4. Mahāyamakavaggo

4. Mahāyamakavaggo 1. Cūḷagosiṅgasuttavaṇṇanā 325.Evaṃme sutanti cūḷagosiṅgasuttaṃ. Tattha nātike viharatīti nātikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Giñjakāvasatheti iṭṭhakāmaye

ĐỌC BÀI VIẾT

5. Cūḷayamakavaggo

5. Cūḷayamakavaggo 1. Sāleyyakasuttavaṇṇanā 439.Evaṃme sutanti sāleyyakasuttaṃ. Tattha kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīsaddena kosalāti vuccati, tasmiṃ

ĐỌC BÀI VIẾT

1. Gahapativaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Majjhimapaṇṇāsa-aṭṭhakathā 1. Gahapativaggo 1. Kandarakasuttavaṇṇanā 1.Evaṃme sutanti kandarakasuttaṃ. Tattha campāyanti evaṃnāmake nagare. Tassa hi nagarassa

ĐỌC BÀI VIẾT

2. Bhikkhuvaggo

2. Bhikkhuvaggo 1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā 107.Evaṃme sutanti ambalaṭṭhikarāhulovādasuttaṃ. Tattha ambalaṭṭhikāyaṃ viharatīti veḷuvanavihārassa paccante padhānagharasaṅkhepe vivekakāmānaṃ vasanatthāya kate ambalaṭṭhikāti evaṃnāmake pāsāde pavivekaṃ brūhayanto

ĐỌC BÀI VIẾT

3. Paribbājakavaggo

3. Paribbājakavaggo 1. Tevijjavacchasuttavaṇṇanā 185.Evaṃme sutanti tevijjavacchasuttaṃ. Tattha ekapuṇḍarīketi puṇḍarīko vuccati setambarukkho, so tasmiṃ ārāme eko puṇḍarīko atthīti ekapuṇḍarīko. Etadahosīti tattha pavisitukāmatāya

ĐỌC BÀI VIẾT

4. Rājavaggo

4. Rājavaggo 1. Ghaṭikārasuttavaṇṇanā 282.Evaṃme sutanti ghaṭikārasuttaṃ. Tattha sitaṃ pātvākāsīti mahāmaggena gacchanto aññataraṃ bhūmippadesaṃ oloketvā – ‘‘atthi nu kho mayā cariyaṃ

ĐỌC BÀI VIẾT

5. Brāhmaṇavaggo

5. Brāhmaṇavaggo 1. Brahmāyusuttavaṇṇanā 383.Evaṃme sutanti brahmāyusuttaṃ. Tattha mahatā bhikkhusaṅghena saddhinti mahatāti guṇamahattenapi mahatā, saṅkhyāmahattenapi. So hi bhikkhusaṅghe guṇehipi mahā ahosi appicchatādiguṇasamannāgatattā,

ĐỌC BÀI VIẾT

1. Devadahavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Uparipaṇṇāsa-aṭṭhakathā 1. Devadahavaggo 1. Devadahasuttavaṇṇanā 1.Evaṃme sutanti devadahasuttaṃ. Tattha devadahaṃ nāmāti devā vuccanti rājāno, tattha

ĐỌC BÀI VIẾT

2. Anupadavaggo

2. Anupadavaggo 1. Anupadasuttavaṇṇanā 93.Evaṃme sutanti anupadasuttaṃ. Tattha etadavocāti etaṃ (paṭi. ma. 3.4) ‘‘paṇḍito’’tiādinā nayena dhammasenāpatisāriputtattherassa guṇakathaṃ avoca. Kasmā? Avasesattheresu hi

ĐỌC BÀI VIẾT

3. Suññatavaggo

3. Suññatavaggo 1. Cūḷasuññatasuttavaṇṇanā 176.Evaṃme sutanti cūḷasuññatasuttaṃ. Tattha ekamidanti thero kira bhagavato vattaṃ katvā attano divāṭṭhānaṃ gantvā kālaparicchedaṃ katvā nibbānārammaṇaṃ suññatāphalasamāpattiṃ

ĐỌC BÀI VIẾT

4. Vibhaṅgavaggo

4. Vibhaṅgavaggo 1. Bhaddekarattasuttavaṇṇanā 272.Evaṃme sutanti bhaddekarattasuttaṃ. Tattha bhaddekarattassāti vipassanānuyogasamannāgatattā bhaddakassa ekarattassa. Uddesanti mātikaṃ. Vibhaṅganti vitthārabhājanīyaṃ. Atītanti atīte pañcakkhandhe. Nānvāgameyyāti taṇhādiṭṭhīhi nānugaccheyya. Nappaṭikaṅkheti taṇhādiṭṭhīhi na

ĐỌC BÀI VIẾT

5. Saḷāyatanavaggo

5. Saḷāyatanavaggo 1. Anāthapiṇḍikovādasuttavaṇṇanā 383.Evaṃme sutanti anāthapiṇḍikovādasuttaṃ. Tattha bāḷhagilānoti adhimattagilāno maraṇaseyyaṃ upagato. Āmantesīti gahapatissa kira yāva pādā vahiṃsu, tāva divase sakiṃ vā dvikkhattuṃ

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Sagāthāvagga-aṭṭhakathā Ganthārambhakathā Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato

ĐỌC BÀI VIẾT

1. Devatāsaṃyuttaṃ

1. Devatāsaṃyuttaṃ 1. Naḷavaggo 1. Oghataraṇasuttavaṇṇanā Tattha saṃyuttāgamo nāma sagāthāvaggo, nidānavaggo, khandhakavaggo, saḷāyatanavaggo, mahāvaggoti pañcavaggo hoti. Suttato – ‘‘Satta suttasahassāni, satta suttasatāni

ĐỌC BÀI VIẾT

2. Devaputtasaṃyuttaṃ

2. Devaputtasaṃyuttaṃ 1. Paṭhamavaggo 1. Paṭhamakassapasuttavaṇṇanā 82. Devaputtasaṃyuttassa paṭhame devaputtoti devānañhi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva

ĐỌC BÀI VIẾT

3. Kosalasaṃyuttaṃ

3. Kosalasaṃyuttaṃ 1. Paṭhamavaggo 1. Daharasuttavaṇṇanā 112. Kosalasaṃyuttassa paṭhame bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app