Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Sagāthāvagga-aṭṭhakathā

Ganthārambhakathā

Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

Saṃyuttavaggapaṭimaṇḍitassa, saṃyuttaāgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa, ñāṇappabhedajananassa.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

Hitvā punappunāgata-matthaṃ, atthaṃ pakāsayissāmi;

Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

Sāvatthipabhūtīnaṃ, nagarānaṃ vaṇṇanā katā heṭṭhā;

Saṅgītīnaṃ dvinnaṃ, yā me atthaṃ vadantena.

Vitthāravasena sudaṃ, vatthūni ca yāni tattha vuttāni;

Tesampi na idha bhiyyo, vitthārakathaṃ karissāmi.

Suttānaṃ pana atthā, na vinā vatthūhi ye pakāsanti;

Tesaṃ pakāsanatthaṃ, vatthūnipi dassayissāmi.

Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhādhātāyatanindriyāni, ariyāni ceva cattāri.

Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanābhāvanā ceva.

Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ’’.

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, saṃyuttavinissitaṃ atthanti.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app