7. Iddhipādasaṃyuttaṃ

1. Cāpālavaggo

1. Apārasuttavaṇṇanā

813.Chandaṃnissāya pavatto samādhīti kattukamyatāchandaṃ adhipatiṃ katvā paṭiladdhasamādhi chandhasamādhi. Padhānasaṅkhārāti catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Tehīti chandasamādhipadhānasaṅkhārehi. Iddhiyā pādanti nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya saddhā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena ‘‘iddhī’’ti saṅkhātānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ, sesacittacetasikarāsinti attho. Sā eva ca yathāvuttaiddhi yasmā heṭṭhimā heṭṭhimā uparimāya uparimāya pādabhūtā, tasmā vuttaṃ ‘‘iddhibhūtaṃ vā pādanti iddhipāda’’nti. Sesesūti vīriyasamādhiādīsu. Tattha hi vīriyaṃ cittaṃ vīmaṃsaṃ adhipatiṃ katvā paṭiladdhasamādhi vīmaṃsāsamādhīti attho veditabbo. Idhāti imasmiṃ iddhipādasaṃyutte. Ekaparicchedova atthaniddeso.

5. Iddhipadesasuttavaṇṇanā

817.Iddhipadesanti iddhiyā ekadesaṃ. Ko pana soti āha – ‘‘tayo ca magge tīṇi ca phalānī’’ti.

6. Samattasuttavaṇṇanā

818.Samattanti sāmaññassa samaṃ attanaṃ ijjhanaṃ samattaṃ paripuṇṇaṃ. Vivaṭṭapādakā eva iddhipādā kathitā ‘‘apārā pāraṃ gamanāya saṃvattantī’’tiādivacanato.

10. Cetiyasuttavaṇṇanā

822.Udenayakkhassacetiyaṭṭhāneti udenassa nāma yakkhassa devāyatanasaṅkhepena iṭṭhakāhi kate mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa tattha katavihāro. Vuccatīti purimavohārena ‘‘udenacetiya’’nti vuccati. Gotamakādīsupīti gotamakacetiyanti evamādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇavasena aparāparaṃ pavattitā ānītā. Yuttayānaṃ viya katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattimarahati, evaṃ yathāruci pavattanārahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisesānaṃ pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha ‘‘suvaḍḍhitā’’ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhappattiyā sammadeva saṃsevitā.

Aniyamenāti ‘‘yassa kassacī’’ti aniyatavacanena. Niyametvāti ‘‘tathāgatassā’’ti sarūpaggahaṇena niyametvā. Āyuppamāṇanti paramāyuppamāṇaṃ vadati. Tasseva gahaṇe kāraṇaṃ brahmajālavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Mahāsīvatthero pana mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkheyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānaṃ āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyāti avoca.

Khaṇḍiccādīhi abhisuyyatīti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. ‘‘Kva saro khitto, kvacani patito’’ti aññathā vuṭṭhitenapi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ. Tenāha ‘‘so pana na ruccati…pe… niyamita’’nti.

Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ ‘‘ajjhotthaṭacitto’’ti. Aññoti therato, ariyehi vā añño yo koci paro puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthānatthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā kataṃ nimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha ‘‘māro hī’’tiādi. Cattāro vipallāsāti asubhe ‘‘subha’’nti saññāvipallāso, cittavipallāso, dukkhe ‘‘sukha’’nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa.

Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā, kiṃ sakkhissati na sakkhissatīti adhippāyo. Kasmā na sakkhissati? Nanu esa aggasāvakassa mahiddhikassa mahānubhāvassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano mahānubhāvassa dassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha ‘‘kiṃ sakkhissatī’’ti vuttaṃ hadayamaddanassa adhikatattā. Nimittobhāsanti ettha ‘‘tiṭṭhatu bhagavā kappa’’nti sakalakappaṃ avaṭṭhānayācanāya ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ. Tathā pana pariyāyaggahaṇaṃ muñcitvā ujukaṃyeva attano adhippāyavibhāvanaṃ obhāso. Jānantoyevāti mārena pariyuṭṭhitabhāvaṃ jānanto eva. Attano aparādhahetuko sattānaṃ soko tanuko hoti, na balavāti āha – ‘‘dosāropanena sokatanukaraṇattha’’nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana jānāti.

Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ mārento viya hotīti ‘‘māretīti māro’’ti vuttaṃ. Atipāpattā pāpimā. Kaṇhadhammasamannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahaṃ paṭipattiṃ na muñcatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha ‘‘aṭṭhame sattāhe’’ti, na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle brahmuno sakkassa ca paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā ‘‘idāni satte dhammadesanāya mama visayaṃ atikkāmessatī’’ti sañjātadomanasso hutvā ṭhito cintesi, ‘‘handāhaṃ dāni naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama manoratho ijjhissatī’’ti cintetvā bhagavantaṃ upasaṅkamitvā ekamantaṃ ṭhito – ‘‘parinibbātu dāni, bhante, bhagavā’’tiādinā parinibbānaṃ yāci. Taṃ sandhāya vuttaṃ ‘‘aṭṭhame sattāhe’’tiādi. Tattha ajjāti āyusaṅkhāravossajjanadivasaṃ sandhāyāha. Bhagavā cassa atibandhanādhippāyaṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha ‘‘na tāvāha’’ntiādi.

Maggavasena byattāti saccapaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavasena kilesānaṃ samucchedavinayena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā, sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena ‘‘suta’’nti adhippetanti āha ‘‘tepiṭakavasenā’’ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tadevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena sutanti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhavasenapi taṃ dassento ‘‘atha vā’’tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassa vā lokuttaradhammassa. Anudhammabhūtanti adhigamāyānurūpaṃ dhammabhūtaṃ. Anucchavikapaṭipadanti tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti nibbānadhammassa anudhammo, yathāvuttapaṭipadā, tassānurūpaṃ abhisallekhitaṃ appicchatādidhammaṃ. Caraṇasīlāti samādāya vattanasīlā. Anumaggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminivipassanā, tassa caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā, tassa vādo, catusaccadesanā.

Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññapessantīti pajānāpessanti, saṅkāsessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti ettha dhamma-saddo kāraṇapariyāyo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viyāti āha ‘‘sahetukena sakāraṇena vacanenā’’ti.

Sappāṭihāriyanti sanissaraṇaṃ. Yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha ‘‘niyyānikaṃ katvā dhammaṃ desessantī’’ti , navavidhaṃ lokuttaraṃ dhammaṃ pabodhessantīti attho. Ettha ca ‘‘paññapessantī’’tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ (netti. saṅgahavāra) ‘‘dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā’’ti.

Sikkhattayasaṅgahitanti adhisīlasikkhādisikkhattayasaṅgahaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajhānasukhavasena. Vuḍḍhippattanti uḷārapaṇītabhāvūpagamanena sabbaso parivuḍḍhimupagataṃ. Sabbapāliphullaṃ viya abhiññāsampadāhi sāsanābhivuḍḍhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitaṃ bāhujaññaṃ. Tenāha ‘‘mahājanābhisamayavasenā’’ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthuttaṃ bhūtaṃ pattanti vā puthubhūtaṃ. Tenāha ‘‘sabbākārena puthulabhāvappatta’’nti. Suṭṭhu pakāsitanti sammadeva ādikalyāṇādibhāvena paveditaṃ.

Satiṃsūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthaṃ cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho, yato ime kāyādayo asubhādito sabhāvādito sammadeva pariññātāti catubbidhampi satiṃ yathātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti yasmā imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ bodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayanaṃ parisamāpitaṃ matthakappattaṃ, taṃ dāni māsattayeneva parisamāpanaṃ pāpuṇissati, tasmā āha ‘‘visākhapuṇṇamāyaṃ parinibbāyissāmī’’ti, evaṃ buddhañāṇena paricchinditvā saccabhāgena vinicchayaṃ katvā. Āyusaṅkhāraṃ vissajīti āyuno jīvitassa abhisaṅkharaṇaṃ phalasamāpattidhammaṃ na samāpajjissāmīti vissaji, taṃ vissajjaneneva tena abhisaṅkharīyamānaṃ jīvitasaṅkhāraṃ na pavattayissāmīti vissaji. Tenāha ‘‘tatthā’’tiādi.

Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahantataṃ dassetuṃ ‘‘tadā…pe… akampitthā’’ti vuttaṃ, sā pana jātikhettabhūtā dasasahassī lokadhātu eva, na yā kāci. Yā mahābhinīhāramahājātiādīsupi akampittha, tadāpi tattakāya eva kampane kiṃ kāraṇaṃ? Jātikhettabhāvena tasseva ādito pariggahassa katattā, pariggahaṇañcassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tattakameva jātikhettaṃ ahosi. Tathā hi vuttaṃ ‘‘dasasahassī lokadhātu nissaddā hoti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī’’ti ca ādi. Udakapariyantaṃ katvā chappakārappavedhanena. Avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha ‘‘bhayajanako’’ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ, na cettha kāci bherī devadundubhīti adhippetā, atha kho uppātabhāvena labbhamāno ākāsato nigghosasaddo. Tenāha ‘‘devo’’tiādi. Devoti megho. Tassa hi tadā acchabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha ‘‘devo sukkhagajjitaṃ gajjī’’ti.

Pītivegavissaṭṭhanti ‘‘evaṃ ciratarakālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, dāni na cirasseva nikkhipissāmī’’ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udāneti, evaṃ udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ ‘‘kasmā’’tiādi vuttaṃ.

Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ ‘‘tulita’’nti vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ paṭipakkhena parito khaṇḍitabhāvena parittanti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato ‘‘mahaggataṃ atula’’nti vuttaṃ, tāni kāraṇāni rūpāvacarato āruppassa sātisayaṃ vijjantīti arūpāvacaraṃ atulanti vuttaṃ, itarañca tulanti. Appavipākanti tīsupi kammesu yaṃ appavipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ ukkaṭṭhanti dvidhā bhinditvā dvīsu bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ vuttanayeneva appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha ‘‘sambhava^ hetubhūta’’nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena gocarāsevanāya ca rato. Savipākaṃ samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ, na ca taṃ kāmādi^ bhavābhisaṅkhārakanti tato visesanatthaṃ sambhavanti vatvā ‘‘bhavasaṅkhāra’’nti vuttaṃ. Ossajīti ariyamaggena avassaji. Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃkilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇamāha ‘‘ajjhattarato samāhito’’ti.

Paṭhamavikappe avasajjanameva vuttaṃ. Ettha avasajjanākāroti taṃ dassento ‘‘atha vā’’tiādimāha. Tattha tīrentoti ‘‘uppādo bhayaṃ, anuppādo khema’’ntiādinā vīmaṃsanto. Tulento tīrentotiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘pañcakkhandhā’’tiādiṃ vatvā bhavasaṅkhārassa avasajjanākāraṃ sarūpato dasseti. Evantiādinā pana udānagāthāvaṇṇanāyaṃ ādito vuttamatthaṃ nigamanavasena dasseti. Abhītabhāvañāpanatthañcāti ayampi attho saṅgahitoti daṭṭhabbaṃ.

Cāpālavaggavaṇṇanā niṭṭhitā.

2. Pāsādakampanavaggo

1-2. Pubbasuttādivaṇṇanā

823-824.Parato imasmiṃ pāsādakampanavagge dasamasutte āvi bhavissanti. Chaabhiññāpādakāti channaṃ abhiññānaṃ pādakabhūtā padhānabhūtā. Yathā paṭhamasutte, tathā dutiyatatiyasuttesupi ca chaabhiññāpādakā iddhipādā kathitāti attho.

3. Chandasamādhisuttavaṇṇanā

825. Yo samādhissa nissayabhūto chando, so idhādhippetoti āha ‘‘chandanti kattukamyatāchanda’’nti. Tassa ca adhipateyyaṭṭho nissayaṭṭho, na vinā taṃ chandaṃ nissāyāti āha – ‘‘nissāyāti nissayaṃ katvā, adhipatiṃ katvāti attho’’ti. Padhānabhūtāti seṭṭhabhūtā, seṭṭhabhāvo ca ekassapi catukiccasādhanavasena pavattiyā, tato eva bahuvacananiddeso, padhānasaṅkhāraṭṭhena padhānasaṅkharaṇato. ‘‘Chandaṃ ce nissāya…pe… ayaṃ vuccati chandasamādhī’’ti imāya pāḷiyā chandādhipati samādhi chandasamādhīti adhipatisaddalopaṃ katvā samāso vuttoti viññāyati, adhipatisaddatthadassanavasena vā chandahetuko, chandādhiko vā samādhi chandasamādhi. Tena ‘‘chandasamādhinā ceva padhānasaṅkhārehi padhānabhūtasaṅkhārehi ca samannāgatā’’ti vakkhati, taṃ ānetvā sambandho. Padhānabhūtāti vīriyabhūtā. Keci vadanti – ‘‘saṅkhatasaṅkhārādinivattanatthaṃ padhānaggahaṇa’’nti. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi vīriyaṃ. Tattha catukiccasādhakato tadaññassa nivattanatthaṃ padhānaggahaṇanti. Yathā chando chandasamādhinā ceva padhānasaṅkhārehi ca samannāgato, evaṃ chandasamādhi chandena ceva padhānasaṅkhārehi ca samannāgato. Padhānasaṅkhārāpi chandena ceva chandasamādhinā ca samannāgatāti tīsupi padesu samannāgatasaddo yojetabbo. Tasmāti yasmā tayopi chandādayo ekacittuppādapariyāpannā, tasmā sabbe te dhammā ekato katvā ‘‘ayaṃ vuccati…pe… iddhipādo’’ti vuttanti. Evaṃ chandādīnaṃyeva cettha iddhipādabhāvo vutto, vibhaṅge pana tesaṃ iddhibhāvo sampayuttānaṃ iddhipādabhāvo vuttoti dassento ‘‘iddhipādavibhaṅge panā’’tiādimāha.

Idāni nesaṃ iddhipādatāpi sambhavatīti dassento ‘‘apicā’’tiādimāha. Tattha chandañhi bhāvayato padhānaṃ katvā bhāventassa tathā pavattapubbābhisaṅkhāravasena ijjhamāno chando iddhi nāma, tassa nissayabhūtā padhānasaṅkhārā iddhipādo nāma. Sesadvayepi eseva nayo. Tathā bhāvayantassa mukhyatāmattaṃ sandhāya vuttaṃ, ijjhanattho pana sabbesaṃ samānanti dassento ‘‘sampayutta…pe… ijjhantiyevā’’ti āha.

Iddhipāde asaṅkarato dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha chandādayoti chandasamādhipadhānasaṅkhārā. Sesiddhipādesūti vīriyiddhipādādīsu. Tattha vīriyasamādhipadhānasaṅkhārasamannāgatoti dvikkhattuṃ vīriyaṃ āgataṃ, tattha purimaṃ samādhivisesaṃ, vīriyādhipatisamādhi eva vīriyasamādhīti dutiyaṃ samannāgamaṅgadassanaṃ. Dveyeva hi sabbattha samannāgamaṅgāni samādhi padhānasaṅkhāro ca, chandādayo samādhivisesanāni, padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva samannāgamaṅgavasena padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hoti. Yasmā pana chandādīhi visiṭṭho samādhi, tathāpi visiṭṭheneva ca tena sampayutto padhānasaṅkhāro sesadhammā ca, tasmā samādhivisesanānaṃ vasena cattāro iddhipādā vuttā, visesanabhāvo ca chandādīnaṃ taṃtaṃavassayadassanavasena hotīti ‘‘chandasamādhi…pe… iddhipādo’’ti ettha nissayatthepi pāda-sadde upādāyaṭṭhena chandādīnaṃ iddhipādatā vuttā hoti, teneva abhidhamme uttaracūḷabhājaniye ‘‘cattāro iddhipādā chandiddhipādo’’tiādinā (vibha. 457) chandādīnaṃyeva iddhipādatā vuttā, pañhapucchake ca – ‘‘cattāro iddhipādā idha bhikkhu chandasamādhī’’tiādināva (vibha. 431) uddesaṃ katvāpi puna chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi nissayiddhipādadassanaṃ kataṃ, aññathā catubbidhatā na hotīti ayamettha pāḷivasena atthavinicchayo. Tattha upāyiddhipādadassanatthamevāti chandādike dhure jeṭṭhake pubbaṅgame katvā nibbattitasamādhi chandādhipatisamādhīti chandādīnaṃ iddhiyā adhigamūpāyadassanaṃ upāyiddhipādadassanaṃ, tadatthameva ‘‘tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho’’ti tattha tattha pāḷiyaṃ nissayiddhipādadassanaṃ kataṃ chandādivisiṭṭhānaṃyeva vedanākkhandhādīnaṃ adhippetattā. Evañcetaṃ sampaṭicchitabbaṃ, aññathā kevalaṃ iddhisampayuttānaṃyeva khandhānaṃ vasena iddhipādabhāve gayhamāne tesaṃ catubbidhatā na hoti visesakāraṇabhāvatoti adhippāyo.

Kecīti uttaravihāravāsino. Anibbattoti hetupaccayehi na nibbatto, na sabhāvadhammo, paññattimattanti adhippāyo. Vādamaddanatthāya hoti, abhidhamme ca āgato uttaracūḷavāroti yojanā. Cattāro iddhipādātiādi uttaracūḷavāradassanaṃ. Ime pana uttaracūḷavāre āgatā iddhipādā.

Raṭṭhapālatthero chande sati kathaṃ nānujānissantīti sattāhāni bhattāni abhuñjitvā mātāpitaro anujānāpetvā pabbajitvā chandameva nissāya arahattaṃ pāpuṇīti āha – ‘‘raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesī’’ti. Soṇattheroti sukhumālasoṇatthero. So hi āyasmā attano sukhumālabhāvaṃ acintetvā ativelaṃ caṅkamanena pādesu uṭṭhitesupi ussāhaṃ avissajjento vīriyaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Sambhutatthero ‘‘cittavato ce alamariyañāṇadassanaviseso ijjheyya, mayhaṃ ijjheyyāti cittaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Mogharājā ‘‘paññavato ce maggabhāvanā ijjheyya, mayhaṃ ijjheyyā’’ti paññāpubbaṅgamaṃ paññādhuraṃ paññājeṭṭhakaṃ katvā arahattaṃ pāpuṇīti āha ‘‘mogharājā vīmaṃsaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesī’’ti. Idāni nesaṃ ariyānaṃ upaṭṭhānussāhamantajātisampadaṃ nissāya rañño santike laddhavisese amaccaputte nidassanabhāvena dassetuṃ ‘‘tattha yathā’’tiādimāha. Ettha ca punappunaṃ chanduppādanaṃ tosanaṃ viya hotīti chandassa upaṭṭhānasadisatā vuttā, thāmabhāvato ca vīriyassa sūrattasadisatā, cintanappadhānattā cittassa mantasaṃvidhānasadisatā, yonisomanasikāra-sambhūtesu kusaladhammesu paññā seṭṭhāti vīmaṃsāya jātisampattisadisatā vuttā.

4. Moggallānasuttavaṇṇanā

826.Uddhaccapakatikāti vikkhittasabhāvā, vibbhantacittāti attho. Anavaṭṭhitatāya vipphanditacittatāya vipphandamānacittā. Tucchatāya naḷo viyāti naḷo, māno, uggato naḷo etesanti unnaḷāti āha – ‘‘unnaḷāti…pe… vuttaṃ hotī’’ti. Capalāti cāpalyatā nāma lolabhāvo. Murāti kharavacanā, pharusavacanāti attho. Vikiṇṇavācā nāma samphappalāpinoti vuttaṃ ‘‘asaṃyatavacanā’’tiādi. Paṭipattidhamme pamuṭṭhā vinaṭṭhā paṭivinaṭṭhā sati etesanti muṭṭhasatīti āha – ‘‘naṭṭhassatino’’ti. Ubbhantacittāti samādhino abhāvena uddhacceneva uparūpari bhantacittā. Pākatindriyā abhāvitakāyatāya gāmadārakā viya pakatibhūtaindriyā. Nemo vuccati bhūmiyā baddhabhāvanimittapadeso, gambhīro nemo etassāti gambhīranemo. Suṭṭhu nikhātotiādi tassa pādassa suppatiṭṭhitabhāvadassanaṃ.

5. Uṇṇābhabrāhmaṇasuttavaṇṇanā

827.Pahānatthanti anuppādapahānatthaṃ.

9. Iddhādidesanāsuttavaṇṇanā

831.Abhiññāpādakaṃ catutthajjhānaṃ adhippetaṃ ‘‘iddhilābhāya pavattatī’’ti vacanato.

10. Vibhaṅgasuttavaṇṇanā

832.Chandaṃ uppādetvāti bhāvanāchandaṃ uppādetvā. Līnākāroti bhāvanācittassa layāpatti. Kosajjena vokiṇṇāpajjanaṃ vuttaṃ.

Evaṃ pasādābhāvena cittassa vikkhepāpatti, tattha pasāduppādanena yaṃ sampahaṃsanaṃ icchitabbaṃ, tassa uppādanākāraṃ dassetuṃ vuttaṃ ‘‘so buddhadhammasaṅghaguṇe āvajjetvā’’tiādi. Vatthukāme ārabbha vikkhitto punappunaṃ vikkhitto hotiyevāti vuttaṃ ‘‘anuvikkhitto’’ti. Uppathaṃ paṭipannassa cittassa daṇḍanaṭṭhena niggaṇhanaṭṭhena suttāni eva daṇḍoti suttadaṇḍo, tena suttadaṇḍena cittaṃ tajjetvā. Pañcakāmaguṇe ārabbha pavatto cittavikkhepo punappunaṃ uppajjatevāti vuttaṃ ‘‘anuvikkhitto anuvisaṭo’’ti.

Purepacchābhāvo kammaṭṭhānassa manasikāravasena uggahavasena vāti tadubhayaṃ dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Atilīnādīsu catūsu ṭhānesūti atilīnātipaggahitasaṃkhittaanuvikkhittasaññitesu catūsu ṭhānesu. Tattha bhāvanaṃ anajjhogāhetvāva saṅkoco atilīnatā, ajjhogāhetvā anto saṅkoco saṃkhittatā, antosaṅkhepo atipaggahitatā, accāraddhavīriyatā anuvikkhittatā. Bahiddhā visamavitakkānubhāvanaṃ āpajjanto dvattiṃsākāravasena aṭṭhikasaññāvasena vā gahetabbanti āha – ‘‘sarīravasena veditabba’’nti. Tenāha ‘‘uddhaṃ pādatalā’’tiādi (dī. ni. 2.377; ma. ni. 1.110).

Aññamaññaṃ asaṅkarato ākirīyanti pakārato ṭhapīyantīti ākārā, bhāgāti āha – ‘‘yehi ākārehīti yehi koṭṭhāsehī’’ti. Liṅgīyati sallakkhīyatīti liṅgaṃ, saṇṭhānaṃ. Nimīyati niddhāretvā paricchindīyatīti nimittaṃ, upaṭṭhānaṃ. Yo bhikkhūtiādi ālokasaññaṃ yo uggaṇhāti, taṃ dassanaṃ. Aṅgaṇeti vivaṭaṅgaṇe. Ālokasaññaṃ manasikaroti rattiyaṃ. Vīriyādīsupīti yathā ‘‘idha bhikkhu chandaṃ uppādetvā’’ti chande vitthāranayo vutto, vīriyādīsupi eso eva vitthāranayo yojetabbo.

Pāsādakampanavaggavaṇṇanā niṭṭhitā.

3. Ayoguḷavaggo

2. Ayoguḷasuttavaṇṇanā

834.Iminā catumahābhūtamayenāti iminā sabbalokapaccakkhena catūhi mahābhūtehi nibbattena catumahābhūtamayena. Manomayo pana nimmitakāyo bhagavato rucivasena paresaṃ paccakkho hoti. Omātīti avamāti. Ava-pubbo hi mā-saddo sattiatthopi hotīti ‘‘pahoti sakkotī’’ti attho vutto. Asambhinnapadanti asādhāraṇapadaṃ aññattha anāgatattā. Kāyassa citte samodahanaṃ āropanaṃ tannissitatākaraṇañca atthato cittagatiyā pavattanamevāti āha ‘‘cittagatiyā pesetī’’ti.

Tattha cittagatigamanaṃ nāma cittavasena kāyassa pariṇāmanena ‘‘ayaṃ kāyo imaṃ cittaṃ viya hotū’’ti kāyassa cittena samānagatikatāṭhapanaṃ. Kathaṃ pana kāyo dandhapavattiko lahupavattinā cittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittapariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ na hoti. Na hi kadāci taṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa vasena pavattituṃ sakkoti, ‘‘idaṃ cittaṃ ayaṃ kāyo viya hotū’’ti pana adhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti, tāva kāyagatianulomeneva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti. Evaṃ ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahukaṃ katipayacittavāreneva icchitaṭṭhānappatti hoti, evaṃ pavattamāno kāyo cittagatiyā pariṇāmito nāma hoti, na ekacittakkhaṇeneva icchitaṭṭhānappattiyā, evañca katvā bāhāsamiñjanapasāraṇūpamāpi upacārena vinā suṭṭhutaraṃ yuttā hotīti. Aññathā dhammatāvilomatā siyā, nāpi dhammānaṃ lakkhaṇaññathattaṃ iddhibalena kātuṃ sakkā, bhāvaññathattameva pana kātuṃ sakkāti.

3-10. Bhikkhusuttādivaṇṇanā

835-842. ‘‘Dvinnaṃ phalāna’’nti āgatasuttaṃ sandhāya ‘‘dve phalāni ādiṃ katvā’’ti vuttaṃ. Sesaṃ suviññeyyameva.

Ayoguḷavaggavaṇṇanā niṭṭhitā.

Iddhipādasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app