4. Rājavaggo

1. Ghaṭikārasuttavaṇṇanā

282.Evaṃme sutanti ghaṭikārasuttaṃ. Tattha sitaṃ pātvākāsīti mahāmaggena gacchanto aññataraṃ bhūmippadesaṃ oloketvā – ‘‘atthi nu kho mayā cariyaṃ caramānena imasmiṃ ṭhāne nivutthapubba’’nti āvajjanto addasa – ‘‘kassapabuddhakāle imasmiṃ ṭhāne vegaḷiṅgaṃ nāma gāmanigamo ahosi, ahaṃ tadā jotipālo nāma māṇavo ahosiṃ, mayhaṃ sahāyo ghaṭikāro nāma kumbhakāro ahosi, tena saddhiṃ mayā idha ekaṃ sukāraṇaṃ kataṃ, taṃ bhikkhusaṅghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṅghassa pākaṭaṃ karomī’’ti maggā okkamma aññatarasmiṃ padese ṭhitakova sitapātukammamakāsi, aggaggadante dassetvā mandahasitaṃ hasi. Yathā hi lokiyamanussā uraṃ paharantā – ‘‘kuhaṃ kuha’’nti hasanti, na evaṃ buddhā, buddhānaṃ pana hasitaṃ haṭṭhapahaṭṭhākāramattameva hoti.

Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekkhā akusalato diṭṭhisampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi sahetukakiriyacittehi ekena ahetukakiriyacittenāti pañcahi cittehi hasanti. Tesupi balavārammaṇe āpāthagate dvīhi ñāṇasampayuttacittehi hasanti, dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato haṭṭhapahaṭṭhākāramattaṃ hasitaṃ uppādesi.

Taṃ panetaṃ hasitaṃ evaṃ appamattakampi therassa pākaṭaṃ ahosi. Kathaṃ? Tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi catuddīpikamahāmeghamukhato sateratāvijjulatā viya virocamānā mahātālakkhandhapamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ sīsavaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena āyasmā ānando bhagavato pacchato gacchamānopi sitapātubhāvaṃ jānāti.

Bhagavantaṃ etadavocāti – ‘‘ettha kira kassapo bhagavā bhikkhusaṅghaṃ ovadi, catusaccappakāsanaṃ akāsi, bhagavatopi ettha nisīdituṃ ruciṃ uppādessāmi, evamayaṃ bhūmibhāgo dvīhi buddhehi paribhutto bhavissati, mahājano gandhamālādīhi pūjetvā cetiyaṭṭhānaṃ katvā paricaranto saggamaggaparāyaṇo bhavissatī’’ti cintetvā etaṃ ‘‘tena hi, bhante,’’tiādivacanaṃ avoca.

283.Muṇḍakena samaṇakenāti muṇḍaṃ muṇḍoti, samaṇaṃ vā samaṇoti vattuṃ vaṭṭati, ayaṃ pana aparipakkañāṇattā brāhmaṇakule uggahitavohāravaseneva hīḷento evamāha. Sottisināninti sinānatthāya katasottiṃ. Sotti nāma kuruvindapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpakā vuccati, yaṃ sandhāya – ‘‘tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyantī’’ti (cūḷava. 243) vuttaṃ. Taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Evaṃ sammāti yathā etarahipi manussā ‘‘cetiyavandanāya gacchāma, dhammassavanatthāya gacchāmā’’ti vuttā ussāhaṃ na karonti, ‘‘naṭasamajjādidassanatthāya gacchāmā’’ti vuttā pana ekavacaneneva sampaṭicchanti, tatheva sinhāyitunti vutte ekavacanena sampaṭicchanto evamāha.

284.Jotipālaṃ māṇavaṃ āmantesīti ekapasse ariyaparihārena paṭhamataraṃ nhāyitvā paccuttaritvā ṭhito tassa mahantena issariyaparihārena nhāyantassa nhānapariyosānaṃ āgametvā taṃ nivatthanivāsanaṃ kese vodake kurumānaṃ āmantesi. Ayanti āsannattā dassento āha. Ovaṭṭikaṃ vinivaṭṭhetvāti nāgabalo bodhisatto ‘‘apehi sammā’’ti īsakaṃ parivattamānova tena gahitagahaṇaṃ vissajjāpetvāti attho. Kesesu parāmasitvā etadavocāti so kira cintesi – ‘‘ayaṃ jotipālo paññavā, sakiṃ dassanaṃ labhamāno tathāgatassa dassanepi pasīdissati, dhammakathāyapi pasīdissati, pasanno ca pasannākāraṃ kātuṃ sakkhissati, mittā nāma etadatthaṃ honti, yaṃkiñci katvā mama sahāyaṃ gahetvā dasabalassa santikaṃ gamissāmī’’ti. Tasmā naṃ kesesu parāmasitvā etadavoca.

Ittarajaccoti aññajātiko, mayā saddhiṃ asamānajātiko, lāmakajātikoti attho. Na vatidanti idaṃ amhākaṃ gamanaṃ na vata orakaṃ bhavissati na khuddakaṃ, mahantaṃ bhavissati. Ayañhi na attano thāmena gaṇhi, satthu thāmena gaṇhīti gahaṇasmiṃyeva niṭṭhaṃ agamāsi. Yāvatādohipīti ettha dokārahikārapikārā nipātā, yāvatuparimanti attho. Idaṃ vuttaṃ hoti – ‘‘vācāya ālapanaṃ ovaṭṭikāya gahaṇañca atikkamitvā yāva kesaggahaṇampi tattha gamanatthaṃ payogo kattabbo’’ti.

285.Dhammiyākathāyāti idha satipaṭilābhatthāya pubbenivāsapaṭisaṃyuttā dhammī kathā veditabbā. Tassa hi bhagavā, – ‘‘jotipāla, tvaṃ na lāmakaṭṭhānaṃ otiṇṇasatto, mahābodhipallaṅke pana sabbaññutaññāṇaṃ patthetvā otiṇṇosi, tādisassa nāma pamādavihāro na yutto’’tiādinā nayena satipaṭilābhāya dhammaṃ kathesi. Parasamuddavāsītherā pana vadanti – ‘‘jotipāla, yathā ahaṃ dasapāramiyo pūretvā sabbaññutaññāṇaṃ paṭivijjhitvā vīsatisahassabhikkhuparivāro loke vicarāmi, evamevaṃ tvampi dasapāramiyo pūretvā sabbaññutaññāṇaṃ paṭivijjhitvā samaṇagaṇaparivāro loke vicarissasi. Evarūpena nāma tayā pamādaṃ āpajjituṃ na yutta’’nti yathāssa pabbajjāya cittaṃ namati, evaṃ kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ kathesīti.

286.Alattha kho, ānanda,…pe… pabbajjaṃ alattha upasampadanti pabbajitvā kimakāsi? Yaṃ bodhisattehi kattabbaṃ. Bodhisattā hi buddhānaṃ sammukhe pabbajanti. Pabbajitvā ca pana ittarasattā viya patitasiṅgā na honti, catupārisuddhisīle pana supatiṭṭhāya tepiṭakaṃ buddhavacanaṃ uggaṇhitvā terasa dhutaṅgāni samādāya araññaṃ pavisitvā gatapaccāgatavattaṃ pūrayamānā samaṇadhammaṃ karontā vipassanaṃ vaḍḍhetvā yāva anulomañāṇaṃ āhacca tiṭṭhanti, maggaphalatthaṃ vāyāmaṃ na karonti. Jotipālopi tatheva akāsi.

287.Aḍḍhamāsupasampanneti kuladārakañhi pabbājetvā aḍḍhamāsampi avasitvā gate mātāpitūnaṃ soko na vūpasammati, sopi pattacīvaraggahaṇaṃ na jānāti, daharabhikkhusāmaṇerehi saddhiṃ vissāso na uppajjati, therehi saddhiṃ sineho na patiṭṭhāti, gatagataṭṭhāne anabhirati uppajjati. Ettakaṃ pana kālaṃ nivāse sati mātāpitaro passituṃ labhanti. Tena tesaṃ soko tanubhāvaṃ gacchati, pattacīvaraggahaṇaṃ jānāti, sāmaṇeradaharabhikkhūhi saddhiṃ vissāso jāyati, therehi saddhiṃ sineho patiṭṭhāti, gatagataṭṭhāne abhiramati, na ukkaṇṭhati. Tasmā ettakaṃ vasituṃ vaṭṭatīti aḍḍhamāsaṃ vasitvā pakkāmi.

Paṇḍupuṭakassa sālinoti puṭake katvā sukkhāpitassa rattasālino. Tassa kira sālino vappakālato paṭṭhāya ayaṃ parihāro – kedārā suparikammakatā honti, tattha bījāni patiṭṭhāpetvā gandhodakena siñciṃsu, vappakāle vitānaṃ viya upari vatthakilañjaṃ bandhitvā paripakkakāle vīhisīsāni chinditvā muṭṭhimatte puṭake katvā yottabaddhe vehāsaṃyeva sukkhāpetvā gandhacuṇṇāni attharitvā koṭṭhakesu pūretvā tatiye vasse vivariṃsu. Evaṃ tivassaṃ parivutthassa sugandharattasālino apagatakāḷake suparisuddhe taṇḍule gahetvā khajjakavikatimpi bhattampi paṭiyādiyiṃsu. Taṃ sandhāya vuttaṃ paṇītaṃ khādanīyaṃ bhojanīyaṃ…pe… kālaṃ ārocāpesīti.

288.Adhivuṭṭho meti kiṃ sandhāya vadati? Vegaḷiṅgato nikkhamanakāle ghaṭikāro attano santike vassāvāsaṃ vasanatthāya paṭiññaṃ aggahesi, taṃ sandhāya vadati. Ahudeva aññathattaṃ ahu domanassanti temāsaṃ dānaṃ dātuṃ, dhammañca sotuṃ, iminā ca niyāmena vīsati bhikkhusahassāni paṭijaggituṃ nālatthanti alābhaṃ ārabbha cittaññathattaṃ cittadomanassaṃ ahosi, na tathāgataṃ ārabbha. Kasmā? Sotāpannattā. So kira pubbe brāhmaṇabhatto ahosi. Athekasmiṃ samaye paccante kupite vūpasamanatthaṃ gacchanto uracchadaṃ nāma dhītaramāha – ‘‘amma amhākaṃ deve mā pamajjī’’ti. Brāhmaṇā taṃ rājadhītaraṃ disvā visaññino ahesuṃ. Ke ime cāti vutte tumhākaṃ bhūmidevāti. Bhūmidevā nāma evarūpā hontīti niṭṭhubhitvā pāsādaṃ abhiruhi. Sā ekadivasaṃ vīthiṃ olokentī ṭhitā kassapassa bhagavato aggasāvakaṃ disvā pakkosāpetvā piṇḍapātaṃ datvā anumodanaṃ suṇamānāyeva sotāpannā hutvā ‘‘aññepi bhikkhū atthī’’ti pucchitvā ‘‘satthā vīsatiyā bhikkhusahassehi saddhiṃ isipatane vasatī’’ti ca sutvā nimantetvā dānaṃ adāsi.

Rājā paccantaṃ vūpasametvā āgato. Atha naṃ paṭhamatarameva brāhmaṇā āgantvā dhītu avaṇṇaṃ vatvā paribhindiṃsu. Rājā pana dhītu jātakāleyeva varaṃ adāsi. Tassā ‘‘satta divasāni rajjaṃ dātabba’’nti varaṃ gaṇhiṃsu. Athassā rājā satta divasāni rajjaṃ niyyātesi. Sā satthāraṃ bhojayamānā rājānaṃ pakkosāpetvā bahisāṇiyaṃ nisīdāpesi. Rājā satthu anumodanaṃ sutvāva sotāpanno jāto. Sotāpannassa ca nāma tathāgataṃ ārabbha āghāto natthi. Tena vuttaṃ – ‘‘na tathāgataṃ ārabbhā’’ti.

Yaṃ icchati taṃ haratūti so kira bhājanāni pacitvā kayavikkayaṃ na karoti, evaṃ pana vatvā dārutthāya vā mattikatthāya vā palālatthāya vā araññaṃ gacchati. Mahājanā ‘‘ghaṭikārena bhājanāni pakkānī’’ti sutvā parisuddhataṇḍulaloṇadadhitelaphāṇitādīni gahetvā āgacchanti. Sace bhājanaṃ mahagghaṃ hoti, mūlaṃ appaṃ, yaṃ vā taṃ vā datvā gaṇhāmāti taṃ na gaṇhanti. Dhammiko vāṇijo mātāpitaro paṭijaggati, sammāsambuddhaṃ upaṭṭhahati, bahu no akusalaṃ bhavissatīti puna gantvā mūlaṃ āharanti. Sace pana bhājanaṃ appagghaṃ hoti, ābhataṃ mūlaṃ bahu, dhammiko vāṇijo, amhākaṃ puññaṃ bhavissatīti yathābhataṃ gharasāmikā viya sādhukaṃ paṭisāmetvā gacchanti. Evaṃguṇo pana kasmā na pabbajatīti. Rañño vacanapathaṃ pacchindanto andhe jiṇṇe mātāpitaro posetīti āha.

289.Ko nu khoti kuhiṃ nu kho. Kumbhiyāti ukkhalito. Pariyogāti sūpabhājanato. Paribhuñjāti bhuñja. Kasmā panete evaṃ vadanti? Ghaṭikāro kira bhattaṃ pacitvā sūpaṃ sampādetvā mātāpitaro bhojetvā sayampi bhuñjitvā bhagavato vaḍḍhamānakaṃ bhattasūpaṃ paṭṭhapetvā āsanaṃ paññapetvā ādhārakaṃ upaṭṭhapetvā udakaṃ paccupaṭṭhapetvā mātāpitūnaṃ saññaṃ datvā araññaṃ gacchati. Tasmā evaṃ vadanti. Abhivissatthoti ativissattho. Pītisukhaṃna vijahatīti na nirantaraṃ vijahati, atha kho rattibhāge vā divasabhāge vā gāme vā araññe vā yasmiṃ yasmiṃ khaṇe – ‘‘sadevake nāma loke aggapuggalo mayhaṃ gehaṃ pavisitvā sahatthena āmisaṃ gahetvā paribhuñjati, lābhā vata me’’ti anussarati, tasmiṃ tasmiṃ khaṇe pañcavaṇṇā pīti uppajjati. Taṃ sandhāya evaṃ vuttaṃ.

290.Kaḷopiyāti pacchito. Kiṃ pana bhagavā evamakāsīti. Paccayo dhammiko, bhikkhūnaṃ patte bhattasadiso, tasmā evamakāsi. Sikkhāpadapaññattipi ca sāvakānaṃyeva hoti, buddhānaṃ sikkhāpadavelā nāma natthi. Yathā hi rañño uyyāne pupphaphalāni honti, aññesaṃ tāni gaṇhantānaṃ niggahaṃ karonti, rājā yathāruciyā paribhuñjati, evaṃsampadametaṃ. Parasamuddavāsītherā pana ‘‘devatā kira paṭiggahetvā adaṃsū’’ti vadanti.

291.Haratha, bhante, haratha bhadramukhāti amhākaṃ putto ‘‘kuhiṃ gatosī’’ti vutte – ‘‘dasabalassa santika’’nti vadati, kuhiṃ nu kho gacchati, satthu vasanaṭṭhānassa ovassakabhāvampi na jānātīti putte aparādhasaññino gahaṇe tuṭṭhacittā evamāhaṃsu.

Temāsaṃ ākāsacchadanaṃ aṭṭhāsīti bhagavā kira catunnaṃ vassikānaṃ māsānaṃ ekaṃ māsaṃ atikkamitvā tiṇaṃ āharāpesi, tasmā evamāha. Ayaṃ panettha padattho – ākāsaṃ chadanamassāti ākāsacchadanaṃ. Na devotivassīti kevalaṃ nātivassi, yathā panettha pakatiyā ca nibbakosassa udakapātaṭṭhānabbhantare ekampi udakabindu nātivassi, evaṃ ghanachadanagehabbhantare viya na vātātapāpi ābādhaṃ akaṃsu, pakatiyā utupharaṇameva ahosi. Aparabhāge tasmiṃ nigame chaḍḍitepi taṃ ṭhānaṃ anovassakameva ahosi. Manussā kammaṃ karontā deve vassante tattha sāṭake ṭhapetvā kammaṃ karonti. Yāva kappuṭṭhānā taṃ ṭhānaṃ tādisameva bhavissati. Tañca kho pana na tathāgatassa iddhānubhāvena, tesaṃyeva pana guṇasampattiyā. Tesañhi – ‘‘sammāsambuddho kattha na labheyya, amhākaṃ nāma dvinnaṃ andhakānaṃ nivesanaṃ uttiṇaṃ kāresī’’ti na tappaccayā domanassaṃ udapādi – ‘‘sadevake loke aggapuggalo amhākaṃ nivesanā tiṇaṃ āharāpetvā gandhakuṭiṃ chādāpesī’’ti pana tesaṃ anappakaṃ balavasomanassaṃ udapādi. Iti tesaṃyeva guṇasampattiyā idaṃ pāṭihāriyaṃ jātanti veditabbaṃ.

292.Taṇḍulavāhasatānīti ettha dve sakaṭāni eko vāhoti veditabbo. Tadupiyañca sūpeyyanti sūpatthāya tadanurūpaṃ telaphāṇitādiṃ. Vīsatibhikkhusahassassa temāsatthāya bhattaṃ bhavissatīti kira saññāya rājā ettakaṃ pesesi. Alaṃ me raññova hotūti kasmā paṭikkhipi? Adhigataappicchatāya. Evaṃ kirassa ahosi – ‘‘nāhaṃ raññā diṭṭhapubbo, kathaṃ nu kho pesesī’’ti. Tato cintesi – ‘‘satthā bārāṇasiṃ gato, addhā so rañño vassāvāsaṃ yāciyamāno mayhaṃ paṭiññātabhāvaṃ ārocetvā mama guṇakathaṃ kathesi, guṇakathāya laddhalābho pana naṭena naccitvā laddhaṃ viya gāyakena gāyitvā laddhaṃ viya ca hoti. Kiṃ mayhaṃ iminā, kammaṃ katvā uppannena mātāpitūnampi sammāsambuddhassapi upaṭṭhānaṃ sakkā kātu’’nti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Ghaṭikārasuttavaṇṇanā niṭṭhitā.

2. Raṭṭhapālasuttavaṇṇanā

293.Evaṃme sutanti raṭṭhapālasuttaṃ. Tattha thullakoṭṭhikanti thullakoṭṭhaṃ paripuṇṇakoṭṭhāgāraṃ. So kira janapado niccasasso sadā bījabhaṇḍaṃ nikkhamati, khalabhaṇḍaṃ pavisati. Tena tasmiṃ nigame koṭṭhā niccapūrāva honti. Tasmā so thullakoṭṭhikanteva saṅkhaṃ gato.

294.Raṭṭhapāloti kasmā raṭṭhapālo? Bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthoti raṭṭhapālo. Kadā panassetaṃ nāmaṃ uppannanti. Padumuttarasammāsambuddhakāle. Ito hi pubbe satasahassakappamatthake vassasatasahassāyukesu manussesu padumuttaro nāma satthā uppajjitvā bhikkhusatasahassaparivāro lokahitāya cārikaṃ cari, yaṃ sandhāya vuttaṃ –

‘‘Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;

Sujātā nāma janikā, padumuttarassa satthuno’’ti. (bu. vaṃ. 12.19);

Padumuttare pana anuppanne eva haṃsavatiyā dve kuṭumbikā saddhā pasannā kapaṇaddhikayācakādīnaṃ dānaṃ paṭṭhapayiṃsu. Tadā pabbatavāsino pañcasatā tāpasā haṃsavatiṃ anuppattā. Te dvepi janā tāpasagaṇaṃ majjhe bhinditvā upaṭṭhahiṃsu. Tāpasā kiñcikālaṃ vasitvā pabbatapādameva gatā. Dve saṅghattherā ohīyiṃsu. Tadā tesaṃ te yāvajīvaṃ upaṭṭhānaṃ akaṃsu. Tāpasesu bhuñjitvā anumodanaṃ karontesu eko sakkabhavanassa vaṇṇaṃ kathesi, eko bhūmindharanāgarājabhavanassa.

Kuṭumbikesu eko sakkabhavanaṃ patthanaṃ katvā sakko hutvā nibbatto, eko nāgabhavane pālitanāgarājā nāma. Taṃ sakko attano upaṭṭhānaṃ āgataṃ disvā nāgayoniyaṃ abhiramasīti pucchi. So nābhiramāmīti āha. Tena hi padumuttarassa bhagavato dānaṃ datvā imasmiṃ ṭhāne patthanaṃ karohi, ubho sukhaṃ vasissāmāti. Nāgarājā satthāraṃ nimantetvā bhikkhusatasahassaparivārassa bhagavato sattāhaṃ mahādānaṃ dadamāno padumuttarassa dasabalassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā sattame divase buddhappamukhassa saṅghassa dibbavatthāni datvā sāmaṇerassa ṭhānantaraṃ patthesi. Bhagavā anāgataṃ oloketvā – ‘‘anāgate gotamassa nāma buddhassa putto rāhulakumāro bhavissatī’’ti disvā ‘‘samijjhissati te patthanā’’ti kathesi. Nāgarājā tamatthaṃ sakkassa kathesi. Sakko tassa vacanaṃ sutvā tatheva sattāhaṃ dānaṃ datvā bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā saddhāpabbajitaṃ raṭṭhapālaṃ nāma kulaputtaṃ disvā – ‘‘ahampi anāgate lokasmiṃ tumhādise buddhe uppanne bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā ayaṃ kulaputto viya saddhāpabbajito raṭṭhapālo nāma bhaveyya’’nti patthanamakāsi. Satthā samijjhanakabhāvaṃ ñatvā imaṃ gāthamāha –

‘‘Sarājikaṃ cātuvaṇṇaṃ, posetuṃ yaṃ pahossati;

Raṭṭhapālakulaṃ nāma, tattha jāyissate aya’’nti. –

Evaṃ padumuttarasammāsambuddhakāle tassetaṃ nāmaṃ uppannanti veditabbaṃ.

Etadahosīti kiṃ ahosi? Yathā yathā khotiādi. Tatrāyaṃ saṅkhepakathā – ahaṃ kho yena yena kāraṇena bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena me upaparikkhato evaṃ hoti – ‘‘yadetaṃ sikkhattayabrahmacariyaṃ ekadivasampi akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ vilikhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ katvā caritabbaṃ, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ, yaṃnūnāhaṃ kesañca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyya’’nti.

Acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkamīti raṭṭhapālo anuṭṭhitesu tesu na bhagavantaṃ pabbajjaṃ yāci. Kasmā? Tatthassa bahū ñātisālohitā mittāmaccā santi, te – ‘‘tvaṃ mātāpitūnaṃ ekaputtako, na labbhā tayā pabbajitu’’nti bāhāyampi gahetvā ākaḍḍheyyuṃ, tato pabbajjāya antarāyo bhavissatīti saheva parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci. Tena vuttaṃ – ‘‘atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu…pe… pabbājetu maṃ bhagavā’’ti. Bhagavā pana yasmā rāhulakumārassa pabbajitato pabhuti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti, tasmā naṃ pucchi anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi…pe… pabbajjāyāti.

295.Ammatātāti ettha ammāti mātaraṃ ālapati, tātāti pitaraṃ. Ekaputtakoti ekova puttako, añño koci jeṭṭho vā kaniṭṭho vā natthi. Ettha ca ekaputtoti vattabbe anukampāvasena ekaputtakoti vuttaṃ. Piyoti pītijanako. Manāpoti manavaḍḍhanako. Sukhedhitoti sukhena edhito, sukhasaṃvaḍḍhitoti attho. Sukhaparibhatoti sukhena paribhato, jātakālato pabhuti dhātīhi aṅkato aṅkaṃ āharitvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷayamāno sādurasabhojanaṃ bhojayamāno sukhena parihaṭo. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsīti tvaṃ , tāta raṭṭhapāla appamattakampi kalabhāgaṃ dukkhassa na jānāsi na sarasīti attho. Maraṇenapi te mayaṃ akāmakā vinā bhavissāmāti sacepi tava amhesu jīvamānesu maraṇaṃ bhaveyya, tena te maraṇenapi mayaṃ akāmakā anicchakā na attano ruciyā vinā bhavissāma, tayā viyogaṃ pāpuṇissāmāti attho. Kiṃ pana mayaṃ tanti evaṃ sante kiṃ pana kiṃ nāma taṃ kāraṇaṃ, yena mayaṃ taṃ jīvantaṃ anujānissāma. Atha vā kiṃ pana mayaṃ tanti kena pana kāraṇena mayaṃ taṃ jīvantaṃ anujānissāmāti evamettha attho daṭṭhabbo.

296.Tatthevāti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu, tattheva ṭhāne. Anantarahitāyāti kenaci attharaṇena anatthatāya. Paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi, ito cito ca upanehīti vuttaṃ hoti. Atha vā paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā sahāyakehi saddhiṃ laḷa upalaḷa rama, kīḷassūtipi vuttaṃ hoti. Kāme paribhuñjantoti attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karontoti buddhañca dhammañca saṅghañca ārabbha dānappadānādīni sugatimaggasaṃsodhakāni kusalakammāni karonto. Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo ahosi.

Athassa mātāpitaro tikkhattuṃ vatvā paṭivacanampi alabhamānā sahāyake pakkosāpetvā ‘‘esa vo sahāyako pabbajitukāmo, nivāretha na’’nti āhaṃsu. Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesampi tuṇhī ahosi. Tena vuttaṃ – atha kho raṭṭhapālassa kulaputtassa sahāyakā…pe… tuṇhī ahosīti. Athassa sahāyakānaṃ tikkhattuṃ vatvā etadahosi – ‘‘sace ayaṃ pabbajjaṃ alabhamāno marissati, na koci guṇo labbhati. Pabbajitaṃ pana naṃ mātāpitaropi kālena kālaṃ passissanti, mayampi passissāma, pabbajjāpi ca nāmesā bhāriyā, divase divase mattikāpattaṃ gahetvā piṇḍāya caritabbaṃ, ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ, ayañca sukhumālo nāgarikajātiyo, so taṃ carituṃ asakkonto puna idheva āgamissati, handassa mātāpitaro anujānāpessāmā’’ti. Te tathā akaṃsu. Mātāpitaropi naṃ ‘‘pabbajitena ca pana te mātāpitaro uddassetabbā’’ti imaṃ katikaṃ katvā anujāniṃsu. Tena vuttaṃ – ‘‘atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro…pe… anuññātosi mātāpitūhi…pe… uddassetabbā’’ti. Tattha uddassetabbāti uddhaṃ dassetabbā, yathā taṃ kālena kālaṃ passanti, evaṃ āgantvā attānaṃ dassetabbā.

299.Balaṃ gahetvāti sappāyabhojanāni bhuñjanto ucchādanādīhi ca kāyaṃ pariharanto kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya yena bhagavā tenupasaṅkami…pe… pabbājetu maṃ, bhante, bhagavāti. Bhagavā samīpe ṭhitaṃ aññataraṃ bhikkhuṃ āmantesi – ‘‘tena hi bhikkhu raṭṭhapālaṃ pabbājehi ceva upasampādehi cā’’ti. Sādhu, bhanteti kho so bhikkhu bhagavato paṭissutvā raṭṭhapālaṃ kulaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena vuttaṃ – ‘‘alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampada’’nti.

Pahitattoviharantoti dvādasa saṃvaccharāni evaṃ viharanto. Neyyapuggalo hi ayamāyasmā, tasmā puññavā abhinīhārasampannopi samāno ‘‘ajja ajjeva arahatta’’nti samaṇadhammaṃ karontopi dvādasame vasse arahattaṃ pāpuṇi.

Yena bhagavā tenupasaṅkamīti mayhaṃ mātāpitaro pabbajjaṃ anujānamānā – ‘‘tayā kālena kālaṃ āgantvā amhākaṃ dassanaṃ dātabba’’nti vatvā anujāniṃsu, dukkarakārikā kho pana mātāpitaro, ahañca yenajjhāsayena pabbajito, so me matthakaṃ patto, idāni bhagavantaṃ āpucchitvā attānaṃ mātāpitūnaṃ dassessāmīti cintetvā āpucchitukāmo upasaṅkami. Manasākāsīti ‘‘kiṃ nu kho raṭṭhapāle gate koci upaddavo bhavissatī’’ti manasi akāsi. Tato ‘‘bhavissatī’’ti ñatvā ‘‘sakkhissati nu kho raṭṭhapālo taṃ madditu’’nti olokento tassa arahattasampattiṃ disvā ‘‘sakkhissatī’’ti aññāsi. Tena vuttaṃ – yathā bhagavā aññāsi…pe… kālaṃ maññasīti.

Migacīreti evaṃnāmake uyyāne. Tañhi raññā – ‘‘akāle sampattapabbajitānaṃ dinnameva idaṃ, yathāsukhaṃ paribhuñjantū’’ti evamanuññātameva ahosi, tasmā thero – ‘‘mama āgatabhāvaṃ mātāpitūnaṃ ārocessāmi, te me pādadhovanauṇhodakapādamakkhanatelādīni pesissantī’’ti cittampi anuppādetvā uyyānameva pāvisi. Piṇḍāya pāvisīti dutiyadivase pāvisi.

Majjhimāyāti sattadvārakoṭṭhakassa gharassa majjhime dvārakoṭṭhake. Ullikhāpetīti kappakena kese paharāpeti. Etadavocāti – ‘‘ime samaṇakā amhākaṃ piyaputtakaṃ pabbājetvā corānaṃ hatthe nikkhipitvā viya ekadivasampi na dassāpenti, evaṃ pharusakārakā ete puna imaṃ ṭhānaṃ upasaṅkamitabbaṃ maññanti, ettova nikaḍḍhitabbā ete’’ti cintetvā etaṃ ‘‘imehi muṇḍakehī’’tiādivacanaṃ avoca. Ñātidāsīti ñātakānaṃ dāsī. Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Tatthāyaṃ padattho – pūtibhāvadosena abhibhūtoti abhidoso, abhidosova ābhidosiko. Ekarattātikkantasseva nāmasaññā esā yadidaṃ ābhidosikoti, taṃ ābhidosikaṃ. Kummāsanti yavakummāsaṃ. Chaḍḍetukāmā hotīti yasmā antamaso dāsakammakārānaṃ gorūpānampi aparibhogāraho, tasmā naṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti. Sacetanti sace etaṃ. Bhaginīti ariyavohārena attano dhātiṃ ñātidāsiṃ ālapati. Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti – ‘‘bhagini etaṃ sace bahi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, idha me patte ākirāhī’’ti. Kiṃ pana evaṃ vattuṃ labbhati , viññatti vā payuttavācā vā na hotīti. Na hoti. Kasmā? Nissaṭṭhapariggahattā. Yañhi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, yattha sāmikā anālayā honti, taṃ sabbaṃ ‘‘detha āharatha ākirathā’’ti vattuṃ vaṭṭati. Teneva hi ayamāyasmā aggaariyavaṃsiko samānopi evamāha.

Hatthānanti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhuti dvinnampi hatthānaṃ. Pādānanti nivāsanantato paṭṭhāya dvinnampi pādānaṃ. Sarassāti sace taṃ bhaginīti vācaṃ nicchārayato sarassa ca. Nimittaṃ aggahesīti hatthapiṭṭhiādīni olokayamānā – ‘‘puttassa me raṭṭhapālassa viya suvaṇṇakacchapapiṭṭhisadisā imā hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro’’ti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Tassa hāyasmato dvādasavassāni araññāvāsañceva piṇḍiyālopabhojanañca paribhuñjantassa aññādiso sarīravaṇṇo ahosi, tena naṃ sā ñātidāsī disvāva na sañjāni, nimittaṃ pana aggahesīti.

300.Raṭṭhapālassa mātaraṃ etadavocāti therassa aṅgapaccaṅgāni saṇṭhāpetvā thaññaṃ pāyetvā saṃvaḍḍhitadhātīpi samānā pabbajitvā mahākhīṇāsavabhāvappattena sāmiputtena saddhiṃ – ‘‘tvaṃ nu kho, me bhante, putto raṭṭhapālo’’tiādivacanaṃ vattuṃ avisahantī vegena gharaṃ pavisitvā raṭṭhapālassa mātaraṃ etadavoca. Yaggheti ārocanatthe nipāto. Saceje saccanti ettha jeti ālapane nipāto. Evañhi tasmiṃ dese dāsijanaṃ ālapanti, tasmā ‘‘tvañhi, bhoti dāsi, sace saccaṃ bhaṇasī’’ti evamettha attho daṭṭhabbo.

Upasaṅkamīti kasmā upasaṅkami? Mahākule itthiyo bahi nikkhamantā garahaṃ pāpuṇanti, idañca accāyikakiccaṃ, seṭṭhissa naṃ ārocessāmīti cinteti. Tasmā upasaṅkami. Aññataraṃ kuṭṭamūlanti tasmiṃ kira dese dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ. Tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti . Sace icchanti, dānapatīnampi santakaṃ gaṇhanti. Tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuṭṭamūlanti veditabbaṃ. Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā bhuñjantīti.

Atthināma tātāti ettha atthīti vijjamānatthe, nāmāti pucchanatthe maññanatthe vā nipāto. Idañhi vuttaṃ hoti – atthi nu kho, tāta raṭṭhapāla, amhākaṃ dhanaṃ, nanu mayaṃ niddhanāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi nu kho, tāta raṭṭhapāla, amhākaṃ jīvitaṃ, nanu mayaṃ matāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi maññe, tāta raṭṭhapāla, tava abbhantare sāsanaṃ nissāya paṭiladdho samaṇaguṇo, yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasīti. So pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto – ‘‘atthi nāma, tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasī’’ti ettakameva avaca. Akkharacintakā panettha idaṃ lakkhaṇaṃ vadanti – anokappanāmarisanatthavasenetaṃ atthisadde upapade ‘‘paribhuñjissasī’’ti anāgatavacanaṃ kataṃ. Tassāyamattho – ‘‘atthi nāma…pe… paribhuñjissasi, idaṃ paccakkhampi ahaṃ na saddahāmi na marisayāmī’’ti. Idaṃ ettakaṃ vacanaṃ gahapati therassa pattamukhavaṭṭiyaṃ gahetvā ṭhitakova kathesi. Theropi pitari pattamukhavaṭṭiyaṃ gahetvā ṭhiteyeva taṃ pūtikummāsaṃ paribhuñji sunakhavantasadisaṃ pūtikukkuṭaṇḍamiva bhinnaṭṭhāne pūtikaṃ vāyantaṃ. Puthujjanena kira tathārūpaṃ kummāsaṃ paribhuñjituṃ na sakkā. Thero pana ariyiddhiyaṃ ṭhatvā dibbojaṃ amatarasaṃ paribhuñjamāno viya paribhuñjitvā dhamakaraṇena udakaṃ gahetvā pattañca mukhañca hatthapāde ca dhovitvā kuto no gahapatītiādimāha.

Tattha kuto noti kuto nu. Neva dānanti deyyadhammavasena neva dānaṃ alatthamha. Na paccakkhānanti ‘‘kiṃ, tāta raṭṭhapāla, kacci te khamanīyaṃ, kaccisi appakilamathena āgato, na tāva tāta gehe bhattaṃ sampādiyatī’’ti evaṃ paṭisanthāravasena paccakkhānampi na alatthamha. Kasmā pana thero evamāha? Pitu anuggahena. Evaṃ kirassa ahosi – ‘‘yathā esa maṃ vadati , aññepi pabbajite evaṃ vadati maññe. Buddhasāsane ca pattantare padumaṃ viya bhasmāchanno aggi viya pheggupaṭicchanno candanasāro viya suttikāpaṭicchannaṃ muttaratanaṃ viya valāhakapaṭicchanno candimā viya mādisānaṃ paṭicchannaguṇānaṃ bhikkhūnaṃ anto natthi, tesupi na evarūpaṃ vacanaṃ pavattessati, saṃvare ṭhassatī’’ti anuggahena evamāha.

Ehi tātāti tāta tuyhaṃ gharaṃ mā hotu, ehi gharaṃ gamissāmāti vadati. Alanti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha. Adhivāsesīti thero pana pakatiyā ukkaṭṭhasapadānacāriko svātanāyabhikkhaṃ nāma nādhivāseti, mātu anuggahena pana adhivāsesi. Mātu kirassa theraṃ anussaritvā mahāsoko uppajji, rodaneneva pakkakkhi viya jātā, tasmā thero ‘‘sacāhaṃ taṃ apassitvā gamissāmi, hadayampissā phāleyyā’’ti anuggahena adhivāsesi. Kārāpetvāti ekaṃ hiraññassa, ekaṃ suvaṇṇassāti dve puñje kārāpetvā. Kīvamahantā pana puñjā ahesunti. Yathā orato ṭhito puriso pārato ṭhitaṃ majjhimappamāṇaṃ purisaṃ na passati, evaṃmahantā.

301.Idaṃ te tātāti kahāpaṇapuñjañca suvaṇṇapuñjañca dassento āha. Mattikanti mātito āgataṃ, idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā gandhamālādīnaṃ atthāya dinnaṃ dhananti attho. Aññaṃ pettikaṃ aññaṃ pitāmahanti yaṃ pana te pitu ca pitāmahānañca santakaṃ, taṃ aññaṃyeva, nihitañca payuttañca ativiya bahu. Ettha ca ‘‘pitāmaha’’nti taddhitalopaṃ katvā vuttanti veditabbaṃ. ‘‘Petāmaha’’nti vā pāṭho. Sakkātatonidānanti dhanahetu dhanapaccayā. Taṃ taṃ dhanaṃ rakkhantassa ca rājādīnaṃ vasena dhanaparikkhayaṃ pāpuṇantassa kassaci uppajjamānasokādayo sandhāya evamāha. Evaṃ vutte seṭṭhi gahapati – ‘‘ahaṃ imaṃ uppabbājessāmīti ānesiṃ, so dāni me dhammakathaṃ kātuṃ āraddho, ayaṃ na me vacanaṃ karissatī’’ti uṭṭhāya gantvā assa orodhānaṃ dvāraṃ vivarāpetvā – ‘‘ayaṃ vo sāmiko, gacchatha yaṃ kiñci katvā naṃ gaṇhituṃ vāyamathā’’ti uyyojesi. Suvaye ṭhitā nāṭakitthiyo nikkhamitvā theraṃ parivārayiṃsu , tāsu dve jeṭṭhakitthiyo sandhāya purāṇadutiyikātiādi vuttaṃ. Paccekaṃ pādesu gahetvāti ekekamhi pāde naṃ gahetvā.

Kīdisānāma tā ayyaputta accharāyoti kasmā evamāhaṃsu? Tadā kira sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ samuṭṭhāpenti ‘‘kasmā ete pabbajantī’’ti. Athaññe vadanti ‘‘devaccharādevanāṭakānaṃ kāraṇā’’ti. Sā kathā vitthārikā ahosi. Taṃ gahetvā sabbā evamāhaṃsu. Atha thero paṭikkhipanto na kho mayaṃ bhaginītiādimāha. Samudācaratīti voharati vadati. Tattheva mucchitā papatiṃsūti taṃ bhaginivādena samudācarantaṃ disvā ‘‘mayaṃ ajja āgamissati, ajja āgamissatī’’ti dvādasa vassāni bahi na nikkhantā, etaṃ nissāya no dārakā na laddhā, yesaṃ ānubhāvena jīveyyāma, ito camhā parihīnā aññato ca. Ayaṃ loko nāma attanova cintesi, tasmā tāpi ‘‘idāni mayaṃ anāthā jātā’’ti attanova cintayamānā – ‘‘anatthiko dāni amhehi ayaṃ, so amhe pajāpatiyo samānā attanā saddhiṃ ekamātukucchiyā sayitadārikā viya maññatī’’ti samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatiṃsu, patitāti attho.

Mā no viheṭhethāti mā amhe dhanaṃ dassetvā mātugāme ca uyyojetvā viheṭhayittha, vihesā hesā pabbajitānanti. Kasmā evamāha? Mātāpitūnaṃ anuggahena. So kira seṭṭhi – ‘‘pabbajitaliṅgaṃ nāma kiliṭṭhaṃ, pabbajjāvesaṃ hāretvā nhāyitvā tayo janā ekato bhuñjissāmā’’ti maññamāno therassa bhikkhaṃ na deti. Thero – ‘‘mādisassa khīṇāsavassa āhārantarāyaṃ katvā ete bahuṃ apuññaṃ pasaveyyu’’nti tesaṃ anuggahena evamāha.

302.Gāthā abhāsīti gāthāyo abhāsi. Tattha passāti santike ṭhitajanaṃ sandhāya vadati. Cittanti cittavicittaṃ. Bimbanti attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ vasena vaṇakāyaṃ. Samussitanti tīṇi aṭṭhisatāni navahi nhārusatehi bandhitvā navahi maṃsapesisatehi limpitvā samantato ussitaṃ. Āturanti jarāturatāya rogāturatāya kilesāturatāya ca niccāturaṃ. Bahusaṅkappanti paresaṃ uppannapatthanāsaṅkappehi bahusaṅkappaṃ . Itthīnañhi kāye purisānaṃ saṅkappā uppajjanti, tesaṃ kāye itthīnaṃ. Susāne chaḍḍitakaḷevarabhūtampi cetaṃ kākakulalādayo patthayantiyevāti bahusaṅkappo nāma hoti. Yassa natthidhuvaṃ ṭhitīti yassa kāyassa māyāmarīcipheṇapiṇḍa udakapupphuḷādīnaṃ viya ekaṃseneva ṭhiti nāma natthi, bhijjanadhammatāva niyatā.

Tacena onaddhanti allamanussacammena onaddhaṃ. Saha vatthebhi sobhatīti gandhādīhi maṇikuṇḍalehi ca cittakatampi rūpaṃ vatthehi saheva sobhati, vinā vatthehi jegucchaṃ hoti anolokanakkhamaṃ.

Alattakakatāti alattakena rañjitā. Cuṇṇakamakkhitanti sāsapakakkena mukhapīḷakādīni nīharitvā loṇamattikāya duṭṭhalohitaṃ viliyāpetvā tilapiṭṭhena lohitaṃ pasādetvā haliddiyā vaṇṇaṃ sampādetvā cuṇṇakagaṇḍikāya mukhaṃ paharanti, tenesa ativiya virocati. Taṃ sandhāyetaṃ vuttaṃ.

Aṭṭhāpadakatāti rasodakena makkhitvā nalāṭapariyante āvattanaparivatte katvā aṭṭhapadakaracanāya racitā. Añjanīti añjananāḷikā.

Odahīti ṭhapesi. Pāsanti vākarājālaṃ. Nāsadāti na ghaṭṭayi. Nivāpanti nivāpasutte vuttanivāpatiṇasadisabhojanaṃ. Kandanteti viravamāne paridevamāne. Imāya hi gāthāya thero mātāpitaro migaluddake viya katvā dassesi, avasesañātake migaluddakaparisaṃ viya, hiraññasuvaṇṇaṃ vākarājālaṃ viya, attanā bhuttabhojanaṃ nivāpatiṇaṃ viya, attānaṃ mahāmigaṃ viya katvā dassesi. Yathā hi mahāmigo yāvadatthaṃ nivāpatiṇaṃ khāditvā pānīyaṃ pivitvā gīvaṃ ukkhipitvā disaṃ oloketvā ‘‘imaṃ nāma ṭhānaṃ gatassa sotthi bhavissatī’’ti migaluddakānaṃ paridevantānaṃyeva vākaraṃ aghaṭṭayamānova uppatitvā araññaṃ pavisitvā ghanacchāyassa chattassa viya gumbassa heṭṭhā mandamandena vātena bījayamāno āgatamaggaṃ olokento tiṭṭhati, evameva thero imā gāthā bhāsitvā ākāseneva gantvā migacīre paccupaṭṭhāsi.

Kasmā pana thero ākāsena gatoti. Pitā kirassa seṭṭhi sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi – ‘‘sace nikkhamitvā gacchati , hatthapādesu naṃ gahetvā kāsāyāni haritvā gihivesaṃ gaṇhāpethā’’ti. Tasmā thero – ‘‘ete mādisaṃ mahākhīṇāsavaṃ hatthe vā pāde vā gahetvā apuññaṃ pasaveyyuṃ, taṃ nesaṃ mā ahosī’’ti cintetvā ākāsena agamāsi. Parasamuddavāsittherānaṃ pana – ‘‘ṭhitakova imā gāthā bhāsitvā vehāsaṃ abbhuggantvā rañño korabyassa migacīre paccupaṭṭhāsī’’ti ayaṃ vācanāmaggoyeva.

303.Migavoti tassa uyyānapālassa nāmaṃ. Sodhentoti uyyānamaggaṃ samaṃ kāretvā antouyyāne tacchitabbayuttaṭṭhānāni tacchāpento sammajjitabbayuttāni ṭhānāni sammajjāpento vālukāokiraṇa-pupphavikiraṇa-puṇṇaghaṭaṭṭhapana-kadalikkhandhaṭhapanādīni ca karontoti attho. Yena rājā korabyo tenupasaṅkamīti amhākaṃ rājā sadā imassa kulaputtassa vaṇṇaṃ kathesi, passitukāmo etaṃ, āgatabhāvaṃ panassa na jānāti, mahā kho panāyaṃ paṇṇākāro, gantvā rañño ārocessāmīti cintetvā yena rājā korabyo tenupasaṅkami.

Kittayamāno ahosīti so kira rājā theraṃ anussaritvā balamajjhepi nāṭakamajjhepi – ‘‘dukkaraṃ kataṃ kulaputtena tāva mahantaṃ sampattiṃ pahāya pabbajitvā punanivattitvā anapalokentenā’’ti guṇaṃ kathesi, taṃ gahetvā ayaṃ evamāha. Vissajjethātivatvāti orodhamahāmattabalakāyādīsu yassa yaṃ anucchavikaṃ, tassa taṃ dāpetvāti attho. Ussaṭāya ussaṭāyāti ussitāya ussitāya, mahāmattamahāraṭṭhikādīnaṃ vasena uggatuggatameva parisaṃ gahetvā upasaṅkamīti attho. Idha bhavaṃ raṭṭhapālo hatthatthare nisīdatūti hatthattharo tanuko bahalapupphādiguṇaṃ katvā atthato abhilakkhito hoti, tādise anāpucchitvā nisīdituṃ na yuttanti maññamāno evamāha.

304.Pārijuññānīti pārijuññabhāvā parikkhayā. Jiṇṇoti jarājiṇṇo. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti addhānaṃ atikkanto. Vayoanuppattoti pacchimavayaṃ anuppatto. Pabbajatīti dhuravihāraṃ gantvā bhikkhū vanditvā, – ‘‘bhante, mayā daharakāle bahuṃ kusalaṃ kataṃ, idāni mahallakomhi, mahallakassa cesā pabbajjā nāma, cetiyaṅgaṇaṃ sammajjitvā appaharitaṃ katvā jīvissāmi, pabbājetha maṃ, bhante,’’ti kāruññaṃ uppādento yācati, therā anukampāya pabbājenti. Taṃ sandhāyetaṃ vuttaṃ. Dutiyavārepi eseva nayo.

Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācaniyā. Gahaṇiyāti kammajatejodhātuyā. Tattha yassa bhuttabhutto āhāro jīrati, yassa vā pana puṭabhattaṃ viya tatheva tiṭṭhati, ubhopete na samavepākiniyā gahaṇiyā samannāgatā. Yassa pana bhuttakāle bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgato. Nātisītāya naccuṇhāyāti teneva kāraṇena nātisītāya naccuṇhāya. Anupubbenāti rājāno vā harantītiādinā anukkamena. Dutiyavāre rājabhayacorabhayachātakabhayādinā anukkamena.

305.Dhammuddesā uddiṭṭhāti dhammaniddesā uddiṭṭhā. Upaniyyatīti jarāmaraṇasantikaṃ gacchati, āyukkhayena vā tattha niyyati. Addhuvoti dhuvaṭṭhānavirahito. Atāṇoti tāyituṃ samatthena virahito. Anabhissaroti asaraṇo abhisaritvā abhigantvā assāsetuṃ samatthena virahito. Assakoti nissako sakabhaṇḍavirahito. Sabbaṃ pahāya gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokena gantabbaṃ. Taṇhādāsoti taṇhāya dāso.

306.Hatthisminti hatthisippe. Katāvīti katakaraṇīyo, sikkhitasikkho paguṇasippoti attho. Esa nayo sabbattha. Ūrubalīti ūrubalasampanno. Yassa hi phalakañca āvudhañca gahetvā parasenaṃ pavisitvā abhinnaṃ bhindato bhinnaṃ sandhārayato parahatthagataṃ rajjaṃ āharituṃ ūrubalaṃ atthi, ayaṃ ūrubalī nāma. Bāhubalīti bāhubalasampanno. Sesaṃ purimasadisameva. Alamattoti samatthaattabhāvo.

Pariyodhāya vattissantīti uppannaṃ uppaddavaṃ odhāya avattharitvā vattissantīti sallakkhetvā gahitā.

Saṃvijjatikho, bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇanti idaṃ so rājā upari dhammuddesassa kāraṇaṃ āharanto āha.

Athāparaṃetadavocāti etaṃ ‘‘passāmi loke’’tiādinā nayena catunnaṃ dhammuddesānaṃ anugītiṃ avoca.

307. Tattha bhiyyova kāme abhipatthayantīti ekaṃ labhitvā dve patthayanti, dve labhitvā cattāroti evaṃ uttaruttari vatthukāmakilesakāme patthayantiyeva.

Pasayhāti sapattagaṇaṃ abhibhavitvā. Sasāgarantanti saddhiṃ sāgarantena. Oraṃ samuddassāti yaṃ samuddassa orato sakaraṭṭhaṃ, tena atittarūpoti attho. Na hatthīti na hi atthi.

Aho vatā noti aho vata nu, ayameva vā pāṭho. Amarāticāhūti amaraṃ iti ca āhu. Idaṃ vuttaṃ hoti – yaṃ mataṃ ñātī parivāretvā kandanti, taṃ – ‘‘aho vata amhākaṃ bhātā mato, putto mato’’tiādīnipi vadanti.

Phusanti phassanti maraṇaphassaṃ phusanti. Tatheva phuṭṭhoti yathā bālo, dhīropi tatheva maraṇaphassena phuṭṭho, aphuṭṭho nāma natthi, ayaṃ pana viseso. Bālo ca bālyā vadhitova setīti bālo bālabhāvena maraṇaphassaṃ āgamma vadhitova seti abhihatova sayati. Akataṃ vata me kalyāṇantiādivippaṭisāravasena calati vedhati vipphandati. Dhīro ca na vedhatīti dhīro sugatinimittaṃ passanto na vedhati na calati.

Yāya vosānaṃ idhādhigacchatīti yāya paññāya imasmiṃ loke sabbakiccavosānaṃ arahattaṃ adhigacchati, sāva dhanato uttamatarā. Abyositattāti apariyositattā, arahattapattiyā, abhāvenāti attho. Bhavābhavesūti hīnappaṇītesu bhavesu.

Upeti gabbhañca parañca lokanti tesu pāpaṃ karontesu yo koci satto paramparāya saṃsāraṃ āpajjitvā gabbhañca parañca lokaṃ upeti. Tassappapaññoti tassa tādisassa appapaññassa añño appapañño abhisaddahanto.

Sakammunāhaññatīti attanā katakammavasena ‘‘kasāhipi tāletī’’tiādīhi kammakāraṇāhi haññati. Pecca paramhi loketi ito gantvā paramhi apāyaloke.

Virūparūpenāti vividharūpena, nānāsabhāvenāti attho. Kāmaguṇesūti diṭṭhadhammikasamparāyikesu sabbakāmaguṇesu ādīnavaṃ disvā. Daharāti antamaso kalalamattabhāvaṃ upādāya taruṇā. Vuḍḍhāti vassasatātikkantā. Apaṇṇakaṃ sāmaññameva seyyoti aviruddhaṃ advajjhagāmiṃ ekantaniyyānikaṃ sāmaññameva ‘‘seyyo, uttaritarañca paṇītatarañcā’’ti upadhāretvā pabbajitosmi mahārājāti. Tasmā yaṃ tvaṃ vadasi – ‘‘kiṃ disvā vā sutvā vā’’ti, idaṃ disvā ca sutvā ca pabbajitosmīti maṃ dhārehīti desanaṃ niṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Raṭṭhapālasuttavaṇṇanā niṭṭhitā.

3. Maghadevasuttavaṇṇanā

308.Evaṃme sutanti maghadevasuttaṃ. Tattha maghadevaambavaneti pubbe maghadevo nāma rājā taṃ ambavanaṃ ropesi. Tesu rukkhesu palujjamānesu aparabhāge aññepi rājāno ropesuṃyeva. Taṃ pana paṭhamavohāravasena maghadevambavananteva saṅkhaṃ gataṃ. Sitaṃ pātvākāsīti sāyanhasamaye vihāracārikaṃ caramāno ramaṇīyaṃ bhūmibhāgaṃ disvā – ‘‘vasitapubbaṃ nu kho me imasmiṃ okāse’’ti āvajjanto – ‘‘pubbe ahaṃ maghadevo nāma rājā hutvā imaṃ ambavanaṃ ropesiṃ, ettheva pabbajitvā cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃ. Taṃ kho panetaṃ kāraṇaṃ bhikkhusaṅghassa apākaṭaṃ, pākaṭaṃ karissāmī’’ti aggaggadante dassento sitaṃ pātu akāsi.

Dhammo assa atthīti dhammiko. Dhammena rājā jātoti dhammarājā. Dhamme ṭhitoti dasakusalakammapathadhamme ṭhito. Dhammaṃ caratīti samaṃ carati . Tatra brāhmaṇagahapatikesūti yopi so pubbarājūhi brāhmaṇānaṃ dinnaparihāro, taṃ ahāpetvā pakatiniyāmeneva adāsi, tathā gahapatikānaṃ. Taṃ sandhāyetaṃ vuttaṃ. Pakkhassāti iminā pāṭihārikapakkhopi saṅgahito. Aṭṭhamīuposathassa hi paccuggamanānuggamanavasena sattamiyañca navamiyañca, cātuddasapannarasānaṃ paccuggamanānuggamanavasena terasiyañca pāṭipade cāti ime divasā pāṭihārikapakkhāti veditabbā. Tesupi uposathaṃ upavasi.

309.Devadūtāti devoti maccu, tassa dūtāti devadūtā. Sirasmiñhi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā ‘‘asukadivase marissatī’’ti vutte taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatābyākaraṇasadisameva hoti. Tasmā palitāni devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhitamatapabbajite disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha –

‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ,

Matañca disvā gatamāyusaṅkhayaṃ;

Kāsāyavatthaṃ pabbajitañca disvā,

Tasmā ahaṃ pabbajitomhi rājā’’ti.

Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti vuccanti.

Kappakassa gāmavaraṃ datvāti satasahassuṭṭhānakaṃ jeṭṭhakagāmaṃ datvā. Kasmā adāsi? Saṃviggamānasattā. Tassa hi añjalismiṃ ṭhapitāni palitāni disvāva saṃvego uppajjati. Aññāni caturāsītivassasahassāni āyu atthi, evaṃ santepi maccurājassa santike ṭhitaṃ viya attānaṃ maññamāno saṃviggo pabbajjaṃ roceti. Tena vuttaṃ –

‘‘Sire disvāna palitaṃ, maghadevo disampati;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayī’’ti.

Aparampi vuttaṃ –

‘‘Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamā’’ti.

Purisayugeti vaṃsasambhave purise. Kesamassuṃ ohāretvāti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohāretvā pabbajanti, tato paṭṭhāya vaḍḍhite kese bandhitvā jaṭākalāpadharā hutvā vicaranti. Bodhisattopi tāpasapabbajjaṃ pabbaji. Pabbajito pana anesanaṃ ananuyuñjitvā rājagehato āhaṭabhikkhāya yāpento brahmavihāraṃ bhāvesi. Tasmā so mettāsahagatenātiādi vuttaṃ.

Kumārakīḷitaṃ kīḷīti aṅkena aṅkaṃ parihariyamāno kīḷi. Mālākalāpaṃ viya hi naṃ ukkhipitvāva vicariṃsu. Rañño maghadevassa putto…pe… pabbajīti imassa pabbajitadivase pañca maṅgalāni ahesuṃ. Maghadevarañño matakabhattaṃ, tassa rañño pabbajitamaṅgalaṃ, tassa puttassa chattussāpanamaṅgalaṃ, tassa puttassa uparajjamaṅgalaṃ, tassa puttassa nāmakaraṇamaṅgalanti ekasmiṃyeva samaye pañca maṅgalāni ahesuṃ, sakalajambudīpatale unnaṅgalamahosi.

311.Puttapaputtakāti puttā ca puttaputtā cāti evaṃ pavattā tassa paramparā. Pacchimako ahosīti pabbajjāpacchimako ahosi. Bodhisatto kira brahmaloke nibbatto – ‘‘pavattati nu kho taṃ mayā manussaloke nihataṃ kalyāṇavatta’’nti āvajjanto addasa – ‘‘ettakaṃ addhānaṃ pavattati, idāni na pavattissatī’’ti. Na kho panāhaṃ mayhaṃ paveṇiyā ucchijjituṃ dassāmīti attano vaṃse jātaraññoyeva aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā attano vaṃsassa nemiṃ ghaṭento viya nibbatto, tenevassa nimīti nāmaṃ ahosi. Iti so pabbajitarājūnaṃ sabbapacchimako hutvā pabbajitoti pabbajjāpacchimako ahosi. Guṇehi pana atirekataro. Tassa hi sabbarājūhi atirekatarā dve guṇā ahesuṃ . Catūsu dvāresu satasahassaṃ satasahassaṃ vissajjetvā devasikaṃ dānaṃ adāsi, anuposathikassa ca dassanaṃ nivāresi. Anuposathikesu hi rājānaṃ passissāmāti gatesu dovāriko pucchati ‘‘tumhe uposathikā no vā’’ti. Ye anuposathikā honti, te nivāreti ‘‘anuposathikānaṃ rājā dassanaṃ na detī’’ti. ‘‘Mayaṃ janapadavāsino kāle bhojanaṃ kuhiṃ labhissāmā’’tipi tattha vacanokāso natthi. Catūsu hi dvāresu rājaṅgaṇe ca anekāni bhattacāṭisahassāni paṭiyattāneva honti. Tasmā mahājano icchiticchitaṭṭhāne massuṃ kāretvā nhāyitvā vatthāni parivattetvā yathārucitaṃ bhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya rañño gehadvāraṃ gacchati. Dovārikena ‘‘uposathikā tumhe’’ti pucchitapucchitā ‘‘āma āmā’’ti vadanti. Tena hi āgacchathāti pavesetvā rañño dasseti. Iti imehi dvīhi guṇehi atirekataro ahosi.

312.Devānaṃ tāvatiṃsānanti tāvatiṃsabhavane nibbattadevānaṃ. Te kira devā videharaṭṭhe mithilanagaravāsino rañño ovāde ṭhatvā pañca sīlāni rakkhitvā uposathakammaṃ katvā tattha nibbattā rañño guṇakathaṃ kathenti. Te sandhāya vuttaṃ ‘‘devānaṃ tāvatiṃsāna’’nti.

Nisinnohotīti pāsādavarassa uparigato dānañca sīlañca upaparikkhamāno nisinno hoti. Evaṃ kirassa ahosi – ‘‘dānaṃ nu kho mahantaṃ udāhu sīlaṃ, yadi dānaṃ mahantaṃ, ajjhottharitvā dānameva dassāmi. Atha sīlaṃ, sīlameva pūrissāmī’’ti. Tassa ‘‘idaṃ mahantaṃ idaṃ mahanta’’nti nicchituṃ asakkontasseva sakko gantvā purato pāturahosi. Tena vuttaṃ atha kho, ānanda,…pe… sammukhe pāturahosīti. Evaṃ kirassa ahosi – ‘‘rañño kaṅkhā uppannā, tassa kaṅkhacchedanatthaṃ pañhañca kathessāmi, idhāgamanatthāya paṭiññañca gaṇhissāmī’’ti . Tasmā gantvā sammukhe pāturahosi. Rājā adiṭṭhapubbaṃ rūpaṃ disvā bhīto ahosi lomahaṭṭhajāto. Atha naṃ sakko – ‘‘mā bhāyi, mahārāja, vissattho pañhaṃ puccha, kaṅkhaṃ te paṭivinodessāmī’’ti āha.

Rājā –

‘‘Pucchāmi taṃ mahārāja, sabbabhūtānamissara;

Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphala’’nti. –

Pañhaṃ pucchi. Sakko – ‘‘dānaṃ nāma kiṃ, sīlameva guṇavisiṭṭhatāya mahantaṃ. Ahañhi pubbe, mahārāja, dasavassasahassāni dasannaṃ jaṭilasahassānaṃ dānaṃ datvā pettivisayato na mutto, sīlavantā pana mayhaṃ dānaṃ bhuñjitvā brahmaloke nibbattā’’ti vatvā imā gāthā avoca –

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

Na hete sulabhā kāyā, yācayogena kenaci;

Ye kāye upapajjanti, anāgārā tapassino’’ti. (jā. 2.22.429-430);

Evaṃ rañño kaṅkhaṃ vinodetvā devalokagamanāya paṭiññāgahaṇatthaṃ lābhā te mahārājātiādimāha. Tattha avikampamānoti abhāyamāno. Adhivāsesīti ahaṃ mahājanaṃ kusalaṃ samādapemi, puññavantānaṃ pana vasanaṭṭhānaṃ disvā āgatena manussapathe sukhaṃ kathetuṃ hotīti adhivāsesi.

313.Evaṃ bhaddantavāti evaṃ hotu bhaddakaṃ tava vacananti vatvā. Yojetvāti ekasmiṃyeva yuge sahassaassājānīye yojetvā. Tesaṃ pana pāṭiyekkaṃ yojanakiccaṃ natthi, manaṃ āgamma yuttāyeva honti. So pana dibbaratho diyaḍḍhayojanasatiko hoti, naddhito paṭṭhāya rathasīsaṃ paññāsayojanāni, akkhabandho paṇṇāsayojanāni, akkhabandhato paṭṭhāya pacchābhāgo paṇṇāsayojanāni, sabbo sattavaṇṇaratanamayo. Devaloko nāma uddhaṃ, manussaloko adho, tasmā heṭṭhāmukhaṃ rathaṃ pesesīti na sallakkhetabbaṃ. Yathā pana pakatimaggaṃ peseti, evameva manussānaṃ sāyamāsabhatte niṭṭhite candena saddhiṃ yuganaddhaṃ katvā pesesi, yamakacandā uṭṭhitā viya ahesuṃ. Mahājano disvā ‘‘yamakacandā uggatā’’ti āha. Āgacchante āgacchante na yamakacandā, ekaṃ vimānaṃ, na vimānaṃ, eko rathoti. Rathopi āgacchanto āgacchanto pakatirathappamāṇova, assāpi pakatiassappamāṇāva ahesuṃ. Evaṃ rathaṃ āharitvā rañño pāsādaṃ padakkhiṇaṃ katvā pācīnasīhapañjaraṭṭhāne rathaṃ nivattetvā āgatamaggābhimukhaṃ katvā sīhapañjare ṭhatvāva ārohanasajjaṃ ṭhapesi.

Abhiruha mahārājāti rājā – ‘‘dibbayānaṃ me laddha’’nti na tāvadeva abhiruhi, nāgarānaṃ pana ovādaṃ adāsi ‘‘passatha tātā, yaṃ me sakkena devaraññā dibbaratho pesito, so ca kho na jātigottaṃ vā kulappadesaṃ vā paṭicca pesito, mayhaṃ pana sīlācāraguṇe pasīditvā pesito. Sace tumhepi sīlaṃ rakkhissatha, tumhākampi pesessati, evaṃ rakkhituṃ yuttaṃ nāmetaṃ sīlaṃ. Nāhaṃ devalokaṃ gantvā cirāyissāmi, appamattā hothā’’ti mahājanaṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā rathaṃ abhiruhi. Tato mātali saṅgāhako ‘‘ahampi mahārājassa mamānucchavikaṃ karissāmī’’ti ākāsamhi dve magge dassetvā apica mahārājātiādimāha.

Tattha katamenāti, mahārāja, imesu maggesu eko nirayaṃ gacchati, eko devalokaṃ, tesu taṃ katamena nemi. Yenāti yena maggena gantvā yattha pāpakammantā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvediyanti, taṃ ṭhānaṃ sakkā hoti passitunti attho. Dutiyapadepi eseva nayo. Jātakepi –

‘‘Kena taṃ nemi maggena, rājaseṭṭha disampati;

Yena vā pāpakammantā, puññakammā ca ye narā’’ti. (jā. 2.22.450) –

Gāthāya ayamevattho. Tenevāha –

‘‘Niraye tāva passāmi, āvāse pāpakamminaṃ;

Ṭhānāni luddakammānaṃ, dussīlānañca yā gatī’’ti. (jā. 2.22.451);

Ubhayeneva maṃ mātali nehīti mātali dvīhi maggehi maṃ nehi, ahaṃ nirayaṃ passitukāmo devalokampīti. Paṭhamaṃ katamena nemīti. Paṭhamaṃ nirayamaggena nehīti. Tato mātali attano ānubhāvena rājānaṃ pañcadasa mahāniraye dassesi. Vitthārakathā panettha –

‘‘Dassesi mātali rañño, duggaṃ vetaraṇiṃ nadiṃ;

Kuthitaṃ khārasaṃyuttaṃ, tattaṃ aggisikhūpama’’nti. (jā. 2.22.452) –

Jātake vuttanayena veditabbā. Nirayaṃ dassetvā rathaṃ nivattetvā devalokābhimukhaṃ gantvā bīraṇīdevadhītāya soṇadinnadevaputtassa gaṇadevaputtānañca vimānāni dassento devalokaṃ nesi. Tatrāpi vitthārakathā –

‘‘Yadi te sutā bīraṇī jīvaloke,

Āmāyadāsī ahu brāhmaṇassa;

Sā pattakāle atithiṃ viditvā,

Mātāva puttaṃ sakimābhinandī;

Saṃyamā saṃvibhāgā ca,

Sā vimānasmi modatī’’ti. (jā. 2.22.507) –

Jātake vuttanayeneva veditabbā.

Evaṃ gacchato pana tassa rathanemi vaṭṭiyā cittakūṭadvārakoṭṭhakassa ummāre pahatamatteva devanagare kolāhalaṃ ahosi. Sakkaṃ devarājānaṃ ekakaṃyeva ohāya devasaṅgho mahāsattaṃ paccuggamanamakāsi, taṃ devatānaṃ ādaraṃ disvā sakko cittaṃ sandhāretuṃ asakkonto – ‘‘abhirama, mahārāja, devesu devānubhāvenā’’ti āha. Evaṃ kirassa ahosi – ‘‘ayaṃ rājā ajja āgantvā ekadivaseneva devagaṇaṃ attano abhimukhamakāsi. Sace ekaṃ dve divase vasissati, na maṃ devā olokessantī’’ti. So usūyamāno, ‘‘mahārāja, tuyhaṃ imasmiṃ devaloke vasituṃ puññaṃ natthi, aññesaṃ puññena vasāhī’’ti iminā adhippāyena evamāha. Bodhisatto – ‘‘nāsakkhi jarasakko manaṃ sandhāretuṃ, paraṃ nissāya laddhaṃ kho pana yācitvā laddhabhaṇḍakaṃ viya hotī’’ti paṭikkhipanto alaṃ mārisātiādimāha. Jātakepi vuttaṃ –

‘‘Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃsampadameve taṃ, yaṃ parato dānapaccayā;

Na cāhametamicchāmi, yaṃ parato dānapaccayā’’ti. (jā. 2.22.585-586) –

Sabbaṃ vattabbaṃ. Bodhisatto pana manussattabhāvena kativāre devalokaṃ gatoti. Cattāro – mandhāturājakāle sādhinarājakāle guttilavīṇāvādakakāle nimimahārājakāleti. So mandhātukāle devaloke asaṅkhyeyyaṃ kālaṃ vasi, tasmiñhi vasamāneyeva chattiṃsa sakkā caviṃsu. Sādhinarājakāle sattāhaṃ vasi, manussagaṇanāya satta vassasatāni honti. Guttilavīṇāvādakakāle ca nimirājakāle ca muhuttamattaṃ vasi, manussagaṇanāya satta divasāni honti.

314.Tatthevamithilaṃ paṭinesīti paṭinetvā pakatisirigabbheyeva patiṭṭhāpesi.

315.Kaḷārajanakoti tassa nāmaṃ. Kaḷāradantatāya pana kaḷārajanakoti vutto. Na so agārasmā anagāriyaṃ pabbajīti ettakamattameva na akāsi, sesaṃ sabbaṃ pākatikameva ahosi.

316.Samucchedo hotīti ettha kalyāṇavattaṃ ko samucchindati, kena samucchinnaṃ, ko pavatteti, kena pavattitaṃ nāma hotīti ayaṃ vibhāgo veditabbo. Tattha sīlavā bhikkhu ‘‘na sakkā mayā arahattaṃ laddhu’’nti vīriyaṃ akaronto samucchindati. Dussīlena samucchinnaṃ nāma hoti. Satta sekhā pavattenti. Khīṇāsavena pavattitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Maghadevasuttavaṇṇanā niṭṭhitā.

4. Madhurasuttavaṇṇanā

317.Evaṃme sutanti madhurasuttaṃ. Tattha mahākaccānoti gihikāle ujjenikarañño purohitaputto abhirūpo dassanīyo pāsādiko suvaṇṇavaṇṇo ca. Madhurāyanti evaṃnāmake nagare. Gundāvaneti kaṇhakagundāvane . Avantiputtoti avantiraṭṭhe rañño dhītāya putto. Vuddho ceva arahā cāti daharaṃ arahantampi na tathā sambhāventi yathā mahallakaṃ, thero pana vuddho ceva ahosi arahā ca. Brāhmaṇā, bho kaccānāti so kira rājā brāhmaṇaladdhiko, tasmā evamāha. Brāhmaṇova seṭṭho vaṇṇotiādīsu jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇāva seṭṭhāti dasseti. Hīno añño vaṇṇoti itare tayo vaṇṇā hīnā lāmakāti vadati. Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti jātigottādipaññāpanaṭṭhānesu sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā saṃvaddhitāti vā orasā. Brahmajāti brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti brahmuno dāyādā. Ghosoyeva kho esoti vohāramattamevetaṃ.

318.Ijjheyyāti samijjheyya, yattakāni dhanādīni pattheyya, tattakehissa manoratho pūreyyāti attho. Khattiyopissāssāti khattiyopi assa issariyasampattassa pubbuṭṭhāyī assa. Nesaṃ ettha kiñcīti na etesaṃ ettha kiñci.

322.Āsanena vā nimanteyyāmāti nisinnāsanaṃ papphoṭetvā idha nisīdāti vadeyyāma. Abhinimanteyyāmapi nanti abhiharitvā taṃ nimanteyyāma. Tattha duvidho abhihāro vācāya ceva kāyena ca. ‘‘Tumhākaṃ icchiticchitakkhaṇe mamaṃ cīvarādīhi vadeyyātha yenattho’’ti vadanto hi vācāya abhiharitvā nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā ‘‘idaṃ gaṇhathā’’ti tāni dento pana kāyena abhiharitvā nimanteti nāma. Tadubhayampi sandhāya ‘‘abhinimanteyyāmapi na’’nti āha. Rakkhāvaraṇaguttinti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ. Yā panesā āvudhahatthe purise ṭhapentena rakkhā, sā dhammikā nāma saṃvihitā na hoti. Yathā pana avelāya kaṭṭhahārikāpaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā nāma saṃvihitā hoti. Taṃ sandhāyāha ‘‘dhammika’’nti.

Evaṃsanteti evaṃ catunnampi vaṇṇānaṃ pabbajitānaṃ pabbajitasakkārena same samāne. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Madhurasuttavaṇṇanā niṭṭhitā.

5. Bodhirājakumārasuttavaṇṇanā

324.Evaṃme sutanti bodhirājakumārasuttaṃ. Tattha kokanadoti kokanadaṃ vuccati padumaṃ. So ca maṅgalapāsādo olokanakapadumaṃ dassetvā kato, tasmā kokanadoti saṅkhaṃ labhi.

325.Yāva pacchimasopānakaḷevarāti ettha pacchimasopānakaḷevaranti paṭhamaṃ sopānaphalakaṃ vuttaṃ. Addasākhoti olokanatthaṃyeva dvārakoṭṭhake ṭhito addasa. Bhagavā tuṇhī ahosīti ‘‘kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato’’ti āvajjanto puttapatthanāya katabhāvaṃ aññāsi. So hi rājakumāro aputtako, sutañcānena ahosi – ‘‘buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī’’ti. So – ‘‘sacāhaṃ puttaṃ labhissāmi, sammāsambuddho mama celappaṭikaṃ akkamissati. No ce labhissāmi, na akkamissatī’’ti patthanaṃ katvā santharāpesi. Atha bhagavā ‘‘nibbattissati nu kho etassa putto’’ti āvajjetvā ‘‘na nibbattissatī’’ti addasa.

Pubbe kira so ekasmiṃ dīpe vasamāno samacchandena sakuṇapotake khādi. Sacassa mātugāmo aññova bhaveyya, puttaṃ labheyya. Ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante – ‘‘buddhānaṃ adhikāraṃ katvā patthitapatthitaṃ labhantīti loke anussavo, mayā ca mahāabhinīhāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacana’’nti micchāgahaṇaṃ gaṇheyya. Titthiyāpi – ‘‘natthi samaṇānaṃ akattabbaṃ nāma, celappaṭikaṃ maddantā āhiṇḍantī’’ti ujjhāyeyyuṃ . Etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbaṃ jānitvā akkamissanti, abhabbaṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti. Tesu akkamantesu sace patthitaṃ ijjhissati, iccetaṃ kusalaṃ . No ce ijjhissati, – ‘‘pubbe bhikkhusaṅghassa abhinīhāraṃ katvā icchiticchitaṃ labhanti, taṃ idāni na labhanti . Teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime paṭipattiṃ pūretuṃ na sakkontī’’ti manussā vippaṭisārino bhavissantīti imehi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Sikkhāpadaṃ paññapesi ‘‘na, bhikkhave, celappaṭikā akkamitabbā’’ti (cūḷava. 268). Maṅgalatthāya paññattaṃ anakkamantesu pana akkamanatthāya anupaññattiṃ ṭhapesi – ‘‘gihī, bhikkhave, maṅgalikā, anujānāmi, bhikkhave, gihīnaṃ maṅgalatthāyā’’ti (cūḷava. 268).

326.Pacchimaṃ janataṃ tathāgato anukampatīti idaṃ thero vuttesu kāraṇesu tatiyaṃ kāraṇaṃ sandhāyāha. Na kho sukhena sukhanti kasmā āha? Kāmasukhallikānuyogasaññī hutvā sammāsambuddho na akkami, tasmā ahampi satthārā samānacchando bhavissāmīti maññamāno evamāha.

327.So kho ahantiādi ‘‘yāva rattiyā pacchime yāme’’ti tāva mahāsaccake (ma. ni. 1.364 ādayo) vuttanayena veditabbaṃ. Tato paraṃ yāva pañcavaggiyānaṃ āsavakkhayā pāsarāsisutte (ma. ni. 1.272 ādayo) vuttanayena veditabbaṃ.

343.Aṅkusagayhe sippeti aṅkusagahaṇasippe. Kusalo ahanti cheko ahaṃ. Kassa panāyaṃ santike sippaṃ uggaṇhīti? Pitu santike, pitāpissa pitu santikeva uggaṇhi. Kosambiyaṃ kira parantaparājā nāma rajjaṃ kāresi. Rājamahesī garubhārā ākāsatale raññā saddhiṃ bālātapaṃ tappamānā rattakambalaṃ pārupitvā nisinnā hoti, eko hatthiliṅgasakuṇo ‘‘maṃsapesī’’ti maññamāno gahetvā ākāsaṃ pakkhandi. Sā ‘‘chaḍḍeyya ma’’nti bhayena nissaddā ahosi, so taṃ pabbatapāde rukkhaviṭape ṭhapesi. Sā pāṇissaraṃ karontī mahāsaddamakāsi. Sakuṇo palāyi, tassā tattheva gabbhavuṭṭhānaṃ ahosi. Tiyāmarattiṃ deve vassante kambalaṃ pārupitvā nisīdi. Tato ca avidūre tāpaso vasati. So tassā saddena aruṇe uggate rukkhamūlaṃ āgato jātiṃ pucchitvā nisseṇiṃ bandhitvā otāretvā attano vasanaṭṭhānaṃ netvā yāguṃ pāyesi. Dārakassa meghautuñca pabbatautuñca gahetvā jātattā udenoti nāmaṃ akāsi. Tāpaso phalāphalāni āharitvā dvepi jane posesi.

Sā ekadivasaṃ tāpasassa āgamanavelāya paccuggamanaṃ katvā itthikuttaṃ dassetvā tāpasaṃ sīlabhedaṃ āpādesi. Tesaṃ ekato vasantānaṃ kāle gacchante parantaparājā kālaṃ akāsi. Tāpaso rattibhāge nakkhattaṃ oloketvā rañño matabhāvaṃ ñatvā – ‘‘tuyhaṃ rājā mato, putto te kiṃ idha vasituṃ icchati, udāhu pettike rajje chattaṃ ussāpetu’’nti pucchi. Sā puttassa ādito paṭṭhāya sabbaṃ pavattiṃ ācikkhitvā chattaṃ ussāpetukāmatañcassa ñatvā tāpasassa ārocesi. Tāpaso ca hatthiganthasippaṃ jānāti, kutonena laddhaṃ? Sakkassa santikā. Pubbe kirassa sakko upaṭṭhānaṃ āgantvā ‘‘kena kilamathā’’ti pucchi. So ‘‘hatthiparissayo atthī’’ti ārocesi. Tassa sakko hatthiganthañceva vīṇakañca datvā ‘‘palāpetukāmatāya sati imaṃ tantiṃ vādetvā imaṃ silokaṃ vadeyyātha, pakkositukāmatāya sati imaṃ silokaṃ vadeyyāthā’’ti āha. Tāpaso taṃ sippaṃ kumārassa adāsi. So ekaṃ vaṭarukkhaṃ abhiruhitvā hatthīsu āgatesu tantiṃ vādetvā silokaṃ vadati, hatthī bhītā palāyiṃsu.

So sippassa ānubhāvaṃ ñatvā punadivase pakkosanasippaṃ payojesi. Jeṭṭhakahatthī āgantvā khandhaṃ upanāmesi. So tassa khandhagato yuddhasamatthe taruṇahatthī uccinitvā kambalañca muddikañca gahetvā mātāpitaro vanditvā nikkhanto anupubbena taṃ taṃ gāmaṃ pavisitvā – ‘‘ahaṃ rañño putto, sampattiṃ atthikā āgacchantū’’ti janasaṅgahaṃ katvā nagaraṃ parivāretvā – ‘‘ahaṃ rañño putto, mayhaṃ chattaṃ dethā’’ti asaddahantānaṃ kambalañca muddikañca dassetvā chattaṃ ussāpesi. So hatthivittako hutvā ‘‘asukaṭṭhāne sundaro hatthī atthī’’ti vutte gantvā gaṇhāti. Caṇḍapajjoto ‘‘tassa santike sippaṃ gaṇhissāmī’’ti kaṭṭhahatthiṃ payojetvā tassa anto yodhe nisīdāpetvā taṃ hatthiṃ gahaṇatthāya āgataṃ gaṇhitvā tassa santike sippaṃ gahaṇatthāya dhītaraṃ uyyojesi. So tāya saddhiṃ saṃvāsaṃ kappetvā taṃ gahetvā attano nagaraṃyeva agamāsi. Tassā kucchiyaṃ uppanno ayaṃ bodhirājakumāro attano pitu santike sippaṃ uggaṇhi.

344.Padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti padhāniyo. Padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Sā panesā āgamanasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato paṭṭhāya āgatattā āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma, idha pana okappanasaddhā adhippetā. Bodhinti catumaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati, desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānaṃ vīriyaṃ ijjhati.

Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācaniyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko hi sītabhīrū hoti, accuṇhagahaṇiko uṇhabhīrū, tesaṃ padhānaṃ na ijjhati. Majjhimagahaṇikassa ijjhati. Tenāha ‘‘majjhimāya padhānakkhamāyā’’ti. Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhikaṃ udayabbayañāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati. Imāni ca pañca padhāniyaṅgāni lokiyāneva veditabbāni.

345.Sāyamanusiṭṭhopāto visesaṃ adhigamissatīti atthaṅgate sūriye anusiṭṭho aruṇuggamane visesaṃ adhigamissati. Pātamanusiṭṭho sāyanti aruṇuggamane anusiṭṭho sūriyatthaṅgamanavelāyaṃ. Ayañca pana desanā neyyapuggalavasena vuttā. Dandhapañño hi neyyapuggalo sattahi divasehi arahattaṃ pāpuṇāti, tikkhapañño ekadivasena, sesadivase majjhimapaññāvasena veditabbaṃ. Aho buddho aho dhammo aho dhammassa svākkhātatāti yasmā buddhadhammānaṃ uḷāratāya dhammassa ca svākkhātatāya pāto kammaṭṭhānaṃ kathāpetvā sāyaṃ arahattaṃ pāpuṇāti, tasmā pasaṃsanto evamāha. Yatra hi nāmāti vimhayatthe nipāto.

346.Kucchimatīti āpannasattā. Yo me ayaṃ, bhante, kucchigatoti kiṃ panevaṃ saraṇaṃ gahitaṃ hotīti. Na hoti. Acittakasaraṇagamanaṃ nāma natthi, ārakkho panassa paccupaṭṭhitova hoti. Atha naṃ yadā mahallakakāle mātāpitaro, – ‘‘tāta, kucchigatameva taṃ saraṇaṃ gaṇhāpayimhā’’ti sārenti, so ca sallakkhetvā ‘‘ahaṃ saraṇaṃ gato upāsako’’ti satiṃ uppādeti, tadā saraṇaṃ gahitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bodhirājakumārasuttavaṇṇanā niṭṭhitā.

6. Aṅgulimālasuttavaṇṇanā

347.Evaṃme sutanti aṅgulimālasuttaṃ. Tattha aṅgulīnaṃ mālaṃ dhāretīti kasmā dhāreti? Ācariyavacanena. Tatrāyaṃ anupubbikathā –

Ayaṃ kira kosalarañño purohitassa mantāṇiyā nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Brāhmaṇiyā rattibhāge gabbhavuṭṭhānaṃ ahosi. Tassa mātukucchito nikkhamanakāle sakalanagare āvudhāni pajjaliṃsu, rañño maṅgalasakuntopi sirisayane ṭhapitā asilaṭṭhipi pajjali. Brāhmaṇo nikkhamitvā nakkhattaṃ olokento coranakkhattena jātoti rañño santikaṃ gantvā sukhaseyyabhāvaṃ pucchi.

Rājā ‘‘kuto, me ācariya, sukhaseyyā? Mayhaṃ maṅgalāvudhaṃ pajjali, rajjassa vā jīvitassa vā antarāyo bhavissati maññe’’ti. Mā bhāyi, mahārāja, mayhaṃ ghare kumāro jāto, tassānubhāvena na kevalaṃ tuyhaṃ nivesane, sakalanagarepi āvudhāni pajjalitānīti. Kiṃ bhavissati ācariyāti? Coro bhavissati mahārājāti. Kiṃ ekacorako, udāhu rajjadūsako coroti? Ekacorako devāti. Evaṃ vatvā ca pana rañño manaṃ gaṇhitukāmo āha – ‘‘māretha naṃ devā’’ti. Ekacorako samāno kiṃ karissati? Karīsasahassakhette ekasālisīsaṃ viya hoti, paṭijaggatha nanti. Tassa nāmaggahaṇaṃ gaṇhantā sayane ṭhapitamaṅgalaasilaṭṭhi, chadane ṭhapitā sarā, kappāsapicumhi ṭhapitaṃ tālavaṇṭakaraṇasatthakanti ete pajjalantā kiñci na hiṃsiṃsu, tasmā ahiṃsakoti nāmaṃ akaṃsu. Taṃ sippuggahaṇakāle takkasīlaṃ pesayiṃsu.

So dhammantevāsiko hutvā sippaṃ paṭṭhapesi. Vattasampanno kiṃkārapaṭissāvī manāpacārī piyavādī ahosi. Sesaantevāsikā bāhirakā ahesuṃ. Te – ‘‘ahiṃsakamāṇavakassa āgatakālato paṭṭhāya mayaṃ na paññāyāma, kathaṃ naṃ bhindeyyāmā’’ti? Nisīditvā mantayantā – ‘‘sabbehi atirekapaññattā duppaññoti. Na sakkā vattuṃ, vattasampannattā dubbattoti. Na sakkā vattuṃ, jātisampannattā dujjātoti na sakkā vattuṃ, kinti karissāmā’’ti? Tato ekaṃ kharamantaṃ mantayiṃsu ‘‘ācariyassa antaraṃ katvā naṃ bhindissāmā’’ti tayo rāsī hutvā paṭhamaṃ ekacce ācariyaṃ upasaṅkamitvā vanditvā aṭṭhaṃsu. Kiṃ tātāti? Imasmiṃ gehe ekā kathā suyyatīti. Kiṃ tātāti? Ahiṃsakamāṇavo tumhākaṃ antare dubbhatīti maññāmāti. Ācariyo santajjetvā – ‘‘gacchatha vasalā, mā me puttaṃ mayhaṃ antare paribhindathā’’ti niṭṭhubhi. Tato itare, atha itarehi tayopi koṭṭhāsā āgantvā tatheva vatvā – ‘‘amhākaṃ asaddahantā upaparikkhitvā jānāthā’’ti āhaṃsu.

Ācariyo sinehena vadante disvā ‘‘atthi maññe santhavo’’ti paribhijjitvā cintesi ‘‘ghātemi na’’nti. Tato cintesi – ‘‘sace ghātessāmi ‘disāpāmokkho ācariyo attano santikaṃ sippuggahaṇatthaṃ āgate māṇavake dosaṃ uppādetvā jīvitā voropetī’ti. Puna koci sippuggahaṇatthaṃ na āgamissati, evaṃ me lābho parihāyissati, atha naṃ sippassa pariyosānupacāroti vatvā jaṅghasahassaṃ ghātehīti vakkhāmi. Avassaṃ ettha eko uṭṭhāya taṃ ghātessatī’’ti.

Atha naṃ āha – ‘‘ehi tāta jaṅghasahassaṃ ghātehi, evaṃ te sippassa upacāro kato bhavissatī’’ti. Mayaṃ ahiṃsakakule jātā, na sakkā ācariyāti. Aladdhupacāraṃ sippaṃ phalaṃ na deti tātāti. So pañcāvudhaṃ gahetvā ācariyaṃ vanditvā aṭaviṃ paviṭṭho. Aṭaviṃ pavisanaṭṭhānepi aṭavimajjhepi aṭavito nikkhamanaṭṭhānepi ṭhatvā manusse ghāteti. Vatthaṃ vā veṭhanaṃ vā na gaṇhāti. Eko dveti gaṇitamattameva karonto gacchati, gaṇanampi na uggaṇhāti. Pakatiyāpi paññavā esa, pāṇātipātino pana cittaṃ na patiṭṭhāti, tasmā anukkamena gaṇanampi na sallakkhesi, ekekaṃ aṅguliṃ chinditvā ṭhapeti. Ṭhapitaṭṭhāne aṅguliyo vinassanti, tato vijjhitvā aṅgulīnaṃ mālaṃ katvā dhāresi, teneva cassa aṅgulimāloti saṅkhā udapādi. So sabbaṃ araññaṃ nissañcāramakāsi, dāruādīnaṃ atthāya araññaṃ gantuṃ samattho nāma natthi.

Rattibhāge antogāmampi āgantvā pādena paharitvā dvāraṃ ugghāteti. Tato sayiteyeva māretvā eko ekoti gahetvā gacchati. Gāmo osaritvā nigame aṭṭhāsi, nigamo nagare. Manussā tiyojanato paṭṭhāya gharāni pahāya dārake hatthesu gahetvā āgamma sāvatthiṃ parivāretvā khandhāvāraṃ bandhitvā rājaṅgaṇe sannipatitvā – ‘‘coro, te deva, vijite aṅgulimālo nāmā’’tiādīni vadantā kandanti. Bhaggavo ‘‘mayhaṃ putto bhavissatī’’ti ñatvā brāhmaṇiṃ āha – bhoti aṅgulimālo nāma coro uppanno, so na añño, tava putto ahiṃsakakumāro. Idāni rājā taṃ gaṇhituṃ nikkhamissati, kiṃ kattabbanti? Gaccha sāmi, puttaṃ me gahetvā ehīti. Nāhaṃ bhadde ussahāmi, catūsu hi janesu vissāso nāma natthi, coro me purāṇasahāyoti avissāsanīyo, sākhā me purāṇasanthatāti avissāsanīyā, rājā maṃ pūjetīti avissāsanīyo, itthī me vasaṃ gatāti avissāsanīyāti. Mātu hadayaṃ pana mudukaṃ hoti. Tasmā ahaṃ pana gantvā mayhaṃ puttaṃ ānessāmīti nikkhantā.

Taṃdivasañca bhagavā paccūsasamaye lokaṃ volokento aṅgulimālaṃ disvā – ‘‘mayi gate etassa sotthi bhavissati. Agāmake araññe ṭhito catuppadikaṃ gāthaṃ sutvā mama santike pabbajitvā cha abhiññā sacchikarissati. Sace na gamissāmi, mātari aparajjhitvā anuddharaṇīyo bhavissati, karissāmissa saṅgaha’’nti pubbaṇhasamayaṃ nivāsetvā piṇḍāya pavisitvā katabhattakicco taṃ saṅgaṇhitukāmo vihārā nikkhami. Etamatthaṃ dassetuṃ ‘‘atha kho bhagavā’’tiādi vuttaṃ.

348.Saṅkaritvā saṅkaritvāti saṅketaṃ katvā vaggavaggā hutvā. Hatthatthaṃ gacchantīti hatthe atthaṃ vināsaṃ gacchanti. Kiṃ pana te bhagavantaṃ sañjānitvā evaṃ vadanti asañjānitvāti? Asañjānitvā. Aññātakavesena hi bhagavā ekakova agamāsi. Coropi tasmiṃ samaye dīgharattaṃ dubbhojanena ca dukkhaseyyāya ca ukkaṇṭhito hoti. Kittakā panānena manussā māritāti? Ekenūnasahassaṃ. So pana idāni ekaṃ labhitvā sahassaṃ pūressatīti saññī hutvā yameva paṭhamaṃ passāmi, taṃ ghātetvā gaṇanaṃ pūretvā sippassa upacāraṃ katvā kesamassuṃ ohāretvā nhāyitvā vatthāni parivattetvā mātāpitaro passissāmīti aṭavimajjhato aṭavimukhaṃ āgantvā ekamantaṃ ṭhitova bhagavantaṃ addasa. Etamatthaṃ dassetuṃ ‘‘addasā kho’’tiādi vuttaṃ.

Iddhābhisaṅkhāraṃ abhisaṅkhāsīti mahāpathaviṃ ummiyo uṭṭhapento viya saṃharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo sarakkhepamattaṃ muñcitvā gacchati. Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe hoti, coro ante. So ‘‘idāni naṃ pāpuṇitvā gaṇhissāmī’’ti sabbathāmena dhāvati. Bhagavā aṅgaṇassa pārimante hoti, coro majjhe. So ‘‘ettha naṃ pāpuṇitvā gaṇhissāmī’’ti vegena dhāvati. Bhagavā tassa purato mātikaṃ vā thalaṃ vā dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi. Coro kilami, mukhe kheḷo sussi, kacchehi sedā mucciṃsu. Athassa ‘‘acchariyaṃ vata bho’’ti etadahosi. Migampīti migaṃ kasmā gaṇhāti? Chātasamaye āhāratthaṃ. So kira ekaṃ gumbaṃ ghaṭṭetvā mige uṭṭhāpeti. Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā khādati. Puccheyyanti yena kāraṇenāyaṃ gacchantova ṭhito nāma , ahañca ṭhitova aṭṭhito nāma, yaṃnūnāhaṃ imaṃ samaṇaṃ taṃ kāraṇaṃ puccheyyanti attho.

349.Nidhāyāti yo vihiṃsanatthaṃ bhūtesu daṇḍo pavattayitabbo siyā, taṃ nidhāya apanetvā mettāya khantiyā paṭisaṅkhāya avihiṃsāya sāraṇīyadhammesu ca ṭhito ahanti attho. Tuvamaṭṭhitosīti pāṇesu asaññatattā ettakāni pāṇasahassāni ghātentassa tava mettā vā khanti vā paṭisaṅkhā vā avihiṃsā vā sāraṇīyadhammo vā natthi, tasmā tuvaṃ aṭṭhitosi, idāni iriyāpathena ṭhitopi niraye dhāvissasi, tiracchānayoniyaṃ pettivisaye asurakāye vā dhāvissasīti vuttaṃ hoti.

Tato coro – ‘‘mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, na idaṃ aññassa bhavissati, mahāmāyāya puttassa siddhatthassa samaṇarañño etaṃ gajjitaṃ, diṭṭho vatamhi maññe tikhiṇacakkhunā sammāsambuddhena, saṅgahakaraṇatthaṃ me bhagavā āgato’’ti cintetvā cirassaṃ vata metiādimāha. Tattha mahitoti devamanussādīhi catupaccayapūjāya pūjito. Paccupādīti cirassaṃ kālassa accayena mayhaṃ saṅgahatthāya imaṃ mahāvanaṃ paṭipajji. Pahāya pāpanti pajahitvā pāpaṃ.

Itvevāti evaṃ vatvāyeva. Āvudhanti pañcāvudhaṃ. Sobbheti samantato chinne. Papāteti ekato chinne. Naraketi phalitaṭṭhāne. Idha pana tīhipi imehi padehi araññameva vuttaṃ. Akirīti khipi chaḍḍesi.

Tamehibhikkhūti tadā avocāti bhagavato imaṃ pabbājento kuhiṃ satthakaṃ labhissāmi, kuhiṃ pattacīvaranti pariyesanakiccaṃ natthi, kammaṃ pana olokesi. Athassa pubbe sīlavantānaṃ aṭṭhaparikkhārabhaṇḍakassa dinnabhāvaṃ ñatvā dakkhiṇahatthaṃ pasāretvā – ‘‘ehi bhikkhu svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti āha. So saha vacaneneva iddhimayapattacīvaraṃ paṭilabhi. Tāvadevassa gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi.

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti. –

Evaṃ vuttā aṭṭha parikkhārā sarīrapaṭibaddhāva hutvā nibbattiṃsu. Eseva tassa ahu bhikkhubhāvoti esa ehibhikkhubhāvo tassa upasampannabhikkhubhāvo ahosi, na hi ehibhikkhūnaṃ visuṃ upasampadā nāma atthi.

350.Pacchāsamaṇenāti bhaṇḍaggāhakena pacchāsamaṇena, teneva attano pattacīvaraṃ gāhāpetvā taṃ pacchāsamaṇaṃ katvā gatoti attho. Mātāpissa aṭṭhausabhamattena ṭhānena antaritā, – ‘‘tāta, ahiṃsaka kattha ṭhitosi, kattha nisinnosi, kuhiṃ gatosi? Mayā saddhiṃ na kathesi tātā’’ti vadantī āhiṇḍitvā apassamānā ettova gatā.

Pañcamattehiassasatehīti sace corassa parājayo bhavissati, anubandhitvā naṃ gaṇhissāmi. Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena balena nikkhami . Yena ārāmoti kasmā ārāmaṃ agamāsi? So kira corassa bhāyati, cittena gantukāmo na gacchati, garahābhayena nikkhami. Tenassa etadahosi – ‘‘sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati ‘kasmā balaṃ gahetvā nikkhantosī’ti. Athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva. So sace mayhaṃ jayo bhavissati, adhivāsessati. Sace parājayo bhavissati ‘kiṃ te, mahārāja, ekaṃ coraṃ ārabbha gamanenā’ti vakkhati. Tato maṃ jano evaṃ sañjānissati – ‘rājā coraṃ gahetuṃ nikkhanto, sammāsambuddhena pana nivattito’ti’’ garahamokkhaṃ sampassamāno agamāsi.

Kuto panassāti kasmā āha? Api nāma bhagavā tassa upanissayaṃ oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha. Raññoti na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha olokento aṭṭhāsi. Evañca avoca – ‘‘aṅgulimālo ‘rājā mayhaṃ santikaṃ āgacchatī’ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito, mayaṃ pana palāyitvā muttā’’ti. Natthi te ito bhayanti ayañhi idāni kunthakipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho.

Kathaṃ gottoti? Kasmā pucchati? Pabbajitaṃ dāruṇakammena uppannanāmaṃ gahetvā voharituṃ na yuttaṃ, mātāpitūnaṃ gottavasena naṃ samudācarissāmīti maññamāno pucchi. Parikkhārānanti etesaṃ atthāya ahaṃ ussukkaṃ karissāmīti attho. Kathentoyeva ca udare baddhasāṭakaṃ muñcitvā therassa pādamūle ṭhapesi.

351.Āraññikotiādīni cattāri dhutaṅgāni pāḷiyaṃ āgatāni. Therena pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha. Yañhi mayaṃ, bhanteti kiṃ sandhāya vadati? ‘‘Hatthimpi dhāvantaṃ anubandhitvā gaṇhāmī’’ti āgataṭṭhāne raññā pesitahatthādayo so evaṃ aggahesi. Rājāpi – ‘‘hatthīhiyeva naṃ parikkhipitvā gaṇhatha, asseheva, rathehevā’’ti evaṃ anekavāraṃ bahū hatthādayo pesesi. Evaṃ gatesu pana tesu – ‘‘ahaṃ are aṅgulimālo’’ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi. Hatthī araññahatthī, assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.

Piṇḍāya pāvisīti na idaṃ paṭhamaṃ pāvisi. Itthidassanadivasaṃ sandhāya panetaṃ vuttaṃ. Devasikampi panesa pavisateva, manussā ca naṃ disvā uttasantipi palāyantipi dvārampi thakenti, ekacce aṅgulimāloti sutvāva palāyitvā araññaṃ vā pavisanti, gharaṃ vā pavisitvā dvāraṃ thakenti. Palāyituṃ asakkontā piṭṭhiṃ datvā tiṭṭhanti . Thero uḷuṅgayāgumpi kaṭacchubhikkhampi na labhati, piṇḍapātena kilamati. Bahi alabhanto nagaraṃ sabbasādhāraṇanti nagaraṃ pavisati. Yena dvārena pavisati, tattha aṅgulimālo āgatoti kūṭasahassānaṃ bhijjanakāraṇaṃ hoti. Etadahosīti kāruññappattiyā ahosi. Ekena ūnamanussasahassaṃ ghātentassa ekadivasampi kāruññaṃ nāhosi, gabbhamūḷhāya itthiyā dassanamatteneva kathaṃ uppannanti? Pabbajjābalena, pabbajjābalañhi etaṃ.

Tena hīti yasmā te kāruññaṃ uppannaṃ, tasmāti attho. Ariyāya jātiyāti, aṅgulimāla, etaṃ tvaṃ mā gaṇhi, nesā tava jāti. Gihikālo esa, gihī nāma pāṇampi hananti, adinnādānādīnipi karonti. Idāni pana te ariyā nāma jāti. Tasmā tvaṃ ‘‘yato ahaṃ, bhagini, jāto’’ti sace evaṃ vattuṃ kukkuccāyasi, tena hi ‘‘ariyāya jātiyā’’ti evaṃ visesetvā vadāhīti uyyojesi.

Taṃ itthiṃ etadavocāti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena upasaṅkamituṃ. Thero kiṃ karosīti? Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya āgatoti ārocāpesi. Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ pīṭhakaṃ paññāpesuṃ. Thero tattha nisīditvā – ‘‘yato ahaṃ bhagini sabbaññubuddhassa ariyāya jātiyā jāto’’ti saccakiriyaṃ akāsi, saha saccavacaneneva dhamakaraṇato muttaudakaṃ viya dārako nikkhami. Mātāputtānaṃ sotthi ahosi. Imañca pana parittaṃ na kiñci parissayaṃ na maddati, mahāparittaṃ nāmetanti vuttaṃ. Therena nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu. Gabbhamūḷhaṃ tiracchānagatitthimpi ānetvā tattha nisajjāpenti, tāvadeva sukhena gabbhavuṭṭhānaṃ hoti. Yā dubbalā hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṅkhaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññampi rogaṃ vūpasameti. Yāva kappā tiṭṭhanakapāṭihāriyaṃ kiretaṃ.

Kiṃ pana bhagavā theraṃ vejjakammaṃ kārāpesīti? Na kārāpesi. Therañhi disvā manussā bhītā palāyanti. Thero bhikkhāhārena kilamati, samaṇadhammaṃ kātuṃ na sakkoti. Tassa anuggahena saccakiriyaṃ kāresi. Evaṃ kirassa ahosi – ‘‘idāni kira aṅgulimālatthero mettacittaṃ paṭilabhitvā saccakiriyāya manussānaṃ sotthibhāvaṃ karotīti manussā theraṃ upasaṅkamitabbaṃ maññissanti, tato bhikkhāhārena akilamanto samaṇadhammaṃ kātuṃ sakkhissatī’’ti anuggahena saccakiriyaṃ kāresi. Na hi saccakiriyā vejjakammaṃ hoti. Therassāpi ca ‘‘samaṇadhammaṃ karissāmī’’ti mūlakammaṭṭhānaṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinnassa cittaṃ kammaṭṭhānābhimukhaṃ na gacchati, aṭaviyaṃ ṭhatvā manussānaṃ ghātitaṭṭhānameva pākaṭaṃ hoti. ‘‘Duggatomhi, khuddakaputtomhi, jīvitaṃ me dehi sāmīti maraṇabhītānaṃ vacanākāro ca hatthapādavikāro ca āpāthaṃ āgacchati, so vippaṭisārī hutvā tatova uṭṭhāya gacchati, athassa bhagavā taṃ jātiṃ abbohārikaṃ katvāvāyaṃ vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhissatīti ariyāya jātiyā saccakiriyaṃ kāresi. Eko vūpakaṭṭhotiādi vatthasutte (ma. ni. 1.80) vitthāritaṃ.

352.Aññenapi leḍḍu khittoti kākasunakhasūkarādīnaṃ paṭikkamāpanatthāya samantā sarakkhepamatte ṭhāne yena kenaci disābhāgena khitto āgantvā therasseva kāye patati. Kittake ṭhāne evaṃ hoti? Gaṇṭhikaṃ paṭimuñcitvā piṇḍāya caritvā paṭinivattetvā yāva gaṇṭhikapaṭimukkaṭṭhānaṃ āgacchati, tāva hoti. Bhinnena sīsenāti mahācammaṃ chinditvā yāva aṭṭhimariyādā bhinnena.

Brāhmaṇāti khīṇāsavabhāvaṃ sandhāya āha. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ. Kammañhi kariyamānameva tayo koṭṭhāse pūreti. Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma hoti. Taṃ imasmiṃyeva attabhāve vipākaṃ deti. Tathā asakkontaṃ ahosikammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ vuttanayeneva taṃ ahosikammaṃ nāma hoti. Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma hoti. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Therassa pana upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi . Taṃ arahattappattassāpi vipākaṃ detiyeva. Taṃ sandhāya bhagavā ‘‘yassa kho tva’’ntiādimāha. Tasmā yassa khoti ettha yādisassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti evaṃ attho veditabbo.

Abbhā muttoti desanāsīsamattametaṃ, abbhā mahikā dhūmo rajo rāhūti imehi pana upakkilesehi mutto candimā idha adhippeto. Yathā hi evaṃ nirupakkileso candimā lokaṃ pabhāseti, evaṃ pamādakilesavimutto appamatto bhikkhu imaṃ attano khandhāyatanadhātulokaṃ pabhāseti, vihatakilesandhakāraṃ karoti.

Kusalena pidhīyatīti maggakusalena pidhīyati appaṭisandhikaṃ karīyati. Yuñjati buddhasāsaneti buddhasāsane kāyena vācāya manasā ca yuttappayutto viharati. Imā tisso therassa udānagāthā nāma.

Disā hi meti idaṃ kira thero attano parittāṇākāraṃ karonto āha. Tattha disā hi meti mama sapattā. Ye maṃ evaṃ upavadanti – ‘‘yathā mayaṃ aṅgulimālena māritānaṃ ñātakānaṃ vasena dukkhaṃ vediyāma, evaṃ aṅgulimālopi vediyatū’’ti, te mayhaṃ disā catusaccadhammakathaṃ suṇantūti attho. Yuñjantūti kāyavācāmanehi yuttappayuttā viharantu. Ye dhammamevādapayantisantoti ye santo sappurisā dhammaṃyeva ādapenti samādapenti gaṇhāpenti, te manujā mayhaṃ sapattā bhajantu sevantu payirupāsantūti attho.

Avirodhappasaṃsīnanti avirodho vuccati mettā, mettāpasaṃsakānanti attho. Suṇantu dhammaṃ kālenāti khaṇe khaṇe khantimettāpaṭisaṅkhāsāraṇīyadhammaṃ suṇantu. Tañca anuvidhīyantūti tañca dhammaṃ anukarontu pūrentu.

Na hi jātu so mamaṃ hiṃseti yo mayhaṃ diso, so maṃ ekaṃseneva na hiṃseyya. Aññaṃ vā pana kiñci nanti na kevalaṃ maṃ, aññampi pana kañci puggalaṃ mā hiṃsantu mā viheṭhentu. Pappuyya paramaṃ santinti paramaṃ santibhūtaṃ nibbānaṃ pāpuṇitvā. Rakkheyya tasathāvareti tasā vuccanti sataṇhā, thāvarā nittaṇhā. Idaṃ vuttaṃ hoti – yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho hoti. Tasmā mayhampi disā nibbānaṃ pāpuṇantu, evaṃ maṃ ekaṃseneva na hiṃsissantīti. Imā tisso gāthā attano parittaṃ kātuṃ āha.

Idāni attanova paṭipattiṃ dīpento udakañhi nayantinettikāti āha. Tattha nettikāti ye mātikaṃ sodhetvā bandhitabbaṭṭhāne bandhitvā udakaṃ nayanti. Usukārāti usukārakā. Namayantīti telakañjikena makkhetvā kukkuḷe tāpetvā unnatunnataṭṭhāne namentā ujuṃ karonti. Tejananti kaṇḍaṃ. Tañhi issāso tejaṃ karoti, parañca tajjeti, tasmā tejananti vuccati. Attānaṃ damayantīti yathā nettikā ujumaggena udakaṃ nayanti, usukārā tejanaṃ, tacchakā ca dāruṃ ujuṃ karonti, evamevaṃ paṇḍitā attānaṃ damenti ujukaṃ karonti nibbisevanaṃ karonti.

Tādināti iṭṭhāniṭṭhādīsu nibbikārena – ‘‘pañcahākārehi bhagavā tādī, iṭṭhāniṭṭhe tādī, vantāvīti tādī, cattāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī’’ti (mahāni. 38; 192) evaṃ tādilakkhaṇappattena satthārā. Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ. Tāya hi goṇā viya gīvāya rajjuyā, sattā hadaye baddhā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati. Phuṭṭhokammavipākenāti maggacetanāya phuṭṭho. Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati, tasmā sā kammavipākoti vuttā. Tāya hi phuṭṭhattā esa aṇaṇo nikkileso jāto, na dukkhavedanāya aṇaṇo. Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati. Vuttampi cetaṃ ‘‘theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto’’ti (pārā. 195). Sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ abhāvaṃ sandhāya ‘‘aṇaṇo’’ti vuttaṃ. ‘‘Aniṇo’’tipi pāṭho. Sāmiparibhogaṃ sandhāya ‘‘bhuñjāmi bhojana’’nti vuttaṃ.

Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha. Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu dhammesūti ahaṃ satthāti evaṃ loke uppannehi ye dhammā saṃvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃbuddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Aṅgulimālasuttavaṇṇanā niṭṭhitā.

7. Piyajātikasuttavaṇṇanā

353.Evaṃme sutanti piyajātikasuttaṃ. Tattha neva kammantā paṭibhantīti na sabbena sabbaṃ paṭibhanti, pakatiniyāmena pana na paṭibhanti. Dutiyapadepi eseva nayo. Ettha ca na paṭibhātīti na ruccati. Āḷāhananti susānaṃ. Aññathattanti vivaṇṇatāya aññathābhāvo. Indriyāni nāma manoviññeyyā dhammā, patiṭṭhitokāsaṃ pana sandhāya idaṃ vuttaṃ. Piyajātikāti piyato jāyanti. Piyappabhāvikāti piyato pabhavanti.

355.Sace taṃ, mahārājāti tassa atthaṃ asallakkhayamānāpi satthari saddhāya evaṃ vadati. Cara pireti apehi amhākaṃ pare, anajjhattikabhūteti attho. Atha vā cara pireti parato gaccha, mā idha tiṭṭhātipi attho.

356.Dvidhāchetvāti asinā dve koṭṭhāse karonto chinditvā. Attānaṃupphālesīti teneva asinā attano udaraṃ phālesi. Yadi hi tassa sā appiyā bhaveyya, idāni aññaṃ mātugāmaṃ gaṇhissāmīti attānaṃ na ghāteyya. Yasmā panassa sā piyā ahosi, tasmā paralokepi tāya saddhiṃ samaṅgibhāvaṃ patthayamāno evamakāsi.

357.Piyā te vajirīti evaṃ kirassā ahosi – ‘‘sacāhaṃ, ‘bhūtapubbaṃ, mahārāja, imissāyeva sāvatthiyaṃ aññatarissā itthiyā’tiādikathaṃ katheyyaṃ, ‘ko te evaṃ akāsi, apehi natthi eta’nti maṃ paṭisedheyya, vattamāneneva naṃ saññāpessāmī’’ti cintetvā evamāha. Vipariṇāmaññathābhāvāti ettha maraṇavasena vipariṇāmo, kenaci saddhiṃ palāyitvā gamanavasena aññathābhāvo veditabbo.

Vāsabhāyāti vāsabhā nāma rañño ekā devī, taṃ sandhāyāha.

Piyāte ahanti kasmā sabbapacchā āha? Evaṃ kirassā ahosi – ‘‘ayaṃ rājā mayhaṃ kupito, sacāhaṃ sabbapaṭhamaṃ ‘piyā te aha’nti puccheyyaṃ, ‘na me tvaṃ piyā, cara pire’ti vadeyya, evaṃ sante kathā patiṭṭhānaṃ na labhissatī’’ti kathāya patiṭṭhānatthaṃ sabbapacchā pucchi. Kāsikosalesu chaḍḍitabhāvena vipariṇāmo, paṭirājūnaṃ hatthagamanavasena aññathābhāvo veditabbo.

Ācamehīti ācamanodakaṃ dehi. Ācamitvā hatthapāde dhovitvā mukhaṃ vikkhāletvā satthāraṃ namassitukāmo evamāha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Piyajātikasuttavaṇṇanā niṭṭhitā.

8. Bāhitikasuttavaṇṇanā

358.Evaṃme sutanti bāhitikasuttaṃ. Tattha ekapuṇḍarīkaṃ nāganti evaṃnāmakaṃ hatthiṃ. Tassa kira phāsukānaṃ upari tālaphalamattaṃ paṇḍaraṭṭhānaṃ atthi , tenassa ekapuṇḍarīkoti nāmaṃ akaṃsu. Sirivaḍḍhaṃ mahāmattanti paccekahatthiṃ abhiruhitvā kathāphāsukatthaṃ saddhiṃ gacchantaṃ evaṃnāmakaṃ mahāmattaṃ. Āyasmānoti ettha noti pucchāya nipāto. Mahāmatto therassa saṅghāṭipattadhāraṇākāraṃ sallakkhetvā ‘‘evaṃ, mahārājā’’ti āha.

359.Opārambhoti upārambhaṃ dosaṃ āropanāraho. Kiṃ pucchāmīti rājā pucchati. Sundarivatthusmiṃ uppannamidaṃ suttaṃ, taṃ pucchāmīti pucchati. Yañhi mayaṃ, bhanteti, bhante, yaṃ mayaṃ viññūhīti idaṃ padaṃ gahetvā pañhena paripūretuṃ nāsakkhimhā, taṃ kāraṇaṃ āyasmatā evaṃ vadantena paripūritaṃ.

360.Akusaloti akosallasambhūto. Sāvajjoti sadoso. Sabyābajjhoti sadukkho. Dukkhavipākoti idha nissandavipāko kathito. Tassāti tassa evaṃ attabyābādhādīnaṃ atthāya pavattakāyasamācārassa.

Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgatoti ettha sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti. Āma vaṇṇetīti vutte yathā pucchā, tathā attho vutto bhaveyya. Evaṃ byākaraṇaṃ pana na bhāriyaṃ. Appahīnaakusalopi hi pahānaṃ vaṇṇeyya, bhagavā pana pahīnākusalatāya yathākārī tathāvādīti dassetuṃ evaṃ byākāsi. Sukkapakkhepi eseva nayo.

362.Bāhitikāti bāhitiraṭṭhe uṭṭhitavatthassetaṃ nāmaṃ. Soḷasasamā āyāmenāti āyāmena samasoḷasahatthā. Aṭṭhasamā vitthārenāti vitthārena samaaṭṭhahatthā.

363.Bhagavatopādāsīti bhagavato niyyātesi. Datvā ca pana gandhakuṭiyaṃ vitānaṃ katvā bandhi. Tato paṭṭhāya gandhakuṭi bhiyyosomattāya sobhi. Sesaṃ sabbattha uttānameva. Neyyapuggalassa pana vasena ayaṃ desanā niṭṭhitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bāhitikasuttavaṇṇanā niṭṭhitā.

9. Dhammacetiyasuttavaṇṇanā

364.Evaṃme sutanti dhammacetiyasuttaṃ. Tattha medāḷupanti nāmetaṃ tassa, tassa hi nigamassa medavaṇṇā pāsāṇā kirettha ussannā ahesuṃ, tasmā medāḷupanti saṅkhaṃ gataṃ. Senāsanaṃ panettha aniyataṃ, tasmā na taṃ vuttaṃ. Nagarakanti evaṃnāmakaṃ sakyānaṃ nigamaṃ. Kenacideva karaṇīyenāti na aññena karaṇīyena, ayaṃ pana bandhulasenāpatiṃ saddhiṃ dvattiṃsāya puttehi ekadivaseneva gaṇhathāti āṇāpesi, taṃdivasañcassa bhariyāya mallikāya pañcahi bhikkhusatehi saddhiṃ bhagavā nimantito, buddhappamukhe bhikkhusaṅghe gharaṃ āgantvā nisinnamatte ‘‘senāpati kālaṅkato’’ti sāsanaṃ āharitvā mallikāya adaṃsu. Sā paṇṇaṃ gahetvā mukhasāsanaṃ pucchi. ‘‘Raññā ayye senāpati saddhiṃ dvattiṃsāya puttehi ekappahāreneva gahāpito’’ti ārocesuṃ. Mahājanagataṃ mā karitthāti ovaṭṭikāya paṇṇaṃ katvā bhikkhusaṅghaṃ parivisi. Tasmiṃ samaye ekā sappicāṭi nīharitā, sā ummāre āhacca bhinnā, taṃ apanetvā aññaṃ āharāpetvā bhikkhusaṅghaṃ parivisi.

Satthā katabhattakicco kathāsamuṭṭhāpanatthaṃ – ‘‘sappicāṭiyā bhinnapaccayā na cintetabba’’nti āha. Tasmiṃ samaye mallikā paṇṇaṃ nīharitvā bhagavato purato ṭhapetvā – ‘‘bhagavā imaṃ dvattiṃsāya puttehi saddhiṃ senāpatino matasāsanaṃ, ahaṃ etampi na cintayāmi, sappicāṭipaccayā kiṃ cinteyyāmī’’ti āha. Bhagavā – ‘‘mallike, mā cintayi, anamatagge saṃsāre nāma vattamānānaṃ hoti eta’’nti aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvā agamāsi. Mallikā dvattiṃsasuṇisāyo pakkosāpetvā ovādaṃ adāsi. Rājā mallikaṃ pakkosāpetvā ‘‘senāpatino amhākaṃ antare bhinnadoso atthi natthī’’ti pucchi. Natthi sāmīti. So tassā vacanena tassa niddosabhāvaṃ ñatvā vippaṭisārī balavadomanassaṃ uppādesi. So – ‘‘evarūpaṃ nāma adosakārakaṃ maṃ sambhāvayitvā āgataṃ sahāyakaṃ vināsesi’’nti tato paṭṭhāya pāsāde vā nāṭakesu vā rajjasukhesu vā cittassādaṃ alabhamāno tattha tattha vicarituṃ āraddho. Etadeva kiccaṃ ahosi. Idaṃ sandhāya vuttaṃ ‘‘kenacideva karaṇīyenā’’ti.

Dīghaṃkārāyananti dīghakārāyano nāma bandhulasenāpatissa bhāgineyyo ‘‘etassa me mātulo adosakārako nikkāraṇena ghātito’’ti raññā senāpatiṭṭhāne ṭhapito. Taṃ sandhāyetaṃ vuttaṃ. Mahaccā rājānubhāvenāti mahatā rājānubhāvena , dharaṇitalaṃ bhindanto viya sāgaraṃ parivattento viya vicittavesasobhena mahatā balakāyenāti attho. Pāsādikānīti dassaneneva saha rañjanakāni. Pasādanīyānīti tasseva vevacanaṃ. Atha vā pāsādikānīti pasādajanakāni. Appasaddānīti nissaddāni. Appanigghosānīti avibhāvitatthena nigghosena rahitāni. Vijanavātānīti vigatajanavātāni. Manussarāhasseyyakānīti manussānaṃ rahassakammānucchavikāni, rahassamantaṃ mantentānaṃ anurūpānīti attho. Paṭisallānasāruppānīti nilīyanabhāvassa ekībhāvassa anucchavikāni. Yattha sudaṃ mayanti na tena tattha bhagavā payirupāsitapubbo, tādisesu pana payirupāsitapubbo, tasmā yādisesu sudaṃ mayanti ayamettha attho.

Atthi, mahārājāti paṇḍito senāpati ‘‘rājā bhagavantaṃ mamāyatī’’ti jānāti, so sace maṃ rājā ‘‘kahaṃ bhagavā’’ti vadeyya, adandhāyantena ācikkhituṃ yuttanti carapurise payojetvā bhagavato nivāsanaṭṭhānaṃ ñatvāva viharati. Tasmā evamāha. Ārāmaṃ pāvisīti bahinigame khandhāvāraṃ bandhāpetvā kārāyanena saddhiṃ pāvisi.

366.Vihāroti gandhakuṭiṃ sandhāyāhaṃsu. Āḷindanti pamukhaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Aggaḷanti kavāṭaṃ. Ākoṭehīti agganakhena īsakaṃ kuñcikacchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe koṭetabbaṃ, idaṃ dvārakoṭṭakavattanti dīpentā vadanti. Tatthevāti bhikkhūhi vuttaṭṭhāneyeva. Khaggañca uṇhīsañcāti desanāmattametaṃ,

Vālabījanimuṇhīsaṃ, khaggaṃ chattañcupāhanaṃ;

Oruyha rājā yānamhā, ṭhapayitvā paṭicchadanti. –

Āgatāni pana pañcapi rājakakudhabhaṇḍāni adāsi. Kasmā pana adāsīti. Atigaruno sammāsambuddhassa santikaṃ uddhatavesena gantuṃ na yuttanti ca, ekakova upasaṅkamitvā attano rucivasena sammodissāmi cāti. Pañcasu hi rājakakudhabhaṇḍesu nivattitesu tvaṃ nivattāti vattabbaṃ na hoti, sabbe sayameva nivattanti. Iti imehi dvīhi kāraṇehi adāsi. Rahāyatīti rahassaṃ karoti nigūhati. Ayaṃ kirassa adhippāyo ‘‘pubbepi ayaṃ rājā samaṇena gotamena saddhiṃ catukkaṇṇamantaṃ mantetvā mayhaṃ mātulaṃ saddhiṃ dvattiṃsāya puttehi gaṇhāpesi, idānipi catukkaṇṇamantaṃ mantetukāmo, kacci nu kho maṃ gaṇhāpessatī’’ti. Evaṃ kopavasenassa etadahosi.

Vivaribhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari, vivaratūti pana hatthaṃ pasāresi. Tato – ‘‘bhagavā tumhehi anekesu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata’’nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā ‘‘vivari bhagavā dvāra’’nti vattuṃ vaṭṭati. Vihāraṃ pavisitvāti gandhakuṭiṃ pavisitvā. Tasmiṃ pana paviṭṭhamatteyeva kārāyano pañca rājakakudhabhaṇḍāni gahetvā khandhāvāraṃ gantvā viṭaṭūbhaṃ āmantesi ‘‘chattaṃ samma ussāpehī’’ti. Mayhaṃ pitā kiṃ gatoti? Pitaraṃ mā puccha, sace tvaṃ na ussāpesi, taṃ gaṇhitvā ahaṃ ussāpemīti. ‘‘Ussāpemi sammā’’ti sampaṭicchi. Kārāyano rañño ekaṃ assañca asiñca ekameva ca paricārikaṃ itthiṃ ṭhapetvā – ‘‘sace rājā jīvitena atthiko, mā āgacchatū’’ti viṭaṭūbhassa chattaṃ ussāpetvā taṃ gahetvā sāvatthimeva gato.

367.Dhammanvayoti paccakkhañāṇasaṅkhātassa dhammassa anunayo anumānaṃ, anubuddhīti attho. Idāni yenassa dhammanvayena ‘‘sammāsambuddho bhagavā’’tiādi hoti, taṃ dassetuṃ idha panāhaṃ, bhantetiādimāha. Tattha āpāṇakoṭikanti pāṇoti jīvitaṃ, taṃ mariyādaṃ anto karitvā, maraṇasamayepi carantiyeva, taṃ na vītikkamantīti vuttaṃ hoti. ‘‘Apāṇakoṭika’’ntipi pāṭho, ājīvitapariyantanti attho. Yathā ekacce jīvitahetu atikkamantā pāṇakoṭikaṃ katvā caranti, na evanti attho. Ayampi kho me, bhanteti buddhasubuddhatāya dhammasvākkhātatāya saṅghasuppaṭipannatāya ca etaṃ evaṃ hoti, evañhi me, bhante, ayaṃ bhagavati dhammanvayo hotīti dīpeti. Eseva nayo sabbattha.

369.Naviya maññe cakkhuṃ bandhanteti cakkhuṃ abandhante viya. Apāsādikañhi disvā puna olokanakiccaṃ na hoti, tasmā so cakkhuṃ na bandhati nāma. Pāsādikaṃ disvā punappunaṃ olokanakiccaṃ hoti, tasmā so cakkhuṃ bandhati nāma. Ime ca apāsādikā, tasmā evamāha. Bandhukarogo noti kularogo. Amhākaṃ kule jātā evarūpā hontīti vadanti. Uḷāranti mahesakkhaṃ. Pubbenāparanti pubbato aparaṃ visesaṃ. Tattha kasiṇaparikammaṃ katvā samāpattiṃ nibbattento uḷāraṃ pubbe visesaṃ sañjānāti nāma, samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto uḷāraṃ pubbato aparaṃ visesaṃ sañjānāti nāma.

370.Ghātetāyaṃ vā ghātetunti ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ vā jāpetunti dhanena vā jāpetabbayuttakaṃ jāpetuṃ jānituṃ adhanaṃ kātuṃ. Pabbājetāyaṃ vā pabbājetunti raṭṭhato vā pabbājetabbayuttakaṃ pabbājetuṃ.

373.Isidattapurāṇāti isidatto ca purāṇo ca. Tesu eko brahmacārī, eko sadārasantuṭṭho. Mamabhattāti mama santakaṃ bhattaṃ etesanti mamabhattā. Mamayānāti mama santakaṃ yānaṃ etesanti mamayānā. Jīvikāya dātāti jīvitavuttiṃ dātā. Vīmaṃsamānoti upaparikkhamāno. Tadā kira rājā niddaṃ anokkantova okkanto viya hutvā nipajji. Atha te thapatayo ‘‘katarasmiṃ disābhāge bhagavā’’ti pucchitvā ‘‘asukasmiṃ nāmā’’ti sutvā mantayiṃsu – ‘‘yena sammāsambuddho, tena sīse kate rājā pādato hoti. Yena rājā, tena sīse kate satthā pādato hoti, kiṃ karissāmā’’ti? Tato nesaṃ etadahosi – ‘‘rājā kuppamāno yaṃ amhākaṃ deti, taṃ acchindeyya. Na kho pana mayaṃ sakkoma jānamānā satthāraṃ pādato kātu’’nti rājānaṃ pādato katvā nipajjiṃsu. Taṃ sandhāya ayaṃ rājā evamāha.

374.Pakkāmīti gandhakuṭito nikkhamitvā kārāyanassa ṭhitaṭṭhānaṃ gato, taṃ tattha adisvā khandhāvāraṭṭhānaṃ gato, tatthāpi aññaṃ adisvā taṃ itthiṃ pucchi. Sā sabbaṃ pavattiṃ ācikkhi. Rājā – ‘‘na idāni mayā ekakena tattha gantabbaṃ, rājagahaṃ gantvā bhāgineyyena saddhiṃ āgantvā mayhaṃ rajjaṃ gaṇhissāmī’’ti rājagahaṃ gacchanto antarāmagge kaṇājakabhattañceva bhuñji, bahalaudakañca pivi. Tassa sukhumālapakatikassa āhāro na sammā pariṇāmi. So rājagahaṃ pāpuṇantopi vikāle dvāresu pihitesu pāpuṇi. ‘‘Ajja sālāyaṃ sayitvā sve mayhaṃ bhāgineyyaṃ passissāmī’’ti bahinagare sālāya nipajji. Tassa rattibhāge uṭṭhānāni pavattiṃsu, katipayavāre bahi nikkhami. Tato paṭṭhāya padasā gantuṃ asakkonto tassā itthiyā aṅke nipajjitvā balavapaccūse kālamakāsi. Sā tassa matabhāvaṃ ñatvā – ‘‘dvīsu rajjesu rajjaṃ kāretvā idāni parassa bahinagare anāthasālāya anāthakālakiriyaṃ katvā nipanno mayhaṃ sāmi kosalarājā’’tiādīni vadamānā uccāsaddena paridevituṃ ārabhi. Manussā sutvā rañño ārocesuṃ. Rājā āgantvā disvā sañjānitvā āgatakāraṇaṃ ñatvā mahāparihārena sarīrakiccaṃ karitvā ‘‘viṭaṭūbhaṃ gaṇhissāmī’’ti bheriṃ carāpetvā balakāyaṃ sannipātesi. Amaccā pādesu patitvā – ‘‘sace, deva, tumhākaṃ mātulo arogo assa, tumhākaṃ gantuṃ yuttaṃ bhaveyya, idāni pana viṭaṭūbhopi tumhe nissāya chattaṃ ussāpetuṃ arahatiyevā’’ti saññāpetvā nivāresuṃ.

Dhammacetiyānīti dhammassa cittīkāravacanāni. Tīsu hi ratanesu yattha katthaci cittīkāre kate sabbattha katoyeva hoti, tasmā bhagavati cittīkāre kate dhammopi katova hotīti bhagavā ‘‘dhammacetiyānī’’ti āha. Ādibrahmacariyakānīti maggabrahmacariyassa ādibhūtāni, pubbabhāgapaṭipattibhūtānīti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dhammacetiyasuttavaṇṇanā niṭṭhitā.

10. Kaṇṇakatthalasuttavaṇṇanā

375.Evaṃme sutanti kaṇṇakatthalasuttaṃ. Tattha uruññāyanti uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakatthale migadāyeti tassa nagarassa avidūre kaṇṇakatthalaṃ nāma eko ramaṇīyo bhūmibhāgo atthi, so migānaṃ abhayatthāya dinnattā migadāyoti vuccati, tasmiṃ kaṇṇakatthale migadāye. Kenacideva karaṇīyenāti na aññena, anantarasutte vuttakaraṇīyeneva. Somā ca bhaginī sakulā ca bhaginīti imā dve bhaginiyo rañño pajāpatiyo. Bhattābhihāreti bhattaṃ abhiharaṇaṭṭhāne. Rañño bhuñjanaṭṭhānañhi sabbāpi orodhā kaṭacchuādīni gahetvā rājānaṃ upaṭṭhātuṃ gacchanti, tāpi tatheva agamaṃsu.

376.Kiṃ pana, mahārājāti kasmā evamāha? Rañño garahaparimocanatthaṃ. Evañhi parisā cinteyya – ‘‘ayaṃ rājā āgacchamānova mātugāmānaṃ sāsanaṃ āroceti, mayaṃ attano dhammatāya bhagavantaṃ daṭṭhuṃ āgatoti maññāma, ayaṃ pana mātugāmānaṃ sāsanaṃ gahetvā āgato, mātugāmadāso maññe, esa pubbepi imināva kāraṇena āgacchatī’’ti. Pucchito pana so attano āgamanakāraṇaṃ kathessati, evamassa ayaṃ garahā na uppajjissatīti garahamocanatthaṃ evamāha.

378.Abbhudāhāsīti kathesi. Sakidevasabbaṃ ussati sabbaṃ dakkhitīti yo ekāvajjanena ekacittena atītānāgatapaccuppannaṃ sabbaṃ ussati vā dakkhiti vā, so natthīti attho. Ekena hi cittena atītaṃ sabbaṃ jānissāmīti āvajjitvāpi atītaṃ sabbaṃ jānituṃ na sakkā, ekadesameva jānāti. Anāgatapaccuppannaṃ pana tena cittena sabbeneva sabbaṃ na jānātīti. Esa nayo itaresu. Evaṃ ekacittavasenāyaṃ pañho kathito. Heturūpanti hetusabhāvaṃ kāraṇajātikaṃ. Saheturūpanti sakāraṇajātikaṃ. Samparāyikāhaṃ, bhanteti samparāyaguṇaṃ ahaṃ, bhante, pucchāmi.

379.Pañcimānīti imasmiṃ sutte pañca padhāniyaṅgāni lokuttaramissakāni kathitāni. Kathinaṅgaṇavāsīcūḷasamuddatthero pana ‘‘tumhākaṃ, bhante, kiṃ ruccatī’’ti vutte ‘‘mayhaṃ lokuttarānevāti ruccatī’’ti āha. Padhānavemattatanti padhānanānattaṃ. Aññādisameva hi puthujjanassa padhānaṃ, aññādisaṃ sotāpannassa, aññādisaṃ sakadāgāmino, aññādisaṃ anāgāmino, aññādisaṃ arahato, aññādisaṃ asītimahāsāvakānaṃ, aññādisaṃ dvinnaṃ aggasāvakānaṃ, aññādisaṃ paccekabuddhānaṃ, aññādisaṃ sabbaññubuddhānaṃ. Puthujjanassa padhānaṃ sotāpannassa padhānaṃ na pāpuṇāti…pe… paccekabuddhassa padhānaṃ sabbaññubuddhassa padhānaṃ na pāpuṇāti. Imamatthaṃ sandhāya ‘‘padhānavemattataṃ vadāmī’’ti āha. Dantakāraṇaṃ gaccheyyunti yaṃ akūṭakaraṇaṃ, anavacchindanaṃ , dhurassa acchindananti dantesu kāraṇaṃ dissati, taṃ kāraṇaṃ upagaccheyyunti attho. Dantabhūminti dantehi gantabbabhūmiṃ. Assaddhotiādīsu puthujjanasotāpannasakadāgāmianāgāmino cattāropi assaddhā nāma. Puthujjano hi sotāpannassa saddhaṃ appattoti assaddho, sotāpanno sakadāgāmissa, sakadāgāmī anāgāmissa, anāgāmī arahato saddhaṃ appattoti assaddho, ābādho arahatopi uppajjatīti pañcapi bahvābādhā nāma honti. Ariyasāvakassa pana saṭho māyāvīti nāmaṃ natthi. Teneva thero – ‘‘pañca padhāniyaṅgāni lokuttarāni kathitānīti mayhaṃ ruccatī’’ti āha. Assakhaḷuṅkasuttante pana – ‘‘tayo ca, bhikkhave, assakhaḷuṅke tayo ca purisakhaḷuṅke desessāmī’’ti (a. ni. 3.141) ettha ariyasāvakassāpi sambodhināmaṃ āgataṃ , tassa vasena lokuttaramissakā kathitāti vuttaṃ. Puthujjano pana sotāpattimaggavīriyaṃ asampatto…pe… anāgāmī arahattamaggavīriyaṃ asampattoti kusītopi assaddho viya cattārova honti, tathā duppañño.

Evaṃ panettha opammasaṃsandanaṃ veditabbaṃ – adantahatthiādayo viya hi maggapadhānarahito puggalo. Dantahatthiādayo viya maggapadhānavā. Yathā adantā hatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ na sakkonti, evamevaṃ maggapadhānarahito maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ na sakkoti. Yathā pana dantahatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ sakkonti , evamevaṃ maggapadhānavā maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti. Idaṃ vuttaṃ hoti – ‘‘sotāpattimaggapadhānavā sotāpattimaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti…pe… arahattamaggapadhānavā arahattamaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkotī’’ti.

380.Sammappadhānāti maggapadhānena sammappadhānā. Na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti yaṃ ekassa phalavimuttiyā itarassa phalavimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ siyā, taṃ na kiñci vadāmīti attho. Acciyā vā accinti acciyā vā accimhi. Sesapadadvayepi eseva nayo, bhummatthe hi etaṃ upayogavacanaṃ. Kiṃ pana tvaṃ, mahārājāti, mahārāja, kiṃ tvaṃ? ‘‘Santi devā cātumahārājikā, santi devā tāvatiṃsā…pe… santi devā paranimmitavasavattino, santi devā tatuttari’’nti evaṃ devānaṃ atthibhāvaṃ na jānāsi, yena evaṃ vadesīti. Tato atthibhāvaṃ jānāmi, manussalokaṃ pana āgacchanti nāgacchantīti idaṃ pucchanto yadi vā te, bhantetiādimāha. Sabyābajjhāti sadukkhā, samucchedappahānena appahīnacetasikadukkhā. Āgantāroti upapattivasena āgantāro. Abyābajjhāti samucchinnadukkhā. Anāgantāroti upapattivasena anāgantāro.

381.Pahotīti sakkoti. Rājā hi puññavantampi lābhasakkārasampannaṃ yathā na koci upasaṅkamati, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Taṃ apuññavantampi sakalagāmaṃ piṇḍāya caritvā yāpanamattaṃ alabhantaṃ yathā lābhasakkārasampanno hoti, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Brahmacariyavantampi itthīhi saddhiṃ sampayojetvā sīlavināsaṃ pāpento balakkārena vā uppabbājento tamhā ṭhānā cāvetuṃ sakkoti. Abrahmacariyavantampi sampannakāmaguṇaṃ amaccaṃ bandhanāgāraṃ pavesetvā itthīnaṃ mukhampi passituṃ adento tamhā ṭhānā cāveti nāma. Raṭṭhato pana yaṃ icchati, taṃ pabbājeti nāma.

Dassanāyapi nappahontīti kāmāvacare tāva abyābajjhe deve sabyābajjhā devā cakkhuviññāṇadassanāyapi nappahonti. Kasmā? Arahato tattha ṭhānābhāvato. Rūpāvacare pana ekavimānasmiṃyeva tiṭṭhanti ca nisīdanti cāti cakkhuviññāṇadassanāya pahonti, etehi diṭṭhaṃ pana sallakkhitaṃ paṭividdhaṃ lakkhaṇaṃ daṭṭhuṃ sallakkhituṃ paṭivijjhituṃ na sakkontīti ñāṇacakkhunā dassanāya nappahonti, uparideve ca cakkhuviññāṇadassanenāpīti.

382.Ko nāmo ayaṃ, bhanteti rājā theraṃ jānantopi ajānanto viya pucchati. Kasmā? Pasaṃsitukāmatāya. Ānandarūpoti ānandasabhāvo. Brahmapucchāpi vuttanayeneva veditabbā. Atha kho aññataro purisoti sā kira kathā viṭaṭūbheneva kathitā, te ‘‘tayā kathitā, tayā kathitā’’ti kupitā aññamaññaṃ imasmiṃyeva ṭhāne attano attano balakāyaṃ uṭṭhāpetvā kalahampi kareyyunti nivāraṇatthaṃ so rājapuriso etadavoca. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kaṇṇakatthalasuttavaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app