4. Vibhaṅgavaggo

1. Bhaddekarattasuttavaṇṇanā

272.Evaṃme sutanti bhaddekarattasuttaṃ. Tattha bhaddekarattassāti vipassanānuyogasamannāgatattā bhaddakassa ekarattassa. Uddesanti mātikaṃ. Vibhaṅganti vitthārabhājanīyaṃ.

Atītanti atīte pañcakkhandhe. Nānvāgameyyāti taṇhādiṭṭhīhi nānugaccheyya. Nappaṭikaṅkheti taṇhādiṭṭhīhi na pattheyya. Yadatītanti idamettha kāraṇavacanaṃ. Yasmā yaṃ atītaṃ, taṃ pahīnaṃ niruddhaṃ atthaṅgataṃ, tasmā taṃ puna nānugaccheyya. Yasmā ca yaṃ anāgataṃ, taṃ appattaṃ ajātaṃ anibbattaṃ, tasmā tampi na pattheyya.

Tattha tatthāti paccuppannampi dhammaṃ yattha yattheva uppanno, tattha tattheva ca naṃ aniccānupassanādīhi sattahi anupassanāhi yo vipassati araññādīsu vā tattha tattheva vipassati. Asaṃhīraṃasaṃkuppanti idaṃ vipassanāpaṭivipassanādassanatthaṃ vuttaṃ. Vipassanā hi rāgādīhi na saṃhīrati na saṃkuppatīti asaṃhīraṃ asaṃkuppaṃ, taṃ anubrūhaye vaḍḍheyya, paṭivipasseyyāti vuttaṃ hoti. Atha vā nibbānaṃ rāgādīhi na saṃhīrati na saṃkuppatīti asaṃhīraṃ asaṃkuppaṃ. Taṃ vidvā paṇḍito bhikkhu anubrūhaye, punappunaṃ tadārammaṇaṃ taṃ taṃ phalasamāpattiṃ appento vaḍḍheyyāti attho.

Tassa pana anubrūhantassa atthāya – ajjeva kiccamātappanti kilesānaṃ ātāpanaparitāpanena ātappanti laddhanāmaṃ vīriyaṃ ajjeva kātabbaṃ. Ko jaññā maraṇaṃ suveti sve jīvitaṃ vā maraṇaṃ vā ko jānāti. Ajjeva dānaṃ vā dassāmi, sīlaṃ vā rakkhissāmi, aññataraṃ vā pana kusalaṃ karissāmīti hi ‘‘ajja tāva papañco atthi, sve vā punadivase vā karissāmī’’ti cittaṃ anuppādetvā ajjeva karissāmīti evaṃ vīriyaṃ kātabbanti dasseti. Mahāsenenāti aggivisasatthādīni anekāni maraṇakāraṇāni tassa senā, tāya mahatiyā senāya vasena mahāsenena evarūpena maccunā saddhiṃ ‘‘katipāhaṃ tāva āgamehi yāvāhaṃ buddhapūjādiṃ attano avassayakammaṃ karomī’’ti . Evaṃ mittasanthavākārasaṅkhāto vā, ‘‘idaṃ sataṃ vā sahassaṃ vā gahetvā katipāhaṃ āgamehī’’ti evaṃ lañjānuppadānasaṅkhāto vā, ‘‘imināhaṃ balarāsinā paṭibāhissāmī’’ti evaṃ balarāsisaṅkhāto vā saṅgaro natthi. Saṅgaroti hi mittasanthavākāralañjānuppadānabalarāsīnaṃ nāmaṃ, tasmā ayamattho vutto.

Atanditanti analasaṃ uṭṭhāhakaṃ. Evaṃ paṭipannattā bhaddo ekaratto assāti bhaddekaratto. Iti taṃ evaṃ paṭipannapuggalaṃ ‘‘bhaddekaratto aya’’nti. Rāgādīnaṃ santatāya santo buddhamuni ācikkhati.

273.Evaṃrūpotiādīsu kāḷopi samāno indanīlamaṇivaṇṇo ahosinti evaṃ manuññarūpavaseneva evaṃrūpo ahosiṃ. Kusalasukhasomanassavedanāvaseneva evaṃvedano. Taṃsampayuttānaṃyeva saññādīnaṃ vasena evaṃsañño evaṃsaṅkhāro evaṃviññāṇo ahosiṃ atītamaddhānanti.

Tattha nandiṃ samanvānetīti tesu rūpādīsu taṇhaṃ samanvāneti anupavatteti. Hīnarūpādivasena pana evaṃrūpo ahosiṃ…pe… evaṃviññāṇo ahosinti na maññati.

Nandiṃ na samanvānetīti taṇhaṃ vā taṇhāsampayuttadiṭṭhiṃ vā nānupavattayati.

274.Evaṃrūpo siyantiādīsupi taṃmanuññarūpādivaseneva taṇhādiṭṭhipavattasaṅkhātā nandisamanvānayanāva veditabbā.

275.Kathañcabhikkhave, paccuppannesu dhammesu saṃhīratīti idaṃ ‘‘paccuppannañca yo dhammaṃ, tattha tattha vipassati. Asaṃhīraṃ asaṃkuppa’’nti uddesassa niddesatthaṃ vuttaṃ. Kāmañcettha ‘‘kathañca, bhikkhave, paccuppannaṃ dhammaṃ na vipassatī’’tiādi vattabbaṃ siyā, yasmā pana asaṃhīrāti ca asaṃkuppāti ca vipassanā vuttā, tasmā tassā eva abhāvañca bhāvañca dassetuṃ saṃhīratīti mātikaṃ uddharitvā vitthāro vutto. Tattha saṃhīratīti vipassanāya abhāvato taṇhādiṭṭhīhi ākaḍḍhiyati. Na saṃhīratīti vipassanāya bhāvena taṇhādiṭṭhīhi nākaḍḍhiyati. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bhaddekarattasuttavaṇṇanā niṭṭhitā.

2. Ānandabhaddekarattasuttavaṇṇanā

276.Evaṃme sutanti ānandabhaddekarattasuttaṃ. Tattha paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito. Ko nu kho, bhikkhaveti jānantova kathāsamuṭṭhāpanatthaṃ pucchi.

278.Sādhu sādhūti therassa sādhukāramadāsi. Sādhu kho tvanti parimaṇḍalehi padabyañjanehi parisuddhehi kathitattā desanaṃ pasaṃsanto āha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Ānandabhaddekarattasuttavaṇṇanā niṭṭhitā.

3. Mahākaccānabhaddekarattasuttavaṇṇanā

279.Evaṃme sutanti mahākaccānabhaddekarattasuttaṃ. Tattha tapodārāmeti tattodakassa rahadassa vasena evaṃladdhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhūmaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmauyyānehi ca samannāgataṃ, tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā jātā? Rājagahaṃ kira parivāretvā mahā petaloko, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā sā kuthitā sandati. Vuttampi cetaṃ – ‘‘yatāyaṃ, bhikkhave, tapodā sandati, so daho acchodako sītodako sātodako setodako suppatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti . Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī’’ti (pārā. 231). Imassa pana ārāmassa abhisammukhaṭṭhāne tato mahāudakarahado jāto, tassa nāmavasenāyaṃ vihāro tapodārāmoti vuccati.

280.Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā samiddhitveva saṅkhaṃ gato. Ādibrahmacariyakoti maggabrahmacariyassa ādi pubbabhāgappaṭipattibhūto. Idaṃ vatvāna sugato uṭṭhāyāsanāti madhupiṇḍikasutte (ma. ni. 1.199 ādayo) vuttanayeneva vitthāretabbaṃ.

282.Iti me cakkhunti imasmiṃ kira sutte bhagavā dvādasāyatanavaseneva mātikaṃ ṭhapesi. Theropi ‘‘bhagavatā heṭṭhā dvīsu, upari catutthe cāti imesu tīsu suttesu pañcakkhandhavasena mātikā ca vibhaṅgo ca kato, idha pana dvādasāyatanavaseneva vibhajanatthaṃ mātikā ṭhapitā’’ti nayaṃ paṭilabhitvā evamāha. Imaṃ pana nayaṃ labhantena therena bhāriyaṃ kataṃ, apade padaṃ dassitaṃ, ākāse padaṃ kataṃ, tena naṃ bhagavā imameva suttaṃ sandhāya – ‘‘etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno’’ti (a. ni. 1.197) etadagge ṭhapesi. Ettha pana cakkhūti cakkhupasādo. Rūpāti catusamuṭṭhānikarūpā. Iminā nayena sesāyatanānipi veditabbāni. Viññāṇanti nikantiviññāṇaṃ. Tadabhinandatīti taṃ cakkhuñceva rūpañca taṇhādiṭṭhivasena abhinandati. Anvāgametīti taṇhādiṭṭhīhi anugacchati.

Iti me mano ahosi atītamaddhānaṃ iti dhammāti ettha pana manoti bhavaṅgacittaṃ. Dhammāti tebhūmakadhammārammaṇaṃ.

283.Paṇidahatīti patthanāvasena ṭhapesi. Paṇidhānapaccayāti patthanāṭṭhapanakāraṇā. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahākaccānabhaddekarattasuttavaṇṇanā niṭṭhitā.

4. Lomasakaṅgiyabhaddekarattasuttavaṇṇanā

286.Evaṃme sutanti lomasakaṅgiyabhaddekarattasuttaṃ. Tattha lomasakaṅgiyoti aṅgathero kira nāmesa, kāyassa pana īsakalomasākāratāya lomasakaṅgiyoti pākaṭo jāto. Candanodevaputtoti kassapasammāsambuddhakāle kiresa candano nāma upāsako aḍḍho mahaddhano tīṇi ratanāni catūhi paccayehi pūjetvā devaloke nibbatto, purimanāmena candano devaputtotveva saṅkhaṃ gato. Paṇḍukambalasilāyanti rattakambalasilāyaṃ. Tassā kira rattakambalasseva jayasumanapuppharāsi viya vaṇṇo, tasmā ‘‘paṇḍukambalasilā’’ti vuccati.

Kadā pana tattha bhagavā vihāsīti? Bodhipattito sattame saṃvacchare sāvatthiyaṃ āsāḷhīmāsapuṇṇamāya dvādasayojanāya parisāya majjhe yamakapāṭihāriyaṃ katvā oruyha kaṇḍambamūle paññattavarabuddhāsane nisīditvā dhammadesanāya mahājanaṃ mahāviduggato uddharitvā buddhā nāma yasmā pāṭihāriyaṃ katvā manussapathe na vasanti, tasmā passamānasseva tassa janassa padavīkkamaṃ katvā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagato, tasmiṃ samaye vihāsi.

Tatra bhagavāti tatra viharanto bhagavā yebhuyyena dasahi cakkavāḷasahassehi sannipatitāhi devatāhi parivuto mātaraṃ kāyasakkhiṃ katvā abhidhammapiṭakaṃ kathento gambhīraṃ nipuṇaṃ tilakkhaṇāhataṃ rūpārūpaparicchedakathaṃ paṭivijjhituṃ asakkontānaṃ devānaṃ saṃvegajananatthaṃ antarantarā bhaddekarattassa uddesañca vibhaṅgañca abhāsi. Tatrāyaṃ devaputto uggaṇhanto imā gāthā saddhiṃ vibhaṅgena uggaṇhi, devattassa pana pamādādhiṭṭhānattā dibbehi ārammaṇehi nippīḷiyamāno anupubbena suttaṃ sammuṭṭho gāthāmattameva dhāresi. Tenāha ‘‘evaṃ kho ahaṃ bhikkhu dhāremi bhaddekarattiyo gāthā’’ti.

Uggaṇhāhitvantiādīsu tuṇhībhūto nisīditvā suṇanto uggaṇhāti nāma, vācāya sajjhāyaṃ karonto pariyāpuṇāti nāma, aññesaṃ vācento dhāreti nāma. Sesamettha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Lomasakaṅgiyabhaddekarattasuttavaṇṇanā niṭṭhitā.

5. Cūḷakammavibhaṅgasuttavaṇṇanā

289.Evaṃme sutanti cūḷakammavibhaṅgasuttaṃ. Tattha subhoti so kira dassanīyo ahosi pāsādiko, tenassa aṅgasubhatāya subhotveva nāmaṃ akaṃsu. Māṇavoti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva vohārena vohariyati. Todeyyaputtoti todeyyassa nāma pasenadirañño purohitabrāhmaṇassa putto. So kira sāvatthiyā avidūre tudigāmo nāma atthi, tassa adhipatittā todeyyoti saṅkhaṃ gato. Mahādhano pana hoti sattāsītikoṭivibhavo paramamaccharī, ‘‘dadato bhogānaṃ aparikkhayo nāma natthī’’ti cintetvā kassaci kiñci na deti. Vuttampi cetaṃ –

‘‘Añjanānaṃ khayaṃ disvā, vammikānañca sañcayaṃ;

Madhūnañca samāhāraṃ, paṇḍito gharamāvase’’ti.

Evaṃ adānameva sikkhāpesi. Dhuravihāre vasato sammāsambuddhassa yāguuḷuṅgamattaṃ vā bhattakaṭacchumattaṃ vā adatvā dhanalobhena kālaṃ katvā tasmiṃyeva ghare sunakho hutvā nibbatto. Subho taṃ sunakhaṃ ativiya piyāyati , attano bhuñjanakabhattaṃyeva bhojeti, ukkhipitvā varasayane sayāpeti. Atha bhagavā ekadivasaṃ paccūsasamaye lokaṃ volokento taṃ sunakhaṃ disvā – ‘‘todeyyabrāhmaṇo dhanalobhena attanova ghare sunakho hutvā nibbatto, ajja mayi subhassa gharaṃ gate maṃ disvā sunakho bhukkāraṃ karissati, athassāhaṃ ekaṃ vacanaṃ vakkhāmi, so ‘jānāti maṃ samaṇo gotamo’ti gantvā uddhanaṭṭhāne nipajjissati. Tatonidānaṃ subhassa mayā saddhiṃ eko kathāsallāpo bhavissati, so dhammaṃ sutvā saraṇesu patiṭṭhahissati, sunakho pana kālaṃ katvā niraye nibbattissatī’’ti imaṃ māṇavassa saraṇesu patiṭṭhānabhāvaṃ ñatvā bhagavā taṃ divasaṃ sarīrapaṭijagganaṃ katvā ekakova gāmaṃ pavisitvā nikkhante māṇave taṃ gharaṃ piṇḍāya pāvisi.

Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato. Tato naṃ bhagavā etadavoca – ‘‘todeyya tvaṃ pubbepi maṃ bho bhoti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī’’ti. Sunakho taṃ sutvā – ‘‘jānāti maṃ samaṇo gotamo’’ti vippaṭisārī hutvā gīvaṃ onāmetvā uddhanantare chārikāyaṃ nipanno. Manussā ukkhipitvā sayane sayāpetuṃ nāsakkhiṃsu. Subho āgantvā – ‘‘kenāyaṃ sunakho sayanā oropito’’ti āha. Manussā na kenacīti vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā – ‘‘mama pitā brahmaloke nibbatto, todeyyo nāma sunakho natthi. Samaṇo pana gotamo pitaraṃ sunakhaṃ karoti, yaṃkiñci esa mukhāruḷhaṃ bhāsatī’’ti kujjhitvā bhagavantaṃ musāvādena niggahetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi.

Bhagavāpi tassa tatheva vatvā avisaṃvādanatthaṃ āha – ‘‘atthi pana te māṇava pitarā anakkhātaṃ dhana’’nti . Atthi, bho gotama, satasahassagghanikā suvaṇṇamālā satasahassagghanikā suvaṇṇapādukā satasahassagghanikā suvaṇṇapāti satasahassañca kahāpaṇanti. Gaccha taṃ sunakhaṃ appodakapāyāsaṃ bhojāpetvā sayane āropetvā īsakaṃ niddaṃ okkantakāle puccha, sabbaṃ te ācikkhissati. Atha naṃ jāneyyāsi ‘‘pitā me eso’’ti. Māṇavo – ‘‘sace saccaṃ bhavissati, dhanaṃ lacchāmi, no ce, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī’’ti dvīhipi kāraṇehi tuṭṭho gantvā tathā akāsi. Sunakho – ‘‘ñātomhi iminā’’ti roditvā huṃ hunti karonto dhananidhānaṭṭhānaṃ gantvā pādena pathaviṃ khaṇitvā saññaṃ adāsi, māṇavo dhanaṃ gahetvā – ‘‘bhavapaṭicchannaṃ nāma evaṃ sukhumaṃ paṭisandhiantaraṃ pākaṭaṃ samaṇassa gotamassa, addhā esa sabbaññū’’ti bhagavati pasannacitto cuddasa pañhe abhisaṅkhari. Aṅgavijjāpāṭhako kiresa, tenassa etadahosi – ‘‘idaṃ dhammapaṇṇākāraṃ gahetvā samaṇaṃ gotamaṃ pañhe pucchissāmī’’ti dutiyagamanena yena bhagavā tenupasaṅkami, tena puṭṭhapañhe pana bhagavā ekappahāreneva vissajjento kammassakātiādimāha.

Tattha kammaṃ etesaṃ sakaṃ attano bhaṇḍakanti kammassakā. Kammassa dāyādāti kammadāyādā, kammaṃ etesaṃ dāyajjaṃ bhaṇḍakanti attho. Kammaṃ etesaṃ yoni kāraṇanti kammayonī. Kammaṃ etesaṃ bandhūti kammabandhū, kammañātakāti attho. Kammaṃ etesaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇā. Yadidaṃhīnappaṇītatāyāti yaṃ idaṃ ‘‘tvaṃ hīno bhava, tvaṃ paṇīto, tvaṃ appāyuko, tvaṃ dīghāyuko…pe… tvaṃ duppañño bhava, tvaṃ paññavā’’ti evaṃ hīnappaṇītatāya vibhajanaṃ, taṃ na añño koci karoti, kammameva evaṃ satte vibhajatīti attho. Na māṇavo kathitassa atthaṃ sañjānāsi, ghanadussapaṭṭenassa mukhaṃ bandhitvā madhuraṃ purato ṭhapitaṃ viya ahosi. Mānanissito kiresa paṇḍitamānī, attanā samaṃ na passati. Athassa ‘‘kiṃ samaṇo gotamo katheti, yamahaṃ jānāmi, tadeva kathetīti ayaṃ māno mā ahosī’’ti mānabhañjanatthaṃ bhagavā ‘‘āditova duppaṭivijjhaṃ katvā kathessāmi, tato ‘nāhaṃ bho gotama jānāmi, vitthārena me pākaṭaṃ katvā kathethā’ti maṃ yācissati, athassāhaṃ yācitakāle kathessāmi, evañcassa sātthakaṃ bhavissatī’’ti duppaṭivijjhaṃ katvā kathesi.

Idāni so attano appaṭividdhabhāvaṃ pakāsento na kho ahantiādimāha.

290.Samattenāti paripuṇṇena. Samādinnenāti gahitena parāmaṭṭhena. Appāyukasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ pāṇātipātīti yaṃ idaṃ pāṇātipātakammaṃ, esā appāyukasaṃvattanikā paṭipadāti.

Kathaṃ panesā appāyukataṃ karoti? Cattāri hi kammāni upapīḷakaṃ upacchedakaṃ janakaṃ upatthambhakanti. Balavakammena hi nibbattaṃ pavatte upapīḷakaṃ āgantvā atthato evaṃ vadati nāma – ‘‘sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, catūsuyeva taṃ apāyesu nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upapīḷakakammaṃ nāma taṃ pīḷetvā nirojaṃ niyūsaṃ kasaṭaṃ karissāmī’’ti. Tato paṭṭhāya taṃ tādisaṃ karoti. Kiṃ karoti? Parissayaṃ upaneti, bhoge vināseti.

Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātu assādo vā sukhaṃ vā na hoti, mātāpitūnaṃ pīḷāva uppajjati. Evaṃ parissayaṃ upaneti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogā udakaṃ patvā loṇaṃ viya rājādīnaṃ vasena nassanti, kumbhadohanadhenuyo khīraṃ na denti, sūratā goṇā caṇḍā honti, kāṇā honti, khujjā honti, gomaṇḍale rogo patati, dāsādayo vacanaṃ na karonti, vāpitaṃ sassaṃ na jāyati, gehagataṃ gehe, araññagataṃ araññe nassati, anupubbena ghāsacchādanamattaṃ dullabhaṃ hoti, gabbhaparihāro na hoti, vijātakāle mātuthaññaṃ chijjati, dārako parihāraṃ alabhanto pīḷito nirojo niyūso kasaṭo hoti, idaṃ upapīḷakakammaṃ nāma.

Dīghāyukakammena pana nibbattassa upacchedakakammaṃ āgantvā āyuṃ chindati. Yathā hi puriso aṭṭhusabhagamanaṃ katvā saraṃ khipeyya tamañño dhanuto vimuttamattaṃ muggarena paharitvā tattheva pāteyya, evaṃ dīghāyukakammena nibbattassa upacchedakakammaṃ āyuṃ chindati. Kiṃ karoti? Corānaṃ aṭaviṃ paveseti, vāḷamacchodakaṃ otāreti, aññataraṃ vā pana saparissayaṭṭhānaṃ upaneti, idaṃ upacchedakakammaṃ nāma, ‘‘upaghātaka’’ntipi etasseva nāmaṃ.

Paṭisandhinibbattakaṃ pana kammaṃ janakakammaṃ nāma. Appabhogakulādīsu nibbattassa bhogasampadādikaraṇena upatthambhakakammaṃ upatthambhakakammaṃ nāma.

Imesu catūsu purimāni dve akusalāneva, janakaṃ kusalampi akusalampi, upatthambhakaṃ kusalameva. Tattha pāṇātipātakammaṃ upacchedakakammena appāyukasaṃvattanikaṃ hoti. Pāṇātipātinā vā kataṃ kusalakammaṃ uḷāraṃ na hoti, dīghāyukapaṭisandhiṃ janetuṃ na sakkoti. Evaṃ pāṇātipāto appāyukasaṃvattaniko hoti. Paṭisandhimeva vā niyāmetvā appāyukaṃ karoti, sanniṭṭhānacetanāya vā niraye nibbattati, pubbāparacetanāhi vuttanayena appāyuko hoti.

Dīghāyukasaṃvattanikā esā māṇava paṭipadāti ettha parittakammenapi nibbattaṃ pavatte etaṃ pāṇātipātā viratikammaṃ āgantvā atthato evaṃ vadati nāma – ‘‘sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, devalokeyeva taṃ nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatti, ahaṃ upatthambhakakammaṃ nāma thambhaṃ te karissāmī’’ti upatthambhaṃ karoti. Kiṃ karoti? Parissayaṃ nāseti, bhoge uppādeti.

Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātāpitūnaṃ sukhameva sātameva hoti. Yepi pakatiyā manussāmanussaparissayā honti, te sabbe apagacchanti. Evaṃ parissayaṃ nāseti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogānaṃ pamāṇaṃ na hoti, nidhikumbhiyo puratopi pacchatopi gehaṃ pavaṭṭamānā pavisanti. Mātāpitaro parehi ṭhapitadhanassāpi sammukhībhāvaṃ gacchanti. Dhenuyo bahukhīrā honti, goṇā sukhasīlā honti, vappaṭṭhāne sassāni sampajjanti. Vaḍḍhiyā vā sampayuttaṃ, tāvakālikaṃ vā dinnaṃ dhanaṃ acoditā sayameva āharitvā denti, dāsādayo suvacā honti, kammantā na parihāyanti. Dārako gabbhato paṭṭhāya parihāraṃ labhati, komārikavejjā sannihitāva honti. Gahapatikule jāto seṭṭhiṭṭhānaṃ, amaccakulādīsu jāto senāpatiṭṭhānādīni labhati. Evaṃ bhoge uppādeti. So aparissayo sabhogo ciraṃ jīvatīti. Evaṃ apāṇātipātakammaṃ dīghāyukasaṃvattanikaṃ hoti.

Apāṇātipātinā vā kataṃ aññampi kusalaṃ uḷāraṃ hoti, dīghāyukapaṭisandhiṃ janetuṃ sakkoti, evampi dīghāyukasaṃvattanikaṃ hoti. Paṭisandhimeva vā niyāmetvā dīghāyukaṃ karoti. Sanniṭṭhānacetanāya vā devaloke nibbattati, pubbāparacetanāhi vuttanayena dīghāyuko hoti. Iminā nayena sabbapañhavissajjanesu attho veditabbo.

Viheṭhanakammādīnipi hi pavatte āgantvā atthato tatheva vadamānāni viya upapīḷanena nibbhogataṃ āpādetvā paṭijagganaṃ alabhantassa roguppādanādīhi vā, viheṭhakādīhi katassa kusalassa anuḷāratāya vā, āditova paṭisandhiniyāmanena vā, vuttanayeneva pubbāparacetanāvasena vā bahvābādhatādīni karonti, apāṇātipāto viya ca aviheṭhanādīnipi appābādhatādīnīti.

293. Ettha pana issāmanakoti issāsampayuttacitto. Upadussatīti issāvaseneva upakkosanto dussati. Issaṃ bandhatīti yavakalāpaṃ bandhanto viya yathā na nassati evaṃ bandhitvā viya ṭhapeti. Appesakkhoti appaparivāro, rattiṃ khitto viya saro na paññāyati, ucchiṭṭhahattho nisīditvā udakadāyakampi na labhati.

294.Nadātā hotīti macchariyavasena na dātā hoti. Tena kammenāti tena macchariyakammena.

295.Abhivādetabbanti abhivādanārahaṃ buddhaṃ vā paccekabuddhaṃ vā ariyasāvakaṃ vā. Paccuṭṭhātabbādīsupi eseva nayo. Imasmiṃ pana pañhavissajjane upapīḷakaupatthambhakakammāni na gahetabbāni. Na hi pavatte nīcakulinaṃ vā uccākulinaṃ vā sakkā kātuṃ, paṭisandhimeva pana niyāmetvā nīcakuliyaṃ kammaṃ nīcakule nibbatteti, uccākuliyaṃ kammaṃ uccākule.

296.Na paripucchitā hotīti ettha pana aparipucchanena niraye na nibbattati. Aparipucchako pana ‘‘idaṃ kātabbaṃ, idaṃ na kātabba’’nti na jānāti, ajānanto kātabbaṃ na karoti, akātabbaṃ karoti. Tena niraye nibbattati, itaro sagge. Iti kho, māṇava…pe… yadidaṃ hīnappaṇītatāyāti satthā desanaṃ yathānusandhiṃ pāpesi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷakammavibhaṅgasuttavaṇṇanā niṭṭhitā.

Subhasuttantipi vuccati.

6. Mahākammavibhaṅgasuttavaṇṇanā

298.Evaṃme sutanti mahākammavibhaṅgasuttaṃ. Tattha moghanti tucchaṃ aphalaṃ. Saccanti tathaṃ bhūtaṃ. Idañca etena na sammukhā sutaṃ, upālisutte (ma. ni. 2.56) pana – ‘‘manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamma’’nti bhagavatā vuttaṃ atthi, sā kathā titthiyānaṃ antare pākaṭā jātā, taṃ gahetvā esa vadati. Atthi ca sā samāpattīti idaṃ – ‘‘kathaṃ nu kho, bho, abhisaññānirodho hotī’’ti poṭṭhapādasutte (dī. ni. 1.406 ādayo) uppannaṃ abhisaññānirodhakathaṃ sandhāya vadati. Na kiñci vediyatīti ekavedanampi na vediyati. Atthi ca khoti thero nirodhasamāpattiṃ sandhāya anujānāti. Parirakkhitabbanti garahato mocanena rakkhitabbaṃ. Sañcetanā assa atthīti sañcetanikaṃ, sābhisandhikaṃ sañcetanikakammaṃ katvāti attho. Dukkhaṃ soti thero ‘‘akusalameva sandhāya paribbājako pucchatī’’ti saññāya evaṃ vadati.

Dassanampi kho ahanti bhagavā caturaṅgepi andhakāre samantā yojanaṭṭhāne tilamattampi saṅkhāraṃ maṃsacakkhunāva passati, ayañca paribbājako na dūre gāvutamattabbhantare vasati, kasmā bhagavā evamāhāti? Samāgamadassanaṃ sandhāyevamāha.

299.Udāyīti lāludāyī. Taṃ dukkhasminti sabbaṃ taṃ dukkhameva. Iti imaṃ vaṭṭadukkhaṃ kilesadukkhaṃ saṅkhāradukkhaṃ sandhāya ‘‘sace bhāsitaṃ bhaveyya bhagavā’’ti pucchati.

300.Ummaṅganti pañhāummaṅgaṃ. Ummujjamānoti sīsaṃ nīharamāno. Ayoniso ummujjissatīti anupāyena sīsaṃ nīharissati. Idañca pana bhagavā jānanto neva dibbacakkhunā na cetopariyañāṇena na sabbaññutañāṇena jāni, adhippāyeneva pana aññāsi. Kathentassa hi adhippāyo nāma suvijāno hoti, kathetukāmo gīvaṃ paggaṇhāti, hanukaṃ cāleti, mukhamassa phandati, sannisīdituṃ na sakkoti. Bhagavā tassa taṃ ākāraṃ disvā ‘‘ayaṃ udāyī sannisīdituṃ na sakkoti, yaṃ abhūtaṃ, tadeva kathessatī’’ti oloketvāva aññāsi. Ādiṃ yevātiādimhiyeva. Tisso vedanāti ‘‘kiṃ so vediyatī’’ti? Pucchantena ‘‘tisso vedanā pucchāmī’’ti evaṃ vavatthapetvāva tisso vedanā pucchitā. Sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo.

Ettha ca kāmāvacarakusalato somanassasahagatacittasampayuttā catasso cetanā, heṭṭhā tikajjhānacetanāti evaṃ paṭisandhipavattesu sukhavedanāya jananato sukhavedaniyaṃ kammaṃ nāma. Kāmāvacarañcettha paṭisandhiyaṃyeva ekantena sukhaṃ janeti, pavatte iṭṭhamajjhattārammaṇe adukkhamasukhampi.

Akusalacetanā paṭisandhipavattesu dukkhasseva jananato dukkhavedaniyaṃ kammaṃ nāma. Kāyadvāre pavatteyeva cetaṃ ekantena dukkhaṃ janeti, aññattha adukkhamasukhampi, sā pana vedanā aniṭṭhāniṭṭhamajjhattesuyeva ārammaṇesu uppajjanato dukkhātveva saṅkhaṃ gatā.

Kāmāvacarakusalato pana upekkhāsahagatacittasampayuttā catasso cetanā, rūpāvacarakusalato catutthajjhānacetanāti evaṃ paṭisandhipavattesu tatiyavedanāya jananato adukkhamasukhavedaniyaṃ kammaṃ nāma. Ettha ca kāmāvacaraṃ paṭisandhiyaṃyeva ekantena adukkhamasukhaṃ janeti, pavatte iṭṭhārammaṇe sukhampi. Apica sukhavedaniyakammaṃ paṭisandhipavattivasena vaṭṭati, tathā adukkhamasukhavedaniyaṃ, dukkhavedaniyaṃ pavattivaseneva vaṭṭati. Etassa pana vasena sabbaṃ pavattivaseneva vaṭṭati.

Etassa bhagavāti thero tathāgatena mahākammavibhaṅgakathanatthaṃ ālayo dassito, tathāgataṃ yācitvā mahākammavibhaṅgañāṇaṃ bhikkhusaṅghassa pākaṭaṃ karissāmīti cintetvā anusandhikusalatāya evamāha. Tattha mahākammavibhaṅganti mahākammavibhajanaṃ. Katame cattāro…pe… idhānanda, ekacco puggalo…pe… nirayaṃ upapajjatīti idaṃ na mahākammavibhaṅgañāṇabhājanaṃ, mahākammavibhaṅgañāṇabhājanatthāya pana mātikāṭṭhapanaṃ.

301.Idhānandaekacco samaṇo vāti pāṭiyekko anusandhi. Idañhi bhagavā – ‘‘dibbacakkhukā samaṇabrāhmaṇā idaṃ ārammaṇaṃ katvā imaṃ paccayaṃ labhitvā idaṃ dassanaṃ gaṇhantī’’ti pakāsanatthaṃ ārabhi. Tattha ātappantiādīni pañcapi vīriyasseva nāmāni. Cetosamādhinti dibbacakkhusamādhiṃ. Passatīti ‘‘so satto kuhiṃ nibbatto’’ti olokento passati. Ye aññathāti ye ‘‘dasannaṃ kusalānaṃ kammapathānaṃ pūritattā nirayaṃ upapajjatī’’ti jānanti, micchā tesaṃ ñāṇanti vadati. Iminā nayena sabbavāresu attho veditabbo. Viditanti pākaṭaṃ. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā ādiyitvā voharati.

302.Tatrānandāti idampi na mahākammavibhaṅgañāṇassa bhājanaṃ, atha khvāssa mātikāṭṭhapanameva. Ettha pana etesaṃ dibbacakkhukānaṃ vacane ettakā anuññātā, ettakā ananuññātāti idaṃ dassitaṃ. Tattha tatrāti tesu catūsu samaṇabrāhmaṇesu. Idamassāti idaṃ vacanaṃ assa. Aññathāti aññenākārena. Iti imesaṃ samaṇabrāhmaṇānaṃ vāde dvīsu ṭhānesu anuññātā, tīsu ananuññātāti evaṃ sabbattha anuññā nānuññā veditabbā.

303. Evaṃ dibbacakkhukānaṃ vacane anuññā ca ananuññā ca dassetvā idāni mahākammavibhaṅgañāṇaṃ vibhajanto tatrānanda, yvāyaṃ puggalotiādimāha.

Pubbe vāssa taṃ kataṃ hotīti yaṃ iminā dibbacakkhukena kammaṃ karonto diṭṭho, tato pubbe kataṃ. Pubbe katenapi hi niraye nibbattati, pacchā katenapi nibbattati, maraṇakāle vā pana – ‘‘khando seṭṭho sivo seṭṭho, pitāmaho seṭṭho, issarādīhi vā loko visaṭṭho’’tiādinā micchādassanenapi nibbattateva. Diṭṭheva dhammeti yaṃ tattha diṭṭhadhammavedanīyaṃ hoti, tassa diṭṭheva dhamme, yaṃ upapajjavedanīyaṃ, tassa upapajjitvā, yaṃ aparāpariyavedanīyaṃ, tassa aparasmiṃ pariyāye vipākaṃ paṭisaṃvedeti.

Iti ayaṃ samaṇo vā brāhmaṇo vā ekaṃ kammarāsiṃ ekañca vipākarāsiṃ addasa, sammāsambuddho iminā adiṭṭhe tayo kammarāsī, dve ca vipākarāsī addasa. Iminā pana diṭṭhe adiṭṭhe ca cattāro kammarāsī tayo ca vipākarāsī addasa. Imāni satta ṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Dutiyavāre dibbacakkhukena kiñci na diṭṭhaṃ , tathāgatena pana tayo kammarāsī, dve ca vipākarāsī diṭṭhāti. Imānipi pañca paccattaṭṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Sesavāradvayepi eseva nayo.

Abhabbanti bhūtavirahitaṃ akusalaṃ. Abhabbābhāsanti abhabbaṃ ābhāsati abhibhavati paṭibāhatīti attho. Bahukasmiñhi akusalakamme āyūhite balavakammaṃ dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti idaṃ abhabbañceva abhabbābhāsañca. Kusalaṃ pana āyūhitvā āsanne akusalaṃ kataṃ hoti, taṃ kusalassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ abhabbaṃ bhabbābhāsaṃ. Bahumhi kusale āyūhitepi balavakammaṃ dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ bhabbañceva bhabbābhāsañca. Akusalaṃ pana āyūhitvā āsanne kusalaṃ kataṃ hoti, taṃ akusalassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ bhabbaṃ abhabbābhāsaṃ.

Apica upaṭṭhānākārenapettha attho veditabbo. Idañhi vuttaṃ hoti, abhabbato ābhāsati upaṭṭhātīti abhabbābhāsaṃ. Tattha ‘‘yvāyaṃ puggalo idha pāṇātipātī’’tiādinā nayena cattāro puggalā vuttā, tesu paṭhamassa kammaṃ abhabbaṃ abhabbābhāsaṃ, tañhi akusalattā abhabbaṃ, tassa ca niraye nibbattattā tattha nibbattikāraṇabhūtaṃ akusalaṃ hutvā upaṭṭhāti. Dutiyassa kammaṃ abhabbaṃ bhabbābhāsaṃ, tañhi akusalattā abhabbaṃ. Tassa pana sagge nibbattattā aññatitthiyānaṃ sagge nibbattikāraṇabhūtaṃ kusalaṃ hutvā upaṭṭhāti. Itarasmimpi kammadvaye eseva nayo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahākammavibhaṅgasuttavaṇṇanā niṭṭhitā.

7. Saḷāyatanavibhaṅgasuttavaṇṇanā

304.Evaṃme sutanti saḷāyatanavibhaṅgasuttaṃ. Tattha veditabbānīti sahavipassanena maggena jānitabbāni. Manopavicārāti vitakkavicārā. Vitakkuppādakañhi mano idha manoti adhippetaṃ, manassa upavicārāti manopavicārā. Sattapadāti vaṭṭavivaṭṭanissitānaṃ sattānaṃ padā. Ettha hi aṭṭhārasa vaṭṭapadā nāma, aṭṭhārasa vivaṭṭapadā nāma, tepi sahavipassanena maggeneva veditabbā. Yoggācariyānanti hatthiyoggādiācārasikkhāpakānaṃ, dametabbadamakānanti attho. Sesaṃ vibhaṅgeyeva āvibhavissati. Ayamuddesoti idaṃ mātikāṭṭhapanaṃ.

305.Cakkhāyatanādīni visuddhimagge vitthāritāni. Cakkhuviññāṇanti kusalākusalavipākato dve cakkhuviññāṇāni. Sesapasādaviññāṇesupi eseva nayo. Imāni pana dasa ṭhapetvā sesaṃ idha manoviññāṇaṃ nāma.

Cakkhusamphassoti cakkhumhi samphasso. Cakkhuviññāṇasampayuttasamphassassetaṃ adhivacanaṃ. Sesesupi eseva nayo.

Cakkhunārūpaṃ disvāti cakkhuviññāṇena rūpaṃ disvā. Eseva nayo sabbattha. Somanassaṭṭhāniyanti somanassassa ārammaṇavasena kāraṇabhūtaṃ. Upavicaratīti tattha vicārapavattanena upavicarati, vitakko taṃsampayutto cāti iminā nayena aṭṭhārasa vitakkavicārasaṅkhātā manopavicārā veditabbā. Cha somanassūpavicārāti ettha pana somanassena saddhiṃ upavicarantīti somanassūpavicārā. Sesapadadvayepi eseva nayo.

306.Gehasitānīti kāmaguṇanissitāni. Nekkhammasitānīti vipassanānissitāni. Iṭṭhānanti pariyesitānaṃ. Kantānanti kāmitānaṃ. Manoramānanti mano etesu ramatīti manoramāni, tesaṃ manoramānaṃ. Lokāmisapaṭisaṃyuttānanti taṇhāpaṭisaṃyuttānaṃ. Atītanti paṭiladdhaṃ . Paccuppannaṃ tāva ārabbha somanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi – ‘‘yathāhaṃ etarahi iṭṭhārammaṇaṃ anubhavāmi, evaṃ pubbepi anubhavi’’nti anussarantassa balavasomanassaṃ uppajjati.

Aniccatanti aniccākāraṃ. Vipariṇāmavirāganirodhanti pakativijahanena vipariṇāmaṃ, vigacchanena virāgaṃ, nirujjhanena nirodhaṃ. Sammapaññāyāti vipassanāpaññāya. Idaṃ vuccati nekkhammasitaṃ somanassanti idaṃ rañño viya attano sirisampattiṃ olokentassa vipassanaṃ paṭṭhapetvā nisinnassa saṅkhārānaṃ bhedaṃ passato saṅkhāragatamhi tikkhe sūre vipassanāñāṇe vahante uppannasomanassaṃ ‘‘nekkhammasitaṃ somanassa’’nti vuccati. Vuttampi cetaṃ –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato.

Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amatantaṃ vijānata’’nti. (dha. pa. 373-374);

Imānīti imāni chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā nisinnassa uppannāni cha nekkhammasitāni somanassāni.

307.Atītanti paccuppannaṃ tāva patthetvā alabhantassa domanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi ‘‘yathāhaṃ etarahi iṭṭhārammaṇaṃ patthetvā na labhāmi, evaṃ pubbepi patthetvā na labhi’’nti anussarantassa balavadomanassaṃ uppajjati.

Anuttaresu vimokkhesūti anuttaravimokkho nāma arahattaṃ, arahatte patthanaṃ paṭṭhapentassāti attho. Āyatananti arahattāyatanaṃ. Pihaṃ upaṭṭhāpayatoti patthanaṃ paṭṭhapentassa. Taṃ panetaṃ patthanaṃ paṭṭhapentassa uppajjati, iti patthanāmūlakattā ‘‘pihaṃ upaṭṭhāpayato’’ti vuttaṃ. Imāni cha nekkhammasitāni domanassānīti imāni evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate arahatte pihaṃ paṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ upaṭṭhapetvā ussukkāpetuṃ asakkontassa – ‘‘imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ arahattaṃ pāpuṇituṃ nāsakkhi’’nti anusocato gāmantapabbhāravāsimahāsīvattherassa viya assudhārāpavattanavasena uppannadomanassāni cha nekkhammasitadomanassānīti veditabbāni. Vatthu pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapañhavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.361) vitthāritaṃ, icchantena tato gahetabbaṃ.

308.Uppajjati upekkhāti ettha upekkhā nāma aññāṇupekhā. Anodhijinassāti kilesodhiṃ jinitvā ṭhitattā khīṇāsavo odhijino nāma, tasmā akhīṇāsavassāti attho. Avipākajinassāti etthapi āyatiṃ vipākaṃ jinitvā ṭhitattā khīṇāsavova vipākajino nāma, tasmā akhīṇāsavassevāti attho. Anādīnavadassāvinotiādīnavato upaddavato apassantassa. Imā cha gehasitā upekkhāti imā evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anativattamānā tattha laggā laggitā hutvā uppannā upekkhā cha gehasitā upekkhāti veditabbā.

Rūpaṃ sā ativattatīti rūpaṃ sā anatikkamati, tattha nikantivasena na tiṭṭhati. Imā cha nekkhammasitā upekkhāti imā evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa, aniṭṭhe adussantassa, asamapekkhane asammuyhantassa, uppannavipassanā-ñāṇasampayuttā cha nekkhammasitā upekkhāti veditabbā.

309.Tatra idaṃ nissāya idaṃ pajahathāti tesu chattiṃsasattapadesu aṭṭhārasa nissāya aṭṭhārasa pajahathāti attho. Teneva – ‘‘tatra, bhikkhave, yāni cha nekkhammasitānī’’tiādimāha. Nissāya āgammāti pavattanavasena nissāya ceva āgamma ca. Evametesaṃ samatikkamohotīti evaṃ nekkhammasitānaṃ pavattanena gehasitāni atikkantāni nāma honti.

Evaṃ sarikkhakeneva sarikkhakaṃ jahāpetvā idāni balavatā dubbalaṃ jahāpento – ‘‘tatra, bhikkhave, yāni cha nekkhammasitāni somanassānī’’tiādimāha. Evaṃ nekkhammasitasomanassehi nekkhammasitadomanassāni , nekkhammasitaupekkhāhi ca nekkhammasitasomanassāni jahāpentena balavatā dubbalappahānaṃ kathitaṃ.

Ettha pana ṭhatvā upekkhākathā veditabbā – aṭṭhasu hi samāpattīsu paṭhamādīni ca tīṇi jhānāni, suddhasaṅkhāre ca pādake katvā vipassanaṃ āraddhānaṃ catunnaṃ bhikkhūnaṃ pubbabhāgavipassanā somanassasahagatā vā hoti upekkhāsahagatā vā, vuṭṭhānagāminī pana somanassasahagatāva. Catutthajjhānādīni pādakāni katvā vipassanaṃ āraddhānaṃ pañcannaṃ pubbabhāgavipassanā purimasadisāva. Vuṭṭhānagāminī pana upekkhāsahagatā hoti. Idaṃ sandhāya – ‘‘yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni pajahathā’’ti vuttaṃ. Na kevalañca evaṃpaṭipannassa bhikkhuno ayaṃ vipassanāya vedanāvisesova hoti, ariyamaggepi pana jhānaṅgabojjhaṅgamaggaṅgānampi viseso hoti.

Ko panetaṃ visesaṃ niyameti? Keci tāva therā vipassanāpādakajjhānaṃ niyametīti vadanti, keci vipassanāya ārammaṇabhūtā khandhā niyamentīti vadanti, keci puggalajjhāsayo niyametīti vadanti. Tesampi vāde ayameva pubbabhāge vuṭṭhānagāminīvipassanā niyametīti veditabbā. Vinicchayakathā panettha visuddhimagge saṅkhārupekkhāniddese vuttāva.

310.Nānattāti nānā bahū anekappakārā. Nānattasitāti nānārammaṇanissitā. Ekattāti ekā. Ekattasitāti ekārammaṇanissitā. Katamā panāyaṃ upekkhāti? Heṭṭhā tāva aññāṇupekkhā vuttā, upari chaḷaṅgupekkhā vakkhati, idha samathaupekkhā, vipassanupekkhāti dve upekkhā gahitā.

Tattha yasmā aññāva rūpesu upekkhā, aññāva saddādīsu, na hi yā rūpe upekkhā, sā saddādīsu hoti. Rūpe upekkhā ca rūpameva ārammaṇaṃ karoti , na saddādayo. Rūpe upekkhābhāvañca aññā samathaupekkhā pathavīkasiṇaṃ ārammaṇaṃ katvā uppajjati, aññā āpokasiṇādīni. Tasmā nānattaṃ nānattasitaṃ vibhajanto atthi, bhikkhave, upekkhā rūpesūtiādimāha . Yasmā pana dve vā tīṇi vā ākāsānañcāyatanāni vā viññāṇañcāyatanādīni vā natthi, tasmā ekattaṃ ekattasitaṃ vibhajanto atthi, bhikkhave, upekkhā ākāsānañcāyatananissitātiādimāha.

Tattha ākāsānañcāyatanaupekkhā sampayuttavasena ākāsānañcāyatananissitā, ākāsānañcāyatanakhandhe vipassantassa vipassanupekkhā ārammaṇavasena ākāsānañcāyatananissitā. Sesāsupi eseva nayo.

Taṃ pajahathāti ettha arūpāvacarasamāpattiupekkhāya rūpāvacarasamāpattiupekkhaṃ pajahāpeti, arūpāvacaravipassanupekkhāya rūpāvacaravipassanupekkhaṃ.

Atammayatanti ettha tammayatā nāma taṇhā, tassā pariyādānato vuṭṭhānagāminīvipassanā atammayatāti vuccati. Taṃ pajahathāti idha vuṭṭhānagāminīvipassanāya arūpāvacarasamāpattiupekkhañca vipassanupekkhañca pajahāpeti.

311.Yadariyoti ye satipaṭṭhāne ariyo sammāsambuddho sevati. Tattha tīsu ṭhānesu satiṃ paṭṭhapento satipaṭṭhāne sevatīti veditabbo. Na sussūsantīti saddahitvā sotuṃ na icchanti. Na aññāti jānanatthāya cittaṃ na upaṭṭhapenti. Vokkammāti atikkamitvā. Satthu sāsanāti satthu ovādaṃ gahetabbaṃ pūretabbaṃ na maññantīti attho. Na ca attamanoti na sakamano. Ettha ca gehasitadomanassavasena appatīto hotīti na evamattho daṭṭhabbo, appaṭipannakesu pana attamanatākāraṇassa abhāvenetaṃ vuttaṃ. Anavassutoti paṭighaavassavena anavassuto. Sato sampajānoti satiyā ca ñāṇena ca samannāgato . Upekkhakoti chaḷaṅgupekkhāya upekkhako. Attamanoti idhāpi gehasitasomanassavasena uppilāvitoti na evamattho daṭṭhabbo, paṭipannakesu pana anattamanatākāraṇassa abhāvenetaṃ vuttaṃ. Anavassutoti rāgāvassavena anavassuto.

312.Sāritoti damito. Ekameva disaṃ dhāvatīti anivattitvā dhāvanto ekaṃyeva disaṃ dhāvati, nivattitvā pana aparaṃ dhāvituṃ sakkoti. Aṭṭhadisā vidhāvatīti ekapallaṅkena nisinno kāyena anivattitvāva vimokkhavasena ekappahāreneva aṭṭha disā vidhāvati, puratthābhimukho vā dakkhiṇādīsu aññataradisābhimukho vā nisīditvā aṭṭha samāpattiyo samāpajjatiyevāti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Saḷāyatanavibhaṅgasuttavaṇṇanā niṭṭhitā.

8. Uddesavibhaṅgasuttavaṇṇanā

313.Evaṃme sutanti uddesavibhaṅgasuttaṃ. Tattha uddesavibhaṅganti uddesañca vibhaṅgañca, mātikañca vibhajanañcāti attho. Upaparikkheyyāti tuleyya tīreyya pariggaṇheyya paricchindeyya. Bahiddhāti bahiddhāārammaṇesu. Avikkhittaṃ avisaṭanti nikantivasena ārammaṇe tiṭṭhamānaṃ vikkhittaṃ visaṭaṃ nāma hoti, taṃ paṭisedhento evamāha. Ajjhattaṃ asaṇṭhitanti gocarajjhatte nikantivasena asaṇṭhitaṃ. Anupādāya na paritasseyyāti anupādiyitvā aggahetvā taṃ viññāṇaṃ na paritasseyya. Yathā viññāṇaṃ bahiddhā avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, evaṃ bhikkhu upaparikkheyyāti vuttaṃ hoti. Jātijarāmaraṇadukkhasamudayasambhavoti jātijarāmaraṇassa ceva avasesassa ca dukkhassa nibbatti na hotīti attho.

316.Rūpanimittānusārīti rūpanimittaṃ anussarati anudhāvatīti rūpanimittānusārī.

318.Evaṃ kho, āvuso, ajjhattaṃ asaṇṭhitanti nikantivasena asaṇṭhitaṃ. Nikantivasena hi atiṭṭhamānaṃ hānabhāgiyaṃ na hoti, visesabhāgiyameva hoti.

320.Anupādā paritassanāti satthārā khandhiyavagge ‘‘upādāparitassanañca vo, bhikkhave, desessāmi anupādāaparitassanañcā’’ti (saṃ. ni. 3.7) evaṃ gahetvā paritassanā, aggahetvāva aparitassanā ca kathitā, taṃ mahāthero upādāparitassanameva anupādāparitassananti katvā dassento evamāha. Kathaṃ panesā anupādāparitassanā hotīti. Upādātabbassa abhāvato. Yadi hi koci saṅkhāro nicco vā dhuvo vā attā vā attaniyo vāti gahetabbayuttako abhavissa, ayaṃ paritassanā upādāparitassanāva assa. Yasmā pana evaṃ upādātabbo saṅkhāro nāma natthi, tasmā rūpaṃ attātiādinā nayena rūpādayo upādinnāpi anupādinnāva honti. Evamesā diṭṭhivasena upādāparitassanāpi samānā atthato anupādāparitassanāyeva nāma hotīti veditabbā.

Aññathā hotīti parivattati pakatijahanena nassati, rūpavipariṇāmānuparivattīti ‘‘mama rūpaṃ vipariṇata’’nti vā, ‘‘yaṃ ahu, taṃ vata me natthī’’ti vā ādinā (ma. ni. 1.242) nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattajāti vipariṇāmassa anuparivattanato vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuppādā ca. Cittaṃ pariyādāya tiṭṭhantīti kusalacittaṃ pariyādiyitvā gahetvā khepetvā tiṭṭhanti. Uttāsavāti bhayatāsenapi sauttāso taṇhātāsenapi sauttāso. Vighātavāti savighāto sadukkho. Apekkhavāti sālayo sasineho. Evaṃ kho, āvuso, anupādā paritassanā hotīti evaṃ maṇikaraṇḍakasaññāya tucchakaraṇḍakaṃ gahetvā tasmiṃ naṭṭhe pacchā vighātaṃ āpajjantassa viya pacchā aggahetvā paritassanā hoti.

321.Naca rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Uddesavibhaṅgasuttavaṇṇanā niṭṭhitā.

9. Araṇavibhaṅgasuttavaṇṇanā

323.Evaṃme sutanti araṇavibhaṅgasuttaṃ. Tattha nevussādeyya na apasādeyyāti gehasitavasena kañci puggalaṃ neva ukkhipeyya na avakkhipeyya. Dhammameva deseyyāti sabhāvameva katheyya. Sukhavinicchayanti vinicchitasukhaṃ. Raho vādanti parammukhā avaṇṇaṃ, pisuṇavācanti attho. Sammukhā na khīṇanti sammukhāpi khīṇaṃ ākiṇṇaṃ saṃkiliṭṭhaṃ vācaṃ na bhaṇeyya. Nābhiniveseyyāti na adhiṭṭhahitvā ādāya vohareyya. Samaññanti lokasamaññaṃ lokapaṇṇattiṃ. Nātidhāveyyāti nātikkameyya.

324.Kāmapaṭisandhisukhinoti kāmapaṭisandhinā kāmūpasaṃhitena sukhena sukhitassa. Sadukkhoti vipākadukkhena saṃkilesadukkhenapi sadukkho. Saupaghātoti vipākūpaghātakilesūpaghāteheva saupaghāto. Tathā sapariḷāho. Micchāpaṭipadāti ayāthāvapaṭipadā akusalapaṭipadā.

326.Ittheke apasādetīti evaṃ gehasitavasena ekacce puggale apasādeti. Ussādanepi eseva nayo. Bhavasaṃyojananti bhavabandhanaṃ, taṇhāyetaṃ nāmaṃ.

Subhūtitthero kira imaṃ catukkaṃ nissāya etadagge ṭhapito. Bhagavato hi dhammaṃ desentassa puggalānaṃ ussādanāapasādanā paññāyanti, tathā sāriputtattherādīnaṃ. Subhūtittherassa pana dhammadesanāya ‘‘ayaṃ puggalo appaṭipannako anārādhako’’ti vā, ‘‘ayaṃ sīlavā guṇavā lajjipesalo ācārasampanno’’ti vā natthi, dhammadesanāya panassa ‘‘ayaṃ micchāpaṭipadā, ayaṃ sammāpaṭipadā’’tveva paññāyati. Tasmā bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī’’ti āha.

329.Kālaññūassāti asampatte ca atikkante ca kāle akathetvā ‘‘idāni vuccamānaṃ mahājano gaṇhissatī’’ti yuttapattakālaṃ ñatvāva parammukhā avaṇṇaṃ bhāseyya. Khīṇavādepi eseva nayo.

330.Upahaññatīti ghātiyati. Saropi upahaññatīti saddopi bhijjati. Āturīyatīti āturo hoti gelaññappatto sābādho. Avissaṭṭhanti vissaṭṭhaṃ apalibuddhaṃ na hoti.

331.Tadevāti taṃyeva bhājanaṃ. Abhinivissa voharatīti pattanti sañjānanajanapadaṃ gantvā ‘‘pattaṃ āharatha dhovathā’’ti sutvā ‘‘andhabālaputhujjano, nayidaṃ pattaṃ, pāti namesā, evaṃ vadāhī’’ti abhinivissa voharati. Evaṃ sabbapadehi yojetabbaṃ. Atisāroti atidhāvanaṃ.

332.Tathā tathā voharati aparāmasanti amhākaṃ janapade bhājanaṃ pātīti vuccati, ime pana naṃ pattanti vadantīti tato paṭṭhāya janapadavohāraṃ muñcitvā pattaṃ pattanteva aparāmasanto voharati. Sesapadesupi eseva nayo.

333. Idāni mariyādabhājanīyaṃ karonto tatra, bhikkhavetiādimāha. Tattha saraṇoti sarajo sakileso. Araṇoti arajo nikkileso. Subhūti ca pana, bhikkhaveti ayaṃ thero dvīsu ṭhānesu etadaggaṃ āruḷho ‘‘araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī’’ti (a. ni. 1.202).

Dhammasenāpati kira vatthuṃ sodheti, subhūtitthero dakkhiṇaṃ sodheti. Tathā hi dhammasenāpati piṇḍāya caranto gehadvāre ṭhito yāva bhikkhaṃ āharanti, tāva pubbabhāge paricchinditvā nirodhaṃ samāpajjati, nirodhā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Subhūtitthero ca tatheva mettājhānaṃ samāpajjati, mettājhānā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Evaṃ pana kātuṃ sakkāti. Āma sakkā, neva acchariyañcetaṃ, yaṃ mahābhiññappattā sāvakā evaṃ kareyyuṃ. Imasmimpi hi tambapaṇṇidīpe porāṇakarājakāle piṅgalabuddharakkhitatthero nāma uttaragāmaṃ nissāya vihāsi. Tattha satta kulasatāni honti, ekampi taṃ kuladvāraṃ natthi, yattha thero samāpattiṃ na samāpajji. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Araṇavibhaṅgasuttavaṇṇanā niṭṭhitā.

10. Dhātuvibhaṅgasuttavaṇṇanā

342.Evaṃme sutanti dhātuvibhaṅgasuttaṃ. Tattha cārikanti turitagamanacārikaṃ. Sace te bhaggava agarūti sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi. Sace so anujānātīti bhaggavassa kira etadahosi – ‘‘pabbajitā nāma nānāajjhāsayā, eko gaṇābhirato hoti, eko ekābhirato. Sace so ekābhirato bhavissati, ‘āvuso, mā pāvisi, mayā sālā laddhā’ti vakkhati. Sace ayaṃ ekābhirato bhavissati, ‘āvuso, nikkhama, mayā sālā laddhā’ti vakkhati. Evaṃ sante ahaṃ ubhinnaṃ vivādakāretā nāma bhavissāmi, dinnaṃ nāma dinnameva vaṭṭati, kataṃ katamevā’’ti. Tasmā evamāha.

Kulaputtoti jātikulaputtopi ācārakulaputtopi. Vāsūpagatoti vāsaṃ upagato. Kuto āgantvāti? Takkasīlanagarato.

Tatrāyaṃ anupubbikathā – majjhimappadese kira rājagahanagare bimbisāre rajjaṃ kārente paccante takkasīlanagare pukkusāti rājā rajjaṃ kāresi. Atha takkasīlato bhaṇḍaṃ gahetvā vāṇijā rājagahaṃ āgatā paṇṇākāraṃ gahetvā rājānaṃ addasaṃsu. Rājā te vanditvā ṭhite ‘‘katthavāsino tumhe’’ti pucchi. Takkasīlavāsino devāti. Atha ne rājā janapadassa khemasubhikkhatādīni nagarassa ca pavattiṃ pucchitvā ‘‘ko nāma tumhākaṃ rājā’’ti pucchi. Pukkusāti nāma devāti. Dhammikoti? Āma deva dhammiko. Catūhi saṅgahavatthūhi janaṃ saṅgaṇhāti, lokassa mātāpitiṭṭhāne ṭhito, aṅge nipannadārakaṃ viya janaṃ tosetīti. Katarasmiṃ vaye vattatīti? Athassa vayaṃ ācikkhiṃsu. Vayesupi bimbisārena samavayo jāto. Atha te rājā āha – ‘‘tātā tumhākaṃ rājā dhammiko, vayena ca me samāno, sakkuṇeyyātha tumhākaṃ rājānaṃ mama mittaṃ kātu’’nti. Sakkoma devāti. Rājā tesaṃ suṅkaṃ vissajjetvā gehañca dāpetvā – ‘‘gacchatha bhaṇḍaṃ vikkiṇitvā gamanakāle maṃ disvā gaccheyyāthā’’ti āha. Te tathā katvā gamanakāle rājānaṃ addasaṃsu. ‘‘Gacchatha tumhākaṃ rājānaṃ mama vacanena punappunaṃ ārogyaṃ pucchitvā ‘rājā tumhehi saddhiṃ mittabhāvaṃ icchatī’ti vadathā’’ti āha.

Te sādhūti paṭissuṇitvā gantvā bhaṇḍaṃ paṭisāmetvā bhuttapātarāsā rājānaṃ upasaṅkamitvā vandiṃsu. Rājā ‘‘kahaṃ bhaṇe tumhe ettake ime divase na dissathā’’ti pucchi. Te sabbaṃ pavattiṃ ārocesuṃ. Rājā – ‘‘sādhu, tātā, tumhe nissāya mayā majjhimappadese rājā mitto laddho’’ti attamano ahosi. Aparabhāge rājagahavāsinopi vāṇijā takkasīlaṃ agamaṃsu. Te paṇṇākāraṃ gahetvā āgate pukkusāti rājā ‘‘kuto āgatatthā’’ti pucchitvā ‘‘rājagahato’’ti sutvā ‘‘mayhaṃ sahāyassa nagarato āgatā tumhe’’ti. Āma devāti. Ārogyaṃ me sahāyassāti ārogyaṃ pucchitvā ‘‘ajja paṭṭhāya ye mayhaṃ sahāyassa nagarato jaṅghasatthena vā sakaṭasatthena vā vāṇijā āgacchanti, sabbesaṃ mama visayaṃ paviṭṭhakālato paṭṭhāya vasanagehāni, rājakoṭṭhāgārato nivāpañca dentu, suṅkaṃ vissajjentu, kiñci upaddavaṃ mā karontū’’ti bheriṃ carāpesi. Bimbisāropi attano nagare tatheva bheriṃ carāpesi.

Atha bimbisāro pukkusātissa paṇṇaṃ pahiṇi – ‘‘paccantadese nāma maṇimuttādīni ratanāni uppajjanti, yaṃ mayhaṃ sahāyassa rajje dassanīyaṃ vā savanīyaṃ vā ratanaṃ uppajjati, tattha me mā maccharāyatū’’ti. Pukkusātipi – ‘‘majjhimadeso nāma mahājanapado, yaṃ tattha evarūpaṃ ratanaṃ uppajjati, tattha me sahāyo mā maccharāyatū’’ti paṭipaṇṇaṃ pahiṇi. Evaṃ te gacchante gacchante kāle aññamaññaṃ adisvāpi daḷhamittā ahesuṃ.

Evaṃ tesaṃ katikaṃ katvā vasantānaṃ paṭhamataraṃ pukkusātissa paṇṇākāro uppajji. Rājā kira aṭṭha pañcavaṇṇe anagghakambale labhi. So – ‘‘atisundarā ime kambalā, ahaṃ sahāyassa pesissāmī’’ti lākhāguḷamatte aṭṭha sārakaraṇḍake likhāpetvā tesu te kambale pakkhipitvā lākhāya vaṭṭāpetvā setavatthena veṭhetvā samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā ‘‘mayhaṃ sahāyassa dethā’’ti amacce pesesi. Sāsanañca adāsi – ‘‘ayaṃ paṇṇākāro nagaramajjhe amaccādiparivutena daṭṭhabbo’’ti. Te gantvā bimbisārassa adaṃsu.

So sāsanaṃ sutvā amaccādayo sannipatantūti bheriṃ carāpetvā nagaramajjhe amaccādiparivuto setacchattena dhāriyamānena pallaṅkavare nisinno lañchanaṃ bhinditvā vatthaṃ apanetvā samuggaṃ vivaritvā anto bhaṇḍikaṃ muñcitvā lākhāguḷe disvā ‘‘mayhaṃ sahāyo pukkusāti ‘jutavittako me sahāyo’ti maññamāno maññe imaṃ paṇṇākāraṃ pahiṇī’’ti ekaṃ guḷaṃ gahetvā hatthena vaṭṭetvā tulayantova anto dussabhaṇḍikaṃ atthīti aññāsi. Atha naṃ pallaṅkapāde paharitvā tāvadeva lākhā paripati, so nakhena karaṇḍakaṃ vivaritvā anto kambalaratanaṃ disvā itarepi vivarāpesi, sabbepi kambalā ahesuṃ. Atha ne pattharāpesi, te vaṇṇasampannā phassasampannā dīghato soḷasahatthā tiriyaṃ aṭṭhahatthā ahesuṃ. Mahājano disvā aṅguliyo poṭhesi, celukkhepaṃ akāsi, – ‘‘amhākaṃ rañño adiṭṭhasahāyo pukkusāti adisvāva evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātu’’nti attamano ahosi. Rājā ekamekaṃ kambalaṃ agghāpesi, sabbe anagghā ahesuṃ. Tesu cattāro sammāsambuddhassa pesesi, cattāro attano ghare akāsi. Tato cintesi – ‘‘pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu kho pesemī’’ti?

Kiṃ pana rājagahe tato adhikaṃ ratanaṃ natthīti? No natthi, mahāpuñño rājā, apica kho panassa sotāpannakālato paṭṭhāya ṭhapetvā tīṇi ratanāni aññaṃ ratanaṃ somanassaṃ janetuṃ samatthaṃ nāma natthi . So ratanaṃ vicinituṃ āraddho – ratanaṃ nāma saviññāṇakaṃ aviññāṇakanti duvidhaṃ. Tattha aviññāṇakaṃ suvaṇṇarajatādi, saviññāṇakaṃ indriyabaddhaṃ. Aviññāṇakaṃ saviññāṇakasseva alaṅkārādivasena paribhogaṃ hoti, iti imesu dvīsu ratanesu saviññāṇakaṃ seṭṭhaṃ. Saviññāṇakampi duvidhaṃ tiracchānaratanaṃ manussaratananti. Tattha tiracchānaratanaṃ hatthiassaratanaṃ, tampi manussānaṃ upabhogatthameva nibbattati , iti imesupi dvīsu manussaratanaṃ seṭṭhaṃ. Manussaratanampi duvidhaṃ itthiratanaṃ purisaratananti. Tattha cakkavattino rañño uppannaṃ itthiratanampi purisasseva upabhogaṃ. Iti imesupi dvīsu purisaratanameva seṭṭhaṃ.

Purisaratanampi duvidhaṃ agāriyaratanaṃ anagāriyaratanañca. Tattha agāriyaratanesupi cakkavattirājā ajja pabbajitasāmaṇeraṃ pañcapatiṭṭhitena vandati, iti imesupi dvīsu anagāriyaratanameva seṭṭhaṃ. Anagāriyaratanampi duvidhaṃ sekkharatanañca asekkharatanañca. Tattha satasahassampi sekkhānaṃ asekkhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu asekkharatanameva seṭṭhaṃ. Tampi duvidhaṃ buddharatanaṃ sāvakaratananti. Tattha satasahassampi sāvakaratanānaṃ buddharatanassa padesaṃ na pāpuṇāti, iti imesupi dvīsū buddharatanameva seṭṭhaṃ.

Buddharatanampi duvidhaṃ paccekabuddharatanaṃ sabbaññubuddharatananti. Tattha satasahassampi paccekabuddhānaṃ sabbaññubuddhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu sabbaññubuddharatanaṃyeva seṭṭhaṃ. Sadevakasmiñhi loke buddharatanasamaṃ ratanaṃ nāma natthi. Tasmā asadisameva ratanaṃ mayhaṃ sahāyassa pesessāmīti cintetvā takkasīlavāsino pucchi – ‘‘tātā tumhākaṃ janapade buddho dhammo saṅghoti imāni tīṇi ratanāni dissantī’’ti. Ghosopi so mahārāja tāva tattha natthi, dassanaṃ pana kutoti.

‘‘Sundaraṃ tātā’’ti rājā tuṭṭho cintesi – ‘‘sakkā bhaveyya janasaṅgahatthāya mayhaṃ sahāyassa vasanaṭṭhānaṃ sammāsambuddhaṃ pesetuṃ, buddhā pana paccantimesu janapadesu na aruṇaṃ uṭṭhapenti. Tasmā satthārā gantuṃ na sakkā. Sāriputtamoggallānādayo mahāsāvake pesetuṃ sakkā bhaveyya. Mayā pana ‘therā paccante vasantī’ti sutvāpi manusse pesetvā te attano samīpaṃ āṇāpetvā upaṭṭhātumeva yuttaṃ. Tasmā na therehipi sakkā gantuṃ. Yena panākārena sāsane pesite satthā ca mahāsāvakā ca gatā viya honti, tenākārena sāsanaṃ pahiṇissāmī’’ti. Cintetvā caturatanāyāmaṃ vidatthimattaputhulaṃ nātitanuṃ nātibahalaṃ suvaṇṇapaṭṭaṃ kārāpetvā ‘‘tattha ajja akkharāni likhissāmī’’ti. Pātova sīsaṃ nhāyitvā uposathaṅgāni adhiṭṭhāya bhuttapātarāso apanītagandhamālābharaṇo suvaṇṇasarakena jātihiṅgulikaṃ ādāya heṭṭhato paṭṭhāya dvārāni pidahanto pāsādamāruyha pubbadisāmukhaṃ sīhapañjaraṃ vivaritvā ākāsatale nisīditvā suvaṇṇapaṭṭe akkharāni likhanto – ‘‘idha tathāgato loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’’ti. Buddhaguṇe tāva ekadesena likhi.

Tato ‘‘evaṃ dasa pāramiyo pūretvā tusitabhavanato cavitvā mātukucchimhi paṭisandhiṃ gaṇhi , evaṃ lokavivaraṇaṃ ahosi, mātukucchiyaṃ vasamāne idaṃ nāma ahosi, agāramajjhe vasamāne idaṃ nāma ahosi, evaṃ mahābhinikkhamanaṃ nikkhanto evaṃ mahāpadhānaṃ padahi. Evaṃ dukkarakārikaṃ katvā mahābodhimaṇḍaṃ āruyha aparājitapallaṅke nisinno sabbaññutaññāṇaṃ paṭivijjhi, sabbaññutaññāṇaṃ paṭivijjhantassa evaṃ lokavivaraṇaṃ ahosi. Sadevake loke aññaṃ evarūpaṃ ratanaṃ nāma natthīti.

Yaṃkiñci vittaṃ idha vā huraṃ vā,

Saggesu vā yaṃ ratanaṃ paṇītaṃ;

Na no samaṃ atthi tathāgatena,

Idampi buddhe ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotū’’ti. (khu. pā. 6.3; su. ni. 226) –

Evaṃ ekadesena buddhaguṇepi likhitvā dutiyaṃ dhammaratanaṃ thomento – ‘‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’’ti. ‘‘Cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo’’ti. ‘‘Satthārā desitadhammo nāma evarūpo ca evarūpo cā’’ti sattatiṃsa bodhipakkhiye ekadesena likhitvā –

‘‘Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ,

Samādhimānantarikaññamāhu;

Samādhinā tena samo na vijjati,

Idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotū’’ti. (khu. pā. 6.5; su. ni. 228) –

Evaṃ ekadesena dhammaguṇe likhitvā tatiyaṃ saṅgharatanaṃ thomento – ‘‘suppaṭipanno bhagavato sāvakasaṅgho…pe… puññakkhettaṃ lokassā’’ti. ‘‘Kulaputtā nāma satthu dhammakathaṃ sutvā evaṃ nikkhamitvā pabbajanti, keci setacchattaṃ pahāya pabbajanti, keci uparajjaṃ, keci senāpatiṭṭhānādīni pahāya pabbajanti. Pabbajitvā ca pana imañca paṭipattiṃ pūrentī’’ti cūḷasīlamajjhimasīlamahāsīlādīni ekadesena likhitvā chadvārasaṃvaraṃ satisampajaññaṃ catupaccayasantosaṃ navavidhaṃ senāsanaṃ, nīvaraṇappahānaṃ parikammaṃ jhānābhiññā aṭṭhatiṃsa kammaṭṭhānāni yāva āsavakkhayā ekadesena likhi, soḷasavidhaṃ ānāpānassatikammaṭṭhānaṃ vitthāreneva likhitvā ‘‘satthu sāvakasaṅgho nāma evarūpehi ca guṇehi samannāgato.

Ye puggalā aṭṭhasataṃ pasaṭṭhā,

Cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā,

Etesu dinnāni mahapphalāni;

Idampi saṅghe ratanaṃ paṇītaṃ,

Etena saccena suvatthi hotū’’ti. (khu. pā. 6.6; su. ni. 229) –

Evaṃ ekadesena saṅghaguṇe likhitvā – ‘‘bhagavato sāsanaṃ svākkhātaṃ niyyānikaṃ, sace mayhaṃ sahāyo sakkoti, nikkhamitvā pabbajatū’’ti likhitvā suvaṇṇapaṭṭaṃ saṃharitvā sukhumakambalena veṭhetvā sārasamugge pakkhipitvā taṃ samuggaṃ suvaṇṇamaye, suvaṇṇamayaṃ, rajatamaye rajatamayaṃ maṇimaye, maṇimayaṃ pavāḷamaye, pavāḷamayaṃ lohitaṅkamaye, lohitaṅkamayaṃ masāragallamaye, masāragallamayaṃ phalikamaye, phalikamayaṃ dantamaye, dantamayaṃ sabbaratanamaye, sabbaratanamayaṃ kilañjamaye, kilañjamayaṃ samuggaṃ sārakaraṇḍake ṭhapesi.

Puna sārakaraṇḍakaṃ suvaṇṇakaraṇḍaketi purimanayeneva haritvā sabbaratanamayaṃ karaṇḍakaṃ kilañjamaye karaṇḍake ṭhapesi. Tato kilañjamayaṃ karaṇḍakaṃ sāramayapeḷāyāti puna vuttanayeneva haritvā sabbaratanamayaṃ peḷaṃ kilañjamayapeḷāya ṭhapetvā bahi vatthena veṭhetvā rājamuddikāya lañchetvā amacce āṇāpesi – ‘‘mama āṇāpavattiṭṭhāne maggaṃ alaṅkārāpetha maggo aṭṭhusabhavitthato hotu, catuusabhaṭṭhānaṃ sodhitamattakameva hotu, majjhe catuusabhaṃ rājānubhāvena paṭiyādethā’’ti. Tato maṅgalahatthiṃ alaṅkārāpetvā tassa upari pallaṅkaṃ paññapetvā setacchattaṃ ussāpetvā nagaravīthiyo sittasammaṭṭhā samussitaddhajapaṭākā kadalipuṇṇaghaṭagandhadhūmapupphādīhi suppaṭimaṇḍitā kāretvā ‘‘attano attano visayappadese evarūpaṃ pūjaṃ kārentū’’ti antarabhogikānaṃ javanadūte pesetvā sayaṃ sabbālaṅkārena alaṅkaritvā – ‘‘sabbatāḷāvacarasammissabalakāyaparivuto paṇṇākāraṃ pesemī’’ti attano visayapariyantaṃ gantvā amaccassa mukhasāsanaṃ adāsi – ‘‘tāta mayhaṃ sahāyo pukkusāti imaṃ paṇṇākāraṃ paṭicchanto orodhamajjhe apaṭicchitvā pāsādaṃ āruyha paṭicchatū’’ti. Evaṃ sāsanaṃ datvā paccantadesaṃ satthā gacchatīti pañcapatiṭṭhitena vanditvā nivatti. Antarabhogikā teneva niyāmena maggaṃ paṭiyādetvā paṇṇākāraṃ nayiṃsu.

Pukkusātipi attano rajjasīmato paṭṭhāya teneva niyāmena maggaṃ paṭiyādetvā nagaraṃ alaṅkārāpetvā paṇṇākārassa paccuggamanaṃ akāsi. Paṇṇākāro takkasīlaṃ pāpuṇanto uposathadivase pāpuṇi, paṇṇākāraṃ gahetvā gataamaccopi rañño vuttasāsanaṃ ārocesi. Rājā taṃ sutvā paṇṇākārena saddhiṃ āgatānaṃ kattabbakiccaṃ vicāretvā paṇṇākāraṃ ādāya pāsādaṃ āruyha ‘‘mā idha koci pavisatū’’ti dvāre ārakkhaṃ kāretvā sīhapañjaraṃ vivaritvā paṇṇākāraṃ uccāsane ṭhapetvā sayaṃ nīcāsane nisinno lañchanaṃ bhinditvā nivāsanaṃ apanetvā kilañjapeḷato paṭṭhāya anupubbena vivaranto sāramayaṃ samuggaṃ disvā cintesi – ‘‘mahāparihāro nāyaṃ aññassa ratanassa bhavissati, addhā majjhimadese sotabbayuttakaṃ ratanaṃ uppanna’’nti. Atha taṃ samuggaṃ vivaritvā rājalañchanaṃ bhinditvā sukhumakambalaṃ ubhato viyūhitvā suvaṇṇapaṭṭaṃ addasa.

So taṃ pasāretvā – ‘‘manāpāni vata akkharāni samasīsāni samapantīni caturassānī’’tiādito paṭṭhāya vācetuṃ ārabhi. Tassa – ‘‘idha tathāgato loke uppanno’’ti buddhaguṇe vācentassa balavasomanassaṃ uppajji, navanavutilomakūpasahassāni uddhaggalomāni ahesuṃ. Attano ṭhitabhāvaṃ vā nisinnabhāvaṃ vā na jānāti. Athassa – ‘‘kappakoṭisatasahassehipi etaṃ dullabhasāsanaṃ sahāyaṃ nissāya sotuṃ labhāmī’’ti bhiyyo balavapīti udapādi. So hi upari vācetuṃ asakkonto yāva pītivegapassaddhiyā nisīditvā parato – ‘‘svākkhāto bhagavatā dhammo’’ti dhammaguṇe ārabhi. Tatrāpissa tatheva ahosi. So puna yāva pītivegapassaddhiyā nisīditvā parato ‘‘suppaṭipanno’’ti saṅghaguṇe ārabhi . Tatrāpissa tatheva ahosi. Atha sabbapariyante ānāpānassatikammaṭṭhānaṃ vācetvā catukkapañcakajjhānāni nibbattesi, so jhānasukheneva vītināmesi. Añño koci daṭṭhuṃ na labhati, ekova cūḷupaṭṭhāko pavisati. Evaṃ addhamāsamattaṃ vītināmesi.

Nāgarā rājaṅgaṇe sannipatitvā ukkuṭṭhiṃ akaṃsu ‘‘paṇṇākāraṃ paṭicchitadivasato paṭṭhāya baladassanaṃ vā nāṭakadassanaṃ vā natthi, vinicchayadānaṃ natthi, rājā sahāyena pahitaṃ paṇṇākāraṃ yassicchati tassa dassetu, rājāno nāma ekaccassa paṇṇākāravasenapi vañcetvā rajjaṃ attano kātuṃ vāyamanti. Kiṃ nāma amhākaṃ rājā karotī’’ti? Rājā ukkuṭṭhisaddaṃ sutvā – ‘‘rajjaṃ nu kho dhāremi, udāhu satthāra’’nti cintesi. Athassa etadahosi – ‘‘rajjakāritaattabhāvo nāma neva gaṇakena, na gaṇakamahāmattena gaṇetuṃ sakko. Satthusāsanaṃ dhāressāmī’’ti sayane ṭhapitaṃ asiṃ gahetvā kese chinditvā sīhapañjaraṃ vivaritvā – ‘‘etaṃ gahetvā rajjaṃ kārethā’’ti saddhiṃ cūḷāmaṇinā kesakalāpaṃ parisamajjhe pātesi, mahājano taṃ ukkhipitvā – ‘‘sahāyakasantikā laddhapaṇṇākārā nāma rājāno tumhādisā honti devā’’ti ekappahāreneva viravi. Raññopi dvaṅgulamattaṃ kesamassu ahosi. Bodhisattassa pabbajjāsadisameva kira jātaṃ.

Tato cūḷupaṭṭhākaṃ pesetvā antarāpaṇā dve kāsāyavatthāni mattikāpattañca āharāpetvā – ‘‘ye loke arahanto, te uddissa mayhaṃ pabbajjā’’ti satthāraṃ uddissa ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattaṃ vāmaaṃsakūṭe katvā kattaradaṇḍaṃ gahetvā – ‘‘sobhati nu kho me pabbajjā no vā’’ti mahātale katipayavāre aparāparaṃ caṅkamitvā – ‘‘sobhati me pabbajjā’’ti dvāraṃ vivaritvā pāsādā otari. Otarantaṃ pana naṃ tīsu dvāresu ṭhitanāṭakādīni disvāpi na sañjāniṃsu. ‘‘Eko paccekabuddho amhākaṃ rañño dhammakathaṃ kathetuṃ āgato’’ti kira cintayiṃsu. Uparipāsādaṃ pana āruyha rañño ṭhitanisinnaṭṭhānāni disvā rājā gatoti ñatvā samuddamajjhe osīdamānāya nāvāya jano viya ekappahāreneva viraviṃsu. Kulaputtaṃ bhūmitalaṃ otiṇṇamattaṃ aṭṭhārasaseniyo sabbe nāgarā balakāyā ca parivāretvā mahāviravaṃ viraviṃsu. Amaccāpi taṃ etadavocuṃ – ‘‘deva majjhimadesarājāno nāma bahumāyā, sāsanaṃ pesetvā buddharatanaṃ nāma loke uppannaṃ vā no vāti ñatvā gamissatha , nivattatha devā’’ti. Saddahāmahaṃ mayhaṃ sahāyakassa, tassa mayā saddhiṃ dvejjhavacanaṃ nāma natthi, tiṭṭhatha tumheti. Te anugacchantiyeva.

Kulaputto kattaradaṇḍena lekhaṃ katvā – ‘‘idaṃ rajjaṃ kassā’’ti āha? Tumhākaṃ devāti. Yo imaṃ lekhaṃ antaraṃ karoti, rājāṇāya kāretabboti. Mahājanakajātake bodhisattena katalekhaṃ sīvalidevī antaraṃ kātuṃ avisahantī vivattamānā agamāsi. Tassā gatamaggena mahājano agamāsi. Taṃ pana lekhaṃ mahājano antaraṃ kātuṃ na visahi, lekhaṃ ussīsakaṃ katvā vivattamānā viraviṃsu. Kulaputto ‘‘ayaṃ me gataṭṭhāne dantakaṭṭhaṃ vā mukhodakaṃ vā dassatī’’ti antamaso ekaceṭakampi aggahetvā pakkāmi. Evaṃ kirassa ahosi ‘‘mama satthā ca mahābhinikkhamanaṃ nikkhamitvā ekakova pabbajito’’ti ekakova agamāsi. ‘‘Satthu lajjāmī’’ti ca – ‘‘satthā kira me pabbajitvā yānaṃ nāruḷho’’ti ca antamaso ekapaṭalikampi upāhanaṃ nāruhi, paṇṇacchattakampi na dhāresi. Mahājano rukkhapākāraṭṭālakādīni āruyha esa amhākaṃ rājā gacchatīti olokesi. Kulaputto – ‘‘dūraṃ gantabbaṃ, na sakkā ekena maggo nittharitu’’nti ekaṃ satthavāhaṃ anubandhi. Sukhumālassa kulaputtassa kaṭhinatattāya pathaviyā gachantassa pādatalesu phoṭā uṭṭhahitvā bhijjanti, dukkhā vedanā uppajjanti. Satthavāhe khandhāvāraṃ bandhitvā nisinne kulaputto maggā okkamma ekasmiṃ rukkhamūle nisīdati. Nisinnaṭṭhāne pādaparikammaṃ vā piṭṭhiparikammaṃ vā kattā nāma natthi, kulaputto ānāpānacatutthajjhānaṃ samāpajjitvā maggadarathakilamathapariḷāhaṃ vikkhambhetvā jhānaratiyā vītināmeti.

Punadivase uṭṭhite aruṇe sarīrapaṭijagganaṃ katvā puna satthavāhaṃ anubandhati. Pātarāsakāle kulaputtassa pattaṃ gahetvā khādanīyaṃ bhojanīyaṃ patte pakkhipitvā denti. Taṃ uttaṇḍulampi hoti kilinnampi samasakkharampi aloṇātiloṇampi, kulaputto pavisanaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā etena niyāmena aṭṭhahi ūnakāni dve yojanasatāni gato. Jetavanadvārakoṭṭhakassa pana samīpena gacchantopi – ‘‘kahaṃ satthā vasatī’’ti nāpucchi. Kasmā? Satthugāravena ceva rañño pesitasāsanavasena ca. Rañño hi – ‘‘idha tathāgato loke uppajjatī’’ti satthāraṃ rājagahe uppannaṃ viya katvā sāsanaṃ pesitaṃ, tasmā naṃ apucchitvāva pañcacattālīsayojanamattaṃ maggaṃ atikkanto. So sūriyatthaṅgamanavelāya rājagahaṃ patvā satthā kahaṃ vasatīti pucchi. Kuto nu, bhante, āgatoti? Ito uttaratoti. Satthā tuyhaṃ āgatamagge ito pañcacattālīsayojanamatte sāvatthi nāma atthi, tattha vasatīti. Kulaputto cintesi – ‘‘idāni akālo na sakkā gantuṃ, ajja idheva vasitvā sve satthu santikaṃ gamissāmī’’ti. Tato – ‘‘vikāle sampattapabbajitā kahaṃ vasantī’’ti pucchi. Imāya kumbhakārasālāya, bhanteti. Atha so taṃ kumbhakāraṃ yācitvā tattha vāsatthāya pavisitvā nisīdi.

Bhagavāpi taṃdivasaṃ paccūsakāle lokaṃ volokento pukkusātiṃ disvā cintesi – ‘‘ayaṃ kulaputto sahāyena pesitaṃ sāsanamattakaṃ vācetvā atirekatiyojanasatikaṃ mahārajjaṃ pahāya maṃ uddissa pabbajitvā aṭṭhahi ūnakāni dve yojanasatāni atikkamma rājagahaṃ pāpuṇissati, mayi agacchante pana tīṇi sāmaññaphalāni appaṭivijjhitvā ekarattivāsena anāthakālakiriyaṃ karissati, mayi pana gate tīṇi sāmaññaphalāni paṭivijjhissati. Janasaṅgahatthāyeva pana mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūritā, karissāmi tassa saṅgaha’’nti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto gandhakuṭiṃ pavisitvā muhuttaṃ attadarathakilamathaṃ paṭipassambhetvā – ‘‘kulaputto mayi gāravena dukkaraṃ akāsi, atirekayojanasataṃ rajjaṃ pahāya antamaso mukhadhovanadāyakampi ceṭakaṃ aggahetvā ekakova nikkhanto’’ti sāriputtamahāmoggallānādīsu kañci anāmantetvā sayameva attano pattacīvaraṃ gahetvā ekakova nikkhanto. Gacchanto ca neva ākāse uppati, na pathaviṃ saṃkhipi, – ‘‘kulaputto mama lajjamāno hatthiassarathasuvaṇṇasivikādīsu ekayānepi anisīditvā antamaso ekapaṭalikaṃ upāhanampi anāruyha paṇṇacchattakampi aggahetvā nikkhanto, mayāpi padasāva gantuṃ vaṭṭatī’’ti pana cintetvā padasāva agamāsi.

So asīti anubyañjanāni byāmappabhā bāttiṃsa mahāpurisalakkhaṇānīti imaṃ buddhasiriṃ paṭicchādetvā valāhakapaṭicchanno puṇṇacando viya aññatarabhikkhuvesena gacchanto ekapacchābhatteneva pañcacattālīsa yojanāni atikkamma sūriyatthaṅgamalīvelāya kulaputte paviṭṭhamatteyeva taṃ kumbhakārasālaṃ pāpuṇi. Taṃ sandhāya vuttaṃ – ‘‘tena kho pana samayena, pukkusāti, nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito, so tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hotī’’ti.

Evaṃ gantvāpi pana bhagavā – ‘‘ahaṃ sammāsambuddho’’ti pasayha kumbhakārasālaṃ apavisitvā dvāre ṭhitova kulaputtaṃ okāsaṃ kārento sace te bhikkhūtiādimāha. Urundanti vivittaṃ asambādhaṃ. Viharatāyasmā yathāsukhanti yena yena iriyāpathena phāsu hoti, tena tena yathāsukhaṃ āyasmā viharatūti okāsaṃ akāsi. Atirekatiyojanasatañhi rajjaṃ pahāya pabbajito kulaputto parassa chaḍḍitapatitaṃ kumbhakārasālaṃ kiṃ aññassa sabrahmacārino maccharāyissati. Ekacce pana moghapurisā sāsane pabbajitvā āvāsamacchariyādīhi abhibhūtā attano vasanaṭṭhāne mayhaṃ kuṭi mayhaṃ pariveṇanti aññesaṃ avāsāya parakkamanti. Nisīdīti accantasukhumālo lokanātho devavimānasadisaṃ gandhakuṭiṃ pahāya tattha tattha vippakiṇṇachārikāya bhinnabhājanatiṇapalāsakukkuṭasūkaravaccādisaṃkiliṭṭhāya saṅkāraṭṭhānasadisāya kumbhakārasālāya tiṇasanthāraṃ santharitvā paṃsukūlacīvaraṃ paññapetvā devavimānasadisaṃ dibbagandhasugandhaṃ gandhakuṭiṃ pavisitvā nisīdanto viya nisīdi.

Iti bhagavāpi asambhinnamahāsammatavaṃse uppanno, kulaputtopi khattiyagabbhe vaḍḍhito. Bhagavāpi abhinīhārasampanno, kulaputtopi abhinīhārasampanno. Bhagavāpi rajjaṃ pahāya pabbajito, kulaputtopi. Bhagavāpi suvaṇṇavaṇṇo, kulaputtopi. Bhagavāpi samāpattilābhī, kulaputtopi. Iti dvepi khattiyā dvepi abhinīhārasampannā dvepi rājapabbajitā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino kumbhakārasālaṃ pavisitvā nisinnāti tehi kumbhakārasālā ativiya sobhati, dvīhi sīhādīhi paviṭṭhaguhādīhi āharitvā dīpetabbaṃ. Tesu pana dvīsu bhagavā – ‘‘sukhumālo ahaṃ paramasukhumālo ekapacchābhattena pañcacattālīsa yojanāni āgato, muhuttaṃ tāva sīhaseyyaṃ kappetvā maggadarathaṃ paṭipassambhemī’’ti cittampi anuppādetvā nisīdantova phalasamāpattiṃ samāpajji. Kulaputtopi – ‘‘dvānavutiyojanasataṃ āgatomhi, muhuttaṃ tāva nipajjitvā maggadarathaṃ vinodemī’’ti cittaṃ anuppādetvā nisīdamānova ānāpānacatutthajjhānaṃ samāpajji. Idaṃ sandhāya atha kho bhagavā bahudeva rattintiādi vuttaṃ.

Nanu ca bhagavā kulaputtassa dhammaṃ desessāmīti āgato, kasmā na desesīti? Kulaputtassa maggadaratho appaṭipassaddho, na sakkhissati dhammadesanaṃ sampaṭicchituṃ, so tāvassa paṭipassambhatūti na desesi. Apare – ‘‘rājagahaṃ nāma ākiṇṇamanussaṃ avivittaṃ dasahi saddehi, so saddo diyaḍḍhayāmamattena sannisīdati, taṃ āgamento na desesī’’ti vadanti. Taṃ akāraṇaṃ, brahmalokappamāṇampi hi saddaṃ bhagavā attano ānubhāvena vūpasametuṃ sakkoti, maggadarathavūpasamaṃ āgamentoyeva pana na desesi.

Tattha bahudeva rattinti diyaḍḍhayāmamattaṃ. Etadahosīti bhagavā phalasamāpattito vuṭṭhāya suvaṇṇavimāne maṇisīhapañjaraṃ vivaranto viya pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā olokesi, athassa hatthakukkuccapādakukkuccasīsakampanavirahitaṃ sunikhātaindakhīlaṃ viya niccalaṃ avibbhantaṃ suvaṇṇapaṭimaṃ viya nisinnaṃ kulaputtaṃ disvā etaṃ – ‘‘pāsādikaṃ kho’’tiādi ahosi. Tattha pāsādikanti pasādāvahaṃ. Bhāvanapuṃsakaṃ panetaṃ, pāsādikena iriyāpathena iriyati. Yathā iriyato iriyāpatho pāsādiko hoti, evaṃ iriyatīti ayamettha attho. Catūsu hi iriyāpathesu tayo iriyāpathā na sobhanti. Gacchantassa hi bhikkhuno hatthā calanti, pādā calanti, sīsaṃ calati, ṭhitassa kāyo thaddho hoti, nipannassāpi iriyāpatho amanāpo hoti, pacchābhatte pana divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññapetvā sudhotahatthapādassa catusandhikapallaṅkaṃ ābhujitvā nipannasseva iriyāpatho sobhati. Ayañca kulaputto pallaṅkaṃ ābhujitvā ānāpānacatutthajjhānaṃ appetvā nisīdi. Itissa iriyāpatheneva pasanno bhagavā – ‘‘pāsādikaṃ kho’’ti parivitakkesi.

Yaṃnūnāhaṃ puccheyyanti kasmā pucchati? Kiṃ bhagavā attānaṃ uddissa pabbajitabhāvaṃ na jānātīti? No na jānāti, apucchite pana kathā na patiṭṭhāti, apatiṭṭhitāya kathāya kathā na sañjāyatīti kathāpatiṭṭhāpanatthaṃ pucchi.

Disvāca pana jāneyyāsīti tathāgataṃ buddhasiriyā virocantaṃ ayaṃ buddhoti sabbe jānanti. Anacchariyametaṃ jānanaṃ, buddhasiriṃ pana paṭicchādetvā aññatarapiṇḍapātikavesena caranto dujjāno hoti. Iccāyasmā, pukkusāti, ‘‘na jāneyya’’nti sabhāvameva katheti. Tathā hi naṃ ekakumbhakārasālāya nisinnampi na jānāti.

Etadahosīti maggadarathassa vūpasamabhāvaṃ ñatvā ahosi. Evamāvusoti kulaputto sahāyena pesitaṃ sāsanamattaṃ vācetvā rajjaṃ pahāya pabbajamāno – ‘‘dasabalassa madhuradhammadesanaṃ sotuṃ labhissāmī’’ti. Pabbajito, pabbajitvā ettakaṃ addhānaṃ āgacchanto – ‘‘dhammaṃ te bhikkhu desessāmī’’ti padamattassa vattāraṃ nālattha, so ‘‘dhammaṃ te bhikkhu desessāmī’’ti vuttaṃ kiṃ sakkaccaṃ na suṇissati. Pipāsitasoṇḍo viya hi pipāsitahatthī viya cāyaṃ, tasmā sakkaccaṃ savanaṃ paṭijānanto ‘‘evamāvuso’’ti āha.

343.Chadhāturo ayanti bhagavā kulaputtassa pubbabhāgapaṭipadaṃ akathetvā āditova arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇameva ācikkhituṃ āraddho. Yassa hi pubbabhāgapaṭipadā aparisuddhā hoti, tassa paṭhamameva sīlasaṃvaraṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satta saddhamme cattāri jhānānīti imaṃ pubbabhāgapaṭipadaṃ ācikkhati. Yassa panesā parisuddhā, tassa taṃ akathetvā arahattassa padaṭṭhānabhūtaṃ vipassanameva ācikkhati. Kulaputtassa ca pubbabhāgapaṭipadā parisuddhā. Tathā hi anena sāsanaṃ vācetvā pāsādavaragateneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa dvānavutiyojanasabhaṃ āgacchantassa yānakiccaṃ sādhesi, sāmaṇerasīlampissa paripuṇṇaṃ. Tasmā pubbabhāgapaṭipadaṃ akathetvā arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇamevassa ācikkhituṃ āraddho.

Tattha chadhāturoti dhātuyo vijjamānā, puriso avijjamāno. Bhagavā hi katthaci vijjamānena avijjamānaṃ dasseti, katthaci avijjamānena vijjamānaṃ, katthaci vijjamānena vijjamānaṃ, katthaci avijjamānena avijjamānanti sabbāsave vuttanayeneva vitthāretabbaṃ. Idha pana vijjamānena avijjamānaṃ dassento evamāha. Sace hi bhagavā purisoti paṇṇattiṃ vissajjetvā dhātuyo icceva vatvā cittaṃ upaṭṭhāpeyya, kulaputto sandehaṃ kareyya, sammohaṃ āpajjeyya, desanaṃ sampaṭicchituṃ na sakkuṇeyya. Tasmā tathāgato anupubbena purisoti paṇṇattiṃ pahāya ‘‘sattoti vā purisoti vā puggaloti vā paṇṇattimattameva, paramatthato satto nāma natthi, dhātumatteyeva cittaṃ ṭhapāpetvā tīṇi phalāni paṭivijjhāpessāmī’’ti anaṅgaṇasutte (ma. ni. 1.57 ādayo) vuttabhāsantarakusalo tāya tāya bhāsāya sippaṃ uggaṇhāpento ācariyo viya evamāha.

Tattha cha dhātuyo assāti chadhāturo. Idaṃ vuttaṃ hoti – yaṃ tvaṃ purisoti sañjānāsi, so chadhātuko, na cettha paramatthato puriso atthi, purisoti pana paṇṇattimattamevāti. Sesapadesupi eseva nayo. Caturādhiṭṭhānoti ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho. Idaṃ vuttaṃ hoti – svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāro, so ettova vivaṭṭitvā uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti. Yattha ṭhitanti yesu adhiṭṭhānesu patiṭṭhitaṃ. Maññassa vā nappavattantīti maññassa vā mānassa vā nappavattanti. Muni santoti vuccatīti khīṇāsavamuni upasanto nibbutoti vuccati. Paññaṃ nappamajjeyyāti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ nappamajjeyya. Saccamanurakkheyyāti paramatthasaccassa nibbānassa sacchikiriyatthaṃ āditova vacīsaccaṃ rakkheyya. Cāgamanubrūheyyāti arahattamaggena sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya. Santimeva so sikkheyyāti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ sikkheyya. Iti paññādhiṭṭhānādīnaṃ adhigamatthāya imāni samathavipassanāpaññādīni pubbabhāgādhiṭṭhānāni vuttāni.

345.Phassāyatananti phassassa āyatanaṃ, ākaroti attho. Paññādhiṭṭhānantiādīni pubbe vuttānaṃ arahattaphalapaññādīnaṃ vasena veditabbāni.

348. Idāni nikkhittamātikāvasena ‘‘yattha ṭhitaṃ maññassa vā nappavattantī’’ti vattabbaṃ bhaveyya, arahatte pana patte puna ‘‘paññaṃ nappamajjeyyā’’tiādīhi kiccaṃ natthi. Iti bhagavā mātikaṃ uppaṭipāṭidhātukaṃ ṭhapetvāpi yathādhammavaseneva vibhaṅgaṃ vibhajanto paññaṃ nappamajjeyyātiādimāha. Tattha ko paññaṃ pamajjati, ko nappamajjati? Yo tāva imasmiṃ sāsane pabbajitvā vejjakammādivasena ekavīsatividhāya anesanāya jīvikaṃ kappento pabbajjānurūpena cittuppādaṃ ṭhapetuṃ na sakkoti, ayaṃ paññaṃ pamajjati nāma. Yo pana sāsane pabbajitvā sīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyaṃ dhutaṅgaṃ samādāya cittarucitaṃ kammaṭṭhānaṃ gahetvā vivittaṃ senāsanaṃ nissāya kasiṇaparikammaṃ katvā samāpattiṃ patvā ajjeva arahattanti vipassanaṃ vaḍḍhetvā vicarati, ayaṃ paññaṃ nappamajjati nāma. Imasmiṃ pana sutte dhātukammaṭṭhānavasena esa paññāya appamādo vutto. Dhātukammaṭṭhāne panettha yaṃ vattabbaṃ, taṃ heṭṭhā hatthipadopamasuttādīsu vuttameva.

354.Athāparaṃviññāṇaṃyeva avasissatīti ayampettha pāṭiyekko anusandhi. Heṭṭhato hi rūpakammaṭṭhānaṃ kathitaṃ, idāni arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassetuṃ ayaṃ desanā āraddhā. Yaṃ vā panetaṃ imassa bhikkhuno pathavīdhātuādīsu āgamaniyavipassanāvasena kammakārakaviññāṇaṃ, taṃ viññāṇadhātuvasena bhājetvā dassentopi imaṃ desanaṃ ārabhi. Tattha avasissatīti kimatthāya avasissati? Satthu kathanatthāya kulaputtassa ca paṭivijjhanatthāya avasissati. Parisuddhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Sukhantipi vijānātīti sukhavedanaṃ vedayamāno sukhavedanaṃ vedayāmīti pajānāti. Sesapadadvayesupi eseva nayo. Sace panāyaṃ vedanākathā heṭṭhā na kathitā bhaveyya, idha ṭhatvā kathetuṃ vaṭṭeyya. Satipaṭṭhāne panesā kathitāvāti tattha kathitanayeneva veditabbā. Sukhavedaniyanti evamādi paccayavasena udayatthaṅgamanadassanatthaṃ vuttaṃ. Tattha sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesapadesupi eseva nayo.

360.Upekkhāyeva avasissatīti ettāvatā hi yathā nāma chekena maṇikārācariyena vajirasūciyā vijjhitvā cammakhaṇḍe pātetvā pātetvā dinnamuttaṃ antevāsiko gahetvā gahetvā suttagataṃ karonto muttolambakamuttajālādīni karoti, evameva bhagavatā kathetvā kathetvā dinnaṃ kammaṭṭhānaṃ ayaṃ kulaputto manasikaronto manasikaronto paguṇaṃ akāsīti rūpakammaṭṭhānampissa arūpakammaṭṭhānampi paguṇaṃ jātaṃ, atha bhagavā ‘‘athāparaṃ upekkhāyeva avasissatī’’ti āha.

Kimatthaṃ pana avasissatīti? Satthu kathanatthaṃ. Kulaputtassa paṭivijjhanatthantipi vadanti , taṃ na gahetabbaṃ. Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti. Satthu kathanatthaṃyeva avasissati. Imasmiñhi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Idañhi vuttaṃ hoti ‘‘bhikkhu paguṇaṃ tava idaṃ rūpāvacaracatutthajjhāna’’nti. Parisuddhātiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ. Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya. Nīhaṭanti nīhaṭadosaṃ. Ninnītakasāvanti apanītakasāvaṃ. Evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya hotīti vaṇṇaṃ kathesi.

Kasmā pana bhagavā imasmiṃ rūpāvacaracatutthajjhāne nikantipariyādānatthaṃ avaṇṇaṃ akathetvā vaṇṇaṃ kathesīti. Kulaputtassa hi catutthajjhāne nikantipariyuṭṭhānaṃ balavaṃ. Sace avaṇṇaṃ katheyya, – ‘‘mayhaṃ pabbajitvā dvānavutiyojanasataṃ āgacchantassa imaṃ catutthajjhānaṃ yānakiccaṃ sādhesi, ahaṃ ettakaṃ maggaṃ āgacchanto jhānasukhena jhānaratiyā āgato, evarūpassa nāma paṇītadhammassa avaṇṇaṃ katheti, jānaṃ nu kho katheti ajāna’’nti kulaputto saṃsayaṃ sammohaṃ āpajjeyya, tasmā bhagavā vaṇṇaṃ kathesi.

361.Tadanudhammanti ettha arūpāvacarajjhānaṃ dhammo nāma, taṃ anugatattā rūpāvacarajjhānaṃ anudhammoti vuttaṃ. Vipākajjhānaṃ vā dhammo, kusalajjhānaṃ anudhammo. Tadupādānāti taggahaṇā. Ciraṃ dīghamaddhānanti vīsatikappasahassāni. Vipākavasena hetaṃ vuttaṃ. Ito uttarimpi eseva nayo.

362. Evaṃ catūhi vārehi arūpāvacarajjhānassa vaṇṇaṃ kathetvā idāni tasseva ādīnavaṃ dassento so evaṃ pajānātītiādimāha. Tattha saṅkhatametanti kiñcāpi ettha vīsatikappasahassāni āyu atthi, etaṃ pana saṅkhataṃ pakappitaṃ āyūhitaṃ, karontena karīyati, aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtanti. Viññāṇañcāyatanādīsupi eseva nayo.

Idāni arahattanikūṭena desanaṃ gaṇhanto so neva taṃ abhisaṅkharotītiādimāha. Yathā hi cheko bhisakko visavikāraṃ disvā vamanaṃ kāretvā visaṃ ṭhānato cāvetvā upari āropetvā khandhaṃ vā sīsaṃ vā gahetuṃ adatvā visaṃ otāretvā pathaviyaṃ pāteyya, evameva bhagavā kulaputtassa arūpāvacarajjhāne vaṇṇaṃ kathesi. Taṃ sutvā kulaputto rūpāvacarajjhāne nikantiṃ pariyādāya arūpāvacarajjhāne patthanaṃ ṭhapesi.

Bhagavā taṃ ñatvā taṃ asampattassa appaṭiladdhasseva bhikkhuno ‘‘atthesā ākāsānañcāyatanādīsu sampatti nāma. Tesañhi paṭhamabrahmaloke vīsatikappasahassāni āyu, dutiye cattālīsaṃ, tatiye saṭṭhi, catutthe caturāsīti kappasahassāni āyu. Taṃ pana aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, ettakaṃ kālaṃ tattha sampattiṃ anubhavitvāpi puthujjanakālakiriyaṃ katvā puna catūsu apāyesu patitabba’’nti sabbametaṃ ādīnavaṃ ekapadeneva ‘‘saṅkhatameta’’nti kathesi. Kulaputto taṃ sutvā arūpāvacarajjhāne nikantiṃ pariyādiyi, bhagavā tassa rūpāvacarārūpāvacaresu nikantiyā pariyādinnabhāvaṃ ñatvā arahattanikūṭaṃ gaṇhanto ‘‘so neva taṃ abhisaṅkharotī’’tiādimāha.

Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā – ‘‘mahānubhāvo yodho, appakaṃ tena laddha’’nti – ‘‘nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusatasahassuṭṭhānakaṃ gaṇhāhī’’ti dadeyya so sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā – ‘‘kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī’’ti pahiṇeyya, so tathā kareyya.

Tattha rājā viya sammāsambuddho daṭṭhabbo, mahāyodho viya pukkusāti kulaputto, paṭhamaladdhagāmo viya ānāpānacatutthajjhānaṃ, taṃ vissajjetvā itaraṃ gāmaṃ gaṇhāhīti vuttakālo viya ānāpānacatutthajjhāne nikantipariyādānaṃ katvā āruppakathanaṃ, taṃ gāmaṃ asampattameva pakkosāpetvā ‘‘kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ ṭhāne nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī’’ti vuttakālo viya arūpe saṅkhatametanti ādīnavakathanena appattāsuyeva tāsu samāpattīsu patthanaṃ nivatthāpetvā upari arahattanikūṭena desanāgahaṇaṃ.

Tattha neva abhisaṅkharotīti nāyūhati na rāsiṃ karoti. Na abhisañcetayatīti na kappeti. Bhavāya vā vibhavāya vāti vuddhiyā vā parihāniyā vā, sassatucchedavasenapi yojetabbaṃ. Na kiñci loke upādiyatīti loke rūpādīsu kiñci ekadhammampi taṇhāya na gaṇhāti, na parāmasati. Nāparaṃ itthattāyāti pajānātīti bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. Kulaputto pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Yathā nāma rājā suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ upanāmeyya, kumāro attano mukhappamāṇeneva kabaḷaṃ kareyya, sesaṃ rājā sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi.

Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi – ‘‘evaṃ kira taṃ, evaṃ me ācariyena vutta’’nti iti kira na dandhāyitattaṃ na vitthāyitattaṃ atthi . Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu kho esoti ahudeva saṃsayo, ahu vimati. Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha ayaṃ me satthāti niṭṭhaṃ gato. Yadi evaṃ kasmā accayaṃ na desesīti. Okāsābhāvato. Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ otārento viya desanaṃ desesiyeva.

363.Soti arahā. Anajjhositāti gilitvā pariniṭṭhāpetvā gahetuṃ na yutthāti pajānāti. Anabhinanditāti taṇhādiṭṭhivasena abhinandituṃ na yuttāti pajānāti.

364.Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo uppajjeyya, saṃyutto vediyeyya nāma. Anuppajjanato pana visaṃyutto naṃ vedeti nissaṭo vippamutto. Kāyapariyantikanti kāyakoṭikaṃ. Yāva kāyapavattā uppajjitvā tato paraṃ anuppajjanavedananti attho. Dutiyapadepi eseva nayo. Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti. Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhāti vuccanti. Svāyamattho – ‘‘etthesā taṇhā nirujjhamānā nirujjhatī’’ti samudayapañhena dīpetabbo. Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti āha. Nanu ca idha vedayitāni vuttāni, na kilesāti. Vedayitānipi kilesābhāveneva sītībhavanti. Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ.

365.Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – yathā hi eko puriso telapadīpassa jhāyato tele khīṇe telaṃ āsiñcati, vaṭṭiyā khīṇāya vaṭṭiṃ pakkhipati, evaṃ dīpasikhāya anupacchedova hoti, evameva puthujjano ekasmiṃ bhave ṭhito kusalākusalaṃ karoti, so tena sugatiyañca apāyesu ca nibbattatiyeva, evaṃ vedanānaṃ anupacchedova hoti. Yathā paneko dīpasikhāya ukkaṇṭhito – ‘‘imaṃ purisaṃ āgamma dīpasikhā na upacchijjatī’’ti nilīno tassa purisassa sīsaṃ chindeyya, evaṃ vaṭṭiyā ca telassa ca anupahārā dīpasikhā anāhārā nibbāyati, evameva vaṭṭe ukkaṇṭhito yogāvacaro arahattamaggena kusalākusalaṃ samucchindati, tassa samucchinnattā khīṇāsavassa bhikkhuno kāyassa bhedā puna vedayitāni na uppajjantīti.

Tasmāti yasmā ādimhi samādhivipassanāpaññāhi arahattaphalapaññā uttaritarā, tasmā. Evaṃ samannāgatoti iminā uttamena arahattaphalapaññādhiṭṭhānena samannāgato. Sabbadukkhakkhayeñāṇaṃ nāma arahattamagge ñāṇaṃ, imasmiṃ pana sutte arahattaphale ñāṇaṃ adhippetaṃ. Tenevāha tassa sā vimutti sacce ṭhitā akuppā hotīti.

366. Ettha hi vimuttīti arahattaphalavimutti, saccanti paramatthasaccaṃ nibbānaṃ. Iti akuppārammaṇakaraṇena akuppāti vuttā. Musāti vitathaṃ. Mosadhammanti nassanasabhāvaṃ. Taṃ saccanti taṃ avitathaṃ sabhāvo. Amosadhammanti anassanasabhāvaṃ.

Tasmāti yasmā ādito samathavipassanāvasena vacīsaccato dukkhasaccasamudayasaccehi ca paramatthasaccaṃ nibbānameva uttaritaraṃ, tasmā. Evaṃ samannāgatoti iminā uttamena paramatthasaccādhiṭṭhānena samannāgato.

367.Pubbeti puthujjanakāle. Upadhīhontīti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti. Samattā samādinnāti paripūrā gahitā paramaṭṭhā. Tasmāti yasmā ādito samathavipassanāvasena kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva kilesapariccāgo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena cāgādhiṭṭhānena samannāgato.

368.Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjanavasena byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ. Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi kilesavūpasamato ca arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato.

369.Maññitametanti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti tividhampi vaṭṭati. Ayamahamasmīti ettha pana ayamahanti ekaṃ taṇhāmaññitameva vaṭṭati. Rogotiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Muni santoti vuccatīti khīṇāsavamuni santo nibbutoti vuccati. Yattha ṭhitanti yasmiṃ ṭhāne ṭhitaṃ. Saṃkhittenāti buddhānaṃ kira sabbāpi dhammadesanā saṃkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi saṃkhittāyeva. Iti bhagavā desanaṃ yathānusandhiṃ pāpesi. Ugghāṭitaññūtiādīsu pana catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi.

370.Na kho me, bhante, paripuṇṇaṃ pattacīvaranti kasmā kulaputtassa iddhimayapattacīvaraṃ na nibbattanti. Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā. Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ. Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca punapaṭisandhiko, tasmā na nibbattanti. Atha bhagavā sayaṃ pariyesitvā kasmā na upasampādesīti. Okāsābhāvato. Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ āgantvā nisinno viya ahosi. Tasmā sayaṃ na pariyesi.

Pattacīvarapariyesanaṃ pakkāmīti kāya velāya pakkāmi? Uṭṭhite aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca ekakkhaṇe ahosi. Bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇarasmiyo vissajji, sakalakumbhakāranivesanaṃ ekapajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭapariyonaddhe viya ca nānāvaṇṇakusumaratanavisarasamujjale viya ca akaṃsu. Bhagavā ‘‘nagaravāsino maṃ passantū’’ti adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva ‘‘satthā kira āgato, kumbhakārasālāya kira nisinno’’ti aññamaññassa ārocetvā rañño ārocesuṃ.

Rājā āgantvā satthāraṃ vanditvā, ‘‘bhante, kāya velāya āgatatthā’’ti pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti? Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitaṃ sāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ, bhanteti? Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvarapariyesanatthaṃ gato mahārājāti. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi.

Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ jaṅghavāṇijānaṃ santikaṃ agamāsi. Evaṃ kirassa ahosi – ‘‘na kho me kukkuṭassa viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī’’ti antaravīthiyaṃ saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho.

Jīvitā voropesīti etasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā taruṇavacchā gāvī upadhāvitvā siṅgena vijjhitvā ghātesi. Chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito. Saṅkāraṭṭhāne adhomukhaṭṭhapitā suvaṇṇapaṭimā viya ahosi, kālaṅkato ca pana avihābrahmaloke nibbatti, nibbattamattova arahattaṃ pāpuṇi. Avihābrahmaloke kira nibbattamattāva satta janā arahattaṃ pāpuṇiṃsu. Vuttañhetaṃ –

‘‘Avihaṃ upapannāse, vimuttā satta bhikkhavo;

Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.

Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;

Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccaguṃ.

Upako palagaṇḍo ca, pukkusāti ca te tayo;

Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo;

Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu’’nti. (saṃ. ni. 1.50, 105);

Bimbisāropi ‘‘mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī’’ti ‘‘pariyesatha me sahāyaka’’nti tattha tattha pesesi. Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ. Rājā gantvā kulaputtaṃ disvā – ‘‘na vata, bho, labhimhā sahāyakassa sakkāraṃ kātuṃ, anātho me jāto sahāyako’’ti. Paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanābhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthāni nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā.

11. Saccavibhaṅgasuttavaṇṇanā

371.Evaṃme sutanti saccavibhaṅgasuttaṃ. Tattha ācikkhanāti idaṃ dukkhaṃ ariyasaccaṃ nāma…pe… ayaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ nāmāti. Sesapadesupi eseva nayo. Apicettha paññāpanā nāma dukkhasaccādīnaṃ ṭhapanā. Āsanaṃ ṭhapento hi āsanaṃ paññapetīti vuccati. Paṭṭhapanāti paññāpanā. Vivaraṇāti vivaṭakaraṇā. Vibhajanāti vibhāgakiriyā. Uttānīkammanti pākaṭabhāvakaraṇaṃ.

Anuggāhakāti āmisasaṅgahena dhammasaṅgahenāti dvīhipi saṅgahehi anuggāhakā. Janetāti janikā mātā. Āpādetāti posetā. Posikamātā viya moggallānoti dīpeti. Janikamātā hi nava vā dasa vā māse loṇambilādīni pariharamānā kucchiyā dārakaṃ dhāretvā kucchito nikkhantaṃ posikamātaraṃ dhātiṃ paṭicchāpeti. Sā khīranavanītādīhi dārakaṃ posetvā vaḍḍheti, so vuddhimāgamma yathāsukhaṃ vicarati. Evameva sāriputto attano vā paresaṃ vā santike pabbajite dvīhi saṅgahehi saṅgaṇhanto gilāne paṭijagganto kammaṭṭhāne yojetvā sotāpannabhāvaṃ ñatvā apāyabhayehi vuṭṭhitakālato paṭṭhāya – ‘‘idāni paccattapurisakārena uparimagge nibbattessantī’’ti tesu anapekkho hutvā aññe nave nave ovadati. Mahāmoggallānopi attano vā paresaṃ vā santike pabbajite tatheva saṅgaṇhitvā kammaṭṭhāne yojetvā heṭṭhā tīṇi phalāni pattesupi anapekkhataṃ na āpajjati. Kasmā? Evaṃ kirassa hoti – vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hoti…pe… appamattakampi muttaṃ… kheḷo… pubbo… lohitaṃ duggandhaṃ hoti, evameva kho ahaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghatamattampī’’ti (a. ni. 1.320-321). Tasmā yāva arahattaṃ na pāpuṇanti, tāva tesu anapekkhataṃ anāpajjitvā arahattaṃ pattesuyeva āpajjatīti. Tenāha bhagavā – ‘‘seyyathāpi, bhikkhave, janetā evaṃ sāriputto. Seyyathāpi jātassa āpādetā, evaṃ moggallāno. Sāriputto, bhikkhave, sotāpattiphale vineti, moggallāno uttamatthe’’ti. Pahotīti sakkoti.

Dukkheñāṇanti savanasammasanapaṭivedhañāṇaṃ, tathā dukkhasamudaye. Dukkhanirodhe savanapaṭivedhañāṇanti vaṭṭati, tathā dukkhanirodhagāminiyā paṭipadāya. Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena, kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā, kāmavivittante uppannoti vā nekkhammasaṅkappo. Sesapadadvayepi eseva nayo. Sabbepi cete pubbabhāge nānācittesu, maggakkhaṇe ekacitte labbhanti. Tatra hi micchāsaṅkappacetanāya samugghātako ekova saṅkappo labbhati, na nānā labbhati . Sammāvācādayopi pubbabhāge nānācittesu, vuttanayeneva maggakkhaṇe ekacitte labbhanti. Ayamettha saṅkhepo, vitthārena pana saccakathā visuddhimagge ca sammādiṭṭhisutte (ma. ni. 1.89 ādayo) ca vuttāyevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Saccavibhaṅgasuttavaṇṇanā niṭṭhitā.

12. Dakkhiṇāvibhaṅgasuttavaṇṇanā

376.Evaṃme sutanti dakkhiṇāvibhaṅgasuttaṃ. Tattha mahāpajāpati gotamīti gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā – ‘‘sace ayaṃ dhītaraṃ labhissati, cakkavattirañño aggamahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī’’ti byākariṃsu. Athassā mahāpajāpatīti nāmaṃ akaṃsu. Idha pana gottena saddhiṃ saṃsanditvā mahāpajāpatigotamīti vuttaṃ. Navanti ahataṃ. Sāmaṃ vāyitanti na sahattheneva vāyitaṃ, ekadivasaṃ pana dhātigaṇaparivutā sippikānaṃ vāyanaṭṭhānaṃ āgantvā vemakoṭiṃ gahetvā vāyanākāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.

Kadā pana gotamiyā bhagavato dussayugaṃ dātuṃ cittaṃ uppannanti. Abhisambodhiṃ patvā paṭhamagamanena kapilapuraṃ āgatakāle. Tadā hi piṇḍāya paviṭṭhaṃ satthāraṃ gahetvā suddhodanamahārājā sakaṃ nivesanaṃ pavesesi, atha bhagavato rūpasobhaggaṃ disvā mahāpajāpatigotamī cintesi – ‘‘sobhati vata me puttassa attabhāvo’’ti. Athassā balavasomanassaṃ uppajji. Tato cintesi – ‘‘mama puttassa ekūnatiṃsa vassāni agāramajjhe vasantassa antamaso mocaphalamattampi mayā dinnakameva ahosi, idānipissa cīvarasāṭakaṃ dassāmī’’ti. ‘‘Imasmiṃ kho pana rājagehe bahūni mahagghāni vatthāni atthi, tāni maṃ na tosenti, sahatthā katameva maṃ toseti, sahatthā katvā dassāmī’’ti cittaṃ uppādesi.

Athantarāpaṇā kappāsaṃ āharāpetvā sahattheneva pisitvā pothetvā sukhumasuttaṃ kantitvā antovatthusmiṃyeva sālaṃ kārāpetvā sippike pakkosāpetvā sippikānaṃ attano paribhogakhādanīyabhojanīyameva datvā vāyāpesi, kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi. Niṭṭhitakāle sippikānaṃ mahāsakkāraṃ katvā dussayugaṃ gandhasamugge pakkhipitvā vāsaṃ gāhāpetvā – ‘‘mayhaṃ puttassa cīvarasāṭakaṃ gahetvā gamissāmī’’ti rañño ārocesi . Rājā maggaṃ paṭiyādāpesi, vīthiyo sammajjitvā puṇṇaghaṭe ṭhapetvā dhajapaṭākā ussāpetvā rājagharadvārato paṭṭhāya yāva nigrodhārāmā maggaṃ paṭiyādāpetvā pupphābhikiṇṇaṃ akaṃsu. Mahāpajāpatipi sabbālaṅkāraṃ alaṅkaritvā dhātigaṇaparivutā samuggaṃ sīse ṭhapetvā bhagavato santikaṃ gantvā idaṃ me, bhante, navaṃ dussayugantiādimāha.

Dutiyampi khoti ‘‘saṅghe gotami dehī’’ti vutte – ‘‘pahomahaṃ, bhante, dussakoṭṭhāgārato bhikkhusatassāpi bhikkhusahassassāpi bhikkhusatasahassassāpi cīvaradussāni dātuṃ, idaṃ pana me bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ, taṃ me, bhante, bhagavā paṭiggaṇhātū’’ti nimantayamānā āha. Evaṃ yāvatatiyaṃ yāci, bhagavāpi paṭikkhipiyeva.

Kasmā pana bhagavā attano diyyamānaṃ bhikkhusaṅghassa dāpetīti? Mātari anukampāya. Evaṃ kirassa ahosi – ‘‘imissā maṃ ārabbha pubbacetanā muñcacetanā paracetanāti tisso cetanā uppannā, bhikkhusaṅghampissā ārabbha uppajjantu, evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya pavattissantī’’ti. Vitaṇḍavādī panāha – ‘‘saṅghe dinnaṃ mahapphalanti tasmā evaṃ vutta’’nti. So vattabbo – ‘‘kiṃ tvaṃ satthu dinnato saṅghe dinnaṃ mahapphalataraṃ vadasī’’ti āma vadāmīti. Suttaṃ āharāti. Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti. Kiṃ panassa suttassa ayameva atthoti ? Āma ayamevāti. Yadi evaṃ ‘‘tena hānanda, vighāsādānaṃ pūvaṃ dehī’’ti ca (pāci. 269) ‘‘tena hi tva, kaccāna, vighāsādānaṃ guḷaṃ dehī’’ti (mahāva. 284) ca vacanato vighāsādānaṃ dinnaṃ mahapphalatarañca bhaveyya. Evampi hi ‘‘satthā attano diyyamānaṃ dāpetī’’ti. Rājarājamahāmattādayopi attano āgataṃ paṇṇākāraṃ hatthigopakādīnaṃ dāpenti, te rājādīhi mahantatarā bhaveyyuṃ. Tasmā mā evaṃ gaṇha –

‘‘Nayimasmiṃ loke parasmiṃ vā pana,

Buddhena seṭṭho sadiso vā vijjati;

Yamāhuneyyānamaggataṃ gato,

Puññatthikānaṃ vipulaphalesina’’nti. –

Vacanato hi satthārā uttaritaro dakkhiṇeyyo nāma natthi. Evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya bhavissantīti sandhāya yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi.

Pacchimāya janatāya saṅghe cittīkārajananatthaṃ cāpi evamāha. Evaṃ kirassa ahosi – ‘‘ahaṃ na ciraṭṭhitiko, mayhaṃ pana sāsanaṃ bhikkhusaṅghe patiṭṭhahissati, pacchimā janatā saṅghe cittīkāraṃ janetū’’ti yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi. Evañhi sati – ‘‘satthā attano diyyamānampi saṅghassa dāpesi, saṅgho nāma dakkhiṇeyyo’’ti pacchimā janatā saṅghe cittīkāraṃ uppādetvā cattāro paccaye dātabbe maññissati, saṅgho catūhi paccayehi akilamanto buddhavacanaṃ uggahetvā samaṇadhammaṃ karissati. Evaṃ mama sāsanaṃ pañca vassasahassāni ṭhassatīti. ‘‘Paṭiggaṇhātu, bhante, bhagavā’’ti vacanatopi cetaṃ veditabbaṃ ‘‘satthārā uttaritaro dakkhiṇeyyo nāma natthī’’ti. Na hi ānandattherassa mahāpajāpatiyā āghāto vā veraṃ vā atthi. Na thero – ‘‘tassā dakkhiṇā mā mahapphalā ahosī’’ti icchati. Paṇḍito hi thero bahussuto sekkhapaṭisambhidāpatto , so satthu dinnassa mahapphalabhāve sampassamānova paṭiggaṇhātu, bhante, bhagavāti gahaṇatthaṃ yāci.

Puna vitaṇḍavādī āha – ‘‘saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti vacanato satthā saṅghapariyāpanno vāti. So vattabbo – ‘‘jānāsi pana tvaṃ kati saraṇāni, kati aveccappasādā’’ti jānanto tīṇīti vakkhati, tato vattabbo – tava laddhiyā satthu saṅghapariyāpannattā dveyeva honti. Evaṃ sante ca – ‘‘anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampada’’nti (mahāva. 34) evaṃ anuññātā pabbajjāpi upasampadāpi na ruhati. Tato tvaṃ neva pabbajito asi, na gihi. Sammāsambuddhe ca gandhakuṭiyaṃ nisinne bhikkhū uposathampi pavāraṇampi saṅghakammānipi karonti, tāni satthu saṅghapariyāpannattā kuppāni bhaveyyuṃ, na ca honti. Tasmā na vattabbametaṃ ‘‘satthā saṅghapariyāpanno’’ti.

377.Āpādikāti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikāti divasassa dve tayo vāre nhāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharo, tasmiṃ jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Iti mahāpajāpatiyā bahūpakārataṃ kathetvā idāni tathāgatassa bahūpakārataṃ dassento bhagavāpi, bhantetiādimāha. Tattha bhagavantaṃ, bhante, āgammāti bhagavantaṃ paṭicca nissāya sandhāya.

378. Atha bhagavā dvīsu upakāresu atirekataraṃ anumodanto evametantiādimāha. Tattha yaṃ hānanda, puggalo puggalaṃ āgammāti yaṃ ācariyapuggalaṃ antevāsikapuggalo āgamma. Imassānanda, puggalassa iminā puggalenāti imassa ācariyapuggalassa iminā antevāsikapuggalena. Na suppaṭikāraṃ vadāmīti paccūpakāraṃ na sukaraṃ vadāmi, abhivādanādīsu ācariyaṃ disvā abhivādanakaraṇaṃ abhivādanaṃ nāma. Yasmiṃ vā disābhāge ācariyo vasati, iriyāpathe vā kappento tadabhimukho vanditvā gacchati, vanditvā nisīdati, vanditvā nipajjati, ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāma. Ācariyaṃ pana disvā añjaliṃ paggayha sīse ṭhapetvā ācariyaṃ namassati, yasmiṃ vā disābhāge so vasati, tadabhimukhopi tatheva namassati, gacchantopi ṭhitopi nisinnopi añjaliṃ paggayha namassatiyevāti idaṃ añjalikammaṃ nāma. Anucchavikakammassa pana karaṇaṃ sāmīcikammaṃ nāma. Cīvarādīsu cīvaraṃ dento na yaṃ vā taṃ vā deti, mahagghaṃ satamūlikampi pañcasatamūlikampi sahassamūlikampi detiyeva . Piṇḍapātādīsupi eseva nayo. Kiṃ bahunā, catūhi paṇītapaccayehi cakkavāḷantaraṃ pūretvā sinerupabbatena kūṭaṃ gahetvā dentopi ācariyassa anucchavikaṃ kiriyaṃ kātuṃ na sakkotiyeva.

379.Cuddasa kho panimāti kasmā ārabhi? Idaṃ suttaṃ pāṭipuggalikaṃ dakkhiṇaṃ ārabbha samuṭṭhitaṃ. Ānandattheropi ‘‘paṭiggaṇhātu, bhante, bhagavā’’ti pāṭipuggalikadakkhiṇaṃyeva samādapeti, cuddasasu ca ṭhānesu dinnadānaṃ pāṭipuggalikaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Ayaṃ paṭhamāti ayaṃ dakkhiṇā guṇavasenapi paṭhamā jeṭṭhakavasenapi. Ayañhi paṭhamā aggā jeṭṭhikā, imissā dakkhiṇāya pamāṇaṃ nāma natthi. Dutiyatatiyāpi paramadakkhiṇāyeva, sesā paramadakkhiṇabhāvaṃ na pāpuṇanti. Bāhirake kāmesu vītarāgeti kammavādikiriyavādimhi lokiyapañcābhiññe. Puthujjanasīlavanteti puthujjanasīlavā nāma gosīladhātuko hoti, asaṭho amāyāvī paraṃ apīḷetvā dhammena samena kasiyā vā vaṇijjāya vā jīvikaṃ kappetā. Puthujjanadussīleti puthujjanadussīlā nāma kevaṭṭamacchabandhādayo paraṃ pīḷāya jīvikaṃ kappetā.

Idāni pāṭipuggalikadakkhiṇāya vipākaṃ paricchindanto tatrānandātiādimāha. Tattha tiracchānagateti yaṃ guṇavasena upakāravasena posanatthaṃ dinnaṃ, idaṃ na gahitaṃ. Yampi ālopaaḍḍhaālopamattaṃ dinnaṃ, tampi na gahitaṃ. Yaṃ pana sunakhasūkarakukkuṭakākādīsu yassa kassaci sampattassa phalaṃ paṭikaṅkhitvā yāvadatthaṃ dinnaṃ, idaṃ sandhāya vuttaṃ ‘‘tiracchānagate dānaṃ datvā’’ti. Sataguṇāti satānisaṃsā. Pāṭikaṅkhitabbāti icchitabbā. Idaṃ vuttaṃ hoti – ayaṃ dakkhiṇā āyusataṃ vaṇṇasataṃ sukhasataṃ balasataṃ paṭibhānasatanti pañca ānisaṃsasatāni deti, attabhāvasate āyuṃ deti, vaṇṇaṃ, sukhaṃ, balaṃ, paṭibhānaṃ deti, nipparitasaṃ karoti. Bhavasatepi vutte ayameva attho. Iminā upāyena sabbattha nayo netabbo.

Sotāpattiphalasacchikiriyāya paṭipanneti ettha heṭṭhimakoṭiyā tisaraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanno nāma, tasmiṃ dinnadānampi asaṅkhyeyyaṃ appameyyaṃ. Pañcasīle patiṭṭhitassa tato uttari mahapphalaṃ, dasasīle patiṭṭhitassa tato uttari, tadahupabbajitassa sāmaṇerassa tato uttari, upasampannabhikkhuno tato uttari, upasampannasseva vattasampannassa tato uttari, vipassakassa tato uttari, āraddhavipassakassa tato uttari, uttamakoṭiyā pana maggasamaṅgī sotāpattiphalasacchikiriyāya paṭipanno nāma. Etassa dinnadānaṃ tato uttari mahapphalameva.

Kiṃ pana maggasamaṅgissa sakkā dānaṃ dātunti? Āma sakkā. Āraddhavipassako hi pattacīvaramādāya gāmaṃ piṇḍāya pavisati, tassa gehadvāre ṭhitassa hatthato pattaṃ gahetvā khādanīyabhojanīyaṃ pakkhipanti. Tasmiṃ khaṇe bhikkhuno maggavuṭṭhānaṃ hoti, idaṃ dānaṃ maggasamaṅgino dinnaṃ nāma hoti. Atha vā panesa āsanasālāya nisinno hoti, manussā gantvā patte khādanīyabhojanīyaṃ ṭhapenti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Atha vā panassa vihāre vā āsanasālāya vā nisinnassa upāsakā pattaṃ ādāya attano gharaṃ gantvā khādanīyabhojanīyaṃ pakkhipanti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Tattha soṇḍiyaṃ udakassa viya sotāpattiphalasacchikiriyāya paṭipanne dinnadānassa asaṅkhyeyyatā veditabbā. Tāsu tāsu mahānadīsu mahāsamudde ca udakassa viya sotāpannādīsu dinnadānassa uttaritaravasena asaṅkhyeyyatā veditabbā. Pathaviyā khayamaṇḍalamatte padese paṃsuṃ ādiṃ katvā yāva mahāpathaviyā paṃsuno appameyyatāyapi ayamattho dīpetabbo.

380.Satta kho panimāti kasmā ārabhi? ‘‘Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti hi vuttaṃ, tattha sattasu ṭhānesu dinnadānaṃ saṅghe dinnaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha buddhappamukhe ubhatosaṅgheti ekato bhikkhusaṅgho, ekato bhikkhunisaṅgho, satthā majjhe nisinno hotīti ayaṃ buddhappamukho ubhatosaṅgho nāma. Ayaṃ paṭhamāti imāya dakkhiṇāya samappamāṇā dakkhiṇā nāma natthi. Dutiyadakkhiṇādayo pana etaṃ paramadakkhiṇaṃ na pāpuṇanti.

Kiṃ pana tathāgate parinibbute buddhappamukhassa ubhatosaṅghassa dānaṃ dātuṃ sakkāti? Sakkā. Kathaṃ? Ubhatosaṅghassa hi pamukhe sadhātukaṃ paṭimaṃ āsane ṭhapetvā ādhārakaṃ ṭhapetvā dakkhiṇodakaṃ ādiṃ katvā sabbaṃ satthu paṭhamaṃ datvā ubhatosaṅghassa dātabbaṃ, evaṃ buddhappamukhassa ubhatosaṅghassa dānaṃ dinnaṃ nāma hoti. Tattha yaṃ satthu dinnaṃ, taṃ kiṃ kātabbanti? Yo satthāraṃ paṭijaggati vattasampanno bhikkhu, tassa dātabbaṃ. Pitusantakañhi puttassa pāpuṇāti, bhikkhusaṅghassa dātumpi vaṭṭati, sappitelāni pana gahetvā dīpā jalitabbā, sāṭakaṃ gahetvā paṭākā āropetabbāti. Bhikkhusaṅgheti aparicchinnakamahābhikkhusaṅghe. Bhikkhunisaṅghepi eseva nayo.

Gotrabhunoti gottamattakameva anubhavamānā, nāmamattasamaṇāti attho. Kāsāvakaṇṭhāti kāsāvakaṇṭhanāmakā. Te kira ekaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhitvā vicarissanti . Gharadvāraṃ pana tesaṃ puttabhariyā kasivaṇijjādikammāni ca pākatikāneva bhavissanti. Tesu dussīlesu saṅghaṃ uddissa dānaṃ dassantīti ettha dussīlasaṅghanti na vuttaṃ. Saṅgho hi dussīlo nāma natthi. Dussīlā pana upāsakā tesu dussīlesu bhikkhusaṅghaṃ uddissa saṅghassa demāti dānaṃ dassanti. Iti bhagavatā buddhappamukhe saṅghe dinnadakkhiṇāpi guṇasaṅkhāya asaṅkhyeyyāti vuttaṃ. Kāsāvakaṇṭhasaṅghe dinnadakkhiṇāpi guṇasaṅkhāyeva asaṅkhyeyyāti vuttā. Saṅghagatā dakkhiṇā hi saṅghe cittīkāraṃ kātuṃ sakkontassa hoti, saṅghe pana cittīkāro dukkaro hoti.

Yo hi saṅghagataṃ dakkhiṇaṃ dassāmīti deyyadhammaṃ paṭiyādetvā vihāraṃ gantvā, – ‘‘bhante, saṅghaṃ uddissa ekaṃ theraṃ dethā’’ti vadati, atha saṅghato sāmaṇeraṃ labhitvā ‘‘sāmaṇero me laddho’’ti aññathattaṃ āpajjati, tassa dakkhiṇā saṅghagatā na hoti. Mahātheraṃ labhitvāpi ‘‘mahāthero me laddho’’ti somanassaṃ uppādentassāpi na hotiyeva. Yo pana sāmaṇeraṃ vā upasampannaṃ vā daharaṃ vā theraṃ vā bālaṃ vā paṇḍitaṃ vā yaṃkiñci saṅghato labhitvā nibbematiko hutvā saṅghassa demīti saṅghe cittīkāraṃ kātuṃ sakkoti, tassa dakkhiṇā saṅghagatā nāma hoti. Parasamuddavāsino kira evaṃ karonti.

Tattha hi eko vihārasāmi kuṭumbiko ‘‘saṅghagataṃ dakkhiṇaṃ dassāmī’’ti saṅghato uddisitvā ekaṃ bhikkhuṃ dethāti yāci. So ekaṃ dussīlabhikkhuṃ labhitvā nisinnaṭṭhānaṃ opuñjāpetvā āsanaṃ paññāpetvā upari vitānaṃ bandhitvā gandhadhūmapupphehi pūjetvā pāde dhovitvā telena makkhetvā buddhassa nipaccakāraṃ karonto viya saṅghe cittīkārena deyyadhammaṃ adāsi. So bhikkhu pacchābhattaṃ vihārajagganatthāya kudālakaṃ dethāti gharadvāraṃ āgato, upāsako nisinnova kudālaṃ pādena khipitvā ‘‘gaṇhā’’ti adāsi. Tamenaṃ manussā āhaṃsu – ‘‘tumhehi pātova etassa katasakkāro vattuṃ na sakkā, idāni upacāramattakampi natthi, kiṃ nāmeta’’nti. Upāsako – ‘‘saṅghassa so ayyā cittīkāro, na etassā’’ti āha. Kāsāvakaṇṭhasaṅghassa dinnadakkhiṇaṃ pana ko sodhetīti? Sāriputtamoggallānādayo asīti mahātherā sodhentīti. Apica therā ciraparinibbutā, there ādiṃ katvā yāvajja dharamānā khīṇāsavā sodhentiyeva.

Na tvevāhaṃānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāyāti ettha atthi buddhappamukho saṅgho, atthi etarahi saṅgho, atthi anāgate kāsāvakaṇṭhasaṅgho. Buddhappamukho saṅgho etarahi saṅghena na upanetabbo, etarahi saṅgho anāgate kāsāvakaṇṭhasaṅghena saddhiṃ na upanetabbo. Tena teneva samayena kathetabbaṃ. Saṅghato uddisitvā gahitasamaṇaputhujjano hi pāṭipuggaliko sotāpanno, saṅghe cittīkāraṃ kātuṃ sakkontassa puthujjanasamaṇe dinnaṃ mahapphalataraṃ. Uddisitvā gahito sotāpanno pāṭipuggaliko sakadāgāmītiādīsupi eseva nayo. Saṅghe cittīkāraṃ kātuṃ sakkontassa hi khīṇāsave dinnadānato uddisitvā gahite dussīlepi dinnaṃ mahapphalatarameva . Yaṃ pana vuttaṃ ‘‘sīlavato kho, mahārāja, dinnaṃ mahapphalaṃ, no tathā dussīle’’ti, taṃ imaṃ nayaṃ pahāya ‘‘catasso kho imānanda, dakkhiṇā visuddhiyo’’ti imasmiṃ catukke daṭṭhabbaṃ.

381.Dāyakato visujjhatīti mahapphalabhāvena visujjhati, mahapphalā hotīti attho. Kalyāṇadhammoti sucidhammo, na pāpadhammo. Dāyakato visujjhatīti cettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā pathaviṃ kampesi.

Paṭiggāhakatovisujjhatīti ettha kalyāṇīnadīmukhadvāravāsikevaṭṭo kathetabbo. So kira dīghasomattherassa tikkhattumpi piṇḍapātaṃ datvā maraṇamañce nipanno ‘‘ayyassa maṃ dīghasomattherassa dinnapiṇḍapāto uddharatī’’ti āha.

Neva dāyakatoti ettha vaḍḍhamānavāsiluddako kathetabbo. So kira petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi, tatiyavāre ‘‘amanusso dussīlo maṃ vilumpatī’’ti viravi, ekassa sīlavantabhikkhuno datvā pāpitakāleyevassa pāpuṇi.

Dāyakato ceva visujjhatīti ettha asadisadānaṃ kathetabbaṃ.

Sā dakkhiṇā dāyakato visujjhatīti ettha yathā nāma cheko kassako asārampi khettaṃ labhitvā samaye kasitvā paṃsuṃ apanetvā sārabījāni patiṭṭhapetvā rattindivaṃ ārakkhe pamādaṃ anāpajjanto aññassa sārakhettato adhikataraṃ dhaññaṃ labhati, evaṃ sīlavā dussīlassa datvāpi phalaṃ mahantaṃ adhigacchatīti. Iminā upāyena sabbapadesu visujjhanaṃ veditabbaṃ.

Vītarāgo vītarāgesūti ettha vītarāgo nāma anāgāmī, arahā pana ekantavītarāgova, tasmā arahatā arahato dinnadānameva aggaṃ. Kasmā? Bhavālayassa bhavapatthanāya abhāvato. Nanu khīṇāsavo dānaphalaṃ na saddahatīti? Dānaphalaṃ saddahantā khīṇāsavasadisā na honti. Khīṇāsavena katakammaṃ pana nicchandarāgattā kusalaṃ vā akusalaṃ vā na hoti, kiriyaṭṭhāne tiṭṭhati, tenevassa dānaṃ aggaṃ hotīti vadanti.

Kiṃ pana sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalaṃ, udāhu sāriputtattherena sammāsambuddhassa dinnanti. Sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalanti vadanti. Sammāsambuddhañhi ṭhapetvā añño dānassa vipākaṃ jānituṃ samattho nāma natthi. Dānañhi catūhi sampadāhi dātuṃ sakkontassa tasmiṃyeva attabhāve vipākaṃ deti. Tatrimā sampadā – deyyadhammassa dhammena samena paraṃ apīḷetvā uppannatā, pubbacetanādivasena cetanāya mahattatā, khīṇāsavabhāvena guṇātirekatā, taṃdivasaṃ nirodhato vuṭṭhitabhāvena vatthusampannatāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dakkhiṇāvibhaṅgasuttavaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app