4. Mahāyamakavaggo

1. Cūḷagosiṅgasuttavaṇṇanā

325.Evaṃme sutanti cūḷagosiṅgasuttaṃ. Tattha nātike viharatīti nātikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Ekasmiṃ kira samaye bhagavā mahājanasaṅgahaṃ karonto vajjiraṭṭhe cārikaṃ caramāno nātikaṃ anuppatto. Nātikavāsino manussā bhagavato mahādānaṃ datvā dhammakathaṃ sutvā pasannahadayā, ‘‘satthu vasanaṭṭhānaṃ karissāmā’’ti mantetvā iṭṭhakāheva bhittisopānatthambhe vāḷarūpādīni dassento pāsādaṃ katvā sudhāya limpitvā mālākammalatākammādīni niṭṭhāpetvā bhummattharaṇamañcapīṭhādīni paññapetvā satthu niyyātesuṃ. Aparāparaṃ panettha manussā bhikkhusaṅghassa rattiṭṭhānadivāṭṭhānamaṇḍapacaṅkamādīni kārayiṃsu. Iti so vihāro mahā ahosi. Taṃ sandhāya vuttaṃ ‘‘giñjakāvasathe’’ti.

Gosiṅgasālavanadāyeti tattha ekassa jeṭṭhakarukkhassa khandhato gosiṅgasaṇṭhānaṃ hutvā viṭapaṃ uṭṭhahi, taṃ rukkhaṃ upādāya sabbampi taṃ vanaṃ gosiṅgasālavananti saṅkhaṃ gataṃ. Dāyoti avisesena araññassetaṃ nāmaṃ. Tasmā gosiṅgasālavanadāyeti gosiṅgasālavanaaraññeti attho. Viharantīti sāmaggirasaṃ anubhavamānā viharanti. Imesañhi kulaputtānaṃ uparipaṇṇāsake puthujjanakālo kathito, idha khīṇāsavakālo. Tadā hi te laddhassādā laddhapatiṭṭhā adhigatapaṭisambhidā khīṇāsavā hutvā sāmaggirasaṃ anubhavamānā tattha vihariṃsu. Taṃ sandhāyetaṃ vuttaṃ.

Yena gosiṅgasālavanadāyo tenupasaṅkamīti dhammasenāpatimahāmoggallānattheresu vā asītimahāsāvakesu vā, antamaso dhammabhaṇḍāgārikaānandattherampi kañci anāmantetvā sayameva pattacīvaraṃ ādāya anīkā nissaṭo hatthī viya, yūthā nissaṭo kāḷasīho viya , vātacchinno valāhako viya ekakova upasaṅkami. Kasmā panettha bhagavā sayaṃ agamāsīti? Tayo kulaputtā sāmaggirasaṃ anubhavantā viharanti, tesaṃ paggaṇhanato, pacchimajanataṃ anukampanato dhammagarubhāvato ca. Evaṃ kirassa ahosi – ‘‘ahaṃ ime kulaputte paggaṇhitvā ukkaṃsitvā paṭisanthāraṃ katvā dhammaṃ nesaṃ desessāmī’’ti. Evaṃ tāva paggaṇhanato agamāsi. Aparampissa ahosi – ‘‘anāgate kulaputtā sammāsambuddho samaggavāsaṃ vasantānaṃ santikaṃ sayaṃ gantvā paṭisanthāraṃ katvā dhammaṃ kathetvā tayo kulaputte paggaṇhi, ko nāma samaggavāsaṃ na vaseyyāti samaggavāsaṃ vasitabbaṃ maññamānā khippameva dukkhassantaṃ karissantī’’ti. Evaṃ pacchimajanataṃ anukampanatopi agamāsi. Buddhā ca nāma dhammagaruno honti, so ca nesaṃ dhammagarubhāvo rathavinīte āvikatova. Iti imasmā dhammagarubhāvatopi dhammaṃ paggaṇhissāmīti agamāsi.

Dāyapāloti araññapālo. So taṃ araññaṃ yathā icchiticchitappadesena manussā pavisitvā tattha pupphaṃ vā phalaṃ vā niyyāsaṃ vā dabbasambhāraṃ vā na haranti, evaṃ vatiyā parikkhittassa tassa araññassa yojite dvāre nisīditvā taṃ araññaṃ rakkhati, pāleti. Tasmā ‘‘dāyapālo’’ti vutto. Attakāmarūpāti attano hitaṃ kāmayamānasabhāvā hutvā viharanti. Yo hi imasmiṃ sāsane pabbajitvāpi vejjakammadūtakammapahiṇagamanādīnaṃ vasena ekavīsatianesanāhi jīvikaṃ kappeti, ayaṃ na attakāmarūpo nāma. Yo pana imasmiṃ sāsane pabbajitvā ekavīsatianesanaṃ pahāya catupārisuddhisīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyadhutaṅgaṃ adhiṭṭhāya aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā gāmantaṃ pahāya araññaṃ pavisitvā samāpattiyo nibbattetvā vipassanāya kammaṃ kurumāno viharati, ayaṃ attakāmo nāma. Tepi tayo kulaputtā evarūpā ahesuṃ. Tena vuttaṃ – ‘‘attakāmarūpā viharantī’’ti.

Mā tesaṃ aphāsumakāsīti tesaṃ mā aphāsukaṃ akāsīti bhagavantaṃ vāresi. Evaṃ kirassa ahosi – ‘‘ime kulaputtā samaggā viharanti, ekaccassa ca gataṭṭhāne bhaṇḍanakalahavivādā vattanti, tikhiṇasiṅgo caṇḍagoṇo viya ovijjhanto vicarati, athekamaggena dvinnaṃ gamanaṃ na hoti, kadāci ayampi evaṃ karonto imesaṃ kulaputtānaṃ samaggavāsaṃ bhindeyya. Pāsādiko ca panesa suvaṇṇavaṇṇo surasagiddho maññe, gatakālato paṭṭhāya paṇītadāyakānaṃ attano upaṭṭhākānañca vaṇṇakathanādīhi imesaṃ kulaputtānaṃ appamādavihāraṃ bhindeyya. Vasanaṭṭhānāni cāpi etesaṃ kulaputtānaṃ nibaddhāni paricchinnāni tisso ca paṇṇasālā tayo caṅkamā tīṇi divāṭṭhānāni tīṇi mañcapīṭhāni. Ayaṃ pana samaṇo mahākāyo vuḍḍhataro maññe bhavissati. So akāle ime kulaputte senāsanā vuṭṭhāpessati. Evaṃ sabbathāpi etesaṃ aphāsu bhavissatī’’ti. Taṃ anicchanto, ‘‘mā tesaṃ aphāsukamakāsī’’ti bhagavantaṃ vāresi.

Kiṃ panesa jānanto vāresi, ajānantoti? Ajānanto. Kiñcāpi hi tathāgatassa paṭisandhiggahaṇato paṭṭhāya dasasahassacakkavāḷakampanādīni pāṭihāriyāni pavattiṃsu, araññavāsino pana dubbalamanussā sakammappasutā tāni sallakkhetuṃ na sakkonti. Sammāsambuddho ca nāma yadā anekabhikkhusahassaparivāro byāmappabhāya asītianubyañjanehi dvattiṃsamahāpurisalakkhaṇasiriyā ca buddhānubhāvaṃ dassento vicarati, tadā ko esoti apucchitvāva jānitabbo hoti. Tadā pana bhagavā sabbampi taṃ buddhānubhāvaṃ cīvaragabbhena paṭicchādetvā valāhakagabbhena paṭicchanno puṇṇacando viya sayameva pattacīvaramādāya aññātakavesena agamāsi. Iti naṃ ajānantova dāyapālo nivāresi.

Etadavocāti thero kira mā samaṇāti dāyapālassa kathaṃ sutvāva cintesi – ‘‘mayaṃ tayo janā idha viharāma, aññe pabbajitā nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatī’’ti divāṭṭhānato vuṭṭhāya dvāre ṭhatvā maggaṃ olokento bhagavantaṃ addasa. Bhagavāpi therassa saha dassaneneva sarīrobhāsaṃ muñci, asītianubyañjanavirājitā byāmappabhā pasāritasuvaṇṇapaṭo viya virocittha. Thero, ‘‘ayaṃ dāyapālo phaṇakataṃ āsivisaṃ gīvāya gahetuṃ hatthaṃ pasārento viya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetī’’ti nivārento etaṃ, ‘‘mā, āvuso dāyapālā’’tiādivacanaṃ avoca.

Tenupasaṅkamīti kasmā bhagavato paccuggamanaṃ akatvā upasaṅkami? Evaṃ kirassa ahosi – ‘‘mayaṃ tayo janā samaggavāsaṃ vasāma, sacāhaṃ ekakova paccuggamanaṃ karissāmi, samaggavāso nāma na bhavissatī’’ti piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyoti, tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvāva upasaṅkami. Keci pana tesaṃ therānaṃ paṇṇasāladvāre caṅkamanakoṭiyā bhagavato āgamanamaggo hoti, tasmā thero tesaṃ saññaṃ dadamānova gatoti. Abhikkamathāti ito āgacchatha. Pāde pakkhālesīti vikasitapadumasannibhehi jālahatthehi maṇivaṇṇaṃ udakaṃ gahetvā suvaṇṇavaṇṇesu piṭṭhipādesu udakamabhisiñcitvā pādena pādaṃ ghaṃsanto pakkhālesi. Buddhānaṃ kāye rajojallaṃ nāma na upalimpati, kasmā pakkhālesīti? Sarīrassa utuggahaṇatthaṃ, tesañca cittasampahaṃsanatthaṃ. Amhehi abhihaṭena udakena bhagavā pāde pakkhālesi, paribhogaṃ akāsīti tesaṃ bhikkhūnaṃ balavasomanassavasena cittaṃ pīṇitaṃ hoti, tasmā pakkhālesi. Āyasmantaṃ anuruddhaṃ bhagavā etadavocāti so kira tesaṃ vuḍḍhataro.

326. Tassa saṅgahe kate sesānaṃ katova hotīti theraññeva etaṃ kacci vo anuruddhātiādivacanaṃ avoca. Tattha kaccīti pucchanatthe nipāto. Voti sāmivacanaṃ. Idaṃ vuttaṃ hoti – kacci anuruddhā tumhākaṃ khamanīyaṃ, iriyāpatho vo khamati? Kacci yāpanīyaṃ, kacci vo jīvitaṃ yāpeti ghaṭiyati? Kacci piṇḍakena na kilamatha, kacci tumhākaṃ sulabhapiṇḍaṃ, sampatte vo disvā manussā uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vā dātabbaṃ maññantīti bhikkhācāravattaṃ pucchati. Kasmā? Paccayena akilamantena hi sakkā samaṇadhammo kātuṃ, vattameva vā etaṃ pabbajitānaṃ. Atha tena paṭivacane dinne, ‘‘anuruddhā, tumhe rājapabbajitā mahāpuññā, manussā tumhākaṃ araññe vasantānaṃ adatvā kassa aññassa dātabbaṃ maññissanti, tumhe pana etaṃ bhuñjitvā kiṃ nu kho migapotakā viya aññamaññaṃ saṅghaṭṭentā viharatha, udāhu sāmaggibhāvo vo atthī’’ti sāmaggirasaṃ pucchanto, kacci pana vo, anuruddhā, samaggātiādimāha.

Tattha khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, kacci evaṃ sāmaggivasena ekattūpagatacittuppādā viharathāti pucchati. Piyacakkhūhīti mettacittaṃ paccupaṭṭhapetvā olokanacakkhūni piyacakkhūni nāma. Kacci tathārūpehi cakkhūhi aññamaññaṃ sampassantā viharathāti pucchati. Tagghāti ekaṃsatthe nipāto. Ekaṃsena mayaṃ, bhanteti vuttaṃ hoti. Yathā kathaṃ panāti ettha yathāti nipātamattaṃ. Kathanti kāraṇapucchā. Kathaṃ pana tumhe evaṃ viharatha, kena kāraṇena viharatha, taṃ me kāraṇaṃ brūthāti vuttaṃ hoti. Mettaṃ kāyakammanti mettacittavasena pavattaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhā ceva parammukhā ca. Itaresupi eseva nayo.

Tattha sammukhā kāyavacīkammāni sahavāse labbhanti, itarāni vippavāse. Manokammaṃ sabbattha labbhati. Yañhi sahavasantesu ekena mañcapīṭhaṃ vā dārubhaṇḍaṃ vā mattikābhaṇḍaṃ vā bahi dunnikkhittaṃ hoti, taṃ disvā kenidaṃ vaḷañjitanti avaññaṃ akatvā attanā dunnikkhittaṃ viya gahetvā paṭisāmentassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa sammukhā mettaṃ kāyakammaṃ nāma hoti. Ekasmiṃ pakkante tena dunnikkhittaṃ senāsanaparikkhāraṃ tatheva nikkhipantassa paṭijaggitabbayuttaṭṭhānaṃ vā pana paṭijaggantassa parammukhā mettaṃ kāyakammaṃ nāma hoti. Sahavasantassa pana tehi saddhiṃ madhuraṃ sammodanīyaṃ kathaṃ paṭisanthārakathaṃ sāraṇīyakathaṃ dhammīkathaṃ sarabhaññaṃ sākacchaṃ pañhapucchanaṃ pañhavissajjananti evamādikaraṇe sammukhā mettaṃ vacīkammaṃ nāma hoti. Theresu pana pakkantesu mayhaṃ piyasahāyo nandiyatthero kimilatthero evaṃ sīlasampanno, evaṃ ācārasampannotiādiguṇakathanaṃ parammukhā mettaṃ vacīkammaṃ nāma hoti. Mayhaṃ piyamitto nandiyatthero kimilatthero avero hotu, abyāpajjo sukhī hotūti evaṃ samannāharato pana sammukhāpi parammukhāpi mettaṃ manokammaṃ hotiyeva.

Nānā hi kho no, bhante, kāyāti kāyañhi piṭṭhaṃ viya mattikā viya ca omadditvā ekato kātuṃ na sakkā. Ekañca pana maññe cittanti cittaṃ pana no hitaṭṭhena nirantaraṭṭhena aviggahaṭṭhena samaggaṭṭhena ekamevāti dasseti. Kathaṃ panetaṃ sakaṃ cittaṃ nikkhipitvā itaresaṃ cittavasena vattiṃsūti? Ekassa patte malaṃ uṭṭhahati, ekassa cīvaraṃ kiliṭṭhaṃ hoti, ekassa paribhaṇḍakammaṃ hoti. Tattha yassa patte malaṃ uṭṭhitaṃ, tena mamāvuso, patte malaṃ uṭṭhitaṃ pacituṃ vaṭṭatīti vutte itare mayhaṃ cīvaraṃ kiliṭṭhaṃ dhovitabbaṃ, mayhaṃ paribhaṇḍaṃ kātabbanti avatvā araññaṃ pavisitvā dārūni āharitvā chinditvā pattakaṭāhe paribhaṇḍaṃ katvā tato paraṃ cīvaraṃ vā dhovanti, paribhaṇḍaṃ vā karonti. Mamāvuso, cīvaraṃ kiliṭṭhaṃ dhovituṃ vaṭṭati, mama paṇṇasālā uklāpā paribhaṇḍaṃ kātuṃ vaṭṭatīti paṭhamataraṃ ārocitepi eseva nayo.

327.Sādhusādhu, anuruddhāti bhagavā heṭṭhā na ca mayaṃ, bhante, piṇḍakena kilamimhāti vutte na sādhukāramadāsi. Kasmā? Ayañhi kabaḷīkāro āhāro nāma imesaṃ sattānaṃ apāyalokepi devamanussalokepi āciṇṇasamāciṇṇova. Ayaṃ pana lokasannivāso yebhuyyena vivādapakkhando, apāyaloke devamanussalokepi ime sattā paṭiviruddhā eva, etesaṃ sāmaggikālo dullabho, kadācideva hotīti samaggavāsassa dullabhattā idha bhagavā sādhukāramadāsi. Idāni tesaṃ appamādalakkhaṇaṃ pucchanto kaccipana vo, anuruddhātiādimāha. Tattha voti nipātamattaṃ paccattavacanaṃ vā, kacci tumheti attho. Amhākanti amhesu tīsu janesu. Piṇḍāya paṭikkamatīti gāme piṇḍāya caritvā paccāgacchati. Avakkārapātinti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeti.

Yo pacchāti te kira therā na ekatova bhikkhācāraṃ pavisanti, phalasamāpattiratā hete. Pātova sarīrappaṭijagganaṃ katvā vattappaṭipattiṃ pūretvā senāsanaṃ pavisitvā kālaparicchedaṃ katvā phalasamāpattiṃ appetvā nisīdanti. Tesu yo paṭhamataraṃ nisinno attano kālaparicchedavasena paṭhamataraṃ uṭṭhāti; so piṇḍāya caritvā paṭinivatto bhattakiccaṭṭhānaṃ āgantvā jānāti – ‘‘dve bhikkhū pacchā, ahaṃ paṭhamataraṃ āgato’’ti. Atha pattaṃ pidahitvā āsanapaññāpanādīni katvā yadi patte paṭivisamattameva hoti, nisīditvā bhuñjati. Yadi atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pātiṃ pidhāya bhuñjati. Katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā pattacīvaraṃ gahetvā attano vasanaṭṭhānaṃ pavisati. Dutiyopi āgantvāva jānāti – ‘‘eko paṭhamaṃ āgato, eko pacchato’’ti. So sace patte bhattaṃ pamāṇameva hoti, bhuñjati. Sace mandaṃ, avakkārapātito gahetvā bhuñjati. Sace atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pamāṇameva bhuñjitvā purimatthero viya vasanaṭṭhānaṃ pavisati. Tatiyopi āgantvāva jānāti – ‘‘dve paṭhamaṃ āgatā, ahaṃ pacchato’’ti. Sopi dutiyatthero viya bhuñjitvā katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā āsanāni ukkhipitvā paṭisāmeti; pānīyaghaṭe vā paribhojanīyaghaṭe vā avasesaṃ udakaṃ chaḍḍetvā ghaṭe nikujjitvā avakkārapātiyaṃ sace avasesabhattaṃ hoti, taṃ vuttanayena jahitvā pātiṃ dhovitvā paṭisāmeti; bhattaggaṃ sammajjati. Tato kacavaraṃ chaḍḍetvā sammajjaniṃ ukkhipitvā upacikāhi muttaṭṭhāne ṭhapetvā pattacīvaramādāya vasanaṭṭhānaṃ pavisati. Idaṃ therānaṃ bahivihāre araññe bhattakiccakaraṇaṭṭhāne bhojanasālāyaṃ vattaṃ. Idaṃ sandhāya, ‘‘yo pacchā’’tiādi vuttaṃ.

Yo passatītiādi pana nesaṃ antovihāre vattanti veditabbaṃ. Tattha vaccaghaṭanti ācamanakumbhiṃ. Rittanti rittakaṃ. Tucchanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ, atibhāriyaṃ. Hatthavikārenāti hatthasaññāya. Te kira pānīyaghaṭādīsu yaṃkiñci tucchakaṃ gahetvā pokkharaṇiṃ gantvā anto ca bahi ca dhovitvā udakaṃ parissāvetvā tīre ṭhapetvā aññaṃ bhikkhuṃ hatthavikārena āmantenti, odissa vā anodissa vā saddaṃ na karonti. Kasmā odissa saddaṃ na karonti? Taṃ bhikkhuṃ saddo bādheyyāti. Kasmā anodissa saddaṃ na karonti? Anodissa sadde dinne, ‘‘ahaṃ pure, ahaṃ pure’’ti dvepi nikkhameyyuṃ, tato dvīhi kattabbakamme tatiyassa kammacchedo bhaveyya. Saṃyatapadasaddo pana hutvā aparassa bhikkhuno divāṭṭhānasantikaṃ gantvā tena diṭṭhabhāvaṃ ñatvā hatthasaññaṃ karoti, tāya saññāya itaro āgacchati, tato dve janā hatthena hatthaṃ saṃsibbantā dvīsu hatthesu ṭhapetvā upaṭṭhapenti. Taṃ sandhāyāha – ‘‘hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapemā’’ti.

Pañcāhikaṃ kho panāti cātuddase pannarase aṭṭhamiyanti idaṃ tāva pakatidhammassavanameva, taṃ akhaṇḍaṃ katvā pañcame pañcame divase dve therā nātivikāle nhāyitvā anuruddhattherassa vasanaṭṭhānaṃ gacchanti. Tattha tayopi nisīditvā tiṇṇaṃ piṭakānaṃ aññatarasmiṃ aññamaññaṃ pañhaṃ pucchanti , aññamaññaṃ vissajjenti, tesaṃ evaṃ karontānaṃyeva aruṇaṃ uggacchati. Taṃ sandhāyetaṃ vuttaṃ. Ettāvatā therena bhagavatā appamādalakkhaṇaṃ pucchitena pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjitaṃ hoti. Aññesañhi bhikkhūnaṃ bhikkhācāraṃ pavisanakālo, nikkhamanakālo, nivāsanaparivattanaṃ, cīvarapārupanaṃ, antogāme piṇḍāya caraṇaṃ dhammakathanaṃ, anumodanaṃ , gāmato nikkhamitvā bhattakiccakaraṇaṃ, pattadhovanaṃ, pattaosāpanaṃ, pattacīvarapaṭisāmananti papañcakaraṇaṭṭhānāni etāni. Tasmā thero amhākaṃ ettakaṃ ṭhānaṃ muñcitvā pamādakālo nāma natthīti dassento pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjesi.

328. Athassa bhagavā sādhukāraṃ datvā paṭhamajjhānaṃ pucchanto puna atthi pana votiādimāha. Tattha uttari manussadhammāti manussadhammato uttari. Alamariyañāṇadassanavisesoti ariyabhāvakaraṇasamattho ñāṇaviseso. Kiñhi no siyā, bhanteti kasmā, bhante, nādhigato bhavissati, adhigatoyevāti. Yāva devāti yāva eva.

329. Evaṃ paṭhamajjhānādhigame byākate dutiyajjhānādīni pucchanto etassa pana votiādimāha. Tattha samatikkamāyāti samatikkamatthāya. Paṭippassaddhiyāti paṭippassaddhatthāya. Sesaṃ sabbattha vuttanayeneva veditabbaṃ. Pacchimapañhe pana lokuttarañāṇadassanavasena adhigataṃ nirodhasamāpattiṃ pucchanto alamariyañāṇadassanavisesoti āha. Theropi pucchānurūpeneva byākāsi. Tattha yasmā vedayitasukhato avedayitasukhaṃ santataraṃ paṇītataraṃ hoti, tasmā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmāti āha.

330.Dhammiyā kathāyāti sāmaggirasānisaṃsappaṭisaṃyuttāya dhammiyā kathāya. Sabbepi te catūsu saccesu pariniṭṭhitakiccā, tena tesaṃ paṭivedhatthāya kiñci kathetabbaṃ natthi. Sāmaggirasena pana ayañca ayañca ānisaṃsoti sāmaggirasānisaṃsameva nesaṃ bhagavā kathesi. Bhagavantaṃ anusaṃyāyitvāti anugantvā. Te kira bhagavato pattacīvaraṃ gahetvā thokaṃ agamaṃsu, atha bhagavā vihārassa pariveṇapariyantaṃ gatakāle, ‘‘āharatha me pattacīvaraṃ, tumhe idheva tiṭṭhathā’’ti pakkāmi. Tato paṭinivattitvāti tato ṭhitaṭṭhānato nivattitvā. Kiṃ nu kho mayaṃ āyasmatoti bhagavantaṃ nissāya pabbajjādīni adhigantvāpi attano guṇakathāya aṭṭiyamānā adhigamappicchatāya āhaṃsu. Imāsañca imāsañcāti paṭhamajjhānādīnaṃ lokiyalokuttarānaṃ. Cetasā ceto paricca viditoti ajja me āyasmanto lokiyasamāpattiyā vītināmesuṃ, ajja lokuttarāyāti evaṃ cittena cittaṃ paricchinditvā viditaṃ. Devatāpi meti, bhante anuruddha, ajja ayyo nandiyatthero, ajja ayyo kimilatthero imāya ca imāya ca samāpattiyā vītināmesīti evamārocesunti attho. Pañhābhipuṭṭhenāti tampi mayā sayaṃ viditanti vā devatāhi ārocitanti vā ettakeneva mukhaṃ me sajjanti kathaṃ samuṭṭhāpetvā apuṭṭheneva me na kathitaṃ. Bhagavatā pana pañhābhipuṭṭhena pañhaṃ abhipucchitena satā byākataṃ, tatra me kiṃ na rocathāti āha.

331.Dīghoti ‘‘maṇi māṇivaro dīgho, atho serīsako sahā’’ti (dī. ni. 3.293) evaṃ āgato aṭṭhavīsatiyā yakkhasenāpatīnaṃ abbhantaro eko devarājā. Parajanoti tasseva yakkhassa nāmaṃ. Yena bhagavā tenupasaṅkamīti so kira vessavaṇena pesito etaṃ ṭhānaṃ gacchanto bhagavantaṃ sayaṃ pattacīvaraṃ gahetvā giñjakāvasathato gosiṅgasālavanassa antare disvā bhagavā attanā pattacīvaraṃ gahetvā gosiṅgasālavane tiṇṇaṃ kulaputtānaṃ santikaṃ gacchati. Ajja mahatī dhammadesanā bhavissati. Mayāpi tassā desanāya bhāginā bhavitabbanti adissamānena kāyena satthu padānupadiko gantvā avidūre ṭhatvā dhammaṃ sutvā satthari gacchantepi na gato, – ‘‘ime therā kiṃ karissantī’’ti dassanatthaṃ pana tattheva ṭhito. Atha te dve there anuruddhattheraṃ paliveṭhente disvā, – ‘‘ime therā bhagavantaṃ nissāya pabbajjādayo sabbaguṇe adhigantvāpi bhagavatova maccharāyanti, na sahanti, ativiya nilīyanti paṭicchādenti, na dāni tesaṃ paṭicchādetuṃ dassāmi, pathavito yāva brahmalokā etesaṃ guṇe pakāsessāmī’’ti cintetvā yena bhagavā tenupasaṅkami.

Lābhā vata, bhanteti ye, bhante, vajjiraṭṭhavāsino bhagavantañca ime ca tayo kulaputte passituṃ labhanti, vandituṃ labhanti, deyyadhammaṃ dātuṃ labhanti, dhammaṃ sotuṃ labhanti, tesaṃ lābhā, bhante, vajjīnanti attho. Saddaṃ sutvāti so kira attano yakkhānubhāvena mahantaṃ saddaṃ katvā sakalaṃ vajjiraṭṭhaṃ ajjhottharanto taṃ vācaṃ nicchāresi. Tena cassa tesu rukkhapabbatādīsu adhivatthā bhummā devatā saddaṃ assosuṃ. Taṃ sandhāya vuttaṃ – ‘‘saddaṃ sutvā’’ti. Anussāvesunti mahantaṃ saddaṃ sutvā sāvesuṃ. Esa nayo sabbattha. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā. Tañcepi kulanti, ‘‘amhākaṃ kulato nikkhamitvā ime kulaputtā pabbajitā evaṃ sīlavanto guṇavanto ācārasampannā kalyāṇadhammā’’ti evaṃ tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyyāti evaṃ sabbattha attho daṭṭhabbo. Iti bhagavā yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷagosiṅgasuttavaṇṇanā niṭṭhitā.

2. Mahāgosiṅgasuttavaṇṇanā

332.Evaṃme sutanti mahāgosiṅgasuttaṃ. Tattha gosiṅgasālavanadāyeti idaṃ vasanaṭṭhānadassanatthaṃ vuttaṃ. Aññesu hi suttesu, ‘‘sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’’ti evaṃ paṭhamaṃ gocaragāmaṃ dassetvā pacchā vasanaṭṭhānaṃ dasseti. Imasmiṃ pana mahāgosiṅgasutte bhagavato gocaragāmo anibandho, kocideva gocaragāmo bhavissati. Tasmā vasanaṭṭhānameva paridīpitaṃ. Araññanidānakaṃ nāmetaṃ suttanti. Sambahulehīti bahukehi. Abhiññātehi abhiññātehīti sabbattha vissutehi pākaṭehi. Therehi sāvakehi saddhinti pātimokkhasaṃvarādīhi thirakārakeheva dhammehi samannāgatattā therehi, savanante jātattā sāvakehi saddhiṃ ekato. Idāni te there sarūpato dassento, āyasmatā ca sāriputtenātiādimāha. Tatthāyasmā sāriputto attano sīlādīhi guṇehi buddhasāsane abhiññāto. Cakkhumantānaṃ gaganamajjhe ṭhito sūriyo viya cando viya, samuddatīre ṭhitānaṃ sāgaro viya ca pākaṭo paññāto. Na kevalañcassa imasmiṃ sutte āgataguṇavaseneva mahantatā veditabbā, ito aññesaṃ dhammadāyādasuttaṃ anaṅgaṇasuttaṃ sammādiṭṭhisuttaṃ sīhanādasuttaṃ rathavinītaṃ mahāhatthipadopamaṃ mahāvedallaṃ cātumasuttaṃ dīghanakhaṃ anupadasuttaṃ sevitabbāsevitabbasuttaṃ saccavibhaṅgasuttaṃ piṇḍapātapārisuddhi sampasādanīyaṃ saṅgītisuttaṃ dasuttarasuttaṃ pavāraṇāsuttaṃ (saṃ. ni. 1.215 ādayo) susimasuttaṃ therapañhasuttaṃ mahāniddeso paṭisambhidāmaggo therasīhanādasuttaṃ abhinikkhamanaṃ etadagganti imesampi suttānaṃ vasena therassa mahantatā veditabbā. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.188-189) vuttaṃ.

Mahāmoggallānopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa anumānasuttaṃ, cūḷataṇhāsaṅkhayasuttaṃ māratajjaniyasuttaṃ pāsādakampanaṃ sakalaṃ iddhipādasaṃyuttaṃ nandopanandadamanaṃ yamakapāṭihāriyakāle devalokagamanaṃ vimānavatthu petavatthu therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo . Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno’’ti (a. ni. 1.190) vuttaṃ.

Mahākassapopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cīvaraparivattanasuttaṃ jiṇṇacīvarasuttaṃ (saṃ. ni. 2.154 ādayo) candopamaṃ sakalaṃ kassapasaṃyuttaṃ mahāariyavaṃsasuttaṃ therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, ‘‘etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo’’ti (a. ni. 1.191) vuttaṃ.

Anuruddhattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cūḷagosiṅgasuttaṃ naḷakapānasuttaṃ anuttariyasuttaṃ upakkilesasuttaṃ anuruddhasaṃyuttaṃ mahāpurisavitakkasuttaṃ therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho’’ti (a. ni. 1.192) vuttaṃ.

Āyasmatā ca revatenāti ettha pana dve revatā khadiravaniyarevato ca kaṅkhārevato ca. Tattha khadiravaniyarevato dhammasenāpatittherassa kaniṭṭhabhātiko, na so idha adhippeto. ‘‘Akappiyo guḷo, akappiyā muggā’’ti (mahāva. 272) evaṃ kaṅkhābahulo pana thero idha revatoti adhippeto. Sopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa abhinikkhamanenapi etadaggenapi mahantabhāvo veditabbo. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato’’ti (a. ni. 1.204) vuttaṃ.

Ānandattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa sekkhasuttaṃ bāhitikasuttaṃ āneñjasappāyaṃ gopakamoggallānaṃ bahudhātukaṃ cūḷasuññataṃ mahāsuññataṃ acchariyabbhutasuttaṃ bhaddekarattaṃ mahānidānaṃ mahāparinibbānaṃ subhasuttaṃ cūḷaniyalokadhātusuttaṃ abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) vuttaṃ.

Aññehi ca abhiññātehi abhiññātehīti na kevalañca eteheva, aññehi ca mahāguṇatāya pākaṭehi abhiññātehi bahūhi therehi sāvakehi saddhiṃ bhagavā gosiṅgasālavanadāye viharatīti attho. Āyasmā hi sāriputto sayaṃ mahāpañño aññepi bahū mahāpaññe bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi. Āyasmā mahāmoggallāno sayaṃ iddhimā, āyasmā mahākassapo sayaṃ dhutavādo, āyasmā anuruddho sayaṃ dibbacakkhuko, āyasmā revato sayaṃ jhānābhirato, āyasmā ānando sayaṃ bahussuto aññepi bahū bahussute bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi, evaṃ tadā ete ca aññe ca abhiññātā mahātherā tiṃsasahassamattā bhikkhū dasabalaṃ parivāretvā vihariṃsūti veditabbā.

Paṭisallānā vuṭṭhitoti phalasamāpattivivekato vuṭṭhito. Yenāyasmā mahākassapo tenupasaṅkamīti thero kira paṭisallānā vuṭṭhito pacchimalokadhātuṃ olokento vanante kīḷantassa mattakhattiyassa kaṇṇato patamānaṃ kuṇḍalaṃ viya, saṃharitvā samugge pakkhipamānaṃ rattakambalaṃ viya, maṇināgadantato patamānaṃ satasahassagghanikaṃ suvaṇṇapātiṃ viya ca atthaṃ gacchamānaṃ paripuṇṇapaṇṇāsayojanaṃ sūriyamaṇḍalaṃ addasa. Tadanantaraṃ pācīnalokadhātuṃ olokento nemiyaṃ gahetvā parivattayamānaṃ rajatacakkaṃ viya, rajatakūṭato nikkhamantaṃ khīradhārāmaṇḍaṃ viya, sapakkhe papphoṭetvā gaganatale pakkhandamānaṃ setahaṃsaṃ viya ca meghavaṇṇāya samuddakucchito uggantvā pācīnacakkavāḷapabbatamatthake sasalakkhaṇappaṭimaṇḍitaṃ ekūnapaṇṇāsayojanaṃ candamaṇḍalaṃ addasa. Tato sālavanaṃ olokesi. Tasmiñhi samaye sālarukkhā mūlato paṭṭhāya yāva aggā sabbapāliphullā dukūlapārutā viya, muttākalāpavinaddhā viya ca virociṃsu. Bhūmitalaṃ pupphasantharapūjāya paṭimaṇḍitaṃ viya, tattha tattha nipatantena pupphareṇunā lākhārasena siñcamānaṃ viya ca ahosi. Bhamaramadhukaragaṇā kusumareṇumadamattā upagāyamānā viya vanantaresu vicaranti. Tadā ca uposathadivasova hoti. Atha thero, ‘‘kāya nu kho ajja ratiyā vītināmessāmī’’ti cintesi, ariyasāvakā ca nāma piyadhammassavanā honti. Athassa etadahosi – ‘‘ajja mayhaṃ jeṭṭhabhātikassa dhammasenāpatittherassa santikaṃ gantvā dhammaratiyā vītināmessāmī’’ti. Gacchanto pana ekakova agantvā ‘‘mayhaṃ piyasahāyaṃ mahākassapattheraṃ gahetvā gamissāmī’’ti nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā yenāyasmā mahākassapo tenupasaṅkami.

Evamāvusotikho āyasmā mahākassapoti theropi yasmā piyadhammassavanova ariyasāvako, tasmā tassa vacanaṃ sutvā gacchāvuso, tvaṃ, mayhaṃ sīsaṃ vā rujjati piṭṭhi vāti kiñci lesāpadesaṃ akatvā tuṭṭhahadayova, ‘‘evamāvuso’’tiādimāha. Paṭissutvā ca nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā mahāmoggallānaṃ anubandhi. Tasmiṃ samaye dve mahātherā paṭipāṭiyā ṭhitāni dve candamaṇḍalāni viya, dve sūriyamaṇḍalāni viya, dve chaddantanāgarājāno viya, dve sīhā viya, dve byagghā viya ca virociṃsu. Anuruddhattheropi tasmiṃ samaye divāṭṭhāne nisinno dve mahāthere sāriputtattherassa santikaṃ gacchante disvā pacchimalokadhātuṃ olokento sūriyaṃ vanantaṃ pavisantaṃ viya, pācīnalokadhātuṃ olokento candaṃ vanantato uggacchantaṃ viya, sālavanaṃ olokento sabbapāliphullameva sālavanañca disvā ajja uposathadivaso, ime ca me jeṭṭhabhātikā dhammasenāpatissa santikaṃ gacchanti, mahantena dhammassavanena bhavitabbaṃ, ahampi dhammassavanassa bhāgī bhavissāmīti nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā mahātherānaṃ padānupadiko hutvā nikkhami. Tena vuttaṃ – ‘‘atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsū’’ti. Upasaṅkamiṃsūti. Paṭipāṭiyā ṭhitā tayo candā viya, sūriyā viya, sīhā viya ca virocamānā upasaṅkamiṃsu.

333. Evaṃ upasaṅkamante pana te mahāthere āyasmā ānando attano divāṭṭhāne nisinnoyeva disvā, ‘‘ajja mahantaṃ dhammassavanaṃ bhavissati, mayāpi tassa bhāginā bhavitabbaṃ, na kho pana ekakova gamissāmi, mayhaṃ piyasahāyampi revatattheraṃ gahetvā gamissāmī’’ti sabbaṃ mahāmoggallānassa mahākassapassa anuruddhassa upasaṅkamane vuttanayeneva vitthārato veditabbaṃ. Iti te dve janā paṭipāṭiyā ṭhitā dve candā viya, sūriyā viya, sīhā viya ca virocamānā upasaṅkamiṃsu. Tena vuttaṃ – ‘‘addasā kho āyasmā sāriputto’’tiādi . Disvāna āyasmantaṃ ānandaṃ etadavocāti dūratova disvā anukkamena kathāupacāraṃ sampattametaṃ, ‘‘etu kho āyasmā’’tiādivacanaṃ avoca. Ramaṇīyaṃ, āvusoti ettha duvidhaṃ rāmaṇeyyakaṃ vanarāmaṇeyyakaṃ puggalarāmaṇeyyakañca. Tattha vanaṃ nāma nāgasalaḷasālacampakādīhi sañchannaṃ hoti bahalacchāyaṃ pupphaphalūpagaṃ vividharukkhaṃ udakasampannaṃ gāmato nissaṭaṃ, idaṃ vanarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ –

‘‘Ramaṇīyāni araññāni, yattha na ramatī jano;

Vītarāgā ramissanti, na te kāmagavesino’’ti. (dha. pa. 99);

Vanaṃ pana sacepi ujjaṅgale hoti nirudakaṃ viralacchāyaṃ kaṇṭakasamākiṇṇaṃ, buddhādayopettha ariyā viharanti, idaṃ puggalarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ –

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti. (dha. pa. 98);

Idha pana taṃ duvidhampi labbhati. Tadā hi gosiṅgasālavanaṃ sabbapāliphullaṃ hoti kusumagandhasugandhaṃ, sadevake cettha loke aggapuggalo sammāsambuddho tiṃsasahassamattehi abhiññātabhikkhūhi saddhiṃ viharati. Taṃ sandhāya vuttaṃ – ‘‘ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavana’’nti.

Dosināti dosāpagatā, abbhaṃ mahikā dhūmo rajo rāhūti imehi pañcahi upakkilesehi virahitāti vuttaṃ hoti. Sabbapāliphullāti sabbattha pāliphullā, mūlato paṭṭhāya yāva aggā apupphitaṭṭhānaṃ nāma natthi. Dibbā maññe gandhā sampavantīti dibbā mandārapupphakoviḷārapāricchattakacandanacuṇṇagandhā viya samantā pavāyanti, sakkasuyāsantusitanimmānaratiparanimmitamahābrahmānaṃ otiṇṇaṭṭhānaṃ viya vāyantīti vuttaṃ hoti.

Kathaṃrūpenaāvuso ānandāti ānandatthero tesaṃ pañcannaṃ therānaṃ saṅghanavakova. Kasmā thero taṃyeva paṭhamaṃ pucchatīti? Mamāyitattā. Te hi dve therā aññamaññaṃ mamāyiṃsu. Sāriputtatthero, ‘‘mayā kattabbaṃ satthu upaṭṭhānaṃ karotī’’ti ānandattheraṃ mamāyi. Ānandatthero bhagavato sāvakānaṃ aggoti sāriputtattheraṃ mamāyi, kuladārake pabbājetvā sāriputtattherassa santike upajjhaṃ gaṇhāpesi. Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca bhikkhusatāni ahesuṃ. Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therasseva deti.

Eko kira brāhmaṇo cintesi – ‘‘buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ nāma hotī’’ti? So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha – ‘‘sacesi, brāhmaṇa, dhammaratanaṃ pūjitukāmo, ekaṃ bahussutaṃ pūjehī’’ti bahussutaṃ, bhante, ācikkhathāti bhikkhusaṅghaṃ pucchati. So bhikkhusaṅghaṃ upasaṅkamitvā bahussutaṃ, bhante, ācikkhathāti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena cīvarena pūjesi. Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā ‘‘kuto, ānanda, laddha’’nti āha. Ekena, bhante, brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa dātukāmoti. Dehi, ānandāti. Cārikaṃ pakkanto, bhanteti. Āgatakāle dehīti. Sikkhāpadaṃ, bhante, paññattanti. Kadā pana sāriputto āgamissatīti? Dasāhamattena, bhanteti. ‘‘Anujānāmi, ānanda, dasāhaparamaṃ atirekacīvaraṃ nikkhipitu’’nti (pārā. 461; mahāva. 347) sikkhāpadaṃ paññapesi. Sāriputtattheropi tatheva yaṃkiñci manāpaṃ labhati, taṃ ānandattherassa deti. Evaṃ te therā aññamaññaṃ mamāyiṃsu, iti mamāyitattā paṭhamaṃ pucchi.

Apica anumatipucchā nāmesā khuddakato paṭṭhāya pucchitabbā hoti. Tasmā thero cintesi – ‘‘ahaṃ paṭhamaṃ ānandaṃ pucchissāmi, ānando attano paṭibhānaṃ byākarissati. Tato revataṃ, anuruddhaṃ, mahākassapaṃ, mahāmoggallānaṃ pucchissāmi. Mahāmoggallāno attano paṭibhānaṃ byākarissati. Tato pañcapi therā maṃ pucchissanti, ahampi attano paṭibhānaṃ byākarissāmī’’ti. Ettāvatāpi ayaṃ dhammadesanā sikhāppattā vepullappattā na bhavissati, atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati. Yathā hi janapadamhi uppanno aṭṭo gāmabhojakaṃ pāpuṇāti, tasmiṃ nicchituṃ asakkonte janapadabhojakaṃ pāpuṇāti, tasmiṃ asakkonte mahāvinicchayaamaccaṃ, tasmiṃ asakkonte senāpatiṃ, tasmiṃ asakkonte uparājaṃ, tasmiṃ vinicchituṃ asakkonte rājānaṃ pāpuṇāti, raññā vinicchitakālato paṭṭhāya aṭṭo aparāparaṃ na sañcarati, rājavacaneneva chijjati. Evamevaṃ ahañhi paṭhamaṃ ānandaṃ pucchissāmi…pe… atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati. Evaṃ anumatipucchaṃ pucchanto thero paṭhamaṃ ānandattheraṃ pucchi.

Bahussuto hotīti bahu assa sutaṃ hoti, navaṅgaṃ satthusāsanaṃ pāḷianusandhipubbāparavasena uggahitaṃ hotīti attho. Sutadharoti sutassa ādhārabhūto. Yassa hi ito gahitaṃ ito palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekaṃ suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsatipi vassāni sajjhāyaṃ akarontassa na nassati, ayaṃ sutadharo nāma. Sutasannicayoti sutassa sannicayabhūto. Yathā hi sutaṃ hadayamañjūsāya sannicitaṃ silāyaṃ lekhā viya, suvaṇṇaghaṭe pakkhittasīhavasā viya ca ajjhosāya tiṭṭhati, ayaṃ sutasannicayo nāma. Dhātāti ṭhitā paguṇā. Ekaccassa hi uggahitaṃ buddhavacanaṃ dhātaṃ paguṇaṃ niccalitaṃ na hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmīti vadati. Ekaccassa dhātaṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ ‘‘dhātā’’ti.

Vacasā paricitāti suttadasaka-vaggadasaka-paṇṇāsadasakānaṃ vasena vācāya sajjhāyitā. Manasānupekkhitāti cittena anupekkhitā, yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti. Mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya paññāyati. Taṃ sandhāya vuttaṃ – ‘‘vacasā paricitā manasānupekkhitā’’ti. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca paññāya suppaṭividdhā. Parimaṇḍalehipadabyañjanehīti ettha padameva atthassa byañjanato padabyañjanaṃ, taṃ akkharapāripūriṃ katvā dasavidhabyañjanabuddhiyo aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma hoti, evarūpehi padabyañjanehīti attho. Apica yo bhikkhu parisati dhammaṃ desento suttaṃ vā jātakaṃ vā nikkhapitvā aññaṃ upārambhakaraṃ suttaṃ āharati, tassa upamaṃ katheti, tadatthaṃ ohāreti, evamidaṃ gahetvā ettha khipanto ekapasseneva pariharanto kālaṃ ñatvā vuṭṭhahati. Nikkhittasuttaṃ pana nikkhattamattameva hoti, tassa kathā aparimaṇḍalā nāma hoti. Yo pana suttaṃ vā jātakaṃ vā nikkhipitvā bahi ekapadampi agantvā pāḷiyā anusandhiñca pubbāparañca amakkhento ācariyehi dinnanaye ṭhatvā tulikāya paricchindanto viya, gambhīramātikāya udakaṃ pesento viya, padaṃ koṭṭento sindhavājānīyo viya gacchati, tassa kathā parimaṇḍalā nāma hoti. Evarūpiṃ kathaṃ sandhāya – ‘‘parimaṇḍalehi padabyañjanehī’’ti vuttaṃ.

Anuppabandhehīti ettha yo bhikkhu dhammaṃ kathento suttaṃ vā jātakaṃ vā ārabhitvā āraddhakālato paṭṭhāya turitaturito araṇiṃ manthento viya, uṇhakhādanīyaṃ khādanto viya, pāḷiyā anusandhipubbāparesu gahitaṃ gahitameva aggahitaṃ aggahitameva ca katvā purāṇapaṇṇantaresu caramānaṃ godhaṃ uṭṭhapento viya tattha tattha paharanto osāpento ohāya gacchati. Yopi dhammaṃ kathento kālena sīghaṃ kālena dandhaṃ kālena mahāsaddaṃ kālena khuddakasaddaṃ karoti. Yathā petaggi kālena jalati, kālena nibbāyati, evameva idha petaggidhammakathiko nāma hoti, parisāya uṭṭhātukāmāya punappunaṃ ārabhati. Yopi kathento tattha tattha vitthāyati, nitthunanto kandanto viya katheti, imesaṃ sabbesampi kathā appabandhā nāma hoti. Yo pana suttaṃ ārabhitvā ācariyehi dinnanaye ṭhito acchinnadhāraṃ katvā nadīsotaṃ viya pavatteti, ākāsagaṅgato bhassamānaṃ udakaṃ viya nirantaraṃ kathaṃ pavatteti, tassa kathā anuppabandhā hoti. Taṃ sandhāya vuttaṃ ‘‘anuppabandhehī’’ti. Anusayasamugghātāyāti sattannaṃ anusayānaṃ samugghātatthāya. Evarūpenāti evarūpena bahussutena bhikkhunā tathārūpeneva bhikkhusatena bhikkhusahassena vā saṅghāṭikaṇṇena vā saṅghāṭikaṇṇaṃ, pallaṅkena vā pallaṅkaṃ āhacca nisinnena gosiṅgasālavanaṃ sobheyya. Iminā nayena sabbavāresu attho veditabbo.

334. Paṭisallānaṃ assa ārāmoti paṭisallānārāmo. Paṭisallāne ratoti paṭisallānarato.

335.Sahassaṃlokānanti sahassaṃ lokadhātūnaṃ. Ettakañhi therassa dhuvasevanaṃ āvajjanapaṭibaddhaṃ, ākaṅkhamāno pana thero anekānipi cakkavāḷasahassāni voloketiyeva. Uparipāsādavaragatoti sattabhūmakassa vā navabhūmakassa vā pāsādavarassa upari gato. Sahassaṃ nemimaṇḍalānaṃ volokeyyāti pāsādapariveṇe nābhiyā patiṭṭhitānaṃ nemivaṭṭiyā nemivaṭṭiṃ āhacca ṭhitānaṃ nemimaṇḍalānaṃ sahassaṃ vātapānaṃ vivaritvā olokeyya, tassa nābhiyopi pākaṭā honti, arāpi arantarānipi nemiyopi. Evameva kho, āvusoti, āvuso, evaṃ ayampi dibbacakkhuko bhikkhu dibbena cakkhunā atikkantamānusakena sahassaṃ lokānaṃ voloketi. Tassa pāsāde ṭhitapurisassa cakkanābhiyo viya cakkavāḷasahasse sinerusahassaṃ pākaṭaṃ hoti. Arā viya dīpā pākaṭā honti. Arantarāni viya dīpaṭṭhitamanussā pākaṭā honti. Nemiyo viya cakkavāḷapabbatā pākaṭā honti.

336.Āraññikoti samādiṇṇaaraññadhutaṅgo. Sesapadesupi eseva nayo.

337.No ca saṃsādentīti na osādenti. Sahetukañhi sakāraṇaṃ katvā pañhaṃ pucchituṃ vissajjitumpi asakkonto saṃsādeti nāma. Evaṃ na karontīti attho. Pavattinī hotīti nadīsotodakaṃ viya pavattati.

338.Yāyavihārasamāpattiyāti yāya lokiyāya vihārasamāpattiyā, yāya lokuttarāya vihārasamāpattiyā.

339.Sādhu sādhu sāriputtāti ayaṃ sādhukāro ānandattherassa dinno. Sāriputtattherena pana saddhiṃ bhagavā ālapati. Esa nayo sabbattha. Yathā taṃ ānandovāti yathā ānandova sammā byākaraṇamāno byākareyya, evaṃ byākataṃ ānandena attano anucchavikameva, ajjhāsayānurūpameva byākatanti attho. Ānandatthero hi attanāpi bahussuto, ajjhāsayopissa evaṃ hoti – ‘‘aho vata sāsane sabrahmacārī bahussutā bhaveyyu’’nti. Kasmā? Bahussutassa hi kappiyākappiyaṃ sāvajjānavajjaṃ, garukalahukaṃ satekicchātekicchaṃ pākaṭaṃ hoti. Bahussuto uggahitabuddhavacanaṃ āvajjitvā imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggaphalanibbānānīti sīlassa āgataṭṭhāne sīlaṃ pūretvā, samādhissa āgataṭṭhāne samādhiṃ pūretvā vipassanāya āgataṭṭhāne vipassanāgabbhaṃ gaṇhāpetvā maggaṃ bhāvetvā phalaṃ sacchikaroti. Tasmā therassa evaṃ ajjhāsayo hoti – ‘‘aho vata sabrahmacārī ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye uggahetvā āvajjantā sīlādīnaṃ āgataṭṭhānesu sīlādīni paripūretvā anukkamena maggaphalanibbānāni sacchikareyyu’’nti. Sesavāresupi eseva nayo.

340. Āyasmā hi revato jhānajjhāsayo jhānābhirato, tasmāssa evaṃ hoti – ‘‘aho vata sabrahmacārī ekikā nisīditvā kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

341. Āyasmā anuruddho dibbacakkhuko, tassa evaṃ hoti – ‘‘aho vata sabrahmacārī ālokaṃ vaḍḍhetvā dibbena cakkhunā anekesu cakkavāḷasahassesu cavamāne ca upapajjamāne ca satte disvā vaṭṭabhayena cittaṃ saṃvejetvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

342. Āyasmā mahākassapo dhutavādo, tassa evaṃ hoti – ‘‘aho vata sabrahmacārī dhutavādā hutvā dhutaṅgānubhāvena paccayataṇhaṃ milāpetvā aparepi nānappakāre kilese dhunitvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

343. Āyasmā mahāmoggallāno samādhipāramiyā matthakaṃ patto, sukhumaṃ pana cittantaraṃ khandhantaraṃ dhātvantaraṃ āyatanantaraṃ jhānokkantikaṃ ārammaṇokkantikaṃ aṅgavavatthānaṃ ārammaṇavavatthānaṃ aṅgasaṅkanti ārammaṇasaṅkanti ekatovaḍḍhanaṃ ubhatovaḍḍhananti ābhidhammikadhammakathikasseva pākaṭaṃ. Anābhidhammiko hi dhammaṃ kathento – ‘‘ayaṃ sakavādo ayaṃ paravādo’’ti na jānāti. Sakavādaṃ dīpessāmīti paravādaṃ dīpeti, paravādaṃ dīpessāmīti sakavādaṃ dīpeti, dhammantaraṃ visaṃvādeti. Ābhidhammiko sakavādaṃ sakavādaniyāmeneva , paravādaṃ paravādaniyāmeneva dīpeti, dhammantaraṃ na visaṃvādeti. Tasmā therassa evaṃ hoti – ‘‘aho vata sabrahmacārī ābhidhammikā hutvā sukhumesu ṭhānesu ñāṇaṃ otāretvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

344. Āyasmā sāriputto paññāpāramiyā matthakaṃ patto, paññavāyeva ca cittaṃ attano vase vattetuṃ sakkoti, na duppañño. Duppañño hi uppannassa cittassa vase vattetvā ito cito ca vipphanditvāpi katipāheneva gihibhāvaṃ patvā anayabyasanaṃ pāpuṇāti. Tasmā therassa evaṃ hoti – ‘‘aho vata sabrahmacārī acittavasikā hutvā cittaṃ attano vase vattetvā sabbānassa visevitavipphanditāni bhañjitvā īsakampi bahi nikkhamituṃ adentā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

345.Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyenāti sāriputta, yasmā saṅghārāmassa nāma bahussutabhikkhūhipi sobhanakāraṇaṃ atthi, jhānābhiratehipi, dibbacakkhukehipi, dhutavādehipi, ābhidhammikehipi, acittavasikehipi sobhanakāraṇaṃ atthi. Tasmā sabbesaṃ vo subhāsitaṃ pariyāyena, tena tena kāraṇena subhāsitameva, no dubbhāsitaṃ. Apica mamapi suṇāthāti apica mamapi vacanaṃ suṇātha. Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmīti na tāva ahaṃ imaṃ caturaṅgavīriyaṃ adhiṭṭhāya ābhujitaṃ pallaṅkaṃ bhindissāmi, na mocessāmīti attho. Idaṃ kira bhagavā paripākagate ñāṇe rajjasiriṃ pahāya katābhinikkhamano anupubbena bodhimaṇḍaṃ āruyha caturaṅgavīriyaṃ adhiṭṭhāya aparājitapallaṅkaṃ ābhujitvā daḷhasamādāno hutvā nisinno tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paccūsasamaye dasasahassilokadhātuṃ unnādento sabbaññutaññāṇaṃ paṭivijjhi, taṃ attano mahābodhipallaṅkaṃ sandhāya evamāha. Apica pacchimaṃ janataṃ anukampamānopi paṭipattisāraṃ puthujjanakalyāṇakaṃ dassento evamāha. Passati hi bhagavā – ‘‘anāgate evaṃ ajjhāsayā kulaputtā iti paṭisañcikkhissanti, ‘bhagavā mahāgosiṅgasuttaṃ kathento idha, sāriputta, bhikkhu pacchābhattaṃ…pe… evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyāti āha, mayaṃ bhagavato ajjhāsayaṃ gaṇhissāmā’ti pacchābhattaṃ piṇḍapātapaṭikkantā caturaṅgavīriyaṃ adhiṭṭhāya daḷhasamādānā hutvā ‘arahattaṃ appatvā imaṃ pallaṅkaṃ na bhindissāmā’ti samaṇadhammaṃ kātabbaṃ maññissanti, te evaṃ paṭipannā katipāheneva jātijarāmaraṇassa antaṃ karissantī’’ti, imaṃ pacchimaṃ janataṃ anukampamāno paṭipattisāraṃ puthujjanakalyāṇakaṃ dassento evamāha. Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyāti, sāriputta, evarūpena bhikkhunā nippariyāyeneva gosiṅgasālavanaṃ sobheyyāti yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāgosiṅgasuttavaṇṇanā niṭṭhitā.

3. Mahāgopālakasuttavaṇṇanā

346.Evaṃme sutanti mahāgopālakasuttaṃ. Tattha tisso kathā ekanāḷikā, caturassā, nisinnavattikāti. Tattha pāḷiṃ vatvā ekekapadassa atthakathanaṃ ekanāḷikā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā, apaṇḍitaṃ bhikkhuṃ dassetvā, paṇḍitaṃ gopālakaṃ dassetvā, paṇḍitaṃ bhikkhuṃ dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, apaṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ āciṇṇā.

Ekādasahi, bhikkhave, aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti gomaṇḍalaṃ. Pariharitunti pariggahetvā vicarituṃ. Phātiṃ kātunti vaḍḍhiṃ āpādetuṃ. Idhāti imasmiṃ loke. Na rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti. So gāvīsu haṭāsu vā palātāsu vā gogaṇaṃ gaṇetvā, ajja ettikā na dissantīti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati, aññesaṃ gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gaṇetvā, ‘‘imā ettikā gāvo na amhāka’’nti yaṭṭhiyā pothetvā na nīharati, tassa naṭṭhā gāviyo naṭṭhāva honti. Paragāviyo gahetvā vicarantaṃ gosāmikā disvā, ‘‘ayaṃ ettakaṃ kālaṃ amhākaṃ dhenuṃ gaṇhātī’’ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati, pañcagorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma – ‘‘ettikā gāvo setā, ettikā rattā, ettikā kāḷā, ettikā kabarā ettikā nīlā’’ti na jānāti, so gāvīsu haṭāsu vā…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na lakkhaṇakusalo hotīti gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedaṃ lakkhaṇaṃ na jānāti , so gāvīsu haṭāsu vā palātāsu vā ajja asukalakkhaṇā ca asukalakkhaṇā ca gāvo na dissanti…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na āsāṭikaṃ hāretāti gunnaṃ khāṇukaṇṭakādīhi pahaṭaṭṭhānesu vaṇo hoti. Tattha nīlamakkhikā aṇḍakāni pātenti, tesaṃ āsāṭikāti nāma. Tāni daṇḍena apanetvā bhesajjaṃ dātabbaṃ hoti. Bālo gopālako tathā na karoti, tena vuttaṃ – ‘‘na āsāṭikaṃ hāretā hotī’’ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā honti, pāṇakā kucchiṃ pavisanti, gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati, ubhayesaṃ jīvitantarāyo hoti. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāto vaṇo bhesajjaṃ datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālo gopālako tathā na karoti, athassa gunnaṃ vaṇehi yūsā paggharanti, tā aññamaññaṃ nighaṃsenti, tena aññesampi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ…pe… paribāhiro hoti.

Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti, apaṇḍito gopālako taṃ na karoti. Gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivase araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati, neva yāvadatthaṃ tiṇāni khādituṃ…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na titthaṃ jānātīti titthaṃ samanti vā visamanti vā sagāhanti vā niggāhanti vā na jānāti, so atitthena gāviyo otāreti. Tāsaṃ visamatitthe pāsāṇādīni akkamantīnaṃ pādā bhijjanti, sagāhaṃ gambhīraṃ titthaṃ otiṇṇā kumbhīlādayo gāhā gaṇhanti. Ajja ettikā gāvo naṭṭhā, ajja ettikāti vattabbataṃ āpajjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

Napītaṃ jānātīti pītampi apītampi na jānāti. Gopālakena hi ‘‘imāya gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho’’ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāgaṃ araññe gogaṇaṃ rakkhitvā pānīyaṃ pāyessāmīti nadiṃ vā taḷākaṃ vā gahetvā gacchati. Tattha mahāusabhā ca anuusabhā ca balavagāviyo ca dubbalāni ceva mahallakāni ca gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā yathākāmaṃ pivanti. Avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ pivanti, apītā eva vā honti. Atha ne gopālako piṭṭhiyaṃ paharitvā puna araññaṃ paveseti, tattha apītagāviyo pipāsāya sukkhamānā yāvadatthaṃ tiṇāni khādituṃ na sakkonti, tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati…pe… paribāhiro hoti.

Na vīthiṃ jānātīti ‘‘ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo’’ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaraṃ maggaṃ paṭipādeti, tattha gāvo sīhabyagghādīnaṃ gandhena coraparissayena vā abhibhūtā bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti, neva yāvadatthaṃ tiṇāni khādanti, na pānīyaṃ pivanti, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

Na gocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikavāro vā sattāhikavāro vā jānitabbo, ekadisāya gogaṇaṃ cāretvā punadivase tattha na cāretabbo. Mahatā hi gogaṇena ciṇṇaṭṭhānaṃ bheritalaṃ viya suddhaṃ hoti nittiṇaṃ, udakampi āluḷīyati. Tasmā pañcame vā sattame vā divase puna tattha cāretuṃ vaṭṭati, ettakena hi tiṇampi paṭiviruhati, udakampi pasīdati. Ayaṃ pana imaṃ pañcāhikavāraṃ vā sattāhikavāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva rakkhati. Athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ pivati, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

Anavasesadohī ca hotīti paṇḍitagopālakena yāva vacchakassa maṃsalohitaṃ saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci anavasesetvā duhati, khīrapako vaccho khīrapipāsāya sukkhati, saṇṭhātuṃ asakkonto kampamāno mātu purato patitvā kālaṅkaroti. Mātā puttakaṃ disvā, ‘‘mayhaṃ puttako attano mātukhīraṃ pātumpi na labhatī’’ti puttasokena na yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

Gunnaṃ pituṭṭhānaṃ karontīti gopitaro. Gāvo pariṇayanti yathāruciṃ gahetvā gacchantīti gopariṇāyakā. Na atirekapūjāyāti paṇḍito hi gopālako evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti, mālaṃ pilandheti, siṅge suvaṇṇarajatakosake ca dhāreti, rattiṃ dīpaṃ jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkārampi na karoti, usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti. Evamassa gogaṇo parihāyati, pañcagorasato paribāhiro hoti.

347.Idhāti imasmiṃ sāsane. Na rūpaññū hotīti, ‘‘cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa’’nti evaṃ vuttarūpaṃ dvīhākārehi na jānāti gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma, ‘‘cakkhāyatanaṃ, sota-ghāna-jivhā-kāyāyatanaṃ, rūpa-sadda-gandha-rasa-phoṭṭhabbāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, āpodhātu, rūpassa lahutā, mudutā, kammaññatā, upacayo, santati, jaratā, rūpassa aniccatā, kabaḷīkāro āhāro’’ti evaṃ pāḷiyaṃ āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati, yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ asekkhena sīlakkhandhena, asekkhena samādhi, paññā, vimutti, vimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti.

Samuṭṭhānato na jānāti nāma, ‘‘ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ na kutocisamuṭṭhātī’’ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā…pe… paribāhiro hoti.

Na lakkhaṇakusalo hotīti kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti evaṃ vuttaṃ kusalākusalaṃ kammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto bāle vajjetvā paṇḍite na sevati, bāle vajjetvā paṇḍite asevanto kappiyākappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchaatekicchaṃ kāraṇākāraṇaṃ na jānāti; taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi na vaḍḍhati, gopālako viya ca pañcahi gorasehi pañcahi dhammakkhandhehi paribāhiro hoti.

Na āsāṭikaṃ hāretā hotīti uppannaṃ kāmavitakkanti evaṃ vutte kāmavitakkādike na vinodeti, so imaṃ akusalavitakkaṃ āsāṭikaṃ ahāretvā vitakkavasiko hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, so yathā tassa gopālakassa…pe… paribāhiro hoti.

Na vaṇaṃ paṭicchādetā hotīti cakkhunā rūpaṃ disvā nimittaggāhī hotītiādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti. So vivaṭadvāro vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti, dhammakathaṃ vā sarabhaññaṃ vā upanisinnakathaṃ vā anumodanaṃ vā na karoti . Tato naṃ manussā bahussuto guṇavāti na jānanti, te guṇāguṇaṃ ajānantā catūhi paccayehi saṅgahaṃ na karonti . So paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ vattapaṭipattiṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na titthaṃ jānātīti titthabhūte bahussutabhikkhū na upasaṅkamati, upasaṅkamanto, ‘‘idaṃ, bhante, byañjanaṃ kathaṃ ropetabbaṃ, imassa bhāsitassa ko attho, imasmiṃ ṭhāne pāḷi kiṃ vadeti, imasmiṃ ṭhāne attho kiṃ dīpetī’’ti evaṃ na paripucchati na paripañhati, na jānāpetīti attho. Tassa te evaṃ aparipucchato avivaṭañceva na vivaranti, bhājetvā na dassenti, anuttānīkatañca na uttānīkaronti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesūti anekavidhāsu kaṅkhāsu ekaṃ kaṅkhampi na paṭivinodenti. Kaṅkhā eva hi kaṅkhāṭhāniyā dhammā nāma. Tattha ekaṃ kaṅkhampi na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. Yathā ca so gopālako titthaṃ na jānāti, evaṃ ayampi bhikkhu dhammatitthaṃ na jānāti, ajānanto avisaye pañhaṃ pucchati, abhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati. Te avisaye puṭṭhā kathetuṃ na sakkonti, so attanā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na pītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ pāmojjaṃ na jānāti na labhati, savanamayaṃ puññakiriyavatthuṃ nissāya ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati, kathaṃ katheti, aññavihitako hoti, so sakkaccaṃ dhammaṃ asuṇanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya, – ‘‘ayaṃ lokiyo ayaṃ lokuttaro’’ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na pajānāti. Ajānanto lokiyamagge abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

Na gocarakusalo hotīti so gopālako pañcāhikavāre sattāhikavāre viya cattāro satipaṭṭhāne , ‘‘ime lokiyā ime lokuttarā’’ti yathābhūtaṃ na pajānāti. Ajānanto sukhumaṭṭhānesu attano ñāṇaṃ carāpetvā lokiyasatipaṭṭhāne abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

Anavasesadohī ca hotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesavāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve abhihārā vācābhihāro ca paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā, ‘‘vadeyyātha, bhante, yenattho’’ti pavārenti. Paccayābhihāro nāma vatthādīni vā telaphāṇitādīni vā gahetvā bhikkhussa santikaṃ gantvā, ‘‘gaṇhatha, bhante, yāvatakena attho’’ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu pamāṇaṃ na jānāti, – ‘‘dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo’’ti rathavinīte vuttanayena pamāṇayuttaṃ aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti. So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Te na atirekapūjāya pūjetā hotīti so gopālako mahāusabhe viya te there bhikkhū imāya āvi ceva raho ca mettāya kāyakammādikāya atirekapūjāya na pūjeti. Tato therā, – ‘‘ime amhesu garucittīkāraṃ na karontī’’ti navake bhikkhū dvīhi saṅgahehi na saṅgaṇhanti, na āmisasaṅgahena cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā. Kilamante milāyantepi nappaṭijagganti. Pāḷiṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guyhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ sīlādīni na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabboti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāgopālakasuttavaṇṇanā niṭṭhitā.

4. Cūḷagopālakasuttavaṇṇanā

350.Evaṃme sutanti cūḷagopālakasuttaṃ. Tattha ukkacelāyanti evaṃnāmake nagare. Tasmiṃ kira māpiyamāne rattiṃ gaṅgāsotato maccho thalaṃ patto. Manussā celāni telapātiyaṃ temetvā ukkā katvā macchaṃ gaṇhiṃsu. Nagare niṭṭhite tassa nāmaṃ karonte amhehi nagaraṭṭhānassa gahitadivase celukkāhi maccho gahitoti ukkacelā-tvevassa nāmaṃ akaṃsu. Bhikkhū āmantesīti yasmiṃ ṭhāne nisinnassa sabbā gaṅgā pākaṭā hutvā paññāyati, tādise vālikussade gaṅgātitthe sāyanhasamaye mahābhikkhusaṅghaparivuto nisīditvā mahāgaṅgaṃ paripuṇṇaṃ sandamānaṃ olokento, – ‘‘atthi nu kho imaṃ gaṅgaṃ nissāya koci pubbe vaḍḍhiparihāniṃ patto’’ti āvajjitvā, pubbe ekaṃ bālagopālakaṃ nissāya anekasatasahassā gogaṇā imissā gaṅgāya āvaṭṭe patitvā samuddameva paviṭṭhā, aparaṃ pana paṇḍitagopālakaṃ nissāya anekasatasahassagogaṇassa sotthi jātā vaḍḍhi jātā ārogyaṃ jātanti addasa. Disvā imaṃ kāraṇaṃ nissāya bhikkhūnaṃ dhammaṃ desessāmīti cintetvā bhikkhū āmantesi.

Māgadhakoti magadharaṭṭhavāsī. Duppaññajātikoti nippaññasabhāvo dandho mahājaḷo. Asamavekkhitvāti asallakkhetvā anupadhāretvā. Patāresīti tāretuṃ ārabhi. Uttaraṃ tīraṃ suvidehānanti gaṅgāya orime tīre magadharaṭṭhaṃ, pārime tīre videharaṭṭhaṃ, gāvo magadharaṭṭhato videharaṭṭhaṃ netvā rakkhissāmīti uttaraṃ tīraṃ patāresi. Taṃ sandhāya vuttaṃ – ‘‘uttaraṃ tīraṃ suvidehāna’’nti. Āmaṇḍalikaṃ karitvāti maṇḍalikaṃ katvā. Anayabyasanaṃ āpajjiṃsūti avaḍḍhiṃ vināsaṃ pāpuṇiṃsu, mahāsamuddameva pavisiṃsu. Tena hi gopālakena gāvo otārentena gaṅgāya orimatīre samatitthañca visamatitthañca oloketabbaṃ assa, majjhe gaṅgāya gunnaṃ vissamaṭṭhānatthaṃ dve tīṇi vālikatthalāni sallakkhetabbāni assu. Tathā pārimatīre tīṇi cattāri titthāni, imasmā titthā bhaṭṭhā imaṃ titthaṃ gaṇhissanti, imasmā bhaṭṭhā imanti. Ayaṃ pana bālagopālako orimatīre gunnaṃ otaraṇatitthaṃ samaṃ vā visamaṃ vā anoloketvāva majjhe gaṅgāya gunnaṃ vissamaṭṭhānatthaṃ dve tīṇi vālikatthalānipi asallakkhetvāva paratīre cattāri pañca uttaraṇatitthāni asamavekkhitvāva atittheneva gāvo otāresi. Athassa mahāusabho javanasampannatāya ceva thāmasampannatāya ca tiriyaṃ gaṅgāya sotaṃ chetvā pārimaṃ tīraṃ patvā chinnataṭañceva kaṇṭakagumbagahanañca disvā, ‘‘dubbiniviṭṭhameta’’nti ñatvā dhuragga-patiṭṭhānokāsampi alabhitvā paṭinivatti. Gāvo mahāusabho nivatto mayampi nivattissāmāti nivattā. Mahato gogaṇassa nivattaṭṭhāne udakaṃ chijjitvā majjhe gaṅgāya āvaṭṭaṃ uṭṭhapesi. Gogaṇo āvaṭṭaṃ pavisitvā samuddameva patto. Ekopi goṇo arogo nāma nāhosi. Tenāha – ‘‘tattheva anayabyasanaṃ āpajjiṃsū’’ti.

Akusalā imassa lokassāti idha loke khandhadhātāyatanesu akusalā achekā, paralokepi eseva nayo. Māradheyyaṃ vuccati tebhūmakadhammā. Amāradheyyaṃ nava lokuttaradhammā. Maccudheyyampi tebhūmakadhammāva. Amaccudheyyaṃ nava lokuttaradhammā. Tattha akusalā achekā. Vacanatthato pana mārassa dheyyaṃ māradheyyaṃ. Dheyyanti ṭhānaṃ vatthu nivāso gocaro. Maccudheyyepi eseva nayo. Tesanti tesaṃ evarūpānaṃ samaṇabrāhmaṇānaṃ, iminā cha satthāro dassitāti veditabbā.

351. Evaṃ kaṇhapakkhaṃ niṭṭhapetvā sukkapakkhaṃ dassento bhūtapubbaṃ, bhikkhavetiādimāha. Tattha balavagāvoti dantagoṇe ceva dhenuyo ca. Dammagāvoti dametabbagoṇe ceva avijātagāvo ca. Vacchatareti vacchabhāvaṃ taritvā ṭhite balavavacche. Vacchaketi dhenupake taruṇavacchake . Kisābalaketi appamaṃsalohite mandathāme. Tāvadeva jātakoti taṃdivase jātako. Mātugoravakena vuyhamānoti mātā purato purato huṃhunti goravaṃ katvā saññaṃ dadamānā urena udakaṃ chindamānā gacchati, vacchako tāya goravasaññāya dhenuyā vā urena chinnodakena gacchamāno ‘‘mātugoravakena vuyhamāno’’ti vuccati.

352.Mārassasotaṃ chetvāti arahattamaggena mārassa taṇhāsotaṃ chetvā. Pāraṃ gatāti mahāusabhā nadīpāraṃ viya saṃsārapāraṃ nibbānaṃ gatā. Pāraṃ agamaṃsūti mahāusabhānaṃ pāraṅgatakkhaṇe gaṅgāya sotassa tayo koṭṭhāse atikkamma ṭhitā mahāusabhe pāraṃ patte disvā tesaṃ gatamaggaṃ paṭipajjitvā pāraṃ agamaṃsu. Pāraṃ gamissantīti catumaggavajjhānaṃ kilesānaṃ tayo koṭṭhāse khepetvā ṭhitā idāni arahattamaggena avasesaṃ taṇhāsotaṃ chetvā balavagāvo viya nadīpāraṃ saṃsārapāraṃ nibbānaṃ gamissantīti. Iminā nayena sabbavāresu attho veditabbo. Dhammānusārino, saddhānusārinoti ime dve paṭhamamaggasamaṅgino.

Jānatāti sabbadhamme jānantena buddhena. Suppakāsitoti sukathito. Vivaṭanti vivaritaṃ. Amatadvāranti ariyamaggo. Nibbānapattiyāti tadatthāya vivaṭaṃ. Vinaḷīkatanti vigatamānanaḷaṃ kataṃ. Khemaṃ patthethāti kattukamyatāchandena arahattaṃ patthetha, kattukāmā nibbattetukāmā hothāti attho. ‘‘Patta’tthā’’tipi pāṭho. Evarūpaṃ satthāraṃ labhitvā tumhe pattāyeva nāmāti attho. Sesaṃ sabbattha uttānameva. Bhagavā pana yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷagopālakasuttavaṇṇanā niṭṭhitā.

5. Cūḷasaccakasuttavaṇṇanā

353.Evaṃme sutanti cūḷasaccakasuttaṃ. Tattha mahāvane kūṭāgārasālāyanti mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti. Saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā.

Saccakonigaṇṭhaputtoti pubbe kira eko nigaṇṭho ca nigaṇṭhī ca pañca pañca vādasatāni uggahetvā, vādaṃ āropessāmāti jambudīpe vicarantā vesāliyaṃ samāgatā. Licchavirājāno disvā, – ‘‘tvaṃ ko, tvaṃ kā’’ti pucchiṃsu. Nigaṇṭho – ‘‘ahaṃ vādaṃ āropessāmīti jambudīpe vicarāmī’’ti āha. Nigaṇṭhīpi tathā āha. Licchavino, ‘‘idheva aññamaññaṃ vādaṃ āropethā’’ti āhaṃsu. Nigaṇṭhī attanā uggahitāni pañcavādasatāni pucchi, nigaṇṭho kathesi. Nigaṇṭhena pucchitepi nigaṇṭhī kathesiyeva. Ekassapi na jayo, na parājayo, ubho samasamāva ahesuṃ. Licchavino, – ‘‘tumhe ubhopi samasamā āhiṇḍitvā kiṃ karissatha, idheva vasathā’’ti gehaṃ datvā baliṃ paṭṭhapesuṃ. Tesaṃ saṃvāsamanvāya catasso dhītaro jātā, – ekā saccā nāma, ekā lolā nāma, ekā paṭācārā nāma, ekā ācāravatī nāma. Tāpi paṇḍitāva ahesuṃ, mātāpitūhi uggahitāni pañca pañca vādasatāni uggahesuṃ. Tā vayapattā mātāpitaro avocuṃ – ‘‘amhākaṃ ammā kule dārikā nāma hiraññasuvaṇṇādīni datvā kulagharaṃ pesitapubbā nāma natthi. Yo pana agāriko tāsaṃ vādaṃ maddituṃ sakkoti, tassa pādaparicārikā honti. Yo pabbajito tāsaṃ maddituṃ sakkoti, tassa santike pabbajanti. Tumhe kiṃ karissathā’’ti? Mayampi evameva karissāmāti. Catassopi paribbājikavesaṃ gahetvā, ‘‘ayaṃ jambudīpo nāma jambuyā paññāyatī’’ti jambusākhaṃ gahetvā cārikaṃ pakkamiṃsu. Yaṃ gāmaṃ pāpuṇanti, tassa dvāre paṃsupuñje vā vālikapuñje vā jambudhajaṃ ṭhapetvā, – ‘‘yo vādaṃ āropetuṃ sakkoti, so imaṃ maddatū’’ti vatvā gāmaṃ pavisanti. Evaṃ gāmena gāmaṃ vicarantiyo sāvatthiṃ pāpuṇitvā tatheva gāmadvāre jambudhajaṃ ṭhapetvā sampattamanussānaṃ ārocetvā antonagaraṃ paviṭṭhā.

Tena samayena bhagavā sāvatthiṃ nissāya jetavane viharati. Athāyasmā sāriputto gilāne pucchanto ajaggitaṭṭhānaṃ jagganto attano kiccamahantatāya aññehi bhikkhūhi divātaraṃ gāmaṃ piṇḍāya pavisanto gāmadvāre jambudhajaṃ disvā, – ‘‘kimida’’nti dārake pucchi. Te tamatthaṃ ārocesuṃ. Tena hi maddathāti. Na sakkoma, bhante, bhāyāmāti. ‘‘Kumārā mā bhāyatha, ‘kena amhākaṃ jambudhajo maddāpito’ti vutte, buddhasāvakena sāriputtattherena maddāpito, vādaṃ āropetukāmā jetavane therassa santikaṃ gacchathāti vadeyyāthā’’ti āha. Te therassa vacanaṃ sutvā jambudhajaṃ madditvā chaḍḍesuṃ. Thero piṇḍāya caritvā vihāraṃ gato. Paribbājikāpi gāmato nikkhamitvā, ‘‘amhākaṃ dhajo kena maddāpito’’ti pucchiṃsu. Dārakā tamatthaṃ ārocesuṃ. Paribbājikā puna gāmaṃ pavisitvā ekekaṃ vīthiṃ gahetvā, – ‘‘buddhasāvako kira sāriputto nāma amhehi saddhiṃ vādaṃ karissati, sotukāmā nikkhamathā’’ti ārocesuṃ. Mahājano nikkhami, tena saddhiṃ paribbājikā jetavanaṃ agamiṃsu.

Thero – ‘‘amhākaṃ vasanaṭṭhāne mātugāmassa āgamanaṃ nāma aphāsuka’’nti vihāramajjhe nisīdi. Paribbājikāyo gantvā theraṃ pucchiṃsu – ‘‘tumhehi amhākaṃ dhajo maddāpito’’ti? Āma, mayā maddāpitoti. Mayaṃ tumhehi saddhiṃ vādaṃ karissāmāti. Sādhu karotha, kassa pucchā kassa vissajjanaṃ hotūti? Pucchā nāma amhākaṃ pattā, tumhe pana mātugāmā nāma paṭhamaṃ pucchathāti āha. Tā catassopi catūsu disāsu ṭhatvā mātāpitūnaṃ santike uggahitaṃ vādasahassaṃ pucchiṃsu. Thero khaggena kumudanāḷaṃ chindanto viya pucchitaṃ pucchitaṃ nijjaṭaṃ niggaṇṭhiṃ katvā kathesi, kathetvā puna pucchathāti āha. Ettakameva, bhante, mayaṃ jānāmāti. Thero āha – ‘‘tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, ahaṃ pana ekaṃ yeva pañhaṃ pucchissāmi, taṃ tumhe kathethā’’ti. Tā therassa visayaṃ disvā, ‘‘pucchatha, bhante, byākarissāmā’’ti vattuṃ nāsakkhiṃsu. ‘‘Vada, bhante, jānamānā byākarissāmā’’ti puna āhaṃsu.

Thero ayaṃ pana kulaputte pabbājetvā paṭhamaṃ sikkhāpetabbapañhoti vatvā, – ‘‘ekaṃ nāma ki’’nti pucchi. Tā neva antaṃ, na koṭiṃ addasaṃsu. Thero kathethāti āha. Na passāma, bhanteti. Tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, mayhaṃ tumhe ekaṃ pañhampi kathetuṃ na sakkotha, evaṃ sante kassa jayo kassa parājayoti? Tumhākaṃ, bhante, jayo, amhākaṃ parājayoti. Idāni kiṃ karissathāti? Tā mātāpitūhi vuttavacanaṃ ārocetvā, ‘‘tumhākaṃ santike pabbajissāmā’’ti āhaṃsu. Tumhe mātugāmā nāma amhākaṃ santike pabbajituṃ na vaṭṭati, amhākaṃ pana sāsanaṃ gahetvā bhikkhuniupassayaṃ gantvā pabbajathāti. Tā sādhūti therassa sāsanaṃ gahetvā bhikkhunisaṅghassa santikaṃ gantvā pabbajiṃsu. Pabbajitā ca pana appamattā ātāpiniyo hutvā nacirasseva arahattaṃ pāpuṇiṃsu.

Ayaṃ saccako tāsaṃ catunnampi kaniṭṭhabhātiko. Tāhi catūhipi uttaritarapañño, mātāpitūnampi santikā vādasahassaṃ, tato bahutarañca bāhirasamayaṃ uggahetvā katthaci agantvā rājadārake sippaṃ sikkhāpento tattheva vesāliyaṃ vasati, paññāya atipūritattā kucchi me bhijjeyyāti bhīto ayapaṭṭena kucchiṃ parikkhipitvā carati, imaṃ sandhāya vuttaṃ ‘‘saccako nigaṇṭhaputto’’ti.

Bhassappavādakoti bhassaṃ vuccati kathāmaggo, taṃ pavadati kathetīti bhassappavādako. Paṇḍitavādoti ahaṃ paṇḍitoti evaṃ vādo. Sādhusammato bahujanassāti yaṃ yaṃ nakkhattacārena ādisati, taṃ taṃ yebhuyyena tatheva hoti, tasmā ayaṃ sādhuladdhiko bhaddakoti evaṃ sammato mahājanassa. Vādena vādaṃ samāraddhoti kathāmaggena dosaṃ āropito. Āyasmā assajīti sāriputtattherassa ācariyo assajitthero. Jaṅghāvihāraṃ anucaṅkamamānoti tato tato licchavirājagehato taṃ taṃ gehaṃ gamanatthāya anucaṅkamamāno. Yenāyasmā assaji tenupasaṅkamīti kasmā upasaṅkami? Samayajānanatthaṃ.

Evaṃ kirassa ahosi – ‘‘ahaṃ ‘samaṇassa gotamassa vādaṃ āropessāmī’ti āhiṇḍāmi, ‘samayaṃ panassa na jānāmī’ti na āropesiṃ. Parassa hi samayaṃ ñatvā āropito vādo svāropito nāma hoti. Ayaṃ pana samaṇassa gotamassa sāvako paññāyati assajitthero ; so attano satthu samaye kovido, etāhaṃ pucchitvā kathaṃ patiṭṭhāpetvā samaṇassa gotamassa vādaṃ āropessāmī’’ti. Tasmā upasaṅkami. Vinetīti kathaṃ vineti, kathaṃ sikkhāpetīti pucchati. Thero pana yasmā dukkhanti vutte upārambhassa okāso hoti, maggaphalānipi pariyāyena dukkhanti āgatāni, ayañca dukkhanti vutte theraṃ puccheyya – ‘‘bho assaji, kimatthaṃ tumhe pabbajitā’’ti. Tato ‘‘maggaphalatthāyā’’ti vutte, – ‘‘nayidaṃ, bho assaji, tumhākaṃ sāsanaṃ nāma, mahāāghātanaṃ nāmetaṃ, nirayussado nāmesa, natthi tumhākaṃ sukhāsā, uṭṭhāyuṭṭhāya dukkhameva jirāpentā āhiṇḍathā’’ti dosaṃ āropeyya, tasmā paravādissa pariyāyakathaṃ kātuṃ na vaṭṭati. Yathā esa appatiṭṭho hoti, evamassa nippariyāyakathaṃ kathessāmīti cintetvā, ‘‘rūpaṃ, bhikkhave, anicca’’nti imaṃ aniccānattavaseneva kathaṃ katheti. Dussutanti sotuṃ ayuttaṃ.

354.Santhāgāreti rājakulānaṃ atthānusāsanasanthāgārasālāyaṃ. Yena te licchavī tenupasaṅkamīti evaṃ kirassa ahosi – ‘‘ahaṃ pubbe samayaṃ ajānanabhāvena samaṇassa gotamassa vādaṃ na āropesiṃ, idāni panassa mahāsāvakena kathitaṃ samayaṃ jānāmi, ime ca mama antevāsikā pañcasatā licchavī sannipatitā. Etehi saddhiṃ gantvā samaṇassa gotamassa vādaṃ āropessāmī’’ti tasmā upasaṅkami. Ñātaññatarenāti ñātesu abhiññātesu pañcavaggiyattheresu aññatarena. Patiṭṭhitanti yathā tena patiṭṭhitaṃ. Sace evaṃ patiṭṭhissati, atha pana aññadeva vakkhati, tatra mayā kiṃ sakkā kātunti idāneva piṭṭhiṃ parivattento āha. Ākaḍḍheyyāti attano abhimukhaṃ kaḍḍheyya. Parikaḍḍheyyāti purato paṭipaṇāmeyya. Samparikaḍḍheyyāti kālena ākaḍḍheyya, kālena parikaḍḍheyya. Soṇḍikākilañjanti surāghare piṭṭhakilañjaṃ. Soṇḍikādhuttoti surādhutto. Vālaṃ kaṇṇe gahetvāti surāparissāvanatthavikaṃ dhovitukāmo kasaṭanidhunanatthaṃ ubhosu kaṇṇesu gahetvā. Odhuneyyāti adhomukhaṃ katvā dhuneyya. Niddhuneyyāti uddhaṃmukhaṃ katvā dhuneyya. Nipphoṭeyyāti punappunaṃ papphoṭeyya. Sāṇadhovikaṃ nāmāti ettha manussā sāṇasāṭakakaraṇatthaṃ sāṇavāke gahetvā muṭṭhiṃ muṭṭhiṃ bandhitvā udake pakkhipanti. Te tatiyadivase suṭṭhu kilinnā honti. Atha manussā ambilayāgusurādīni ādāya tattha gantvā sāṇamuṭṭhiṃ gahetvā, dakkhiṇato vāmato sammukhā cāti tīsu phalakesu sakiṃ dakkhiṇaphalake, sakiṃ vāmaphalake, sakiṃ sammukhaphalake paharantā ambilayāgusurādīni bhuñjantā pivantā khādantā dhovanti. Mahantā kīḷā hoti. Rañño nāgo taṃ kīḷaṃ disvā gambhīraṃ udakaṃ anupavisitvā soṇḍāya udakaṃ gahetvā sakiṃ kumbhe sakiṃ piṭṭhiyaṃ sakiṃ ubhosu passesu sakiṃ antarasatthiyaṃ pakkhipanto kīḷittha. Tadupādāya taṃ kīḷitajātaṃ sāṇadhovikaṃ nāma vuccati , taṃ sandhāya vuttaṃ – ‘‘sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷatī’’ti. Kiṃ so bhavamāno saccako nigaṇṭhaputto, yo bhagavato vādaṃ āropessatīti yo saccako nigaṇṭhaputto bhagavato vādaṃ āropessati, so kiṃ bhavamāno kiṃ yakkho bhavamāno udāhu indo, udāhu brahmā bhavamāno bhagavato vādaṃ āropessati? Na hi sakkā pakatimanussena bhagavato vādaṃ āropetunti ayamettha adhippāyo.

355.Tena kho pana samayenāti yasmiṃ samaye saccako ārāmaṃ pāvisi, tasmiṃ. Kismiṃ pana samaye pāvisīti? Mahāmajjhanhikasamaye. Kasmā pana tasmiṃ samaye caṅkamantīti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ. Divāpadhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhatvā sarīraṃ utuṃ gaṇhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Yena te bhikkhūti so kira kuhiṃ samaṇo gotamoti pariveṇato pariveṇaṃ gantvā pucchitvā pavisissāmīti vilokento araññe hatthī viya caṅkame caṅkamamāne paṃsukūlikabhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāya, ‘‘yena te bhikkhū’’tiādi vuttaṃ. Kahaṃnu kho, bhoti katarasmiṃ āvāse vā maṇḍape vāti attho. Esa, aggivessana, bhagavāti tadā kira bhagavā paccūsakāle mahākaruṇā samāpattiṃ samāpajjitvā dasasahassacakkavāḷe sabbaññutaññāṇajālaṃ pattharitvā bodhaneyyasattaṃ olokento addasa – ‘‘sve saccako nigaṇṭhaputto mahatiṃ licchaviparisaṃ gahetvā mama vādaṃ āropetukāmo āgamissatī’’ti. Tasmā pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivāro vesāliyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto mahāparisāya nisīdituṃ sukhaṭṭhāne nisīdissāmīti gandhakuṭiṃ apavisitvā mahāvane aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Te bhikkhū bhagavato vattaṃ dassetvā āgatā, saccakena puṭṭhā dūre nisinnaṃ bhagavantaṃ dassentā, ‘‘esa aggivessana bhagavā’’ti āhaṃsu.

Mahatiyā licchaviparisāya saddhinti heṭṭhā pañcamattehi licchavisatehi parivutoti vuttaṃ. Te etassa antevāsikāyeva, antovesāliyaṃ pana saccako pañcamattāni licchavirājasatāni gahetvā, ‘‘vādatthiko bhagavantaṃ upasaṅkamanto’’ti sutvā dvinnaṃ paṇḍitānaṃ kathāsallāpaṃ sossāmāti yebhuyyena manussā nikkhantā, evaṃ sā parisā mahatī aparicchinnagaṇanā ahosi. Taṃ sandhāyetaṃ vuttaṃ. Añjaliṃ paṇāmetvāti ete ubhatopakkhikā, te evaṃ cintesuṃ – ‘‘sace no micchādiṭṭhikā codessanti, ‘kasmā tumhe samaṇaṃ gotamaṃ vanditthā’ti, tesaṃ, ‘kiṃ añjalimattakaraṇenapi vanditaṃ hotī’ti vakkhāma. Sace no sammādiṭṭhikā codessanti, ‘kasmā bhagavantaṃ na vanditthā’ti, ‘kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti, nanu añjalikammampi vandanā evā’ti vakkhāmā’’ti. Nāma gottanti, bho gotama, ahaṃ asukassa putto datto nāma mitto nāma idha āgatoti vadantā nāmaṃ sāventi nāma. Bho gotama, ahaṃ vāsiṭṭho nāma kaccāno nāma idha āgatoti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā parisamajjhe nāmagottavasena pākaṭā bhavissāmāti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā, ‘‘ekaṃ dve kathāsallāpe karonto vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta’’nti tato attānaṃ mocentā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti.

356.Kiñcideva desanti kañci okāsaṃ kiñci kāraṇaṃ, athassa bhagavā pañhapucchane ussāhaṃ janento āha – puccha, aggivessana, yadākaṅkhasīti. Tassattho – ‘‘puccha yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi’’. Atha vā ‘‘puccha yaṃ ākaṅkhasi, sabbaṃ te vissajjessāmī’’ti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvamahāsāvakehi. Te hi yadākaṅkhasīti na vadanti, sutvā vedissāmāti vadanti. Buddhā pana ‘‘pucchāvuso, yadākaṅkhasī’’ti (saṃ. ni. 1.237) vā, ‘‘puccha, mahārāja, yadākaṅkhasī’’ti (dī. ni. 1.162) vā,

‘‘Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ iti. (dī. ni. 2.356) vā,

‘‘Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī’’ti (ma. ni. 3.85) vā,

‘‘Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;

Katāvakāsā pucchavho, yaṃ kiñci manasicchathā’’ti. (su. ni. 1036) vā,

‘‘Puccha maṃ sabhiya pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ iti. (su. ni. 517) vā –

Tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya. Yo bodhisattabhūmiyaṃ padesañāṇepi ṭhito

‘‘Koṇḍañña pañhāni viyākarohi,

Yācanti taṃ isayo sādhurūpā;

Koṇḍañña eso manujesu dhammo,

Yaṃ vuddhamāgacchati esa bhāro’’ti. (jā. 2.17.60) –

Evaṃ sakkādīnaṃ atthāya isīhi yācito

‘‘Katāvakāsā pucchantu bhonto,

Yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ,

Ñatvā sayaṃ lokamimaṃ parañcā’’ti. (jā. 2.17.61);

Evaṃ sarabhaṅgakāle, sambhavajātake ca sakalajambudīpaṃ tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā suciratena brāhmaṇena pañhaṃ puṭṭho okāse kārite, jātiyā sattavasso rathikāyaṃ paṃsuṃ kīḷanto pallaṅkaṃ ābhujitvā antaravīthiyaṃ nisinnova –

‘‘Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā’’ti. (jā. 1.16.172) –

Sabbaññupavāraṇaṃ pavāresi.

Evaṃ bhagavatā sabbaññupavāraṇāya pavāritāya attamano pañhaṃ pucchanto, ‘‘kathaṃ pana, bho gotamā’’tiādimāha.

Athassa bhagavā, ‘‘passatha, bho, aññaṃ sāvakena kathitaṃ, aññaṃ satthā katheti, nanu mayā paṭikacceva vuttaṃ, ‘sace tathā patiṭṭhissati, yathāssa sāvakena patiṭṭhitaṃ, evāhaṃ vādaṃ āropessāmī’ti. Ayaṃ pana aññameva katheti, tattha kiṃ mayā sakkā kātu’’nti evaṃ nigaṇṭhassa vacanokāso mā hotūti heṭṭhā assajittherena kathitaniyāmeneva kathento, evaṃ kho ahaṃ, aggivessanātiādimāha. Upamā maṃ, bho gotama, paṭibhātīti, bho gotama, mayhaṃ ekā upamā upaṭṭhāti, āharāmi taṃ upamanti vadati. Paṭibhātu taṃ, aggivessanāti upaṭṭhātu te, aggivessana, āhara taṃ upamaṃ visatthoti bhagavā avoca. Balakaraṇīyāti bāhubalena kattabbā kasivāṇijjādikā kammantā. Rūpattāyaṃ purisapuggaloti rūpaṃ attā assāti rūpattā, rūpaṃ attāti gahetvā ṭhitapuggalaṃ dīpeti. Rūpe patiṭṭhāyāti tasmiṃ attāti gahitarūpe patiṭṭhahitvā. Puññaṃ vā apuññaṃ vā pasavatīti kusalaṃ vā akusalaṃ vā paṭilabhati. Vedanattādīsupi eseva nayo. Iminā kiṃ dīpeti? Ime pañcakkhandhā imesaṃ sattānaṃ pathavī viya patiṭṭhā, te imesu pañcasu khandhesu patiṭṭhāya kusalākusalakammaṃ nāma āyūhanti. Tumhe evarūpaṃ vijjamānameva attānaṃ paṭisedhento pañcakkhandhā anattāti dīpethāti ativiya sakāraṇaṃ katvā upamaṃ āhari. Iminā ca nigaṇṭhena āhaṭaopammaṃ niyatameva , sabbaññubuddhato añño tassa kathaṃ chinditvā vāde dosaṃ dātuṃ samattho nāma natthi. Duvidhā hi puggalā buddhaveneyyā ca sāvakaveneyyā ca. Sāvakaveneyye sāvakāpi vinenti buddhāpi. Buddhaveneyye pana sāvakā vinetuṃ na sakkonti, buddhāva vinenti. Ayampi nigaṇṭho buddhaveneyyo, tasmā etassa vādaṃ chinditvā añño dosaṃ dātuṃ samattho nāma natthi. Tenassa bhagavā sayameva vāde dosadassanatthaṃ nanu tvaṃ, aggivessanātiādimāha.

Atha nigaṇṭho cintesi – ‘‘ativiya samaṇo gotamo mama vādaṃ patiṭṭhapeti, sace upari koci doso bhavissati, mamaṃ ekakaṃyeva niggaṇhissati. Handāhaṃ imaṃ vādaṃ mahājanassāpi matthake pakkhipāmī’’ti, tasmā evamāha – ahampi, bho gotama, evaṃ vadāmi rūpaṃ me attā…pe… viññāṇaṃ me attāti, ayañca mahatī janatāti. Bhagavā pana nigaṇṭhato sataguṇenapi sahassaguṇenapi satasahassaguṇenapi vādīvarataro, tasmā cintesi – ‘‘ayaṃ nigaṇṭho attānaṃ mocetvā mahājanassa matthake vādaṃ pakkhipati, nāssa attānaṃ mocetuṃ dassāmi, mahājanato nivattetvā ekakaṃyeva naṃ niggaṇhissāmī’’ti. Atha naṃ kiñhi te, aggivessanātiādimāha. Tassattho – nāyaṃ janatā mama vādaṃ āropetuṃ āgatā, tvaṃyeva sakalaṃ vesāliṃ saṃvaṭṭitvā mama vādaṃ āropetuṃ āgato, tasmā tvaṃ sakameva vādaṃ niveṭhehi, mā mahājanassa matthake pakkhipasīti. So paṭijānanto ahañhi, bho gotamātiādimāha.

357. Iti bhagavā nigaṇṭhassa vādaṃ patiṭṭhapetvā, tena hi, aggivessanāti pucchaṃ ārabhi. Tattha tena hīti kāraṇatthe nipāto. Yasmā tvaṃ pañcakkhandhe attato paṭijānāsi, tasmāti attho. Sakasmiṃ vijiteti attano raṭṭhe. Ghātetāyaṃ vā ghātetunti ghātārahaṃ ghātetabbayuttakaṃ ghātetuṃ . Jāpetāyaṃ vā jāpetunti dhanajānirahaṃ jāpetabbayuttaṃ jāpetuṃ jiṇṇadhanaṃ kātuṃ. Pabbājetāyaṃ vā pabbājetunti sakaraṭṭhato pabbājanārahaṃ pabbājetuṃ, nīharituṃ. Vattituñca arahatīti vattati ceva vattituñca arahati. Vattituṃ yuttoti dīpeti. Iti nigaṇṭho attano vādabhedanatthaṃ āhaṭakāraṇameva attano māraṇatthāya āvudhaṃ tikhiṇaṃ karonto viya visesetvā dīpeti, yathā taṃ bālo. Evaṃ me rūpaṃ hotūti mama rūpaṃ evaṃvidhaṃ hotu, pāsādikaṃ abhirūpaṃ alaṅkatappaṭiyattaṃ suvaṇṇatoraṇaṃ viya susajjitacittapaṭo viya ca manāpadassananti. Evaṃ me rūpaṃmā ahosīti mama rūpaṃ evaṃvidhaṃ mā hotu, dubbaṇṇaṃ dussaṇṭhitaṃ valitapalitaṃ tilakasamākiṇṇanti.

Tuṇhī ahosīti nigaṇṭho imasmiṃ ṭhāne viraddhabhāvaṃ ñatvā, ‘‘samaṇo gotamo mama vādaṃ bhindanatthāya kāraṇaṃ āhari, ahaṃ bālatāya tameva visesetvā dīpesiṃ, idāni naṭṭhomhi, sace vattatīti vakkhāmi, ime rājāno uṭṭhahitvā, ‘aggivessana, tvaṃ mama rūpe vaso vattatīti vadasi, yadi te rūpe vaso vattati, kasmā tvaṃ yathā ime licchavirājāno tāvatiṃsadevasadisehi attabhāvehi virocanti abhirūpā pāsādikā, evaṃ na virocasī’ti. Sace na vattatīti vakkhāmi, samaṇo gotamo uṭṭhahitvā, ‘aggivessana, tvaṃ pubbe vattati me rūpasmiṃ vasoti vatvā idāni paṭikkhipasī’ti vādaṃ āropessati. Iti vattatīti vuttepi eko doso, na vattatīti vuttepi eko doso’’ti tuṇhī ahosi. Dutiyampi bhagavā pucchi, dutiyampi tuṇhī ahosi. Yasmā pana yāvatatiyaṃ bhagavatā pucchite abyākarontassa sattadhā muddhā phalati, buddhā ca nāma sattānaṃyeva atthāya kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramīnaṃ pūritattā sattesu balavaanuddayā honti. Tasmā yāvatatiyaṃ apucchitvā atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca – etaṃ ‘‘byākarohī dānī’’tiādivacanaṃ avoca.

Tattha sahadhammikanti sahetukaṃ sakāraṇaṃ. Vajiraṃ pāṇimhi assāti vajirapāṇi. Yakkhoti na yo vā so vā yakkho, sakko devarājāti veditabbo. Ādittanti aggivaṇṇaṃ. Sampajjalitanti suṭṭhu pajjalitaṃ. Sajotibhūtanti samantato jotibhūtaṃ, ekaggijālabhūtanti attho. Ṭhito hotīti mahantaṃ sīsaṃ, kandalamakulasadisā dāṭhā, bhayānakāni akkhināsādīnīti evaṃ virūparūpaṃ māpetvā ṭhito. Kasmā panesa āgatoti? Diṭṭhivissajjāpanatthaṃ. Apica, ‘‘ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyu’’nti evaṃ dhammadesanāya appossukkabhāvaṃ āpanne bhagavati sakko mahābrahmunā saddhiṃ āgantvā, ‘‘bhagavā dhammaṃ desetha, tumhākaṃ āṇāya avattamāne mayaṃ vattāpessāma, tumhākaṃ dhammacakkaṃ hotu, amhākaṃ āṇācakka’’nti paṭiññamakāsi. Tasmā ‘‘ajja saccakaṃ tāsetvā pañhaṃ vissajjāpessāmī’’ti āgato.

Bhagavāceva passati, saccako ca nigaṇṭhaputtoti yadi hi taṃ aññepi passeyyuṃ. Taṃ kāraṇaṃ agaru assa, ‘‘samaṇo gotamo saccakaṃ attano vāde anotarantaṃ ñatvā yakkhaṃ āvāhetvā dassesi, tato saccako bhayena kathesī’’ti vadeyyuṃ. Tasmā bhagavā ceva passati saccako ca. Tassa taṃ disvāva sakalasarīrato sedā mucciṃsu, antokucchi viparivattamānā mahāravaṃ ravi. So ‘‘aññepi nu kho passantī’’ti olokento kassaci lomahaṃsamattampi na addasa. Tato – ‘‘idaṃ bhayaṃ mameva uppannaṃ. Sacāhaṃ yakkhoti vakkhāmi, ‘kiṃ tuyhameva akkhīni atthi, tvameva yakkhaṃ passasi, paṭhamaṃ yakkhaṃ adisvā samaṇena gotamena vādasaṅghāṭe khittova yakkhaṃ passasī’ti vadeyyu’’nti cintetvā – ‘‘na dāni me idha aññaṃ paṭisaraṇaṃ atthi, aññatra samaṇā gotamā’’ti maññamāno, atha kho saccako nigaṇṭhaputto…pe… bhagavantaṃ etadavoca. Tāṇaṃ gavesīti tāṇanti gavesamāno. Leṇaṃ gavesīti leṇanti gavesamāno. Saraṇaṃ gavesīti saraṇanti gavesamāno. Ettha ca tāyati rakkhatīti tāṇaṃ. Nilīyanti etthāti leṇaṃ. Saratīti saraṇaṃ, bhayaṃ hiṃsati viddhaṃsetīti attho.

358.Manasi karitvāti manamhi katvā paccavekkhitvā upadhāretvā. Evaṃ me vedanā hotūti kusalāva hotu, sukhāva hotu. Evaṃ me saññā hotūti kusalāva hotu, sukhāva hotu, somanassasampayuttāva hotūti. Saṅkhāraviññāṇesupi eseva nayo. Mā ahosīti ettha pana vuttavipariyāyena attho veditabbo. Kallaṃ nūti yuttaṃ nu. Samanupassitunti ‘‘etaṃ mama esohamasmi eso me attā’’ti evaṃ taṇhāmānadiṭṭhivasena passituṃ. No hidaṃ, bho gotamāti na yuttametaṃ, bho gotama. Iti bhagavā yathā nāma cheko ahituṇḍiko sappadaṭṭhavisaṃ teneva sappena puna ḍaṃsāpetvā ubbāheyya, evaṃ tassaṃyeva parisati saccakaṃ nigaṇṭhaputtaṃ teneva mukhena pañcakkhandhā aniccā dukkhā anattāti vadāpesi. Dukkhaṃ allīnoti imaṃ pañcakkhandhadukkhaṃ taṇhādiṭṭhīhi allīno. Upagato ajjhositotipi taṇhādiṭṭhivaseneva veditabbo. Dukkhaṃ etaṃ mamātiādīsu pañcakkhandhadukkhaṃ taṇhāmānadiṭṭhivasena samanupassatīti attho. Parijāneyyāti aniccaṃ dukkhaṃ anattāti tīraṇapariññāya parito jāneyya. Parikkhepetvāti khayaṃ vayaṃ anuppādaṃ upanetvā.

359.Navanti taruṇaṃ. Akukkukajātanti pupphaggahaṇakāle anto aṅguṭṭhappamāṇo eko ghanadaṇḍako nibbattati, tena virahitanti attho. Rittoti suñño antosāravirahito. Rittattāva tucchoAparaddhoti parājito. Bhāsitā kho pana teti idaṃ bhagavā tassa mukharabhāvaṃ pakāsetvā niggaṇhanto āha. So kira pubbe pūraṇādayo cha satthāro upasaṅkamitvā pañhaṃ pucchati. Te vissajjetuṃ na sakkonti. Atha nesaṃ parisamajjhe mahantaṃ vippakāraṃ āropetvā uṭṭhāya jayaṃ pavedento gacchati. So sammāsambuddhampi tatheva viheṭhessāmīti saññāya upasaṅkamitvā –

‘‘Ambho ko nāma yaṃ rukkho, sinnapatto sakaṇṭako;

Yattha ekappahārena, uttamaṅgaṃ vibhijjita’’nti.

Ayaṃ khadiraṃ āhacca asārakarukkhaparicito mudutuṇḍasakuṇo viya sabbaññutaññāṇasāraṃ āhacca ñāṇatuṇḍabhedaṃ patto sabbaññutaññāṇassa thaddhabhāvaṃ aññāsi. Tadassa parisamajjhe pakāsento bhāsitā kho pana tetiādimāha. Natthi etarahīti upādinnakasarīre sedo nāma natthīti na vattabbaṃ, etarahi pana natthīti vadati. Suvaṇṇavaṇṇaṃ kāyaṃ vivarīti na sabbaṃ kāyaṃ vivari. Buddhā nāma gaṇṭhikaṃ paṭimuñcitvā paṭicchannasarīrā parisati dhammaṃ desenti. Atha bhagavā galavāṭakasammukhaṭṭhāne cīvaraṃ gahetvā caturaṅgulamattaṃ otāresi. Otāritamatte pana tasmiṃ suvaṇṇavaṇṇā rasmiyo puñjapuñjā hutvā suvaṇṇaghaṭato rattasuvaṇṇarasadhārā viya, rattavaṇṇavalāhakato vijjulatā viya ca nikkhamitvā suvaṇṇamurajasadisaṃ mahākhandhaṃ uttamasiraṃ padakkhiṇaṃ kurumānā ākāse pakkhandiṃsu. Kasmā pana bhagavā evamakāsīti? Mahājanassa kaṅkhāvinodanatthaṃ. Mahājano hi samaṇo gotamo mayhaṃ sedo natthīti vadati, saccakassa tāva nigaṇṭhaputtassa yantāruḷhassa viya sedā paggharanti. Samaṇo pana gotamo ghanadupaṭṭacīvaraṃ pārupitvā nisinno, anto sedassa atthitā vā natthitā vā kathaṃ sakkā ñātunti kaṅkhaṃ kareyya, tassa kaṅkhāvinodanatthaṃ evamakāsi. Maṅkubhūtoti nittejabhūto. Pattakkhandhoti patitakkhandho. Appaṭibhānoti uttari appassanto. Nisīdīti pādaṅguṭṭhakena bhūmiṃ kasamāno nisīdi.

360.Dummukhoti na virūpamukho, abhirūpo hi so pāsādiko. Nāmaṃ panassa etaṃ. Abhabbo taṃ pokkharaṇiṃ puna otaritunti sabbesaṃ aḷānaṃ bhaggattā pacchinnagamano otarituṃ abhabbo, tattheva kākakulalādīnaṃ bhattaṃ hotīti dasseti. Visūkāyikānīti diṭṭhivisūkāni. Visevitānīti diṭṭhisañcaritāni. Vipphanditānīti diṭṭhivipphanditāni. Yadidaṃ vādādhippāyoti ettha yadidanti nipātamattaṃ; vādādhippāyo hutvā vādaṃ āropessāmīti ajjhāsayena upasaṅkamituṃ abhabbo; dhammassavanāya pana upasaṅkameyyāti dasseti. Dummukhaṃ licchaviputtaṃ etadavocāti kasmā avoca ? Dummukhassa kirassa upamāharaṇakāle sesa licchavikumārāpi cintesuṃ – ‘‘iminā nigaṇṭhena amhākaṃ sippuggahaṇaṭṭhāne ciraṃ avamāno kato, ayaṃ dāni amittassa piṭṭhiṃ passituṃ kālo. Mayampi ekekaṃ upamaṃ āharitvā pāṇippahārena patitaṃ muggarena pothento viya tathā naṃ karissāma, yathā na puna parisamajjhe sīsaṃ ukkhipituṃ sakkhissatī’’ti, te opammāni karitvā dummukhassa kathāpariyosānaṃ āgamayamānā nisīdiṃsu. Saccako tesaṃ adhippāyaṃ ñatvā, ime sabbeva gīvaṃ ukkhipitvā oṭṭhehi calamānehi ṭhitā; sace paccekā upamā harituṃ labhissanti, puna mayā parisamajjhe sīsaṃ ukkhipituṃ na sakkā bhavissati, handāhaṃ dummukhaṃ apasādetvā yathā aññassa okāso na hoti, evaṃ kathāvāraṃ pacchinditvā samaṇaṃ gotamaṃ pañhaṃ pucchissāmīti tasmā etadavoca. Tattha āgamehīti tiṭṭha, mā puna bhaṇāhīti attho.

361.Tiṭṭhatesā, bho gotamāti, bho gotama, esā amhākañceva aññesañca puthusamaṇabrāhmaṇānaṃ vācā tiṭṭhatu. Vilāpaṃ vilapitaṃ maññeti etañhi vacanaṃ vilapitaṃ viya hoti, vippalapitamattaṃ hotīti attho. Atha vā tiṭṭhatesāti ettha kathāti āharitvā vattabbā. Vācāvilāpaṃ vilapitaṃ maññeti ettha panidaṃ vācānicchāraṇaṃ vilapitamattaṃ maññe hotīti attho.

Idāni pañhaṃ pucchanto kittāvatātiādimāha. Tattha vesārajjapattoti ñāṇapatto. Aparappaccayoti aparappattiyo. Athassa bhagavā pañhaṃ vissajjento idha, aggivessanātiādimāha, taṃ uttānatthameva. Yasmā panettha passatīti vuttattā sekkhabhūmi dassitā. Tasmā uttari asekkhabhūmiṃ pucchanto dutiyaṃ pañhaṃ pucchi, tampissa bhagavā byākāsi . Tattha dassanānuttariyenātiādīsu dassanānuttariyanti lokiyalokuttarā paññā. Paṭipadānuttariyanti lokiyalokuttarā paṭipadā. Vimuttānuttariyanti lokiyalokuttarā vimutti. Suddhalokuttarameva vā gahetvā dassanānuttariyanti arahattamaggasammādiṭṭhi. Paṭipadānuttariyanti sesāni maggaṅgāni. Vimuttānuttariyanti aggaphalavimutti. Khīṇāsavassa vā nibbānadassanaṃ dassanānuttariyaṃ nāma. Maggaṅgāni paṭipadānuttariyaṃ. Aggaphalaṃ vimuttānuttariyanti veditabbaṃ. Buddho so bhagavāti so bhagavā sayampi cattāri saccāni buddho. Bodhāyāti paresampi catusaccabodhāya dhammaṃ deseti. Dantotiādīsu dantoti nibbisevano. Damathāyāti nibbisevanatthāya. Santoti sabbakilesavūpasamena santo. Samathāyāti kilesavūpasamāya. Tiṇṇoti caturoghatiṇṇo. Taraṇāyāti caturoghataraṇāya. Parinibbutoti kilesaparinibbānena parinibbuto. Parinibbānāyāti kilesaparinibbānatthāya.

362.Dhaṃsīti guṇadhaṃsakā. Pagabbāti vācāpāgabbiyena samannāgatā. Āsādetabbanti ghaṭṭetabbaṃ. Āsajjāti ghaṭṭetvā. Natveva bhavantaṃ gotamanti bhavantaṃ gotamaṃ āsajja kassaci attano vādaṃ anupahataṃ sakalaṃ ādāya pakkamituṃ thāmo natthīti dasseti. Na hi bhagavā hatthiādayo viya kassaci jīvitantarāyaṃ karoti. Ayaṃ pana nigaṇṭho imā tisso upamā na bhagavato ukkaṃsanatthaṃ āhari, attukkaṃsanatthameva āhari. Yathā hi rājā kañci paccatthikaṃ ghātetvā evaṃ nāma sūro evaṃ thāmasampanno puriso bhavissatīti paccatthikaṃ thomentopi attānameva thometi. Evameva sopi siyā hi, bho gotama, hatthiṃ pabhinnantiādīhi bhagavantaṃ ukkaṃsentopi mayameva sūrā mayaṃ paṇḍitā mayaṃ bahussutāyeva evaṃ pabhinnahatthiṃ viya, jalitaaggikkhandhaṃ viya, phaṇakataāsīvisaṃ viya ca vādatthikā sammāsambuddhaṃ upasaṅkamimhāti attānaṃyeva ukkaṃseti. Evaṃ attānaṃ ukkaṃsetvā bhagavantaṃ nimantayamāno adhivāsetu metiādimāha. Tattha adhivāsetūti sampaṭicchatu. Svātanāyāti yaṃ me tumhesu kāraṃ karoto sve bhavissati puññañca pītipāmojjañca, tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ dhārento tuṇhībhāvena adhivāsesi. Saccakassa anuggahakaraṇatthaṃ manasāva sampaṭicchīti vuttaṃ hoti.

363.Yamassa patirūpaṃ maññeyyāthāti te kira licchavī tassa pañcathālipākasatāni niccabhattaṃ āharanti . Tadeva sandhāya esa sve tumhe yaṃ assa samaṇassa gotamassa patirūpaṃ kappiyanti maññeyyātha, taṃ āhareyyātha; samaṇassa hi gotamassa tumhe paricārakā kappiyākappiyaṃ yuttāyuttaṃ jānāthāti vadati. Bhattābhihāraṃ abhihariṃsūti abhiharitabbaṃ bhattaṃ abhihariṃsu. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā, alaṃ alanti hatthasaññāya paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. ‘‘Onittapattapāṇi’’ntipi pāṭho, tassattho, onittaṃ nānābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇī. Taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdīti bhagavantaṃ evaṃbhūtaṃ ñatvā ekasmiṃ okāse nisīdīti attho. Puññañcāti yaṃ imasmiṃ dāne puññaṃ, āyatiṃ vipākakkhandhāti attho. Puññamahīti vipākakkhandhānaṃyeva parivāro. Taṃ dāyakānaṃ sukhāya hotūti taṃ imesaṃ licchavīnaṃ sukhatthāya hotu. Idaṃ kira so ahaṃ pabbajito nāma, pabbajitena ca na yuttaṃ attano dānaṃ niyyātetunti tesaṃ niyyātento evamāha. Atha bhagavā yasmā licchavīhi saccakassa dinnaṃ, na bhagavato. Saccakena pana bhagavato dinnaṃ, tasmā tamatthaṃ dīpento yaṃ kho, aggivessanātiādimāha. Iti bhagavā nigaṇṭhassa matena vināyeva attano dinnaṃ dakkhiṇaṃ nigaṇṭhassa niyyātesi, sā cassa anāgate vāsanā bhavissatīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷasaccakasuttavaṇṇanā niṭṭhitā.

6. Mahāsaccakasuttavaṇṇanā

364.Evaṃme sutanti mahāsaccakasuttaṃ. Tattha ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamayanti ca tīhi padehi ekova samayo vutto. Bhikkhūnañhi vattapaṭipattiṃ katvā mukhaṃ dhovitvā pattacīvaramādāya cetiyaṃ vanditvā kataraṃ gāmaṃ pavisissāmāti vitakkamāḷake ṭhitakālo nāma hoti. Bhagavā evarūpe samaye rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlacīvaraṃ ekaṃsaṃ pārupitvā gandhakuṭito nikkhamma bhikkhusaṅghaparivuto gandhakuṭipamukhe aṭṭhāsi. Taṃ sandhāya, – ‘‘ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamaya’’nti ca vuttaṃ. Pavisitukāmoti piṇḍāya pavisissāmīti evaṃ katasanniṭṭhāno. Tenupasaṅkamīti kasmā upasaṅkamīti? Vādāropanajjhāsayena. Evaṃ kirassa ahosi – ‘‘pubbepāhaṃ apaṇḍitatāya sakalaṃ vesāliparisaṃ gahetvā samaṇassa gotamassa santikaṃ gantvā parisamajjhe maṅku jāto. Idāni tathā akatvā ekakova gantvā vādaṃ āropessāmi. Yadi samaṇaṃ gotamaṃ parājetuṃ sakkhissāmi, attano laddhiṃ dīpetvā jayaṃ karissāmi. Yadi samaṇassa gotamassa jayo bhavissati, andhakāre naccaṃ viya na koci jānissatī’’ti niddāpañhaṃ nāma gahetvā iminā vādajjhāsayena upasaṅkami.

Anukampaṃ upādāyāti saccakassa nigaṇṭhaputtassa anukampaṃ paṭicca. Therassa kirassa evaṃ ahosi – ‘‘bhagavati muhuttaṃ nisinne buddhadassanaṃ dhammassavanañca labhissati. Tadassa dīgharattaṃ hitāya sukhāya saṃvattissatī’’ti. Tasmā bhagavantaṃ yācitvā paṃsukūlacīvaraṃ catugguṇaṃ paññapetvā nisīdatu bhagavāti āha. ‘‘Kāraṇaṃ ānando vadatī’’ti sallakkhetvā nisīdi bhagavā paññatte āsane. Bhagavantaṃ etadavocāti yaṃ pana pañhaṃ ovaṭṭikasāraṃ katvā ādāya āgato taṃ ṭhapetvā passena tāva pariharanto etaṃ santi, bho gotamātiādivacanaṃ avoca.

365.Phusanti hi te, bho gotamāti te samaṇabrāhmaṇā sarīre uppannaṃ sārīrikaṃ dukkhaṃ vedanaṃ phusanti labhanti, anubhavantīti attho. Ūrukkhambhoti khambhakataūrubhāvo, ūruthaddhatāti attho. Vimhayatthavasena panettha bhavissatīti anāgatavacanaṃ kataṃ. Kāyanvayaṃ hotīti kāyānugataṃ hoti kāyassa vasavatti. Kāyabhāvanāti pana vipassanā vuccati, tāya cittavikkhepaṃ pāpuṇanto nāma natthi, iti nigaṇṭho asantaṃ abhūtaṃ yaṃ natthi, tadevāha. Cittabhāvanātipi samatho vuccati, samādhiyuttassa ca puggalassa ūrukkhambhādayo nāma natthi, iti nigaṇṭho idaṃ abhūtameva āha. Aṭṭhakathāyaṃ pana vuttaṃ – ‘‘yatheva ‘bhūtapubbanti vatvā ūrukkhambhopi nāma bhavissatī’tiādīni vadato anāgatarūpaṃ na sameti, tathā atthopi na sameti, asantaṃ abhūtaṃ yaṃ natthi, taṃ kathetī’’ti.

No kāyabhāvananti pañcātapatappanādiṃ attakilamathānuyogaṃ sandhāyāha. Ayañhi tesaṃ kāyabhāvanā nāma. Kiṃ pana so disvā evamāha? So kira divādivassa vihāraṃ āgacchati, tasmiṃ kho pana samaye bhikkhū pattacīvaraṃ paṭisāmetvā attano attano rattiṭṭhānadivāṭṭhānesu paṭisallānaṃ upagacchanti. So te paṭisallīne disvā cittabhāvanāmattaṃ ete anuyuñjanti, kāyabhāvanā panetesaṃ natthīti maññamāno evamāha.

366. Atha naṃ bhagavā anuyuñjanto kinti pana te, aggivessana, kāyabhāvanā sutāti āha. So taṃ vitthārento seyyathidaṃ, nando vacchotiādimāha. Tattha nandoti tassa nāmaṃ. Vacchoti gottaṃ. Kisoti nāmaṃ. Saṃkiccoti gottaṃ. Makkhaligosālo heṭṭhā āgatova. Eteti ete tayo janā, te kira kiliṭṭhatapānaṃ matthakapattā ahesuṃ. Uḷārāni uḷārānīti paṇītāni paṇītāni. Gāhenti nāmāti balaṃ gaṇhāpenti nāma. Brūhentīti vaḍḍhenti. Medentīti jātamedaṃ karonti. Purimaṃ pahāyāti purimaṃ dukkarakāraṃ pahāya. Pacchā upacinantīti pacchā uḷārakhādanīyādīhi santappenti, vaḍḍhenti. Ācayāpacayo hotīti vaḍḍhi ca avaḍḍhi ca hoti, iti imassa kāyassa kālena vaḍḍhi, kālena parihānīti vaḍḍhiparihānimattameva paññāyati, kāyabhāvanā pana na paññāyatīti dīpetvā cittabhāvanaṃ pucchanto, ‘‘kinti pana te, aggivessana, cittabhāvanā sutā’’ti āha. Na sampāyāsīti sampādetvā kathetuṃ nāsakkhi, yathā taṃ bālaputhujjano.

367.Kutopana tvanti yo tvaṃ evaṃ oḷārikaṃ dubbalaṃ kāyabhāvanaṃ na jānāsi? So tvaṃ kuto saṇhaṃ sukhumaṃ cittabhāvanaṃ jānissasīti. Imasmiṃ pana ṭhāne codanālayatthero, ‘‘abuddhavacanaṃ nāmetaṃ pada’’nti bījaniṃ ṭhapetvā pakkamituṃ ārabhi. Atha naṃ mahāsīvatthero āha – ‘‘dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampī’’ti (saṃ. ni. 2.62). Taṃ sutvā sallakkhesi – ‘‘oḷārikaṃ kāyaṃ pariggaṇhantassa uppannavipassanā oḷārikāti vattuṃ vaṭṭatī’’ti.

368.Sukhasārāgīti sukhasārāgena samannāgato. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanāti na anantarāva uppajjati, sukhadukkhānañhi anantarapaccayatā paṭṭhāne (paṭṭhā. 1.2.45-46) paṭisiddhā. Yasmā pana sukhe aniruddhe dukkhaṃ nuppajjati, tasmā idha evaṃ vuttaṃ. Pariyādāya tiṭṭhatīti khepetvā gaṇhitvā tiṭṭhati. Ubhatopakkhanti sukhaṃ ekaṃ pakkhaṃ dukkhaṃ ekaṃ pakkhanti evaṃ ubhatopakkhaṃ hutvā.

369.Uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassāti ettha kāyabhāvanā vipassanā, cittabhāvanā samādhi. Vipassanā ca sukhassa paccanīkā, dukkhassa āsannā. Samādhi dukkhassa paccanīko, sukhassa āsanno. Kathaṃ? Vipassanaṃ paṭṭhapetvā nisinnassa hi addhāne gacchante gacchante tattha tattha aggiuṭṭhānaṃ viya hoti, kacchehi sedā muccanti, matthakato usumavaṭṭiuṭṭhānaṃ viya hotīti cittaṃ haññati vihaññati vipphandati. Evaṃ tāva vipassanā sukhassa paccanīkā, dukkhassa āsannā. Uppanne pana kāyike vā cetasike vā dukkhe taṃ dukkhaṃ vikkhambhetvā samāpattiṃ samāpannassa samāpattikkhaṇe dukkhaṃ dūrāpagataṃ hoti, anappakaṃ sukhaṃ okkamati. Evaṃ samādhi dukkhassa paccanīko, sukhassa āsanno. Yathā vipassanā sukhassa paccanīkā, dukkhassa āsannā, na tathā samādhi. Yathā samādhi dukkhassa paccanīko, sukhassa āsanno, na ca tathā vipassanāti. Tena vuttaṃ – ‘‘uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassā’’ti.

370.Āsajjaupanīyāti guṇe ghaṭṭetvā ceva upanetvā ca. Taṃ vata meti taṃ vata mama cittaṃ.

371.Kiñhi no siyā, aggivessanāti, aggivessana, kiṃ na bhavissati, bhavissateva, mā evaṃ saññī hohi, uppajjiyeva me sukhāpi dukkhāpi vedanā, uppannāya panassā ahaṃ cittaṃ pariyādāya ṭhātuṃ na demi. Idānissa tamatthaṃ pakāsetuṃ upari pasādāvahaṃ dhammadesanaṃ desetukāmo mūlato paṭṭhāya mahābhinikkhamanaṃ ārabhi. Tattha idha me, aggivessana, pubbeva sambodhā…pe… tattheva nisīdiṃ, alamidaṃ padhānāyāti idaṃ sabbaṃ heṭṭhā pāsarāsisutte vuttanayeneva veditabbaṃ. Ayaṃ pana viseso, tattha bodhipallaṅke nisajjā, idha dukkarakārikā.

374.Allakaṭṭhanti allaṃ udumbarakaṭṭhaṃ. Sasnehanti sakhīraṃ. Kāmehīti vatthukāmehi. Avūpakaṭṭhāti anapagatā. Kāmacchandotiādīsu kilesakāmova chandakaraṇavasena chando. Sinehakaraṇavasena sneho. Mucchākaraṇavasena mucchā. Pipāsākaraṇavasena pipāsā. Anudahanavasena pariḷāhoti veditabbo. Opakkamikāti upakkamanibbattā. Ñāṇāya dassanāya anuttarāya sambodhāyāti sabbaṃ lokuttaramaggavevacanameva.

Idaṃ panettha opammasaṃsandanaṃ – allaṃ sakhīraṃ udumbarakaṭṭhaṃ viya hi kilesakāmena vatthukāmato anissaṭapuggalā. Udake pakkhittabhāvo viya kilesakāmena tintatā; manthanenāpi aggino anabhinibbattanaṃ viya kilesakāmena vatthukāmato anissaṭānaṃ opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo. Amanthanenāpi aggino anabhinibbattanaṃ viya tesaṃ puggalānaṃ vināpi opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo. Dutiyaupamāpi imināva nayena veditabbā. Ayaṃ pana viseso, purimā saputtabhariyapabbajjāya upamā; pacchimā brāhmaṇadhammikapabbajjāya.

376. Tatiyaupamāya koḷāpanti chinnasinehaṃ nirāpaṃ. Thale nikkhittanti pabbatathale vā bhūmithale vā nikkhittaṃ. Etthāpi idaṃ opammasaṃsandanaṃ – sukkhakoḷāpakaṭṭhaṃ viya hi kilesakāmena vatthukāmato nissaṭapuggalā, ārakā udakā thale nikkhittabhāvo viya kilesakāmena atintatā. Manthanenāpi aggino abhinibbattanaṃ viya kilesakāmena vatthukāmato nissaṭānaṃ abbhokāsikanesajjikādivasena opakkamikāhipi vedanāhi lokuttaramaggassa adhigamo. Aññassa rukkhassa sukkhasākhāya saddhiṃ ghaṃsanamatteneva aggino abhinibbattanaṃ viya vināpi opakkamikāhi vedanāhi sukhāyeva paṭipadāya lokuttaramaggassa adhigamoti. Ayaṃ upamā bhagavatā attano atthāya āhaṭā.

377. Idāni attano dukkarakārikaṃ dassento, tassa mayhantiādimāha. Kiṃ pana bhagavā dukkaraṃ akatvā buddho bhavituṃ na samatthoti? Katvāpi akatvāpi samatthova. Atha kasmā akāsīti? Sadevakassa lokassa attano parakkamaṃ dassessāmi. So ca maṃ vīriyanimmathanaguṇo hāsessatīti. Pāsāde nisinnoyeva hi paveṇiāgataṃ rajjaṃ labhitvāpi khattiyo na tathāpamudito hoti, yathā balakāyaṃ gahetvā saṅgāme dve tayo sampahāre datvā amittamathanaṃ katvā pattarajjo. Evaṃ pattarajjassa hi rajjasiriṃ anubhavantassa parisaṃ oloketvā attano parakkamaṃ anussaritvā, ‘‘asukaṭṭhāne asukakammaṃ katvā asukañca asukañca amittaṃ evaṃ vijjhitvā evaṃ paharitvā imaṃ rajjasiriṃ pattosmī’’ti cintayato balavasomanassaṃ uppajjati. Evamevaṃ bhagavāpi sadevakassa lokassa parakkamaṃ dassessāmi, so hi maṃ parakkamo ativiya hāsessati, somanassaṃ uppādessatīti dukkaramakāsi.

Apica pacchimaṃ janataṃ anukampamānopi akāsiyeva, pacchimā hi janatā sammāsambuddho kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvāpi padhānaṃ padahitvāva sabbaññutaññāṇaṃ patto, kimaṅgaṃ pana mayanti padhānavīriyaṃ kattabbaṃ maññissati; evaṃ sante khippameva jātijarāmaraṇassa antaṃ karissatīti pacchimaṃ janataṃ anukampamāno akāsiyeva.

Dantebhidantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittanti kusalacittena akusalacittaṃ. Abhiniggaṇheyyanti niggaṇheyyaṃ. Abhinippīḷeyyanti nippīḷeyyaṃ. Abhisantāpeyyanti tāpetvā vīriyanimmathanaṃ kareyyaṃ. Sāraddhoti sadaratho. Padhānābhitunnassāti padhānena abhitunnassa, viddhassa satoti attho.

378.Appāṇakanti nirassāsakaṃ. Kammāragaggariyāti kammārassa gaggaranāḷiyā. Sīsavedanā hontīti kutoci nikkhamituṃ alabhamānehi vātehi samuṭṭhāpitā balavatiyo sīsavedanā honti. Sīsaveṭhaṃ dadeyyāti sīsaveṭhanaṃ dadeyya. Devatāti bodhisattassa caṅkamanakoṭiyaṃ paṇṇasālapariveṇasāmantā ca adhivatthā devatā.

Tadā kira bodhisattassa adhimatte kāyadāhe uppanne mucchā udapādi. So caṅkameva nisinno hutvā papati. Taṃ disvā devatā evamāhaṃsu – ‘‘vihārotveva so arahato’’ti, ‘‘arahanto nāma evarūpā honti matakasadisā’’ti laddhiyā vadanti. Tattha yā devatā ‘‘kālaṅkato’’ti āhaṃsu, tā gantvā suddhodanamahārājassa ārocesuṃ – ‘‘tumhākaṃ putto kālaṅkato’’ti. Mama putto buddho hutvā kālaṅkato, no ahutvāti? Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālaṅkatoti. Nāhaṃ saddahāmi, mama puttassa bodhiṃ apatvā kālaṅkiriyā nāma natthīti.

Aparabhāge sammāsambuddhassa dhammacakkaṃ pavattetvā anupubbena rājagahaṃ gantvā kapilavatthuṃ anuppattassa suddhodanamahārājā pattaṃ gahetvā pāsādaṃ āropetvā yāgukhajjakaṃ datvā antarābhattasamaye etamatthaṃ ārocesi – tumhākaṃ bhagavā padhānakaraṇakāle devatā āgantvā, ‘‘putto te, mahārāja, kālaṅkato’’ti āhaṃsūti. Kiṃ saddahasi mahārājāti? Na bhagavā saddahinti. Idāni, mahārāja, supinappaṭiggahaṇato paṭṭhāya acchariyāni passanto kiṃ saddahissasi? Ahampi buddho jāto, tvampi buddhapitā jāto, pubbe pana mayhaṃ aparipakke ñāṇe bodhicariyaṃ carantassa dhammapālakumārakālepi sippaṃ uggahetuṃ gatassa, ‘‘tumhākaṃ putto dhammapālakumāro kālaṅkato, idamassa aṭṭhī’’ti eḷakaṭṭhiṃ āharitvā dassesuṃ, tadāpi tumhe, ‘‘mama puttassa antarāmaraṇaṃ nāma natthi, nāhaṃ saddahāmī’’ti avocuttha, mahārājāti imissā aṭṭhuppattiyā bhagavā mahādhammapālajātakaṃ kathesi.

379.Mākho tvaṃ mārisāti sampiyāyamānā āhaṃsu. Devatānaṃ kirāyaṃ piyamanāpavohāro, yadidaṃ mārisāti. Ajajjitanti abhojanaṃ. Halanti vadāmīti alanti vadāmi, alaṃ iminā evaṃ mā karittha, yāpessāmahanti evaṃ paṭisedhemīti attho.

380-1.Maṅguracchavīti maṅguramacchacchavi. Etāva paramanti tāsampi vedanānametaṃyeva paramaṃ, uttamaṃ pamāṇaṃ. Pitu sakkassa kammante…pe… paṭhamaṃ jhānaṃ upasampajja viharitāti rañño kira vappamaṅgaladivaso nāma hoti, tadā anekappakāraṃ khādanīyaṃ bhojanīyaṃ paṭiyādenti. Nagaravīthiyo sodhāpetvā puṇṇaghaṭe ṭhapāpetvā dhajapaṭākādayo ussāpetvā sakalanagaraṃ devavimānaṃ viya alaṅkaronti. Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti. Rañño kammante naṅgalasatasahassaṃ yojīyati. Tasmiṃ pana divase ekena ūnaṃ aṭṭhasataṃ yojenti. Sabbanaṅgalāni saddhiṃ balibaddarasmiyottehi jāṇussoṇissa ratho viya rajataparikkhittāni honti. Rañño ālambananaṅgalaṃ rattasuvaṇṇaparikkhittaṃ hoti. Balibaddānaṃ siṅgānipi rasmipatodāpi suvaṇṇaparikkhittā honti. Rājā mahāparivārena nikkhamanto puttaṃ gahetvā agamāsi.

Kammantaṭṭhāne eko jamburukkho bahalapattapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññapetvā upari suvaṇṇatārakakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti. Amaccā ekenūnaaṭṭhasatarajatanaṅgalāni gahetvā ito cito ca kasanti. Rājā pana orato pāraṃ gacchati, pārato vā oraṃ gacchati. Etasmiṃ ṭhāne mahāsampatti hoti, bodhisattaṃ parivāretvā nisinnā dhātiyo rañño sampattiṃ passissāmāti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu, sesarukkhānaṃ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo ayyaputto ekakoti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocayiṃsu – ‘‘kumāro deva, evaṃ nisinno aññesaṃ rukkhānaṃ chāyā nivattā, jamburukkhassa parimaṇḍalā ṭhitā’’ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā, ‘‘idaṃ te, tāta, dutiyaṃ vandana’’nti puttaṃ vandi. Idametaṃ sandhāya vuttaṃ – ‘‘pitu sakkassa kammante…pe… paṭhamajjhānaṃ upasampajja viharitā’’ti. Siyā nu kho eso maggo bodhāyāti bhaveyya nu kho etaṃ ānāpānassatipaṭhamajjhānaṃ bujjhanatthāya maggoti. Satānusāriviññāṇanti nayidaṃ bodhāya maggo bhavissati, ānāpānassatipaṭhamajjhānaṃ pana bhavissatīti evaṃ ekaṃ dve vāre uppannasatiyā anantaraṃ uppannaviññāṇaṃ satānusāriviññāṇaṃ nāma. Yaṃ taṃ sukhanti yaṃ taṃ ānāpānassatipaṭhamajjhānasukhaṃ.

382.Paccupaṭṭhitā hontīti paṇṇasālapariveṇasammajjanādivattakaraṇena upaṭṭhitā honti. Bāhullikoti paccayabāhulliko. Āvatto bāhullāyāti rasagiddho hutvā paṇītapiṇḍapātādīnaṃ atthāya āvatto. Nibbijja pakkamiṃsūti ukkaṇṭhitvā dhammaniyāmeneva pakkantā bodhisattassa sambodhiṃ pattakāle kāyavivekassa okāsadānatthaṃ dhammatāya gatā. Gacchantā ca aññaṭṭhānaṃ agantvā bārāṇasimeva agamaṃsu. Bodhisatto tesu gatesu addhamāsaṃ kāyavivekaṃ labhitvā bodhimaṇḍe aparājitapallaṅke nisīditvā sabbaññutaññāṇaṃ paṭivijjhi.

383.Vivicceva kāmehītiādi bhayabherave vuttanayeneva veditabbaṃ.

387.Abhijānāmi kho panāhanti ayaṃ pāṭiyekko anusandhi. Nigaṇṭho kira cintesi – ‘‘ahaṃ samaṇaṃ gotamaṃ ekaṃ pañhaṃ pucchiṃ. Samaṇo gotamo ‘aparāpi maṃ, aggivessana, aparāpi maṃ, aggivessanā’ti pariyosānaṃ adassento kathetiyeva. Kupito nu kho’’ti? Atha bhagavā, aggivessana , tathāgate anekasatāya parisāya dhammaṃ desente kupito samaṇo gotamoti ekopi vattā natthi, paresaṃ bodhanatthāya paṭivijjhanatthāya eva tathāgato dhammaṃ desetīti dassento imaṃ dhammadesanaṃ ārabhi. Tattha ārabbhāti sandhāya. Yāvadevāti payojanavidhi paricchedaniyamanaṃ. Idaṃ vuttaṃ hoti – paresaṃ viññāpanameva tathāgatassa dhammadesanāya payojanaṃ, tasmā na ekasseva deseti, yattakā viññātāro atthi, sabbesaṃ desetīti. Tasmiṃyeva purimasminti iminā kiṃ dassetīti? Saccako kira cintesi – ‘‘samaṇo gotamo abhirūpo pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā mudukā, madhuraṃ vākkaraṇaṃ, parisaṃ rañjento maññe vicarati, anto panassa cittekaggatā natthī’’ti. Atha bhagavā, aggivessana, na tathāgato parisaṃ rañjento vicarati, cakkavāḷapariyantāyapi parisāya tathāgato dhammaṃ deseti, asallīno anupalitto ettakaṃ ekavihārī, suññataphalasamāpattiṃ anuyuttoti dassetuṃ evamāha.

Ajjhattamevāti gocarajjhattameva. Sannisādemīti sannisīdāpemi, tathāgato hi yasmiṃ khaṇe parisā sādhukāraṃ deti, tasmiṃ khaṇe pubbābhogena paricchinditvā phalasamāpattiṃ samāpajjati, sādhukārasaddassa nigghose avicchinneyeva samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti, buddhānañhi bhavaṅgaparivāso lahuko hotīti assāsavāre passāsavāre samāpattiṃ samāpajjanti. Yena sudaṃ niccakappanti yena suññena phalasamādhinā niccakālaṃ viharāmi, tasmiṃ samādhinimitte cittaṃ saṇṭhapemi samādahāmīti dasseti.

Okappaniyametanti saddahaniyametaṃ. Evaṃ bhagavato ekaggacittataṃ sampaṭicchitvā idāni attano ovaṭṭikasāraṃ katvā ānītapañhaṃ pucchanto abhijānāti kho pana bhavaṃ gotamo divā supitāti āha. Yathā hi sunakho nāma asambhinnakhīrapakkapāyasaṃ sappinā yojetvā udarapūraṃ bhojitopi gūthaṃ disvā akhāditvā gantuṃ na sakkā, akhādamāno ghāyitvāpi gacchati, aghāyitvāva gatassa kirassa sīsaṃ rujjati; evamevaṃ imassapi satthā asambhinnakhīrapakkapāyasasadisaṃ abhinikkhamanato paṭṭhāya yāva āsavakkhayā pasādanīyaṃ dhammadesanaṃ deseti. Etassa pana evarūpaṃ dhammadesanaṃ sutvā satthari pasādamattampi na uppannaṃ, tasmā ovaṭṭikasāraṃ katvā ānītapañhaṃ apucchitvā gantuṃ asakkonto evamāha. Tattha yasmā thinamiddhaṃ sabbakhīṇāsavānaṃ arahattamaggeneva pahīyati, kāyadaratho pana upādinnakepi hoti anupādinnakepi. Tathā hi kamaluppalādīni ekasmiṃ kāle vikasanti, ekasmiṃ makulāni honti, sāyaṃ kesañci rukkhānampi pattāni patilīyanti, pāto vipphārikāni honti. Evaṃ upādinnakassa kāyassa darathoyeva darathavasena bhavaṅgasotañca idha niddāti adhippetaṃ, taṃ khīṇāsavānampi hoti. Taṃ sandhāya, ‘‘abhijānāmaha’’ntiādimāha. Sammohavihārasmiṃ vadantīti sammohavihāroti vadanti.

389.Āsajja āsajjāti ghaṭṭetvā ghaṭṭetvā. Upanītehīti upanetvā kathitehi. Vacanappathehīti vacanehi. Abhinanditvā anumoditvāti alanti cittena sampaṭicchanto abhinanditvā vācāyapi pasaṃsanto anumoditvā. Bhagavatā imassa nigaṇṭhassa dve suttāni kathitāni. Purimasuttaṃ eko bhāṇavāro, idaṃ diyaḍḍho, iti aḍḍhatiye bhāṇavāre sutvāpi ayaṃ nigaṇṭho neva abhisamayaṃ patto, na pabbajito, na saraṇesu patiṭṭhito. Kasmā etassa bhagavā dhammaṃ desesīti? Anāgate vāsanatthāya. Passati hi bhagavā, ‘‘imassa idāni upanissayo natthi, mayhaṃ pana parinibbānato samadhikānaṃ dvinnaṃ vassasatānaṃ accayena tambapaṇṇidīpe sāsanaṃ patiṭṭhahissati. Tatrāyaṃ kulaghare nibbattitvā sampatte kāle pabbajitvā tīṇi piṭakāni uggahetvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā kāḷabuddharakkhito nāma mahākhīṇāsavo bhavissatī’’ti. Idaṃ disvā anāgate vāsanatthāya dhammaṃ desesi.

Sopi tattheva tambapaṇṇidīpamhi sāsane patiṭṭhite devalokato cavitvā dakkhiṇagirivihārassa bhikkhācāragāme ekasmiṃ amaccakule nibbatto pabbajjāsamatthayobbane pabbajitvā tepiṭakaṃ buddhavacanaṃ uggahetvā gaṇaṃ pariharanto mahābhikkhusaṅghaparivuto upajjhāyaṃ passituṃ agamāsi. Athassa upajjhāyo saddhivihārikaṃ codessāmīti tepiṭakaṃ buddhavacanaṃ uggahetvā āgatena tena saddhiṃ mukhaṃ datvā kathāmattampi na akāsi. So paccūsasamaye vuṭṭhāya therassa santikaṃ gantvā, – ‘‘tumhe, bhante, mayi ganthakammaṃ katvā tumhākaṃ santikaṃ āgate mukhaṃ datvā kathāmattampi na karittha, ko mayhaṃ doso’’ti pucchi. Thero āha – ‘‘tvaṃ, āvuso, buddharakkhita ettakeneva ‘pabbajjākiccaṃ me matthakaṃ patta’nti saññaṃ karosī’’ti. Kiṃ karomi, bhanteti? Gaṇaṃ vinodetvā tvaṃ papañcaṃ chinditvā cetiyapabbatavihāraṃ gantvā samaṇadhammaṃ karohīti. So upajjhāyassa ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ patvā puññavā rājapūjito hutvā mahābhikkhusaṅghaparivāro cetiyapabbatavihāre vasi.

Tasmiñhi kāle tissamahārājā uposathakammaṃ karonto cetiyapabbate rājaleṇe vasati. So therassa upaṭṭhākabhikkhuno saññaṃ adāsi – ‘‘yadā mayhaṃ ayyo pañhaṃ vissajjeti, dhammaṃ vā katheti, tadā me saññaṃ dadeyyāthā’’ti. Theropi ekasmiṃ dhammassavanadivase bhikkhusaṅghaparivāro kaṇṭakacetiyaṅgaṇaṃ āruyha cetiyaṃ vanditvā kāḷatimbarurukkhamūle aṭṭhāsi. Atha naṃ eko piṇḍapātikatthero kāḷakārāmasuttante pañhaṃ pucchi. Thero nanu, āvuso, ajja dhammassavanadivasoti āha. Āma, bhante, dhammassavanadivasoti. Tena hi pīṭhakaṃ ānetha, idheva nisinnā dhammassavanaṃ karissāmāti. Athassa rukkhamūle āsanaṃ paññapetvā adaṃsu. Thero pubbagāthā vatvā kāḷakārāmasuttaṃ ārabhi. Sopissa upaṭṭhākadaharo rañño saññaṃ dāpesi. Rājā pubbagāthāsu aniṭṭhitāsuyeva pāpuṇi. Patvā ca aññātakaveseneva parisante ṭhatvā tiyāmarattiṃ ṭhitakova dhammaṃ sutvā therassa, idamavoca bhagavāti vacanakāle sādhukāraṃ adāsi. Thero ñatvā, kadā āgatosi, mahārājāti pucchi. Pubbagāthā osāraṇakāleyeva, bhanteti. Dukkaraṃ te mahārāja, katanti. Nayidaṃ, bhante, dukkaraṃ, yadi pana me ayyassa dhammakathaṃ āraddhakālato paṭṭhāya ekapadepi aññavihitabhāvo ahosi, tambapaṇṇidīpassa patodayaṭṭhinitudanamattepi ṭhāne sāmibhāvo nāma me mā hotūti sapathamakāsi.

Tasmiṃ pana sutte buddhaguṇā paridīpitā, tasmā rājā pucchi – ‘‘ettakāva, bhante, buddhaguṇā, udāhu aññepi atthī’’ti. Mayā kathitato, mahārāja, akathitameva bahu appamāṇanti. Upamaṃ, bhante, karothāti. Yathā, mahārāja , karīsasahassamatte sālikkhette ekasālisīsato avasesasālīyeva bahū, evaṃ mayā kathitaguṇā appā, avasesā bahūti. Aparampi, bhante, upamaṃ karothāti. Yathā, mahārāja, mahāgaṅgāya oghapuṇṇāya sūcipāsaṃ sammukhaṃ kareyya, sūcipāsena gataudakaṃ appaṃ, sesaṃ bahu, evameva mayā kathitaguṇā appā, avasesā bahūti. Aparampi, bhante, upamaṃ karothāti. Idha, mahārāja, cātakasakuṇā nāma ākāse kīḷantā vicaranti. Khuddakā sā sakuṇajāti, kiṃ nu kho tassa sakuṇassa ākāse pakkhapasāraṇaṭṭhānaṃ bahu, avaseso ākāso appoti? Kiṃ, bhante, vadatha, appo tassa pakkhapasāraṇokāso, avasesova bahūti. Evameva, mahārāja, appakā mayā buddhaguṇā kathitā, avasesā bahū anantā appameyyāti. Sukathitaṃ, bhante, anantā buddhaguṇā ananteneva ākāsena upamitā. Pasannā mayaṃ ayyassa, anucchavikaṃ pana kātuṃ na sakkoma. Ayaṃ me duggatapaṇṇākāro imasmiṃ tambapaṇṇidīpe imaṃ tiyojanasatikaṃ rajjaṃ ayyassa demāti. Tumhehi, mahārāja, attano pasannākāro kato, mayaṃ pana amhākaṃ dinnaṃ rajjaṃ tumhākaṃyeva dema, dhammena samena rajjaṃ kārehi mahārājāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāsaccakasuttavaṇṇanā niṭṭhitā.

7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā

390.Evaṃme sutanti cūḷataṇhāsaṅkhayasuttaṃ. Tattha pubbārāme migāramātupāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbīkathāatīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa satasahassaṃ dānaṃ datvā bhagavato pādamūle nipajjitvā, ‘‘anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī’’ti patthanamakāsi. Sā kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayassa seṭṭhino gahe sumanadeviyā kucchimhi paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā, tattha naṃ migāraseṭṭhi mātiṭṭhāne ṭhapesi, tasmā migāramātāti vuccati.

Patikulaṃ gacchantiyā cassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷānaṃ dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo, iti etehi ca aññehi ca sattavaṇṇehi ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ kāresi. Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhābhūmiyaṃ pañcāti gabbhasahassappaṭimaṇḍito ahosi. Sā ‘‘suddhapāsādova na sobhatī’’ti taṃ parivāretvā pañca dvikūṭagehasatāni, pañca cūḷapāsādasatāni, pañca dīghasālasatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.

Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa ca anāthapiṇḍikassa viya aññassa buddhasāsane dhanapariccāgo nāma natthi. So hi catupaññāsakoṭiyo vissajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā, sāvatthiyā pācīnabhāge uttamadevīvihārasadise ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme, etasmiṃ pana samaye bhagavā pubbārāme viharati. Tena vuttaṃ – ‘‘pubbārāme migāramātupāsāde’’ti.

Kittāvatānu kho, bhanteti kittakena nu kho, bhante. Saṃkhittena taṇhāsaṅkhayavimutto hotīti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya taṇhāsaṅkhayavimutto nāma saṃkhittena kittāvatā hoti? Yāya paṭipattiyā taṇhāsaṅkhayavimutto hoti, taṃ me khīṇāsavassa bhikkhuno pubbabhāgappaṭipadaṃ saṃkhittena desethāti pucchati. Accantaniṭṭhoti khayavayasaṅkhātaṃ antaṃ atītāti accantā. Accantā niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantaṃ yogakkhemīti accantayogakkhemī, niccayogakkhemīti attho. Accantaṃ brahmacārīti accantabrahmacārī, niccabrahmacārīti attho. Accantaṃ pariyosānamassāti purimanayeneva accantapariyosāno. Seṭṭho devamanussānanti devānañca manussānañca seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, khippametassa saṅkhepeneva paṭipattiṃ kathethāti bhagavantaṃ yācati. Kasmā panesa evaṃ vegāyatīti? Kīḷaṃ anubhavitukāmatāya.

Ayaṃ kira uyyānakīḷaṃ āṇāpetvā catūhi mahārājūhi catūsu disāsu ārakkhaṃ gāhāpetvā dvīsu devalokesu devasaṅghena parivuto aḍḍhatiyāhi nāṭakakoṭīhi saddhiṃ erāvaṇaṃ āruyha uyyānadvāre ṭhito imaṃ pañhaṃ sallakkhesi – ‘‘kittakena nu kho taṇhāsaṅkhayavimuttassa khīṇāsavassa saṅkhepato āgamaniyapubbabhāgapaṭipadā hotī’’ti. Athassa etadahosi – ‘‘ayaṃ pañho ativiya sassiriko, sacāhaṃ imaṃ pañhaṃ anuggaṇhitvāva uyyānaṃ pavisissāmi, chadvārikehi ārammaṇehi nimmathito na puna imaṃ pañhaṃ sallakkhessāmi , tiṭṭhatu tāva uyyānakīḷā, satthu santikaṃ gantvā imaṃ pañhaṃ pucchitvā uggahitapañho uyyāne kīḷissāmī’’ti hatthikkhandhe antarahito bhagavato santike pāturahosi. Tepi cattāro mahārājāno ārakkhaṃ gahetvā ṭhitaṭṭhāneyeva ṭhitā, paricārikadevasaṅghāpi nāṭakānipi erāvaṇopi nāgarājā tattheva uyyānadvāre aṭṭhāsi, evamesa kīḷaṃ anubhavitukāmatāya vegāyanto evamāha.

Sabbe dhammā nālaṃ abhinivesāyāti ettha sabbe dhammā nāma pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo. Te sabbepi taṇhādiṭṭhivasena abhinivesāya nālaṃ na pariyattā na samatthā na yuttā, kasmā? Gahitākārena atiṭṭhanato. Te hi niccāti gahitāpi aniccāva sampajjanti, sukhāti gahitāpi dukkhāva sampajjanti, attāti gahitāpi anattāva sampajjanti, tasmā nālaṃ abhinivesāya. Abhijānātīti aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānāti. Parijānātīti tatheva tīraṇapariññāya parijānāti. Yaṃkiñci vedananti antamaso pañcaviññāṇasampayuttampi yaṃkiñci appamattakampi vedanaṃ anubhavati. Iminā bhagavā sakkassa devānamindassa vedanāvasena nibbattetvā arūpapariggahaṃ dasseti. Sace pana vedanākammaṭṭhānaṃ heṭṭhā na kathitaṃ bhaveyya, imasmiṃ ṭhāne kathetabbaṃ siyā. Heṭṭhā pana kathitaṃ, tasmā satipaṭṭhāne vuttanayeneva veditabbaṃ. Aniccānupassīti ettha aniccaṃ veditabbaṃ, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha aniccanti pañcakkhandhā, te hi uppādavayaṭṭhena aniccā. Aniccānupassanāti pañcakkhandhānaṃ khayato vayato dassanañāṇaṃ. Aniccānupassīti tena ñāṇena samannāgato puggalo . Tasmā ‘‘aniccānupassī viharatī’’ti aniccato anupassanto viharatīti ayamettha attho.

Virāgānupassīti ettha dve virāgā khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayavayato anupassanāpi, accantavirāgaṃ nibbānaṃ virāgato dassanamaggañāṇampi virāgānupassanā. Tadubhayasamāṅgīpuggalo virāgānupassī nāma, taṃ sandhāya vuttaṃ ‘‘virāgānupassī’’ti, virāgato anupassantoti attho. Nirodhānupassimhipi eseva nayo, nirodhopi hi khayanirodho ca accantanirodho cāti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati vossaggo, so ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti . Tattha pariccāgavossaggoti vipassanā, sā hi tadaṅgavasena kilese ca khandhe ca vossajjati. Pakkhandanavossaggoti maggo, so hi nibbānaṃ ārammaṇaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajjanato, nibbānañca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhe nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayampetaṃ magge sameti. Tadubhayasamaṅgīpuggalo imāya paṭinissaggānupassanāya samannāgatattā paṭinissaggānupassī nāma hoti. Taṃ sandhāya vuttaṃ ‘‘paṭinissaggānupassī’’ti. Na kiñci loke upādiyatīti kiñci ekampi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaññeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātītiādinā panassa paccavekkhaṇāva dassitā. Iti bhagavā sakkassa devānamindassa saṃkhittena khīṇāsavassa pubbabhāgappaṭipadaṃ pucchito sallahukaṃ katvā saṃkhitteneva khippaṃ kathesi.

391.Avidūre nisinno hotīti anantare kūṭāgāre nisinno hoti. Abhisameccāti ñāṇena abhisamāgantvā, jānitvāti attho. Idaṃ vuttaṃ hoti – kiṃ nu kho esa jānitvā anumodi, udāhu ajānitvā vāti. Kasmā panassa evamahosīti? Thero kira na bhagavato pañhavissajjanasaddaṃ assosi, sakkassa pana devarañño, ‘‘evametaṃ bhagavā evametaṃ sugatā’’ti anumodanasaddaṃ assosi. Sakko kira devarājā mahatā saddena anumodi. Atha kasmā na bhagavato saddaṃ assosīti? Yathāparisaviññāpakattā. Buddhānañhi dhammaṃ kathentānaṃ ekābaddhāya cakkavāḷapariyantāyapi parisāya saddo suyyati, pariyantaṃ pana muñcitvā aṅgulimattampi bahiddhā na niccharati. Kasmā? Evarūpā madhurakathā mā niratthakā agamāsīti. Tadā bhagavā migāramātupāsāde sattaratanamaye kūṭāgāre sirigabbhamhi nisinno hoti, tassa dakkhiṇapasse sāriputtattherassa vasanakūṭāgāraṃ, vāmapasse mahāmoggallānassa, antare chiddavivarokāso natthi, tasmā thero na bhagavato saddaṃ assosi, sakkasseva assosīti.

Pañcahitūriyasatehīti pañcaṅgikānaṃ tūriyānaṃ pañcahi satehi. Pañcaṅgikaṃ tūriyaṃ nāma ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti imehi pañcahi aṅgehi samannāgataṃ. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalatūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma tantibaddhapaṇavādi. Susiraṃ vaṃsādi. Ghanaṃ sammādi. Samappitoti upagato. Samaṅgībhūtoti tasseva vevacanaṃ. Paricāretīti taṃ sampattiṃ anubhavanto tato tato indriyāni cāreti. Idaṃ vuttaṃ hoti – parivāretvā vajjamānehi pañcahi tūriyasatehi samannāgato hutvā dibbasampattiṃ anubhavatī. Paṭipaṇāmetvāti apanetvā, nissaddāni kārāpetvāti attho. Yatheva hi idāni saddhā rājāno garubhāvaniyaṃ bhikkhuṃ disvā – ‘‘asuko nāma ayyo āgacchati, mā, tātā, gāyatha, mā vādetha, mā naccathā’’ti nāṭakāni paṭivinenti, sakkopi theraṃ disvā evamakāsi. Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyamakāsīti evarūpaṃ loke pakatiyā piyasamudāhāravacanaṃ hoti, lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ āgataṃ disvā, – ‘‘kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto maggamūḷhosī’’tiādīni vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ devacārikaṃ gacchatiyeva. Tattha pariyāyamakāsīti vāramakāsi. Yadidaṃ idhāgamanāyāti yo ayaṃ idhāgamanāya vāro, taṃ, bhante, cirassamakāsīti vuttaṃ hoti. Idamāsanaṃ paññattanti yojanikaṃ maṇipallaṅkaṃ paññapāpetvā evamāha.

392.Bahukiccā bahukaraṇīyāti ettha yesaṃ bahūni kiccāni, te bahukiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Appeva sakena karaṇīyenāti sakaraṇīyameva appaṃ mandaṃ, na bahu, devānaṃ karaṇīyaṃ pana bahu, pathavito paṭṭhāya hi kapparukkhamātugāmādīnaṃ atthāya aṭṭā sakkassa santike chijjanti, tasmā niyamento āha – apica devānaṃyeva tāvatiṃsānaṃ karaṇīyenāti. Devānañhi dhītā ca puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ maṇḍanapasādhanakārikā devadhītā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aṭṭakaraṇaṃ natthi. Ye pana sīmantare nibbattanti, te ‘‘mama santakā tava santakā’’ti nicchetuṃ asakkontā aṭṭaṃ karonti, sakkaṃ devarājānaṃ pucchanti, so yassa vimānaṃ āsannataraṃ, tassa santakoti vadati. Sace dvepi samaṭṭhāne honti, yassa vimānaṃ olokento ṭhito, tassa santakoti vadati. Sace ekampi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti. Taṃ sandhāya, ‘‘devānaṃyeva tāvatiṃsānaṃ karaṇīyenā’’ti āha. Apicassa evarūpaṃ kīḷākiccampi karaṇīyameva.

Yaṃno khippameva antaradhāyatīti yaṃ amhākaṃ sīghameva andhakāre rūpagataṃ viya na dissati. Iminā – ‘‘ahaṃ, bhante, taṃ pañhavissajjanaṃ na sallakkhemī’’ti dīpeti. Thero – ‘‘kasmā nu kho ayaṃ yakkho asallakkhaṇabhāvaṃ dīpeti, passena pariharatī’’ti āvajjanto – ‘‘devā nāma mahāmūḷhā honti. Chadvārikehi ārammaṇehi nimmathīyamānā attano bhuttābhuttabhāvampi pītāpītabhāvampi na jānanti, idha katamettha pamussantī’’ti aññāsi. Keci panāhu – ‘‘thero etassa garu bhāvaniyo, tasmā ‘idāneva loke aggapuggalassa santike pañhaṃ uggahetvā āgato, idāneva nāṭakānaṃ antaraṃ paviṭṭhoti evaṃ maṃ thero tajjeyyā’ti bhayena evamāhā’’ti. Etaṃ pana kohaññaṃ nāma hoti, na ariyasāvakassa evarūpaṃ kohaññaṃ nāma hoti, tasmā mūḷhabhāveneva na sallakkhesīti veditabbaṃ. Upari kasmā sallakkhesīti? Thero tassa somanassasaṃvegaṃ janayitvā tamaṃ nīhari, tasmā sallakkhesīti.

Idāni sakko pubbe attano evaṃ bhūtakāraṇaṃ therassa ārocetuṃ bhūtapubbantiādimāha. Tattha samupabyūḷhoti sannipatito rāsibhūto. Asurā parājiniṃsūti asurā parājayaṃ pāpuṇiṃsu. Kadā panete parājitāti? Sakkassa nibbattakāle. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi, paṇḍito byatto, bodhisattacariyā viyassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhayato apabbahitvā taṃ ṭhānaṃ atiramaṇīyamakāsi, puna tattheva maṇḍapaṃ kāresi, puna gacchante kāle sālaṃ kāresi. Gāmato ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbepi ekacchandā tattha tattha setuyuttaṭṭhānesu setuṃ, maṇḍapasālāpokkharaṇīmālāgaccharopanādīnaṃ yuttaṭṭhānesu maṇḍapādīni karontā bahuṃ puññamakaṃsu . Magho satta vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti.

Tasmiṃ kāle asuragaṇā tāvatiṃsadevaloke paṭivasanti. Sabbe te devānaṃ samānāyukā samānavaṇṇā ca honti, te sakkaṃ saparisaṃ disvā adhunā nibbattā navakadevaputtā āgatāti mahāpānaṃ sajjayiṃsu. Sakko devaputtānaṃ saññaṃ adāsi – ‘‘amhehi kusalaṃ karontehi na parehi saddhiṃ sādhāraṇaṃ kataṃ, tumhe gaṇḍapānaṃ mā pivittha pītamattameva karothā’’ti. Te tathā akaṃsu. Bālaasurā gaṇḍapānaṃ pivitvā mattā niddaṃ okkamiṃsu. Sakko devānaṃ saññaṃ datvā te pādesu gāhāpetvā sinerupāde khipāpesi, sinerussa heṭṭhimatale asurabhavanaṃ nāma atthi, tāvatiṃsadevalokappamāṇameva. Tattha asurā vasanti. Tesampi cittapāṭali nāma rukkho atthi. Te tassa pupphanakāle jānanti – ‘‘nāyaṃ tāvatiṃsā, sakkena vañcitā maya’’nti. Te gaṇhatha nanti vatvā sineruṃ pariharamānā deve vuṭṭhe vammikapādato vammikamakkhikā viya abhiruhiṃsu. Tattha kālena devā jinanti, kālena asurā. Yadā devānaṃ jayo hoti, asure yāva samuddapiṭṭhā anubandhanti. Yadā asurānaṃ jayo hoti, deve yāva vedikapādā anubandhanti. Tasmiṃ pana saṅgāme devānaṃ jayo ahosi, devā asure yāva samuddapiṭṭhā anubandhiṃsu. Sakko asure palāpetvā pañcasu ṭhānesu ārakkhaṃ ṭhapesi. Evaṃ ārakkhaṃ datvā vedikapāde vajirahatthā indapaṭimāyo ṭhapesi. Asurā kālena kālaṃ uṭṭhahitvā tā paṭimāyo disvā, ‘‘sakko appamatto tiṭṭhatī’’ti tatova nivattanti. Tato paṭinivattitvāti vijitaṭṭhānato nivattitvā. Paricārikāyoti mālāgandhādikammakārikāyo.

393.Vessavaṇo ca mahārājāti so kira sakkassa vallabho, balavavissāsiko, tasmā sakkena saddhiṃ agamāsi. Purakkhatvāti purato katvā. Pavisiṃsūti pavisitvā pana upaḍḍhapihitāni dvārāni katvā olokayamānā aṭṭhaṃsu. Idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakanti, mārisa moggallāna, idampi vejayantassa pāsādassa rāmaṇeyyakaṃ passa, suvaṇṇatthambhe passa, rajatatthambhe maṇitthambhe pavāḷatthambhe lohitaṅgatthambhe masāragallatthambhe muttatthambhe sattaratanatthambhe, tesaṃyeva suvaṇṇādimaye ghaṭake vāḷarūpakāni ca passāti evaṃ thambhapantiyo ādiṃ katvā rāmaṇeyyakaṃ dassento evamāha. Yathā taṃ pubbekatapuññassāti yathā pubbe katapuññassa upabhogaṭṭhānena sobhitabbaṃ, evamevaṃ sobhatīti attho. Atibāḷhaṃkho ayaṃ yakkho pamatto viharatīti attano pāsāde nāṭakaparivārena sampattiyā vasena ativiya matto.

Iddhābhisaṅkhāraṃ abhisaṅkhāsīti iddhimakāsi. Āpokasiṇaṃ samāpajjitvā pāsādapatiṭṭhitokāsaṃ udakaṃ hotūti iddhiṃ adhiṭṭhāya pāsādakaṇṇike pādaṅguṭṭhakena pahari. So pāsādo yathā nāma udakapiṭṭhe ṭhapitapattaṃ mukhavaṭṭiyaṃ aṅguliyā pahaṭaṃ aparāparaṃ kampati calati na santiṭṭhati. Evamevaṃ saṃkampi sampakampi sampavedhi, thambhapiṭṭhasaṅghāṭakaṇṇikagopānasiādīni karakarāti saddaṃ muñcantāni patituṃ viya āraddhāni. Tena vuttaṃ – ‘‘saṅkampesi sampakampesi sampavedhesī’’ti. Acchariyabbhutacittajātāti aho acchariyaṃ, aho abbhutanti evaṃ sañjātaacchariyaabbhutā ceva sañjātatuṭṭhino ca ahesuṃ uppannabalavasomanassā. Saṃvigganti ubbiggaṃ. Lomahaṭṭhajātanti jātalomahaṃsaṃ, kañcanabhittiyaṃ ṭhapitamaṇināgadantehi viya uddhaggehi lomehi ākiṇṇasarīranti attho. Lomahaṃso ca nāmesa somanassenapi hoti domanassenapi, idha pana somanassena jāto. Thero hi sakkassa somanassavegena saṃvejetuṃ taṃ pāṭihāriyamakāsi. Tasmā somanassavegena saṃviggalomahaṭṭhaṃ viditvāti attho.

394.Idhāhaṃ, mārisāti idānissa yasmā therena somanassasaṃvegaṃ janayitvā tamaṃ vinoditaṃ, tasmā sallakkhetvā evamāha. Eso nu te, mārisa, so bhagavā satthāti, mārisa, tvaṃ kuhiṃ gatosīti vutte mayhaṃ satthu santikanti vadesi, imasmiṃ devaloke ekapādakena viya tiṭṭhasi, yaṃ tvaṃ evaṃ vadesi, eso nu te, mārisa, so bhagavā satthāti pucchiṃsu. Sabrahmacārī me esoti ettha kiñcāpi thero anagāriyo abhinīhārasampanno aggasāvako, sakko agāriyo, maggabrahmacariyavasena panete sabrahmacārino honti, tasmā evamāha. Ahonūna te so bhagavā satthāti sabrahmacārī tāva te evaṃmahiddhiko, so pana te bhagavā satthā aho nūna mahiddhikoti satthu iddhipāṭihāriyadassane jātābhilāpā hutvā evamāhaṃsu.

395.Ñātaññatarassāti paññātaññatarassa, sakko hi paññātānaṃ aññataro. Sesaṃ sabbattha pākaṭameva, desanaṃ pana bhagavā yathānusandhināva niṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷataṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.

8. Mahātaṇhāsaṅkhayasuttavaṇṇanā

396.Evaṃme sutanti mahātaṇhāsaṅkhayasuttaṃ. Tattha diṭṭhigatanti alagaddūpamasutte laddhimattaṃ diṭṭhigatanti vuttaṃ, idha sassatadiṭṭhi. So ca bhikkhu bahussuto, ayaṃ appassuto, jātakabhāṇako bhagavantaṃ jātakaṃ kathetvā, ‘‘ahaṃ, bhikkhave, tena samayena vessantaro ahosiṃ, mahosadho, vidhurapaṇḍito, senakapaṇḍito, mahājanako rājā ahosi’’nti samodhānentaṃ suṇāti. Athassa etadahosi – ‘‘ime rūpavedanāsaññāsaṅkhārā tattha tattheva nirujjhanti, viññāṇaṃ pana idhalokato paralokaṃ, paralokato imaṃ lokaṃ sandhāvati saṃsaratī’’ti sassatadassanaṃ uppannaṃ. Tenāha – ‘‘tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’nti.

Sammāsambuddhena pana, ‘‘viññāṇaṃ paccayasambhavaṃ, sati paccaye uppajjati, vinā paccayaṃ natthi viññāṇassa sambhavo’’ti vuttaṃ. Tasmā ayaṃ bhikkhu buddhena akathitaṃ katheti, jinacakke pahāraṃ deti, vesārajjañāṇaṃ paṭibāhati, sotukāmaṃ janaṃ visaṃvādeti, ariyapathe tiriyaṃ nipatitvā mahājanassa ahitāya dukkhāya paṭipanno. Yathā nāma rañño rajje mahācoro uppajjamāno mahājanassa ahitāya dukkhāya uppajjati, evaṃ jinasāsane coro hutvā mahājanassa ahitāya dukkhāya uppannoti veditabbo. Sambahulā bhikkhūti janapadavāsino piṇḍapātikabhikkhū. Tenupasaṅkamiṃsūti ayaṃ parisaṃ labhitvā sāsanampi antaradhāpeyya, yāva pakkhaṃ na labhati, tāvadeva naṃ diṭṭhigatā vivecemāti sutasutaṭṭhānatoyeva aṭṭhatvā anisīditvā upasaṅkamiṃsu.

398.Katamaṃ taṃ sāti viññāṇanti sāti yaṃ tvaṃ viññāṇaṃ sandhāya vadesi, katamaṃ taṃ viññāṇanti? Yvāyaṃ, bhante, vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti, bhante, yo ayaṃ vadati vedayati, yo cāyaṃ tahiṃ tahiṃ kusalākusalakammānaṃ vipākaṃ paccanubhoti. Idaṃ, bhante, viññāṇaṃ, yamahaṃ sandhāya vademīti . Kassa nu kho nāmāti kassa khattiyassa vā brāhmaṇassa vā vessasuddagahaṭṭhapabbajitadevamanussānaṃ vā aññatarassa.

399.Atha kho bhagavā bhikkhū āmantesīti kasmā āmantesi? Sātissa kira evaṃ ahosi – ‘‘satthā maṃ ‘moghapuriso’ti vadati, na ca moghapurisoti vuttamatteneva maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ, ‘atilahuṃ kho tvaṃ moghapurisa bāhullāya āvatto’ti (mahāva. 75) bhagavā moghapurisavādena ovadi. Thero aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahampi tathārūpaṃ vīriyaṃ paggaṇhitvā maggaphalāni nibbattessāmī’’ti. Athassa bhagavā chinnapaccayo ayaṃ sāsane aviruḷhadhammoti dassento bhikkhū āmantesi. Usmīkatotiādi heṭṭhā vuttādhippāyameva. Atha kho bhagavāti ayampi pāṭiyekko anusandhi. Sātissa kira etadahosi – ‘‘bhagavā mayhaṃ maggaphalānaṃ upanissayo natthīti vadati, kiṃ sakkā upanissaye asati kātuṃ? Na hi tathāgatā saupanissayasseva dhammaṃ desenti, yassa kassaci desentiyeva. Ahaṃ buddhassa santikā sugatovādaṃ labhitvā saggasampattūpagaṃ kusalaṃ karissāmī’’ti. Athassa bhagavā, ‘‘nāhaṃ, moghapurisa, tuyhaṃ ovādaṃ vā anusāsaniṃ vā demī’’ti sugatovādaṃ paṭippassambhento imaṃ desanaṃ ārabhi. Tassattho heṭṭhā vuttanayeneva veditabbo. Idāni parisāya laddhiṃ sodhento, ‘‘idhāhaṃ bhikkhū paṭipucchissāmī’’tiādimāha. Taṃ sabbampi heṭṭhā vuttanayeneva veditabbaṃ.

400. Idāni viññāṇassa sappaccayabhāvaṃ dassetuṃ yaṃ yadeva, bhikkhavetiādimāha. Tattha manañca paṭicca dhamme cāti sahāvajjanena bhavaṅgamanañca tebhūmakadhamme ca paṭicca. Kaṭṭhañca paṭiccātiādi opammanidassanatthaṃ vuttaṃ. Tena kiṃ dīpeti? Dvārasaṅkantiyā abhāvaṃ. Yathā hi kaṭṭhaṃ paṭicca jalamāno aggi upādānapaccaye satiyeva jalati, tasmiṃ asati paccayavekallena tattheva vūpasammati, na sakalikādīni saṅkamitvā sakalikaggītiādisaṅkhyaṃ gacchati, evameva cakkhuñca paṭicca rūpe ca uppannaṃ viññāṇaṃ tasmiṃ dvāre cakkhurūpaālokamanasikārasaṅkhāte paccayamhi satiyeva uppajjati, tasmiṃ asati paccayavekallena tattheva nirujjhati, na sotādīni saṅkamitvā sotaviññāṇantiādisaṅkhyaṃ gacchati . Esa nayo sabbavāresu. Iti bhagavā nāhaṃ viññāṇappavatte dvārasaṅkantimattampi vadāmi, ayaṃ pana sāti moghapuriso bhavasaṅkantiṃ vadatīti sātiṃ niggahesi.

401. Evaṃ viññāṇassa sappaccayabhāvaṃ dassetvā idāni pana pañcannampi khandhānaṃ sappaccayabhāvaṃ dassento, bhūtamidantiādimāha. Tattha bhūtamidanti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattaṃ, tumhepi taṃ bhūtamidanti, bhikkhave, passathāti. Tadāhārasambhavanti taṃ panetaṃ khandhapañcakaṃ āhārasambhavaṃ paccayasambhavaṃ, sati paccaye uppajjati evaṃ passathāti pucchati. Tadāhāranirodhāti tassa paccayassa nirodhā. Bhūtamidaṃ nossūti bhūtaṃ nu kho idaṃ, na nu kho bhūtanti. Tadāhārasambhavaṃ nossūti taṃ bhūtaṃ khandhapañcakaṃ paccayasambhavaṃ nu kho, na nu khoti. Tadāhāranirodhāti tassa paccayassa nirodhā. Nirodhadhammaṃ nossūti taṃ dhammaṃ nirodhadhammaṃ nu kho, na nu khoti. Sammappaññāya passatoti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattanti yāthāvasarasalakkhaṇato vipassanāpaññāya sammā passantassa. Paññāya sudiṭṭhanti vuttanayeneva vipassanāpaññāya suṭṭhu diṭṭhaṃ. Evaṃ ye ye taṃ pucchaṃ sallakkhesuṃ, tesaṃ tesaṃ paṭiññaṃ gaṇhanto pañcannaṃ khandhānaṃ sappaccayabhāvaṃ dasseti.

Idāni yāya paññāya tehi taṃ sappaccayaṃ sanirodhaṃ khandhapañcakaṃ sudiṭṭhaṃ, tattha nittaṇhabhāvaṃ pucchanto imaṃ ce tumhetiādimāha. Tattha diṭṭhinti vipassanāsammādiṭṭhiṃ . Sabhāvadassanena parisuddhaṃ. Paccayadassanena pariyodātaṃ. Allīyethāti taṇhādiṭṭhīhi allīyitvā vihareyyātha. Kelāyethāti taṇhādiṭṭhīhi kīḷamānā vihareyyātha . Dhanāyethāti dhanaṃ viya icchantā gedhaṃ āpajjeyyātha. Mamāyethāti taṇhādiṭṭhīhi mamattaṃ uppādeyyātha. Nittharaṇatthāya no gahaṇatthāyāti yo so mayā caturoghanittharaṇatthāya kullūpamo dhammo desito, no nikantivasena gahaṇatthāya. Api nu taṃ tumhe ājāneyyāthāti. Vipariyāyena sukkapakkho veditabbo.

402. Idāni tesaṃ khandhānaṃ paccayaṃ dassento, cattārome, bhikkhave, āhārātiādimāha, tampi vuttatthameva. Yathā pana eko imaṃ jānāsīti vutto, ‘‘na kevalaṃ imaṃ, mātarampissa jānāmi, mātu mātarampī’’ti evaṃ paveṇivasena jānanto suṭṭhu jānāti nāma. Evamevaṃ bhagavā na kevalaṃ khandhamattameva jānāti, khandhānaṃ paccayampi tesampi paccayānaṃ paccayanti evaṃ sabbapaccayaparamparaṃ jānāti. So taṃ, buddhabalaṃ dīpento idāni paccayaparamparaṃ dassetuṃ, ime ca, bhikkhave, cattāro āhārātiādimāha. Taṃ vuttatthameva. Iti kho, bhikkhave, avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hotīti ettha pana paṭiccasamuppādakathā vitthāretabbā bhaveyya, sā visuddhimagge vitthāritāva.

404.Imasmiṃ sati idaṃ hotīti imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati, tenevāha – ‘‘yadidaṃ avijjāpaccayā saṅkhārā…pe… samudayo hotī’’ti. Evaṃ vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassento, avijjāya tveva asesavirāganirodhātiādimāha. Tattha avijjāya tvevāti avijjāya eva tu. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā anuppādanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti, evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇanirodho hoti, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādiṃ vatvā evametassa kevalassa dukkhakkhandhassa nirodhohotīti vuttaṃ. Tattha kevalassāti sakalassa, suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti.

406.Imasmiṃ asatītiādi vuttapaṭipakkhanayena veditabbaṃ.

407. Evaṃ vaṭṭavivaṭṭaṃ kathetvā idāni imaṃ dvādasaṅgapaccayavaṭṭaṃ saha vipassanāya maggena jānantassa yā paṭidhāvanā pahīyati, tassā abhāvaṃ pucchanto api nu tumhe, bhikkhavetiādimāha. Tattha evaṃ jānantāti evaṃ sahavipassanāya maggena jānantā. Evaṃ passantāti tasseva vevacanaṃ. Pubbantanti purimakoṭṭhāsaṃ, atītakhandhadhātuāyatanānīti attho. Paṭidhāveyyāthāti taṇhādiṭṭhivasena paṭidhāveyyātha. Sesaṃ sabbāsavasutte vitthāritameva.

Idāni nesaṃ tattha niccalabhāvaṃ pucchanto, api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā evaṃ vadeyyātha, satthā no garūtiādimāha. Tattha garūti bhāriko akāmā anuvattitabbo . Samaṇoti buddhasamaṇo. Aññaṃ satthāraṃ uddiseyyāthāti ayaṃ satthā amhākaṃ kiccaṃ sādhetuṃ na sakkotīti api nu evaṃsaññino hutvā aññaṃ bāhirakaṃ satthāraṃ uddiseyyātha. Puthusamaṇabrāhmaṇānanti evaṃsaññino hutvā puthūnaṃ titthiyasamaṇānaṃ ceva brāhmaṇānañca. Vatakotūhalamaṅgalānīti vatasamādānāni ca diṭṭhikutūhalāni ca diṭṭhasutamutamaṅgalāni ca. Tāni sārato paccāgaccheyyāthāti etāni sāranti evaṃsaññino hutvā paṭiāgaccheyyātha. Evaṃ nissaṭṭhāni ca puna gaṇheyyāthāti attho. Sāmaṃ ñātanti sayaṃ ñāṇena ñātaṃ. Sāmaṃ diṭṭhanti sayaṃ paññācakkhunā diṭṭhaṃ. Sāmaṃ viditanti sayaṃ vibhāvitaṃ pākaṭaṃ kataṃ. Upanītā kho me tumheti mayā, bhikkhave, tumhe iminā sandiṭṭhikādisabhāvena dhammena nibbānaṃ upanītā, pāpitāti attho. Sandiṭṭhikotiādīnamattho visuddhimagge vitthārito. Idametaṃ paṭicca vuttanti etaṃ vacanamidaṃ tumhehi sāmaṃ ñātādibhāvaṃ paṭicca vuttaṃ.

408.Tiṇṇaṃ kho pana, bhikkhaveti kasmā ārabhi? Nanu heṭṭhā vaṭṭavivaṭṭavasena desanā matthakaṃ pāpitāti? Āma pāpitā. Ayaṃ pana pāṭiekko anusandhi , ‘‘ayañhi lokasannivāso paṭisandhisammūḷho, tassa sammohaṭṭhānaṃ viddhaṃsetvā pākaṭaṃ karissāmī’’ti imaṃ desanaṃ ārabhi. Apica vaṭṭamūlaṃ avijjā, vivaṭṭamūlaṃ buddhuppādo, iti vaṭṭamūlaṃ avijjaṃ vivaṭṭamūlañca buddhuppādaṃ dassetvāpi, ‘‘puna ekavāraṃ vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpessāmī’’ti imaṃ desanaṃ ārabhi. Tattha sannipātāti samodhānena piṇḍabhāvena. Gabbhassāti gabbhe nibbattanakasattassa. Avakkanti hotīti nibbatti hoti. Katthaci hi gabbhoti mātukucchi vutto. Yathāha –

‘‘Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī’’ti. (jā. 1.15.363);

Katthaci gabbhe nibbattanasatto. Yathāha – ‘‘yathā kho, panānanda, aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyantī’’ti (ma. ni. 3.205). Idha satto adhippeto, taṃ sandhāya vuttaṃ ‘‘gabbhassa avakkanti hotī’’ti.

Idhāti imasmiṃ sattaloke. Mātā ca utunī hotīti idaṃ utusamayaṃ sandhāya vuttaṃ. Mātugāmassa kira yasmiṃ okāse dārako nibbattati, tattha mahatī lohitapīḷakā saṇṭhahitvā bhijjitvā paggharati, vatthu suddhaṃ hoti, suddhe vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti. Tasmiṃ samaye hatthaggāhaveṇiggāhādinā aṅgaparāmasanenapi dārako nibbattatiyeva. Gandhabboti tatrūpagasatto. Paccupaṭṭhito hotīti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito paccupaṭṭhito nāma hoti. Kammayantayantito pana eko satto tasmiṃ okāse nibbattanako hotīti ayamettha adhippāyo. Saṃsayenāti ‘‘arogo nu kho bhavissāmi ahaṃ vā, putto vā me’’ti evaṃ mahantena jīvitasaṃsayena. Lohitañhetaṃ, bhikkhaveti tadā kira mātulohitaṃ taṃ ṭhānaṃ sampattaṃ puttasinehena paṇḍaraṃ hoti. Tasmā evamāha. Vaṅkakanti gāmadārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Ghaṭikā vuccati dīghadaṇḍena rassadaṇḍakaṃ paharaṇakīḷā. Mokkhacikanti samparivattakakīḷā, ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷananti vuttaṃ hoti. Ciṅgulakaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ . Pattāḷhakaṃ vuccati paṇṇanāḷikā, tāya vālikādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukampi khuddakadhanumeva.

409.Sārajjatīti rāgaṃ uppādeti. Byāpajjatīti byāpādaṃ uppādeti. Anupaṭṭhitakāyasatīti kāye sati kāyasati, taṃ anupaṭṭhapetvāti attho. Parittacetasoti akusalacitto. Yatthassa te pāpakāti yassaṃ phalasamāpattiyaṃ ete nirujjhanti, taṃ na jānāti nādhigacchatīti attho. Anurodhavirodhanti rāgañceva dosañca. Abhinandatīti taṇhāvasena abhinandati, taṇhāvaseneva aho sukhantiādīni vadanto abhivadati. Ajjhosāya tiṭṭhatīti taṇhāajjhosānagahaṇena gilitvā pariniṭṭhapetvā gaṇhāti. Sukhaṃ vā adukkhamasukhaṃ vā abhinandatu, dukkhaṃ kathaṃ abhinandatīti? ‘‘Ahaṃ dukkhito mama dukkha’’nti gaṇhanto abhinandati nāma. Uppajjati nandīti taṇhā uppajjati. Tadupādānanti sāva taṇhā gahaṇaṭṭhena upādānaṃ nāma. Tassa upādānapaccayā bhavo…pe… samudayo hotīti, idañhi bhagavatā puna ekavāraṃ dvisandhi tisaṅkhepaṃ paccayākāravaṭṭaṃ dassitaṃ.

410-4. Idāni vivaṭṭaṃ dassetuṃ idha, bhikkhave, tathāgato loke uppajjatītiādimāha. Tattha appamāṇacetasoti appamāṇaṃ lokuttaraṃ ceto assāti appamāṇacetaso, maggacittasamaṅgīti attho. Imaṃ kho me tumhe, bhikkhave, saṃkhittena taṇhāsaṅkhayavimuttiṃ dhārethāti, bhikkhave, imaṃ saṃkhittena desitaṃ mayhaṃ, taṇhāsaṅkhayavimuttidesanaṃ tumhe niccakālaṃ dhāreyyātha mā pamajjeyyātha. Desanā hi ettha vimuttipaṭilābhahetuto vimuttīti vuttā. Mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti taṇhāva saṃsibbitaṭṭhena mahātaṇhājālaṃ, saṅghaṭitaṭṭhena saṅghāṭanti vuccati; iti imasmiṃ mahātaṇhājāle taṇhāsaṅghāṭe ca imaṃ sātiṃ bhikkhuṃ kevaṭṭaputtaṃ paṭimukkaṃ dhāretha. Anupaviṭṭho antogadhoti naṃ dhārethāti attho. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahātaṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.

9. Mahāassapurasuttavaṇṇanā

415.Evaṃme sutanti mahāassapurasuttaṃ. Tattha aṅgesūti aṅgā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘aṅgā’’ti vuccati, tasmiṃ aṅgesu janapade. Assapuraṃ nāma aṅgānaṃ nigamoti assapuranti nagaranāmena laddhavohāro aṅgānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā viharatīti attho. Bhagavā etadavocāti etaṃ ‘‘samaṇā samaṇāti vo, bhikkhave, jano sañjānātī’’tiādivacanamavoca.

Kasmā pana evaṃ avocāti. Tasmiṃ kira nigame manussā saddhā pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, tadahupabbajitasāmaṇerampi vassasatikattherasadisaṃ katvā pasaṃsanti; pubbaṇhasamayaṃ bhikkhusaṅghaṃ piṇḍāya pavisantaṃ disvā bījanaṅgalādīni gahetvā khettaṃ gacchantāpi, pharasuādīni gahetvā araññaṃ pavisantāpi tāni upakaraṇāni nikkhipitvā bhikkhusaṅghassa nisīdanaṭṭhānaṃ āsanasālaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā sammajjitvā āsanāni paññapetvā arajapānīyaṃ paccupaṭṭhāpetvā bhikkhusaṅghaṃ nisīdāpetvā yāgukhajjakādīni datvā katabhattakiccaṃ bhikkhusaṅghaṃ uyyojetvā tato tāni upakaraṇāni ādāya khettaṃ vā araññaṃ vā gantvā attano kammāni karonti, kammantaṭṭhānepi nesaṃ aññā kathā nāma natthi. Cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭha puggalā ariyasaṅgho nāma; te ‘‘evarūpena sīlena, evarūpena ācārena, evarūpāya paṭipattiyā samannāgatā lajjino pesalā uḷāraguṇā’’ti bhikkhusaṅghasseva vaṇṇaṃ kathenti. Kammantaṭṭhānato āgantvā bhuttasāyamāsā gharadvāre nisinnāpi, sayanigharaṃ pavisitvā nisinnāpi bhikkhusaṅghasseva vaṇṇaṃ kathenti. Bhagavā tesaṃ manussānaṃ nipaccakāraṃ disvā bhikkhusaṅghaṃ piṇḍapātāpacāyane niyojetvā etadavoca.

Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā cāti ye dhammā samādāya paripūritā samitapāpasamaṇañca bāhitapāpabrāhmaṇañca karontīti attho. ‘‘Tīṇimāni, bhikkhave, samaṇassa samaṇiyāni samaṇakaraṇīyāni . Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ , adhipaññāsikkhāsamādāna’’nti (a. ni. 3.82) ettha pana samaṇena kattabbadhammā vuttā. Tepi ca samaṇakaraṇā hontiyeva. Idha pana hirottappādivasena desanā vitthāritā. Evaṃ no ayaṃ amhākanti ettha noti nipātamattaṃ. Evaṃ ayaṃ amhākanti attho. Mahapphalā mahānisaṃsāti ubhayampi atthato ekameva. Avañjhāti amoghā. Saphalāti ayaṃ tasseva attho. Yassā hi phalaṃ natthi, sā vañjhā nāma hoti. Saudrayāti savaḍḍhi, idaṃ saphalatāya vevacanaṃ. Evañhi vo, bhikkhave, sikkhitabbanti, bhikkhave, evaṃ tumhehi sikkhitabbaṃ. Iti bhagavā iminā ettakena ṭhānena hirottappādīnaṃ dhammānaṃ vaṇṇaṃ kathesi. Kasmā? Vacanapathapacchindanatthaṃ. Sace hi koci acirapabbajito bālabhikkhu evaṃ vadeyya – ‘‘bhagavā hirottappādidhamme samādāya vattathāti vadati, ko nu kho tesaṃ samādāya vattane ānisaṃso’’ti? Tassa vacanapathapacchindanatthaṃ. Ayañca ānisaṃso, ime hi dhammā samādāya paripūritā samitapāpasamaṇaṃ nāma bāhitapāpabrāhmaṇaṃ nāma karonti, catupaccayalābhaṃ uppādenti, paccayadāyakānaṃ mahapphalataṃ sampādenti, pabbajjaṃ avañjhaṃ saphalaṃ saudrayaṃ karontīti vaṇṇaṃ abhāsi. Ayamettha saṅkhepo. Vitthārato pana vaṇṇakathā satipaṭṭhāne (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 2.373) vuttanayeneva veditabbā.

416.Hirottappenāti ‘‘yaṃ hirīyati hirīyitabbena, ottappati ottappitabbenā’’ti (dha. sa. 1331) evaṃ vitthāritāya hiriyā ceva ottappena ca. Apicettha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ, vitthārakathā panettha sabbākārena visuddhimagge vuttā. Apica ime dve dhammā lokaṃ pālanato lokapāladhammā nāmāti kathitā. Yathāha – ‘‘dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī ca ottappañca . Ime kho, bhikkhave, dve sukkā dhammā lokaṃ pālenti. Ime ca kho, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha, ‘mātā’ti vā, ‘mātucchā’ti vā, ‘mātulānī’ti vā, ‘ācariyabhariyā’ti vā, ‘garūnaṃ dārā’ti vā, sambhedaṃ loko agamissa, yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā’’ti (a. ni. 2.9). Imeyeva jātake ‘‘devadhammā’’ti kathitā. Yathāha –

‘‘Hiriottappasampannā , sukkadhammasamāhitā;

Santo sappurisā loke, devadhammāti vuccare’’ti. (jā. 1.1.6);

Mahācundattherassa pana kilesasallekhanapaṭipadāti katvā dassitā. Yathāha – ‘‘pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo. Pare anottāpī bhavissanti, mayamettha ottāpī bhavissāmāti sallekho karaṇīyo’’ti (ma. ni. 1.83). Imeva mahākassapattherassa ovādūpasampadāti katvā dassitā. Vuttañhetaṃ – ‘‘tasmā tiha te, kassapa, evaṃ sikkhitabbaṃ, tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesūti. Evañhi te, kassapa, sikkhitabba’’nti (saṃ. ni. 2.154). Idha panete samaṇadhammā nāmāti dassitā.

Yasmā pana ettāvatā sāmaññattho matthakaṃ patto nāma hoti, tasmā aparepi samaṇakaraṇadhamme dassetuṃ siyā kho pana, bhikkhave, tumhākantiādimāha. Tattha sāmaññatthoti saṃyuttake tāva, ‘‘katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhi, idaṃ vuccati, bhikkhave, sāmaññaṃ. Katamo ca, bhikkhave, sāmaññattho? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo, ayaṃ vuccati, bhikkhave, sāmaññattho’’ti (saṃ. ni. 5.36) maggo ‘‘sāmañña’’nti, phalanibbānāni ‘‘sāmaññattho’’ti vuttāni. Imasmiṃ pana ṭhāne maggampi phalampi ekato katvā sāmaññattho kathitoti veditabbo. Ārocayāmīti kathemi. Paṭivedayāmīti jānāpemi.

417.Parisuddho no kāyasamācāroti ettha kāyasamācāro parisuddho aparisuddhoti duvidho. Yo hi bhikkhu pāṇaṃ hanati adinnaṃ ādiyati, kāmesu micchā carati, tassa kāyasamācāro aparisuddho nāma, ayaṃ pana kammapathavaseneva vārito. Yo pana pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā paraṃ potheti viheṭheti, tassa kāyasamācāro aparisuddho nāma, ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu pānīyaghaṭe vā pānīyaṃ pivantānaṃ, patte vā bhattaṃ bhuñjantānaṃ kākānaṃ nivāraṇavasena hatthaṃ vā daṇḍaṃ vā leḍḍuṃ vā uggirati, tassa kāyasamācāro aparisuddho. Viparīto parisuddho nāma. Uttānoti uggato pākaṭo. Vivaṭoti anāvaṭo asañchanno. Ubhayenāpi parisuddhataṃyeva dīpeti. Na ca chiddavāti sadā ekasadiso antarantare chiddarahito. Saṃvutoti kilesānaṃ dvāra pidahanena pidahito, na vajjapaṭicchādanatthāya.

418.Vacīsamācārepi yo bhikkhu musā vadati, pisuṇaṃ katheti, pharusaṃ bhāsati, samphaṃ palapati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana kammapathavasena vārito. Yo pana gahapatikāti vā dāsāti vā pessāti vā ādīhi khuṃsento vadati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu daharena vā sāmaṇerena vā, ‘‘kacci, bhante, amhākaṃ upajjhāyaṃ passathā’’ti vutte, sambahulā, āvuso, bhikkhubhikkhuniyo ekasmiṃ padese vicadiṃsu, upajjhāyo te vikkāyikasākabhaṇḍikaṃ ukkhipitvā gato bhavissatī’’tiādinā nayena hasādhippāyopi evarūpaṃ kathaṃ katheti, tassa vacīsamācāro aparisuddho. Viparīto parisuddho nāma.

419.Manosamācāre yo bhikkhu abhijjhālu byāpannacitto micchādiṭṭhiko hoti, tassa manosamācāro aparisuddho nāma. Ayaṃ pana kammapathavaseneva vārito. Yo pana upanikkhittaṃ jātarūparajataṃ sādiyati, tassa manosamācāro aparisuddho nāma. Ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo pana bhikkhu kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa manosamācāro aparisuddho. Viparīto parisuddho nāma.

420. Ājīvasmiṃ yo bhikkhu ājīvahetu vejjakammaṃ pahiṇagamanaṃ gaṇḍaphālanaṃ karoti, arumakkhanaṃ deti, telaṃ pacatīti ekavīsatianesanāvasena jīvikaṃ kappeti. Yo vā pana viññāpetvā bhuñjati, tassa ājīvo aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu sappinavanītatelamadhuphāṇitādīni labhitvā, ‘‘sve vā punadivase vā bhavissatī’’ti sannidhikārakaṃ paribhuñjati, yo vā pana nimbaṅkurādīni disvā sāmaṇere vadati – ‘‘aṃṅkure khādathā’’ti, sāmaṇerā thero khāditukāmoti kappiyaṃ katvā denti, dahare pana sāmaṇere vā pānīyaṃ pivatha, āvusoti vadati, te thero pānīyaṃ pivitukāmoti pānīyasaṅkhaṃ dhovitvā denti, tampi paribhuñjantassa ājīvo aparisuddho nāma hoti. Viparīto parisuddho nāma.

422.Mattaññūti pariyesanapaṭiggahaṇaparibhogesu mattaññū, yuttaññū, pamāṇaññū.

423.Jāgariyamanuyuttāti rattindivaṃ cha koṭṭhāse katvā ekasmiṃ koṭṭhāse niddāya okāsaṃ datvā pañca koṭṭhāse jāgariyamhi yuttā payuttā. Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī’’ti (a. ni. 4.246) ayaṃ kāmabhogiseyyā, tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi.

‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti (a. ni. 4.246) ayaṃ petaseyyā, petā hi appamaṃsalohitattā aṭṭhisaṅghātajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti.

‘‘Yebhuyyena , bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena setī’’ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne pacchimapāde ekasmiṃ ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati . Divasampi sayitvā pabujjhamāno na utrāsanto pabujjhati. Sīsaṃ pana ukkhipitvā purimapādānaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, ‘‘nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa ca anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana ‘‘tuyhaṃ jātiyā sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya īsakaṃ atikkamma ṭhapetvā, gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti, tasmā evamāha.

425.Abhijjhaṃ loketiādi cūḷahatthipade vitthāritaṃ.

426. Yā panāyaṃ seyyathāpi, bhikkhaveti upamā vuttā. Tattha iṇaṃ ādāyāti vaḍḍhiyā dhanaṃ gahetvā. Byantī kareyyāti vigatantāni kareyya. Yathā tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya, sabbaso paṭiniyyāteyyāti attho. Tatonidānanti āṇaṇyanidānaṃ. So hi aṇaṇomhīti āvajjanto balavapāmojjaṃ labhati, balavasomanassamadhigacchati. Tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti.

Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko. Taṃsamuṭṭhānena dukkhena dukkhito. Adhimattagilānoti bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya. Balamattāti balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānanti ārogyanidānaṃ, tassa hi arogomhīti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti. Nacassa kiñci bhogānaṃ vayoti kākaṇikamattampi bhogānaṃ vayo na bhaveyya. Tatonidānanti bandhanāmokkhanidānaṃ, sesaṃ vuttanayeneva sabbapadesu yojetabbaṃ. Anattādhīnoti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno, parasseva ruciyā pavattati. Na yena kāmaṃ gamoti yena disābhāgenassa kāmo hoti. Icchā uppajjati gamanāya, tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano santako . Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ.

Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnaṃ kāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yo hi paresaṃ iṇaṃ gahetvā vināseti. So tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi kiñci paṭibāhituṃ na sakkoti, sabbaṃ titikkhati, titikkhakāraṇañhissa taṃ iṇaṃ hoti. Evamevaṃ yo yamhi kāmacchandena rajjati, taṇhāgaṇena taṃ vatthuṃ gaṇhāti, so tena pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi sabbaṃ titikkhati. Titikkhakāraṇañhissa so kāmacchando hoti gharasāmikehi vadhīyamānānaṃ itthīnaṃ viyāti. Evaṃ iṇaṃ viya kāmacchando daṭṭhabbo.

Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, tittakaṃ tittakanti uggiratiyeva. Evamevaṃ byāpannacitto hitakāmehi ācariyupajjhāyehi appamattakampi ovadīyamāno ovādaṃ na gaṇhāti, ‘‘ati viya me tumhe upaddavethā’’tiādīni vatvā vibbhamati. Pittarogāturatāya so puriso madhusakkarādirasaṃ viya, kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti. Evaṃ rogo viya byāpādo daṭṭhabbo.

Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa neva ādiṃ, na majjhaṃ, na pariyosānaṃ passati. So dutiyadivase mutto, ‘‘aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gīta’’ntiādīni sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Nakkhattassa ananubhūtattā. Evamevaṃ thinamiddhābhibhūto bhikkhu vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ, na majjhaṃ, na pariyosānaṃ jānāti. So uṭṭhite dhammassavane, ‘‘aho dhammassavanaṃ, aho kāraṇaṃ, aho upamā’’ti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Thinamiddhavasena dhammakathāya ananubhūtattāti. Evaṃ bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ.

Yathā pana nakkhattaṃ kīḷantopi dāso, ‘‘idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ, tattha gaccha, no ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā’’ti vutto sīghaṃ gacchatiyeva, nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati. Kasmā? Parādhīnatāya. Evamevaṃ vinaye appakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlavisodhanatthaṃ vinayadharassa santike gantabbaṃ hoti. Vivekasukhaṃ anubhavituṃ na labhati. Kasmā? Uddhaccakukkuccābhibhūtatāyāti, evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭabbaṃ.

Yathā pana kantāraddhānamaggapaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca disvā daṇḍakasaddenapi sakuṇasaddenapi corā āgatāti ussaṅkitaparisaṅkito hoti, gacchatipi, tiṭṭhatipi, nivattatipi, gataṭṭhānato āgataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā pāpuṇāti. Evamevaṃ yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti. So ‘‘buddho nu kho, na nu kho buddho’’tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti. Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti yathā kantāraddhānamagge ‘‘corā atthi natthī’’ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitatta cittassa uppādento khemantapattiyā antarāyaṃ karoti, evaṃ vicikicchāpi ‘‘buddho nu kho na buddho’’tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya daṭṭhabbā.

Idāni seyyathāpi, bhikkhave, āṇaṇyanti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ āṇaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhakammanto, ‘‘idaṃ iṇaṃ nāma palibodhamūla’’nti cintetvā savaḍḍhikaṃ iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya. Athassa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ, so iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce, na uṭṭhahati. Kasmā? Tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu, ‘‘ayaṃ kāmacchando nāma palibodhamūla’’nti satipaṭṭhāne vuttanayeneva cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati. Tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇasāmike disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na bandho hoti. Dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā āṇaṇyamiva kāmacchandappahānamāha.

Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati. Evamevaṃ bhikkhu, ‘‘ayaṃ byāpādo nāma anatthakārako’’ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati. So evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkarādīni madhurāni sampiyāyamāno paṭisevati. Evamevaṃ ācārapaṇṇattiādīni sikkhāpiyamāno sirasā sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānamāha.

Yathā so nakkhattadivase bandhanāgāraṃ pavesito puriso aparasmiṃ nakkhattadivase, ‘‘pubbepi ahaṃ pamādadosena baddho taṃ nakkhattaṃ nānubhavāmi, idāni appamatto bhavissāmī’’ti yathāssa paccatthikā okāsaṃ na labhanti. Evaṃ appamatto hutvā nakkhattaṃ anubhavitvā – ‘‘aho nakkhattaṃ aho nakkhatta’’nti udānaṃ udānesi. Evameva bhikkhu, ‘‘idaṃ thinamiddhaṃ nāma mahāanatthakara’’nti cha dhamme bhāvetvā thinamiddhanīvaraṇaṃ pajahati. So evaṃ pahīnathinamiddho yathā bandhanā mutto puriso sattāhampi nakkhattassa ādimajjhapariyosānaṃ anubhavati. Evamevaṃ bhikkhu dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thinamiddhappahānamāha.

Yathā pana dāso kañcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ kareyya. Evameva bhikkhu, ‘‘idaṃ uddhaccakukkuccaṃ nāma mahāanatthakara’’nti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati. So evaṃ pahīnuddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti. Na taṃ koci balakkārena tato nivatteti. Evamevaṃ bhikkhu yathāsukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na naṃ uddhaccakukkuccaṃ balakkārena tato nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānamāha.

Yathā balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya. Taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evamevaṃ bhikkhu, ‘‘ayaṃ vicikicchā nāma anatthakārikā’’ti cha dhamme bhāvetvā vicikicchaṃ pajahati. So evaṃ pahīnavicikiccho yathā balavā sajjāvudho saparivāro puriso nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti. Evamevaṃ duccaritakantāraṃ nittharitvā paramakhemantabhūmiṃ amataṃ nibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ viya vicikicchāpahānamāha.

427.Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati . Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa. Kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭṭhaṃ nāma na hoti. Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva yojetuñca sannetuñca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ pana thiraṃ na hoti, sannentassa bhijjati, tasmā taṃ na dasseti. Paripphosakaṃ paripphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇena hatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena parigatā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭāti attho. Na ca pagghariṇīti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikampi kātunti attho.

428. Dutiyajjhānasukhaupamāyaṃ ubbhitodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana ubbhijjanaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālenakālanti kāle kāle, anvaddhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Nānuppaveccheyyāti na paveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītaṃ vāri taṃ udakarahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā uggantvā bhijjantaṃ udakaṃ khobheti. Catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti. Vuṭṭhiudakaṃ dhārānipātapupphuḷakehi udakaṃ khobheti. Sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi. Tena aphuṭokāso nāma na hotīti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva veditabbaṃ.

429. Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayesupi eseva nayo. Ettha ca setarattanīlesu yaṃkiñci uppalaṃ uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Antonimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posīni, vaḍḍhīnīti attho. Sesaṃ purimanayeneva veditabbaṃ.

430. Catutthajjhānasukhaupamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ. Pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo. Utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa aphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya, taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci odātavatthe kāyaṃ apphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭṭho hoti. Evaṃ catutthajjhānasamuṭṭhitena sukhumarūpena sabbatthakameva bhikkhuno karajakāyo phuṭo hotīti evamettha attho daṭṭhabbo.

431. Pubbenivāsañāṇaupamāyaṃ taṃdivasaṃ katakiriyā pākaṭā hotīti taṃdivasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayaṃ gatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo. Tayo gāmā viya tayo bhavā daṭṭhabbā. Tassa purisassa tīsu gāmesu taṃdivasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya āvibhāvo daṭṭhabbo.

432. Dibbacakkhuupamāyaṃ dve agārāti dve gharā. Sadvārāti sammukhadvārā. Anucaṅkamanteti aparāparaṃ sañcarante. Anuvicaranteti ito cito ca vicarante, ito pana gehā nikkhamitvā etaṃ gehaṃ, etasmā vā nikkhamitvā imaṃ gehaṃ pavisanavasenapi daṭṭhabbā. Tattha dve agārā sadvārā viya cutipaṭisandhiyo, cakkhumā puriso viya dibbacakkhuñāṇalābhī, cakkhumato purisassa dvinnaṃ gehānaṃ antare ṭhatvā passato dve agāre pavisanakanikkhamanakapurisānaṃ pākaṭakālo viya dibbacakkhulābhino ālokaṃ vaḍḍhetvā olokentassa cavanakaupapajjanakasattānaṃ pākaṭakālo. Kiṃ pana te ñāṇassa pākaṭā, puggalassāti? Ñāṇassa. Tassa pākaṭattā pana puggalassa pākaṭāyevāti.

433. Āsavakkhayañāṇaupamāyaṃ pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalā ca sakkharakathalaṃ. Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantampi carantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi vijjamānāsupi, ‘‘etā gāvo carantī’’ti carantiyo upādāya itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalampi carantanti vuttaṃ. Tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ nīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabbo.

434. Idāni sattahākārehi saliṅgato saguṇato khīṇāsavassa nāmaṃ gaṇhanto, ayaṃ vuccati, bhikkhave, bhikkhu samaṇo itipītiādimāha. Tattha evaṃ kho, bhikkhave, bhikkhu samaṇohotītiādīsu, bhikkhave, evaṃ bhikkhu samitapāpattā samaṇo hoti. Bāhitapāpattā brāhmaṇo hoti. Nhātakilesattā nhātako hoti, dhotakilesattāti attho. Catumaggañāṇasaṅkhātehi vedehi akusaladhammānaṃ gatattā vedagū hoti, viditattāti attho. Teneva viditāssa hontītiādimāha. Kilesānaṃ sutattā sottiyo hoti, nissutattā apahatattāti attho. Kilesānaṃ ārakattā ariyo hoti, hatattāti attho. Tehi ārakattā arahaṃ hoti, dūrībhūtattāti attho. Sesaṃ sabattha pākaṭamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāassapurasuttavaṇṇanā niṭṭhitā.

10. Cūḷaassapurasuttavaṇṇanā

435.Evaṃme sutanti cūḷaassapurasuttaṃ. Tassa desanākāraṇaṃ purimasadisameva. Samaṇasāmīcippaṭipadāti samaṇānaṃ anucchavikā samaṇānaṃ anulomappaṭipadā.

436.Samaṇamalānantiādīsu ete dhammā uppajjamānā samaṇe maline karonti malaggahite, tasmā ‘‘samaṇamalā’’ti vuccanti. Etehi samaṇā dussanti, padussanti, tasmā samaṇadosāti vuccanti. Ete uppajjitvā samaṇe kasaṭe niroje karonti milāpenti, tasmā samaṇakasaṭāti vuccanti. Āpāyikānaṃ ṭhānānanti apāye nibbattāpakānaṃ kāraṇānaṃ. Duggativedaniyānanti duggatiyaṃ vipākavedanāya paccayānaṃ. Matajaṃ nāmāti manussā tikhiṇaṃ ayaṃ ayena sughaṃsitvā taṃ ayacuṇṇaṃ maṃsena saddhiṃ madditvā koñcasakuṇe khādāpenti. Te uccāraṃ kātuṃ asakkontā maranti. No ce maranti, paharitvā mārenti. Atha tesaṃ kucchiṃ phāletvā naṃ udakena dhovitvā cuṇṇaṃ gahetvā maṃsena saddhiṃ madditvā puna khādāpentīti evaṃ satta vāre khādāpetvā gahitena ayacuṇṇena āvudhaṃ karonti. Susikkhitā ca naṃ ayakārā bahuhatthakammamūlaṃ labhitvā karonti. Taṃ matasakuṇato jātattā ‘‘mataja’’nti vuccati, atitikhiṇaṃ hoti. Pītanisitanti udakapītañceva silāya ca sunighaṃsitaṃ. Saṅghāṭiyāti kosiyā. Sampārutanti pariyonaddhaṃ. Sampaliveṭhitanti samantato veṭhitaṃ.

437.Rajojallikassāti rajojalladhārino. Udakorohakassāti divasassa tikkhattuṃ udakaṃ orohantassa. Rukkhamūlikassāti rukkhamūlavāsino. Abbhokāsikassāti abbhokāsavāsino. Ubbhaṭṭhakassāti uddhaṃ ṭhitakassa. Pariyāyabhattikassāti māsavārena vā aḍḍhamāsavārena vā bhuñjantassa. Sabbametaṃ bāhirasamayeneva kathitaṃ. Imasmiñhi sāsane cīvaradharo bhikkhu saṅghāṭikoti na vuccati. Rajojalladhāraṇādivatāni imasmiṃ sāsane natthiyeva. Buddhavacanassa buddhavacanameva nāmaṃ, na mantāti. Rukkhamūliko, abbhokāsikoti ettakaṃyeva pana labbhati. Tampi bāhirasamayeneva kathitaṃ. Jātamevananti taṃdivase jātamattaṃyeva naṃ. Saṅghāṭikaṃ kareyyunti saṅghāṭikaṃ vatthaṃ nivāsetvā ca pārupitvā ca saṅghāṭikaṃ kareyyuṃ. Esa nayo sabbattha.

438.Visuddhamattānaṃ samanupassatīti attānaṃ visujjhantaṃ passati. Visuddhoti pana na tāva vattabbo. Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati. Pamuditassa pītīti tuṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyoti pītisampayuttassa puggalassa nāmakāyo. Passambhatīti vigatadaratho hoti. Sukhaṃ vedetīti kāyikampi cetasikampi sukhaṃ vediyati. Cittaṃ samādhiyatīti iminā nekkhammasukhena sukhitassa cittaṃ samādhiyati, appanāpattaṃ viya hoti. So mettāsahagatena cetasāti heṭṭhā kilesavasena āraddhā desanā pabbate vuṭṭhavuṭṭhi viya nadiṃ yathānusandhinā brahmavihārabhāvanaṃ otiṇṇā. Tattha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttameva. Seyyathāpi, bhikkhave, pokkharaṇīti mahāsīhanādasutte maggo pokkharaṇiyā upamito, idha sāsanaṃ upamitanti veditabbaṃ. Āsavānaṃ khayā samaṇo hotīti sabbakilesānaṃ samitattā paramatthasamaṇo hotīti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷaassapurasuttavaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app