Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Uparipaṇṇāsa-aṭṭhakathā

1. Devadahavaggo

1. Devadahasuttavaṇṇanā

1.Evaṃme sutanti devadahasuttaṃ. Tattha devadahaṃ nāmāti devā vuccanti rājāno, tattha ca sakyarājūnaṃ maṅgalapokkharaṇī ahosi pāsādikā ārakkhasampannā, sā devānaṃ dahattā ‘‘devadaha’’nti paññāyittha. Tadupādāya sopi nigamo devadahantveva saṅkhaṃ gato. Bhagavā taṃ nigamaṃ nissāya lumbinivane viharati. Sabbaṃ taṃ pubbekatahetūti pubbe katakammapaccayā. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchantīti dasseti. Evaṃ vādino, bhikkhave, nigaṇṭhāti iminā pubbe aniyametvā vuttaṃ niyametvā dasseti.

Ahuvamhevamayanti idaṃ bhagavā tesaṃ ajānanabhāvaṃ jānantova kevalaṃ kalisāsanaṃ āropetukāmo pucchati. Ye hi ‘‘mayaṃ ahuvamhā’’tipi na jānanti, te kathaṃ kammassa katabhāvaṃ vā akatabhāvaṃ vā jānissanti. Uttaripucchāyapi eseva nayo.

2.Evaṃ santeti cūḷadukkhakkhandhe (ma. ni. 1.179-180) mahānigaṇṭhassa vacane sacce santeti attho, idha pana ettakassa ṭhānassa tumhākaṃ ajānanabhāve santeti attho. Na kallanti na yuttaṃ.

3.Gāḷhūpalepanenāti bahalūpalepanena, punappunaṃ visarañjitena, na pana khaliyā littena viya. Esaniyāti esanisalākāya antamaso nantakavaṭṭiyāpi. Eseyyāti gambhīraṃ vā uttānaṃ vāti vīmaṃseyya. Agadaṅgāranti jhāmaharītakassa vā āmalakassa vā cuṇṇaṃ. Odaheyyāti pakkhipeyya. Arogotiādi māgaṇḍiyasutte (ma. ni. 2.213) vuttameva.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ, sallena viddhassa hi viddhakāle vedanāya pākaṭakālo viya imesaṃ ‘‘mayaṃ pubbe ahuvamhā vā no vā, pāpakammaṃ akaramhā vā no vā, evarūpaṃ vā pāpaṃ karamhā’’ti jānanakālo siyā. Vaṇamukhassa parikantanādīsu catūsu kālesu vedanāya pākaṭakālo viya ‘‘ettakaṃ vā no dukkhaṃ nijjiṇṇaṃ, ettake vā nijjiṇṇe sabbameva dukkhaṃ nijjiṇṇaṃ bhavissati, suddhante patiṭṭhitā nāma bhavissāmā’’ti jānanakālo siyā. Aparabhāge phāsubhāvajānanakālo viya diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya jānanakālo siyā. Evamettha ekāya upamāya tayo atthā, catūhi upamāhi eko attho paridīpito.

4. Ime pana tato ekampi na jānanti, virajjhitvā gate salle aviddhova ‘‘viddhosi mayā’’ti paccatthikassa vacanappamāṇeneva ‘‘viddhosmī’’ti saññaṃ uppādetvā dukkhappattapuriso viya kevalaṃ mahānigaṇṭhassa vacanappamāṇena sabbametaṃ saddahantā evaṃ sallopamāya bhagavatā niggahitā paccāharituṃ asakkontā yathā nāma dubbalo sunakho migaṃ uṭṭhāpetvā sāmikassa abhimukhaṃ karitvā attanā osakkati, evaṃ mahānigaṇṭhassa matthake vādaṃ pakkhipantā nigaṇṭho, āvusotiādīmāhaṃsu.

5. Atha ne bhagavā sācariyake niggaṇhanto pañca kho imetiādimāha. Tatrāyasmantānanti tesu pañcasu dhammesu āyasmantānaṃ. Kā atītaṃse satthari saddhāti atītaṃsavādimhi satthari kā saddhā. Yā atītavādaṃ saddahantānaṃ tumhākaṃ mahānigaṇṭhassa saddhā, sā katamā? Kiṃ bhūtatthā abhūtatthā, bhūtavipākā abhūtavipākāti pucchati. Sesapadesupi eseva nayo. Sahadhammikanti sahetukaṃ sakāraṇaṃ. Vādapaṭihāranti paccāgamanakavādaṃ. Ettāvatā tesaṃ ‘‘apanetha saddhaṃ, sabbadubbalā esā’’ti saddhāchedakavādaṃ nāma dasseti.

6.Avijjā aññāṇāti avijjāya aññāṇena. Sammohāti sammohena. Vipaccethāti viparītato saddahatha, vipallāsaggāhaṃ vā gaṇhathāti attho.

7.Diṭṭhadhammavedanīyanti imasmiṃyeva attabhāve vipākadāyakaṃ. Upakkamenāti payogena. Padhānenāti vīriyena. Samparāyavedanīyanti dutiye vā tatiye vā attabhāve vipākadāyakaṃ. Sukhavedanīyanti iṭṭhārammaṇavipākadāyakaṃ kusalakammaṃ. Viparītaṃ dukkhavedanīyaṃ. Paripakkavedanīyanti paripakke nipphanne attabhāve vedanīyaṃ, diṭṭhadhammavedanīyassevetaṃ adhivacanaṃ. Aparipakkavedanīyanti aparipakke attabhāve vedanīyaṃ, samparāyavedanīyassevetaṃ adhivacanaṃ. Evaṃ santepi ayamettha viseso – yaṃ paṭhamavaye kataṃ paṭhamavaye vā majjhimavaye vā pacchimavaye vā vipākaṃ deti, majjhimavaye kataṃ majjhimavaye vā pacchimavaye vā vipākaṃ deti, pacchimavaye kataṃ tattheva vipākaṃ deti, taṃ diṭṭhadhammavedanīyaṃ nāma. Yaṃ pana sattadivasabbhantare vipākaṃ deti, taṃ paripakkavedanīyaṃ nāma. Taṃ kusalampi hoti akusalampi.

Tatrimāni vatthūni – puṇṇo nāma kira duggatamanusso rājagahe sumanaseṭṭhiṃ nissāya vasati. Tamenaṃ ekadivasaṃ nagaramhi nakkhatte saṅghuṭṭhe seṭṭhi āha – ‘‘sace ajja kasissasi, dve ca goṇe naṅgalañca labhissasi. Kiṃ nakkhattaṃ kīḷissasi, kasissasī’’ti. Kiṃ me nakkhattena, kasissāmīti? Tena hi ye goṇe icchasi, te gahetvā kasāhīti. So kasituṃ gato. Taṃ divasaṃ sāriputtatthero nirodhā vuṭṭhāya ‘‘kassa saṅgahaṃ karomī’’ti? Āvajjanto puṇṇaṃ disvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gato. Puṇṇo kasiṃ ṭhapetvā therassa dantakaṭṭhaṃ datvā mukhodakaṃ adāsi. Thero sarīraṃ paṭijaggitvā kammantassa avidūre nisīdi bhattābhihāraṃ olokento. Athassa bhariyaṃ bhattaṃ āharantiṃ disvā antarāmaggeyeva attānaṃ dassesi.

Sā sāmikassa āhaṭabhattaṃ therassa patte pakkhipitvā puna gantvā aññaṃ bhattaṃ sampādetvā divā agamāsi. Puṇṇo ekavāraṃ kasitvā nisīdi. Sāpi bhattaṃ gahetvā āgacchantī āha – ‘‘sāmi pātova te bhattaṃ āhariyittha, antarāmagge pana sāriputtattheraṃ disvā taṃ tassa datvā aññaṃ pacitvā āharantiyā me ussūro jāto, mā kujjhi sāmī’’ti. Bhaddakaṃ te bhadde kataṃ, mayā therassa pātova dantakaṭṭhañca mukhodakañca dinnaṃ, amhākaṃyevānena piṇḍapātopi paribhutto, ajja therena katasamaṇadhammassa mayaṃ bhāgino jātāti cittaṃ pasādesi. Ekavāraṃ kasitaṭṭhānaṃ suvaṇṇameva ahosi. So bhuñjitvā kasitaṭṭhānaṃ olokento vijjotamānaṃ disvā uṭṭhāya yaṭṭhiyā paharitvā rattasuvaṇṇabhāvaṃ jānitvā ‘‘rañño akathetvā paribhuñjituṃ na sakkā’’ti gantvā rañño ārocesi. Rājā taṃ sabbaṃ sakaṭehi āharāpetvā rājaṅgaṇe rāsiṃ kāretvā ‘‘kassimasmiṃ nagare ettakaṃ suvaṇṇaṃ atthī’’ti pucchi. Kassaci natthīti ca vutte seṭṭhiṭṭhānamassa adāsi. So puṇṇaseṭṭhi nāma jāto.

Aparampi vatthu – tasmiṃyeva rājagahe kāḷaveḷiyo nāma duggato atthi. Tassa bhariyā paṇṇambilayāguṃ paci. Mahākassapatthero nirodhā vuṭṭhāya ‘‘kassa saṅgahaṃ karomī’’ti āvajjanto taṃ disvā gantvā gehadvāre aṭṭhāsi. Sā pattaṃ gahetvā sabbaṃ tattha pakkhipitvā therassa adāsi, thero vihāraṃ gantvā satthu upanāmesi. Satthā attano yāpanamattaṃ gaṇhi, sesaṃ pañcannaṃ bhikkhusatānaṃ pahosi. Kāḷavaḷiyopi taṃ ṭhānaṃ patto cūḷakaṃ labhi. Mahākassapo satthāraṃ kāḷavaḷiyassa vipākaṃ pucchi. Satthā ‘‘ito sattame divase seṭṭhicchattaṃ labhissatī’’ti āha. Kāḷavaḷiyo taṃ kathaṃ sutvā gantvā bhariyāya ārocesi.

Tadā ca rājā nagaraṃ anusañcaranto bahinagare jīvasūle nisinnaṃ purisaṃ addasa. Puriso rājānaṃ disvā uccāsaddaṃ akāsi ‘‘tumhākaṃ me bhuñjanabhattaṃ pahiṇatha devā’’ti. Rājā ‘‘pesessāmī’’ti vatvā sāyamāsabhatte upanīte saritvā ‘‘imaṃ harituṃ samatthaṃ jānāthā’’ti āha, nagare sahassabhaṇḍikaṃ cāresuṃ. Tatiyavāre kāḷavaḷiyassa bhariyā aggahesi . Atha naṃ rañño dassesuṃ, sā purisavesaṃ gahetvā pañcāvudhasannaddhā bhattapātiṃ gahetvā nagarā nikkhami. Bahinagare tāle adhivattho dīghatālo nāma yakkho taṃ rukkhamūlena gacchantiṃ disvā ‘‘tiṭṭha tiṭṭha bhakkhosi me’’ti āha. Nāhaṃ tava bhakkho, rājadūto ahanti. Kattha gacchasīti. Jīvasūle nisinnassa purisassa santikanti. Mamapi ekaṃ sāsanaṃ harituṃ sakkhissasīti. Āma sakkhissāmīti. ‘‘Dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā’’ti āroceyyāsi. Imasmiṃ tālamūle satta nidhikumbhiyo atthi, tā tvaṃ gaṇheyyāsīti. Sā ‘‘dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā’’ti ugghosentī agamāsi.

Sumanadevo yakkhasamāgame nisinno sutvā ‘‘eko manusso amhākaṃ piyapavattiṃ āharati, pakkosatha na’’nti sāsanaṃ sutvā pasanno ‘‘imassa rukkhassa parimaṇḍalacchāyāya pharaṇaṭṭhāne nidhikumbhiyo tuyhaṃ dammī’’ti āha. Jīvasūle nisinnapuriso bhattaṃ bhuñjitvā mukhapuñchanakāle itthiphassoti ñatvā cūḷāya ḍaṃsi, sā asinā attano cūḷaṃ chinditvā rañño santikaṃyeva gatā. Rājā bhattabhojitabhāvo kathaṃ jānitabboti? Cūḷasaññāyāti vatvā rañño ācikkhitvā taṃ dhanaṃ āharāpesi. Rājā aññassa ettakaṃ dhanaṃ nāma atthīti. Natthi devāti. Rājā tassā patiṃ tasmiṃ nagare dhanaseṭṭhiṃ akāsi. Mallikāyapi deviyā vatthu kathetabbaṃ. Imāni tāva kusalakamme vatthūni.

Nandamāṇavako pana uppalavaṇṇāya theriyā vippaṭipajji, tassa mañcato uṭṭhāya nikkhamitvā gacchantassa mahāpathavī bhijjitvā okāsamadāsi, tattheva mahānarakaṃ paviṭṭho. Nandopi goghātako paṇṇāsa vassāni goghātakakammaṃ katvā ekadivasaṃ bhojanakāle maṃsaṃ alabhanto ekassa jīvamānakagoṇassa jivhaṃ chinditvā aṅgāresu pacāpetvā khādituṃ āraddho. Athassa jivhā mūle chijjitvā bhattapātiyaṃyeva patitā, so viravanto kālaṃ katvā niraye nibbatti. Nandopi yakkho aññena yakkhena saddhiṃ ākāsena gacchanto sāriputtattheraṃ navoropitehi kesehi rattibhāge abbhokāse nisinnaṃ disvā sīse paharitukāmo itarassa yakkhassa ārocetvā tena vāriyamānopi pahāraṃ datvā ḍayhāmi ḍayhāmīti viravanto tasmiṃyeva ṭhāne bhūmiṃ pavisitvā mahāniraye nibbattoti imāni akusalakamme vatthūni.

Yaṃ pana antamaso maraṇasantikepi kataṃ kammaṃ bhavantare vipākaṃ deti, taṃ sabbaṃ samparāyavedanīyaṃ nāma. Tattha yo aparihīnassa jhānassa vipāko nibbattissati, so idha nibbattitavipākoti vutto. Tassa mūlabhūtaṃ kammaṃ neva diṭṭhadhammavedanīyaṃ na samparāyavedanīyanti, na vicāritaṃ, kiñcāpi na vicāritaṃ, samparāyavedanīyameva panetanti veditabbaṃ. Yo paṭhamamaggādīnaṃ bhavantare phalasamāpattivipāko, so idha nibbattitaguṇotveva vutto. Kiñcāpi evaṃ vutto, maggakammaṃ pana paripakkavedanīyanti veditabbaṃ. Maggacetanāyeva hi sabbalahuṃ phaladāyikā anantaraphalattāti.

8.Bahuvedanīyanti saññābhavūpagaṃ. Appavedanīyanti asaññābhavūpagaṃ. Savedanīyanti savipākaṃ kammaṃ. Avedanīyanti avipākaṃ kammaṃ. Evaṃ santeti imesaṃ diṭṭhadhammavedanīyādīnaṃ kammānaṃ upakkamena samparāyavedanīyādi bhāvakāraṇassa alābhe sati. Aphaloti nipphalo niratthakoti. Ettāvatā aniyyānikasāsane payogassa aphalataṃ dassetvā padhānacchedakavādo nāma dassitoti veditabbo. Sahadhammikā vādānuvādāti parehi vuttakāraṇena sakāraṇā hutvā nigaṇṭhānaṃ vādā ca anuvādā ca. Gārayhaṃ ṭhānaṃ āgacchantīti viññūhi garahitabbaṃ kāraṇaṃ āgacchanti. ‘‘Vādānuppattā gārayhaṭṭhānā’’tipi pāṭho. Tassattho – parehi vuttena kāraṇena sakāraṇā nigaṇṭhānaṃ vādaṃ anuppattā taṃ vādaṃ sosentā milāpentā dukkaṭakammakārinotiādayo dasa gārayhaṭṭhānā āgacchanti.

9.Saṅgatibhāvahetūti niyatibhāvakāraṇā. Pāpasaṅgatikāti pāpaniyatino. Abhijātihetūti chaḷabhijātihetu.

10. Evaṃ nigaṇṭhānaṃ upakkamassa aphalataṃ dassetvā idāni niyyānikasāsane upakkamassa vīriyassa ca saphalataṃ dassetuṃ kathañca, bhikkhavetiādimāha. Tattha anaddhabhūtanti anadhibhūtaṃ. Dukkhena anadhibhūto nāma manussattabhāvo vuccati, na taṃ addhabhāveti nābhibhavatīti attho. Tampi nānappakārāya dukkarakārikāya payojento dukkhena addhabhāveti nāma. Ye pana sāsane pabbajitvā āraññakā vā honti rukkhamūlikādayo vā, te dukkhena na addhabhāventi nāma. Niyyānikasāsanasmiñhi vīriyaṃ sammāvāyāmo nāma hoti.

Thero panāha – yo issarakule nibbatto sattavassiko hutvā alaṅkatappaṭiyatto pituaṅke nisinno ghare bhattakiccaṃ katvā nisinnena bhikkhusaṅghena anumodanāya kariyamānāya tisso sampattiyo dassetvā saccesu pakāsitesu arahattaṃ pāpuṇāti, mātāpitūhi vā ‘‘pabbajissasi tātā’’ti vutto ‘‘āma pabbajissāmī’’ti vatvā nhāpetvā alaṅkaritvā vihāraṃ nīto tacapañcakaṃ uggaṇhitvā nisinno kesesu ohāriyamānesu khuraggeyeva arahattaṃ pāpuṇāti, navapabbajito vā pana manosilātelamakkhitena sīsena punadivase mātāpitūhi pesitaṃ kājabhattaṃ bhuñjitvā vihāre nisinnova arahattaṃ pāpuṇāti, ayaṃ na dukkhena attānaṃ addhabhāveti nāma. Ayaṃ pana ukkaṭṭhasakkāro. Yo dāsikucchiyaṃ nibbatto antamaso rajatamuddikampi piḷandhitvā gorakapiyaṅgumattenāpi sarīraṃ vilimpetvā ‘‘pabbājetha na’’nti nīto khuragge vā punadivase vā arahattaṃ pāpuṇāti, ayampi na anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti nāma.

Dhammikaṃ sukhaṃ nāma saṅghato vā gaṇato vā uppannaṃ catupaccayasukhaṃ. Anadhimucchitoti taṇhāmucchanāya amucchito. Dhammikañhi sukhaṃ na pariccajāmīti na tattha gedho kātabbo. Saṅghato hi uppannaṃ salākabhattaṃ vā vassāvāsikaṃ vā ‘‘idamatthaṃ eta’’nti paricchinditvā saṅghamajjhe bhikkhūnaṃ antare paribhuñjanto pattantare padumaṃ viya sīlasamādhivipassanāmaggaphalehi vaḍḍhati. Imassāti paccuppannānaṃ pañcannaṃ khandhānaṃ mūlabhūtassa. Dukkhanidānassāti taṇhāya. Sā hi pañcakkhandhadukkhassa nidānaṃ. Saṅkhāraṃ padahatoti sampayogavīriyaṃ karontassa. Virāgohotīti maggena virāgo hoti. Idaṃ vuttaṃ hoti ‘‘saṅkhārapadhānena me imassa dukkhanidānassa virāgo hotī’’ti evaṃ pajānātīti iminā sukhāpaṭipadā khippābhiññā kathitā. Dutiyavārena tassa sampayogavīriyassa majjhattatākāro kathito. So yassa hi khvāssāti ettha ayaṃ saṅkhepattho – so puggalo yassa dukkhanidānassa saṅkhārapadhānena virāgo hoti, saṅkhāraṃ tattha padahati, maggapadhānena padahati. Yassa pana dukkhanidānassa ajjhupekkhato upekkhaṃ bhāventassa virāgo hoti, upekkhaṃ tattha bhāveti, maggabhāvanāya bhāveti. Tassāti tassa puggalassa.

11.Paṭibaddhacittoti chandarāgena baddhacitto. Tibbacchandoti bahalacchando. Tibbāpekkhoti bahalapatthano. Santiṭṭhantinti ekato tiṭṭhantiṃ. Sañjagghantinti mahāhasitaṃ hasamānaṃ. Saṃhasantinti sitaṃ kurumānaṃ.

Evameva kho, bhikkhaveti ettha idaṃ opammavibhāvanaṃ – eko hi puriso ekissā itthiyā sāratto ghāsacchādanamālālaṅkārādīni datvā ghare vāseti. Sā taṃ aticaritvā aññaṃ sevati. So ‘‘nūna ahaṃ assā anurūpaṃ sakkāraṃ na karomī’’ti sakkāraṃ vaḍḍhesi. Sā bhiyyosomattāya aticaratiyeva. So – ‘‘ayaṃ sakkariyamānāpi aticarateva, ghare me vasamānā anatthampi kareyya, nīharāmi na’’nti parisamajjhe alaṃvacanīyaṃ katvā ‘‘mā puna gehaṃ pāvisī’’ti vissajjesi. Sā kenaci upāyena tena saddhiṃ santhavaṃ kātuṃ asakkontī naṭanaccakādīhi saddhiṃ vicarati. Tassa purisassa taṃ disvā neva uppajjati domanassaṃ, somanassaṃ pana uppajjati.

Tattha purisassa itthiyā sārattakālo viya imassa bhikkhuno attabhāve ālayo. Ghāsacchādanādīni datvā ghare vasāpanakālo viya attabhāvassa paṭijagganakālo. Tassā aticaraṇakālo viya jaggiyamānasseva attabhāvassa pittapakopādīnaṃ vasena sābādhatā. ‘‘Attano anurūpaṃ sakkāraṃ alabhantī aticaratī’’ti sallakkhetvā sakkāravaḍḍhanaṃ viya ‘‘bhesajjaṃ alabhanto evaṃ hotī’’ti sallakkhetvā bhesajjakaraṇakālo. Sakkāre vaḍḍhitepi puna aticaraṇaṃ viya pittādīsu ekassa bhesajje kariyamāne sesānaṃ pakopavasena puna sābādhatā. Parisamajjhe alaṃvacanīyaṃ katvā gehā nikkaḍḍhanaṃ viya ‘‘idāni te nāhaṃ dāso na kammakaro, anamatagge saṃsāre taṃyeva upaṭṭhahanto vicariṃ, ko me tayā attho, chijja vā bhijja vā’’ti tasmiṃ anapekkhataṃ āpajjitvā vīriyaṃ thiraṃ katvā maggena kilesasamugghātanaṃ. Naṭanaccakādīhi naccamānaṃ vicarantiṃ disvā yathā tassa purisassa domanassaṃ na uppajjati, somanassameva uppajjati, evameva imassa bhikkhuno arahattaṃ pattassa pittapakopādīnaṃ vasena ābādhikaṃ attabhāvaṃ disvā domanassaṃ na uppajjati, ‘‘muccissāmi vata khandhaparihāradukkhato’’ti somanassameva uppajjatīti. Ayaṃ pana upamā ‘‘paṭibaddhacittassa domanassaṃ uppajjati, appaṭibaddhacittassa natthetanti ñatvā itthiyā chandarāgaṃ pajahati, evamayaṃ bhikkhu saṅkhāraṃ vā padahantassa upekkhaṃ vā bhāventassa dukkhanidānaṃ pahīyati, no aññathāti ñatvā tadubhayaṃ sampādento dukkhanidānaṃ pajahatī’’ti etamatthaṃ vibhāvetuṃ āgatāti veditabbā.

12.Yathā sukhaṃ kho me viharatoti yena sukhena viharituṃ icchāmi tena, me viharato. Padahatoti pesentassa. Ettha ca yassa sukhā paṭipadā asappāyā, sukhumacīvarāni dhārentassa pāsādike senāsane vasantassa cittaṃ vikkhipati, dukkhā paṭipadā sappāyā, chinnabhinnāni thūlacīvarāni dhārentassa susānarukkhamūlādīsu vasantassa cittaṃ ekaggaṃ hoti, taṃ sandhāyetaṃ vuttaṃ.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ, usukāro viya hi jātijarāmaraṇabhīto yogī daṭṭhabbo, vaṅkakuṭilajimhatejanaṃ viya vaṅkakuṭilajimhacittaṃ, dve alātā viya kāyikacetasikavīriyaṃ, tejanaṃ ujuṃ karontassa kañjikatelaṃ viya saddhā, namanadaṇḍako viya lokuttaramaggo, ussukārassa vaṅkakuṭilajimhatejanaṃ kañjikatelena sinehetvā alātesu tāpetvā namanadaṇḍakena ujukaraṇaṃ viya imassa bhikkhuno vaṅkakuṭilajimhacittaṃ saddhāya sinehetvā kāyikacetasikavīriyena tāpetvā lokuttaramaggena ujukaraṇaṃ, usukārasseva evaṃ ujukatena tejanena sapattaṃ vijjhitvā sampattianubhavanaṃ viya imassa yogino tathā ujukatena cittena kilesagaṇaṃ vijjhitvā pāsādike senāsane nirodhavaratalagatassa phalasamāpattisukhānubhavanaṃ daṭṭhabbaṃ. Idha tathāgato sukhāpaṭipadākhippābhiññabhikkhuno, dukkhāpaṭipadādandhābhiññabhikkhuno ca paṭipattiyo kathitā, itaresaṃ dvinnaṃ na kathitā, tā kathetuṃ imaṃ desanaṃ ārabhi. Imāsu vā dvīsu kathitāsu itarāpi kathitāva honti, āgamanīyapaṭipadā pana na kathitā, taṃ kathetuṃ imaṃ desanaṃ ārabhi. Sahāgamanīyāpi vā paṭipadā kathitāva, adassitaṃ pana ekaṃ buddhuppādaṃ dassetvā ekassa kulaputtassa nikkhamanadesanaṃ arahattena vinivaṭṭessāmīti dassetuṃ imaṃ desanaṃ ārabhi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Devadahasuttavaṇṇanā niṭṭhitā.

2. Pañcattayasuttavaṇṇanā

21.Evaṃme sutanti pañcattayasuttaṃ. Tattha eketi ekacce. Samaṇabrāhmaṇāti paribbajupagatabhāvena samaṇā jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti ca evaṃ sammatā. Aparantaṃ kappetvā vikappetvā gaṇhantīti aparantakappikā. Aparantakappo vā etesaṃ atthītipi aparantakappikā. Ettha ca antoti ‘‘sakkāyo kho, āvuso, eko anto’’tiādīsu (a. ni. 6.61) viya idha koṭṭhāso adhippeto. Kappoti taṇhādiṭṭhiyo. Vuttampi cetaṃ ‘‘kappoti uddānato dve kappā taṇhākappo ca diṭṭhikappo cā’’ti. Tasmā taṇhādiṭṭhivasena anāgataṃ khandhakoṭṭhāsaṃ kappetvā ṭhitāti aparantakappikāti evamettha attho daṭṭhabbo. Tesaṃ evaṃ aparantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena aparantameva anugatā diṭṭhīti aparantānudiṭṭhino. Te evaṃdiṭṭhino taṃ aparantaṃ ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni adhivuttipadāni abhivadanti. Anekavihitānīti anekavidhāni. Adhivuttipadānīti adhivacanapadāni. Atha vā bhūtamatthaṃ adhibhavitvā yathāsabhāvato aggahetvā vattanato adhivuttiyoti diṭṭhiyo vuccanti, adhivuttīnaṃ padāni adhivuttipadāni, diṭṭhidīpakāni vacanānīti attho.

Saññīti saññāsamaṅgī. Arogoti nicco. Ittheketi itthaṃ eke, evameketi attho. Iminā soḷasa saññīvādā kathitā, asaññīti iminā aṭṭha asaññīvādā, nevasaññīnāsaññīti iminā aṭṭha nevasaññīnāsaññīvādā, sato vā pana sattassāti iminā satta ucchedavādā. Tattha satoti vijjamānassa. Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti bhavavigamaṃ. Sabbānetāni aññamaññavevacanāneva. Diṭṭhadhammanibbānaṃvāti iminā pañca diṭṭhadhammanibbānavādā kathitā. Tattha diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhaattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamanti attho. Santaṃ vāti saññītiādivasena tīhākārehi santaṃ. Tīṇi hontīti saññī attātiādīni santaattavasena ekaṃ, itarāni dveti evaṃ tīṇi.

22.Rūpiṃvāti karajarūpena vā kasiṇarūpena vā rūpiṃ. Tattha lābhī kasiṇarūpaṃ attāti gaṇhāti, takkī ubhopi rūpāni gaṇhātiyeva. Arūpinti arūpasamāpattinimittaṃ vā, ṭhapetvā saññākkhandhaṃ sesaarūpadhamme vā attāti paññapentā lābhinopi takkikāpi evaṃ paññapenti. Tatiyadiṭṭhi pana missakagāhavasena pavattā, catutthā takkagāheneva. Dutiyacatukke paṭhamadiṭṭhi samāpannakavārena kathitā, dutiyadiṭṭhi asamāpannakavārena, tatiyadiṭṭhi suppamattena vā sarāvamattena vā kasiṇaparikammavasena, catutthadiṭṭhi vipulakasiṇavasena kathitāti veditabbā.

Etaṃ vā panekesaṃ upātivattatanti saññītipadena saṅkhepato vuttaṃ saññāsattakaṃ atikkantānanti attho. Apare aṭṭhakanti vadanti. Tadubhayaṃ parato āvibhavissati. Ayaṃ panettha saṅkhepattho – keci hi etā satta vā aṭṭha vā saññā samatikkamituṃ sakkonti, keci pana na sakkonti. Tattha ye sakkonti, teva gahitā. Tesaṃ pana ekesaṃ upātivattataṃ atikkamituṃ sakkontānaṃ yathāpi nāma gaṅgaṃ uttiṇṇesu manussesu eko dīghavāpiṃ gantvā tiṭṭheyya, eko tato paraṃ mahāgāmaṃ; evameva eke viññāṇañcāyatanaṃ appamāṇaṃ āneñjanti vatvā tiṭṭhanti, eke ākiñcaññāyatanaṃ. Tattha viññāṇañcāyatanaṃ tāva dassetuṃ viññāṇakasiṇameketi vuttaṃ. Parato ‘‘ākiñcaññāyatanameke’’ti vakkhati. Tayidanti taṃ idaṃ diṭṭhigatañca diṭṭhipaccayañca diṭṭhārammaṇañca. Tathāgato abhijānātīti. Iminā paccayena idaṃ nāma dassanaṃ gahitanti abhivisiṭṭhena ñāṇena jānāti.

Idāni tadeva vitthārento ye kho te bhontotiādimāha. Yā vā pana etāsaṃ saññānanti yā vā pana etāsaṃ ‘‘yadi rūpasaññāna’’nti evaṃ vuttasaññānaṃ. Parisuddhāti nirupakkilesā. Paramāti uttamā. Aggāti seṭṭhā. Anuttariyā akkhāyatīti asadisā kathīyati. Yadi rūpasaññānanti iminā catasso rūpāvacarasaññā kathitā. Yadi arūpasaññānanti iminā ākāsānañcāyatanaviññāṇañcāyatanasaññā. Itarehi pana dvīhi padehi samāpannakavāro ca asamāpannakavāro ca kathitoti evametā koṭṭhāsato aṭṭha, atthato pana satta saññā honti. Samāpannakavāro hi purimāhi chahisaṅgahitoyeva. Tayidaṃ saṅkhatanti taṃ idaṃ sabbampi saññāgataṃ saddhiṃ diṭṭhigatena saṅkhataṃ paccayehi samāgantvā kataṃ. Oḷārikanti saṅkhatattāva oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodhoti etesaṃ pana saṅkhatanti vuttānaṃ saṅkhārānaṃ nirodhasaṅkhātaṃ nibbānaṃ nāma atthi. Atthetanti iti viditvāti taṃ kho pana nibbānaṃ ‘‘atthi eta’’nti evaṃ jānitvā. Tassa nissaraṇadassāvīti tassa saṅkhatassa nissaraṇadassī nibbānadassī. Tathāgato tadupātivattoti taṃ saṅkhataṃ atikkanto samatikkantoti attho.

23.Tatrāti tesu aṭṭhasu asaññīvādesu. Rūpiṃ vātiādīni saññīvāde vuttanayeneva veditabbāni. Ayañca yasmā asaññīvādo, tasmā idha dutiyacatukkaṃ na vuttaṃ. Paṭikkosantīti paṭibāhanti paṭisedhenti. Saññārogotiādīsu ābādhaṭṭhena rogo, sadosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Āgatiṃ vā gatiṃ vātiādīsu paṭisandhivasena āgatiṃ, cutivasena gatiṃ, cavanavasena cutiṃ, upapajjanavasena upapattiṃ, punappunaṃ uppajjitvā aparāparaṃ vaḍḍhanavasena vuḍḍhiṃ virūḷhiṃ vepullaṃ. Kāmañca catuvokārabhave rūpaṃ vināpi viññāṇassa pavatti atthi, sese pana tayo khandhe vinā natthi. Ayaṃ pana pañho pañcavokārabhavavasena kathito. Pañcavokāre hi ettake khandhe vinā viññāṇassa pavatti nāma natthi. Vitaṇḍavādī panettha ‘‘aññatra rūpātiādivacanato arūpabhavepi rūpaṃ, asaññābhave ca viññāṇaṃ atthi, tathā nirodhasamāpannassā’’ti vadati. So vattabbo – byañjanacchāyāya ce atthaṃ paṭibāhasi, āgatiṃ vātiādivacanato taṃ viññāṇaṃ pakkhidvipadacatuppadā viya uppatitvāpi gacchati, padasāpi gacchati, govisāṇavalliādīni viya ca vaḍḍhatīti āpajjati. Ye ca bhagavatā anekasatesu suttesu tayo bhavā vuttā, te arūpabhavassa abhāvā dveva āpajjanti. Tasmā mā evaṃ avaca, yathā vuttamatthaṃ dhārehīti.

24.Tatrāti aṭṭhasu nevasaññīnāsaññīvādesu bhummaṃ. Idhāpi rūpiṃ vātiādīni vuttanayeneva veditabbāni. Asaññā sammohoti nissaññabhāvo nāmesa sammohaṭṭhānaṃ. Yo hi kiñci na jānāti, taṃ asaññī esoti vadanti. Diṭṭhasutamutaviññātabbasaṅkhāramattenāti diṭṭhaviññātabbamattena sutaviññātabbamattena mutaviññātabbamattena. Ettha ca vijānātīti viññātabbaṃ, diṭṭhasutamutaviññātabbamattena pañcadvārikasaññāpavattimattenāti ayañhi ettha attho. Saṅkhāramattenāti oḷārikasaṅkhārapavattimattenāti attho. Etassaāyatanassāti etassa nevasaññānāsaññāyatanassa . Upasampadanti paṭilābhaṃ. Byasanaṃ hetanti vināso hesa, vuṭṭhānaṃ hetanti attho. Pañcadvārikasaññāpavattañhi oḷārikasaṅkhārapavattaṃ vā appavattaṃ katvā taṃ samāpajjitabbaṃ. Tassa pana pavattena tato vuṭṭhānaṃ hotīti dasseti. Saṅkhārasamāpattipattabbamakkhāyatīti oḷārikasaṅkhārapavattiyā pattabbanti na akkhāyati. Saṅkhārāvasesasamāpattipattabbanti saṅkhārānaṃyeva avasesā bhāvanāvasena sabbasukhumabhāvaṃ pattā saṅkhārā, tesaṃ pavattiyā etaṃ pattabbanti attho. Evarūpesu hi saṅkhāresu pavattesu etaṃ pattabbaṃ nāma hoti. Tayidanti taṃ idaṃ etaṃ sukhumampi samānaṃ saṅkhataṃ saṅkhatattā ca oḷārikaṃ.

25.Tatrāti sattasu ucchedavādesu bhummaṃ. Uddhaṃ saranti uddhaṃ vuccati anāgatasaṃsāravādo, anāgataṃ saṃsāravādaṃ sarantīti attho. Āsattiṃyeva abhivadanti lagganakaṃyeva vadanti. ‘‘Āsatta’’ntipi pāṭho, taṇhaṃyeva vadantīti attho. Iti pecca bhavissāmāti evaṃ pecca bhavissāma. Khattiyā bhavissāma, brāhmaṇā bhavissāmāti evamettha nayo netabbo. Vāṇijūpamāmaññeti vāṇijūpamā viya vāṇijapaṭibhāgā vāṇijasadisā mayhaṃ upaṭṭhahanti. Sakkāyabhayāti sakkāyassa bhayā. Te hi yatheva ‘‘cattāro kho, mahārāja, abhayassa bhāyanti. Katame cattāro? Gaṇḍuppādo kho, mahārāja, bhayā pathaviṃ na khādati ‘mā pathavī khiyī’ti, konto kho, mahārāja, ekapādena tiṭṭhati ‘mā pathavī osīdī’ti, kikī kho, mahārāja, uttānā seti ‘mā ambhā undriyī’ti, brāhmaṇadhammiko kho, mahārāja, brahmacariyaṃ na carati ‘mā loko ucchijjī’ti ime cattāro abhayassa bhāyanti, evaṃ sakkāyassa bhāyanti’’. Sakkāyaparijegucchāti tameva tebhūmakasaṅkhātaṃ sakkāyaṃ parijigucchamānā. Sā gaddulabaddhoti daṇḍake rajjuṃ pavesetvā baddhasunakho. Evamevimeti ettha daḷhatthambho viya khīlo viya ca tebhūmakadhammasaṅkhāto sakkāyo daṭṭhabbo, sā viya diṭṭhigatiko, daṇḍako viya diṭṭhi, rajju viya taṇhā, gaddulena bandhitvā thambhe vā khīle vā upanibaddhasunakhassa attano dhammatāya chinditvā gantuṃ asamatthassa anuparidhāvanaṃ viya diṭṭhigatikassa diṭṭhidaṇḍake pavesitāya taṇhārajjuyā bandhitvā sakkāye upanibaddhassa anuparidhāvanaṃ veditabbaṃ.

26.Imāneva pañcāyatanānīti imāneva pañca kāraṇāni. Iti mātikaṃ ṭhapentenapi pañceva ṭhapitāni, nigamentenapi pañceva nigamitāni, bhājentena pana cattāri bhājitāni. Diṭṭhadhammanibbānaṃ kuhiṃ paviṭṭhanti. Ekattanānattavasena dvīsu padesu paviṭṭhanti veditabbaṃ.

27. Evañca catucattālīsa aparantakappike dassetvā idāni aṭṭhārasa pubbantakappike dassetuṃ santi, bhikkhavetiādimāha. Tattha atītakoṭṭhāsasaṅkhātaṃ pubbantaṃ kappetvā vikappetvā gaṇhantīti pubbantakappikā. Pubbantakappo vā etesaṃ atthīti pubbantakappikā. Evaṃ sesampi pubbe vuttappakāraṃ vuttanayeneva veditabbaṃ. Sassato attā ca loko cāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā sassato amaro nicco dhuvoti abhivadanti. Yathāha ‘‘rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī’’ti vitthāro. Asassatādīsupi eseva nayo. Ettha ca paṭhamavādena cattāro sassatavādā vuttā, dutiyavādena satta ucchedavādā.

Nanu cete heṭṭhā āgatā, idha kasmā puna gahitāti. Heṭṭhā tattha tattha mato tattha tattheva ucchijjatīti dassanatthaṃ āgatā. Idha pana pubbenivāsalābhī diṭṭhigatiko atītaṃ passati, na anāgataṃ, tassa evaṃ hoti ‘‘pubbantato āgato attā idheva ucchijjati, ito paraṃ na gacchatī’’ti imassatthassa dassanatthaṃ gahitā. Tatiyavādena cattāro ekaccasassatavādā vuttā, catutthavādena cattāro amarāvikkhepikā vuttā. Antavāti sapariyanto paricchinno parivaṭumo. Avaḍḍhitakasiṇassa taṃ kasiṇaṃ attāti ca lokoti ca gahetvā evaṃ hoti. Dutiyavādo vaḍḍhitakasiṇassa vasena vutto, tatiyavādo tiriyaṃ vaḍḍhetvā uddhamadho avaḍḍhitakasiṇassa, catutthavādo takkivasena vutto. Anantaracatukkaṃ heṭṭhā vuttanayameva.

Ekantasukhīti nirantarasukhī. Ayaṃ diṭṭhi lābhījātissaratakkīnaṃ vasena uppajjati. Lābhino hi pubbenivāsañāṇena khattiyādikule ekantasukhameva attano jātiṃ anussarantassa evaṃ diṭṭhi uppajjati. Tathā jātissarassa paccuppannaṃ sukhamanubhavato atītāsu sattasu jātīsu tādisameva attabhāvaṃ anussarantassa. Takkissa pana idha sukhasamaṅgino ‘‘atītepāhaṃ evameva ahosi’’nti takkeneva uppajjati.

Ekantadukkhīti ayaṃ diṭṭhi lābhino nuppajjati. So hi ekanteneva idha jhānasukhena sukhī hoti. Idha dukkhena phuṭṭhassa pana jātissarassa takkisseva ca sā uppajjati. Tatiyā idha vokiṇṇasukhadukkhānaṃ sabbesampi tesaṃ uppajjati, tathā catutthā diṭṭhi. Lābhino hi idāni catutthajjhānavasena adukkhamasukhassa, pubbe catutthajjhānikameva brahmalokaṃ anussarantassa . Jātissarassāpi paccuppanne majjhattassa, anussarantassāpi majjhattabhūtaṭṭhānameva anussarantassa, takkinopi paccuppanne majjhattassa, atītepi evaṃ bhavissatīti takkeneva gaṇhantassa esā diṭṭhi uppajjati. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā , dve adhicca-samuppannikāti aṭṭhārasapi pubbantakappikā kathitā honti.

28. Idāni diṭṭhuddhāraṃ uddharanto tatra, bhikkhavetiādimāha. Tattha paccattaṃyeva ñāṇanti paccakkhañāṇaṃ. Parisuddhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Sabbapadehi vipassanāñāṇaṃyeva kathitaṃ. Saddhādayo hi pañca dhammā bāhirasamayasmimpi honti, vipassanāñāṇaṃ sāsanasmiṃyeva. Tattha ñāṇabhāgamattameva pariyodapentīti mayamidaṃ jānāmāti evaṃ tattha ñāṇakoṭṭhāsaṃ otārentiyeva. Upādānamakkhāyatīti na taṃ ñāṇaṃ, micchādassanaṃ nāmetaṃ, tasmā tadapi tesaṃ bhavantānaṃ diṭṭhupādānaṃ akkhāyatīti attho. Athāpi taṃ jānanamattalakkhaṇattā ñāṇabhāgamattameva, tathāpi tassa dassanassa anupātivattanato upādānapaccayato ca upādānameva. Tadupātivattoti taṃ diṭṭhiṃ atikkanto. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti brahmajāle āgatā dvāsaṭṭhipi diṭṭhiyo kathitā honti. Brahmajāle pana kathite idaṃ suttaṃ akathitameva hoti. Kasmā? Idha tato atirekāya sakkāyadiṭṭhiyā āgatattā. Imasmiṃ pana kathite brahmajālaṃ kathitameva hoti.

30. Idāni imā dvāsaṭṭhi diṭṭhiyo uppajjamānā sakkāyadiṭṭhipamukheneva uppajjantīti dassetuṃ idha, bhikkhave, ekaccotiādimāha. Tattha paṭinissaggāti pariccāgena. Kāmasaṃyojanānaṃanadhiṭṭhānāti pañcakāmaguṇataṇhānaṃ nissaṭṭhattā. Pavivekaṃ pītinti sappītikajjhānadvayapītiṃ. Nirujjhatīti jhānanirodhena nirujjhati. Samāpattito pana vuṭṭhitassa niruddhā nāma hoti. Yatheva hi ‘‘adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisasukhassa nirodhā uppajjati adukkhamasukhā vedanā’’ti ettha na ayamattho hoti – catutthajjhānanirodhā tatiyajjhānaṃ upasampajja viharatīti. Ayaṃ panettha attho – catutthajjhānā vuṭṭhāya tatiyaṃ jhānaṃ samāpajjati, tatiyajjhānā vuṭṭhāya catutthaṃ jhānaṃ samāpajjatīti, evaṃsampadamidaṃ veditabbaṃ. Uppajjati domanassanti hīnajjhānapariyādānakadomanassaṃ. Samāpattito vuṭṭhitacittassa pana kammanīyabhāvo kathito.

Pavivekā pītīti sā eva jhānadvayapīti. Yaṃ chāyā jahatīti yaṃ ṭhānaṃ chāyā jahati. Kiṃ vuttaṃ hoti? Yasmiṃ ṭhāne chāyā atthi, tasmiṃ ātapo natthi. Yasmiṃ ātapo atthi, tasmiṃ chāyā natthīti.

31.Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ.

32.Adukkhamasukhanti catutthajjhānavedanaṃ.

33.Anupādānohamasmīti niggahaṇo ahamasmi. Nibbānasappāyanti nibbānassa sappāyaṃ upakārabhūtaṃ . Nanu ca maggadassanaṃ nāma sabbattha nikantiyā sukkhāpitāya uppajjati, kathametaṃ nibbānassa upakārapaṭipadā nāma jātanti, sabbattha anupādiyanavasena aggaṇhanavasena upakārapaṭipadā nāma jātaṃ. Abhivadatīti abhimānena upavadati. Pubbantānudiṭṭhinti aṭṭhārasavidhampi pubbantānudiṭṭhiṃ. Aparantānudiṭṭhinti catucattārīsavidhampi aparantānudiṭṭhiṃ. Upādānamakkhāyatīti ahamasmīti gahaṇassa sakkāyadiṭṭhipariyāpannattā diṭṭhupādānaṃ akkhāyati.

Santivarapadanti vūpasantakilesattā santaṃ uttamapadaṃ. Channaṃ phassāyatanānanti bhagavatā ‘‘yattha cakkhu ca nirujjhati rūpasaññā ca nirujjhati so āyatano veditabbo’’ti ettha dvinnaṃ āyatanānaṃ paṭikkhepena nibbānaṃ dassitaṃ.

‘‘Yattha āpo ca pathavī, tejo vāyo na gādhati;

Ato sarā nivattanti, ettha vaṭṭaṃ na vattati;

Ettha nāmañca rūpañca, asesaṃ uparujjhatī’’ti. (saṃ. ni. 1.27) –

Ettha pana saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ.

‘‘Kattha āpo ca pathavī, tejo vāyo na gādhati;

Kattha dīghañca rassañca, aṇuṃ thūlaṃ subhāsubhaṃ;

Kattha nāmañca rūpañca, asesaṃ uparujjhatī’’ti. (dī. ni. 1.498);

Tatra veyyākaraṇaṃ bhavati –

‘‘Viññāṇaṃ anidassanaṃ, anantaṃ sabbato pabha’’nti –

Ettha saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ. Imasmiṃ pana sutte chaāyatanapaṭikkhepena dassitaṃ. Aññattha ca anupādāvimokkhoti nibbānameva dassitaṃ, idha pana arahattaphalasamāpatti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Pañcattayasuttavaṇṇanā niṭṭhitā.

3. Kintisuttavaṇṇanā

34.Evaṃme sutanti kintisuttaṃ. Tattha pisinārāyanti evaṃnāmake maṇḍalapadese. Baliharaṇeti tasmiṃ vanasaṇḍe bhūtānaṃ baliṃ āharanti, tasmā so baliharaṇanti vutto. Cīvarahetūti cīvarakāraṇā, cīvaraṃ paccāsīsamānoti attho. Itibhavābhavahetūti evaṃ imaṃ desanāmayaṃ puññakiriyavatthuṃ nissāya tasmiṃ tasmiṃ bhave sukhaṃ vedissāmīti dhammaṃ desetīti kiṃ tumhākaṃ evaṃ hotīti attho.

35.Cattāro satipaṭṭhānātiādayo sattatiṃsa bodhipakkhiyadhammā lokiyalokuttarāva kathitā. Tatthāti tesu sattatiṃsāya dhammesu. Siyaṃsūti bhaveyyuṃ. Abhidhammeti visiṭṭhe dhamme, imesu sattatiṃsabodhipakkhiyadhammesūti attho. Tatra ceti idampi bodhipakkhiyadhammesveva bhummaṃ. Atthato ceva nānaṃ byañjanato cāti ettha ‘‘kāyova satipaṭṭhānaṃ vedanāva satipaṭṭhāna’’nti vutte atthato nānaṃ hoti , ‘‘satipaṭṭhānā’’ti vutte pana byañjanato nānaṃ nāma hoti. Tadamināpīti taṃ tumhe imināpi kāraṇena jānāthāti atthañca byañjanañca samānetvā athassa ca aññathā gahitabhāvo byañjanassa ca micchā ropitabhāvo dassetabbo. Yo dhammo yo vinayoti ettha atthañca byañjanañca viññāpanakāraṇameva dhammo ca vinayo ca.

37.Atthato hi kho sametīti satiyeva satipaṭṭhānanti gahitā. Byañjanato nānanti kevalaṃ byañjanameva satipaṭṭhānoti vā satipaṭṭhānāti vā micchā ropetha. Appamattakaṃ khoti suttantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti. Parittamattaṃ dhanitaṃ katvā ropitepi hi nibbutiṃ pattuṃ sakkā hoti.

Tatridaṃ vatthu – vijayārāmavihāravāsī kireko khīṇāsavatthero dvinnaṃ bhikkhūnaṃ suttaṃ āharitvā kammaṭṭhānaṃ kathento – ‘‘samuddho samuddhoti, bhikkhave, assutavā puthujjano bhāsatī’’ti dhanitaṃ katvā āha. Eko bhikkhu ‘‘samuddho nāma, bhante’’ti āha. Āvuso, samuddhoti vuttepi samuddoti vuttepi mayaṃ loṇasāgarameva jānāma, tumhe pana no atthagavesakā, byañjanagavesakā, gacchatha mahāvihāre paguṇabyañjanānaṃ bhikkhūnaṃ santike byañjanaṃ sodhāpethāti kammaṭṭhānaṃ akathetvāva uṭṭhāpesi. So aparabhāge mahāvihāre bheriṃ paharāpetvā bhikkhusaṅghassa catūsu maggesu pañhaṃ kathetvāva parinibbuto. Evaṃ suttantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti.

Vinayaṃ pana patvā no appamattakaṃ. Sāmaṇerapabbajjāpi hi ubhatosuddhito vaṭṭati, upasampadādikammānipi sithilādīnaṃ dhanitādikaraṇamatteneva kuppanti. Idha pana suttantabyañjanaṃ sandhāyetaṃ vuttaṃ.

38. Atha catutthavāre vivādo kasmā? Saññāya vivādo. ‘‘Ahaṃ satimeva satipaṭṭhānaṃ vadāmi, ayaṃ ‘kāyo satipaṭṭhāna’nti vadatī’’ti hi nesaṃ saññā hoti. Byañjanepi eseva nayo.

39.Nacodanāya taritabbanti na codanatthāya vegāyitabbaṃ. Ekacco hi puggalo ‘‘nalāṭe te sāsapamattā piḷakā’’ti vutto ‘‘mayhaṃ nalāṭe sāsapamattaṃ piḷakaṃ passasi, attano nalāṭe tālapakkamattaṃ mahāgaṇḍaṃ na passasī’’ti vadati. Tasmā puggalo upaparikkhitabbo. Adaḷhadiṭṭhīti anādānadiṭṭhī suṃsumāraṃ hadaye pakkhipanto viya daḷhaṃ na gaṇhāti.

Upaghātoti caṇḍabhāvena vaṇaghaṭṭitassa viya dukkhuppatti. Suppaṭinissaggīti ‘‘kiṃ nāma ahaṃ āpanno, kadā āpanno’’ti vā ‘‘tvaṃ āpanno, tava upajjhāyo āpanno’’ti vā ekaṃ dve vāre vatvāpi ‘‘asukaṃ nāma asukadivase nāma, bhante, āpannattha, saṇikaṃ anussarathā’’ti saritvā tāvadeva vissajjeti. Vihesāti bahuṃ atthañca kāraṇañca āharantassa kāyacittakilamatho. Sakkomīti evarūpo hi puggalo okāsaṃ kāretvā ‘‘āpattiṃ āpannattha, bhante’’ti vutto ‘‘kadā kismiṃ vatthusmi’’nti vatvā ‘‘asukadivase asukasmiṃ vatthusmi’’nti vutte ‘‘na sarāmi, āvuso’’ti vadati, tato ‘‘saṇikaṃ, bhante, sarathā’’ti bahuṃ vatvā sārito saritvā vissajjeti. Tenāha ‘‘sakkomī’’ti. Iminā nayena sabbattha attho veditabbo.

Upekkhā nātimaññitabbāti upekkhā na atikkamitabbā, kattabbā janetabbāti attho. Yo hi evarūpaṃ puggalaṃ ṭhitakaṃyeva passāvaṃ karontaṃ disvāpi ‘‘nanu, āvuso, nisīditabba’’nti vadati, so upekkhaṃ atimaññati nāma.

40.Vacīsaṃhāroti vacanasañcāro. Imehi kathitaṃ amūsaṃ antaraṃ paveseyya, tumhe imehi idañcidañca vuttāti amūhi kathitaṃ imesaṃ antaraṃ paveseyyāti attho. Diṭṭhipaḷāsotiādīhi cittassa anārādhaniyabhāvo kathito. Taṃ jānamāno samāno garaheyyāti taṃ satthā jānamāno samāno nindeyya amheti. Etaṃpanāvuso, dhammanti etaṃ kalahabhaṇḍanadhammaṃ.

Tañceti taṃ saññattikārakaṃ bhikkhuṃ. Evaṃ byākareyyāti mayā ete suddhante patiṭṭhāpitāti avatvā yena kāraṇena saññatti katā, tadeva dassento evaṃ byākareyya. Tāhaṃ dhammaṃ sutvāti ettha dhammoti sāraṇīyadhammo adhippeto. Na ceva attānantiādīsu ‘‘brahmalokappamāṇo hesa aggi uṭṭhāsi, ko etamaññatra mayā nibbāpetuṃ samattho’’ti hi vadanto attānaṃ ukkaṃseti nāma. ‘‘Ettakā janā vicaranti, okāso laddhuṃ na sakkā, ekopi ettakamattaṃ nibbāpetuṃ samattho nāma natthī’’ti vadamāno paraṃ vambheti nāma. Tadubhayampesa na karoti. Dhammo panettha sammāsambuddhassa byākaraṇaṃ, tesaṃ bhikkhūnaṃ saññattikaraṇaṃ anudhammo, tadeva byākaroti nāma. Na ca koci sahadhammikoti añño cassa koci sahetuko parehi vutto vādo vā anuvādo vā garahitabbabhāvaṃ āgacchanto nāma natthi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kintisuttavaṇṇanā niṭṭhitā.

4. Sāmagāmasuttavaṇṇanā

41.Evaṃme sutanti sāmagāmasuttaṃ. Tattha sāmagāmeti sāmākānaṃ ussannattā evaṃladdhanāme gāme. Adhunā kālaṅkatoti sampati kālaṃ kato. Dvedhikajātāti dvejjhajātā dvebhāgajātā. Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaddhitaṃ kalaho, ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsī’’tiādikaṃ viruddhavacanaṃ vivādo. Vitudantāti vitujjantā. Sahitaṃ meti mama vacanaṃ atthasaṃhitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tava adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādoti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya uttari pariyesamāno cara. Nibbeṭhehi vāti atha mayā āropitavādato attānaṃ mocehi. Sace pahosīti sace sakkosi. Vadhoyevāti maraṇameva.

Nāṭaputtiyesūti nāṭaputtassa antevāsikesu. Nibbinnarūpāti ukkaṇṭhitasabhāvā, abhivādanādīni na karonti. Virattarūpāti vigatapemā. Paṭivānarūpāti tesaṃ nipaccakiriyato nivattasabhāvā. Yathā tanti yathā ca durakkhātādisabhāve dhammavinaye nibbinnavirattapaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāteti dukkathite. Duppavediteti duviññāpite. Anupasamasaṃvattaniketi rāgādīnaṃ upasamaṃ kātuṃ asamattho. Bhinnathūpeti bhinnapatiṭṭhe. Ettha hi nāṭaputtova nesaṃ patiṭṭhena thūpo, so pana bhinno mato. Tena vuttaṃ ‘‘bhinnathūpe’’ti. Appaṭisaraṇeti tasseva abhāvena paṭisaraṇavirahite.

Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālaṃkatoti. So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu, so tattha kālamakāsi. Kālaṃ kurumāno ca ‘‘mama laddhi aniyyānikā sārarahitā, mayaṃ tāva naṭṭhā, avasesajano mā apāyapūrako ahosi . Sace panāhaṃ ‘mama sāsanaṃ aniyyānika’nti vakkhāmi, na saddahissanti. Yaṃnūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti. Satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jātissantī’’ti.

Atha naṃ eko antevāsiko upasaṅkamitvā āha ‘‘bhante, tumhe dubbalā, mayhaṃ imasmiṃ dhamme sāraṃ ācikkhatha ācariyappamāṇa’’nti. Āvuso, tvaṃ mamaccayena sassatanti gaṇheyyāsīti. Aparopi taṃ upasaṅkami, taṃ ucchedaṃ gaṇhāpesi. Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu ‘‘kassāvuso, ācariyo sāramācikkhī’’ti? Eko uṭṭhahitvā mayhanti āha. Kiṃ ācikkhīti? Sassatanti. Aparo taṃ paṭibāhitvā mayhaṃ sāraṃ ācikkhīti āha. Evaṃ sabbe ‘‘mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako’’ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādapahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu pakkamiṃsu, ekacce gihī ahesuṃ.

Bhagavato pana dharamānakālepi bhikkhusaṅghe vivādo na uppajji. Satthā hi tesaṃ vivādakāraṇe uppannamatteyeva sayaṃ vā gantvā te vā bhikkhū pakkosāpetvā khanti mettā paṭisaṅkhā avihiṃsā sāraṇīyadhammesu ekaṃ kāraṇaṃ kathetvā vivādaṃ vūpasameti. Evaṃ dharamānopi saṅghassa patiṭṭhāva ahosi. Parinibbāyamānopi avivādakāraṇaṃ katvāva parinibbāyi. Bhagavatā hi sutte desitā cattāro mahāpadesā (a. ni. 4.180; dī. ni. 2.187) yāvajjadivasā bhikkhūnaṃ patiṭṭhā ca avassayo ca. Tathā khandhake desitā cattāro mahāpadesā (mahāva. 305) sutte vuttāni cattāri pañhabyākaraṇāni (a. ni. 4.42) ca. Tenevāha – ‘‘yo vo mayā, ānanda, dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216).

42.Athakho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle cundo samaṇuddesoti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ ‘‘cundo samaṇuddeso’’ti. Upasaṅkamīti kasmā upasaṅkami? Nāṭaputte kira kālaṃkate jambudīpe manussā tattha tattha kathaṃ pavattayiṃsu – ‘‘nigaṇṭho nāṭaputto eko satthāti paññāyittha, tassa kālakiriyāya sāvakānaṃ evarūpo vivādo jāto, samaṇo pana gotamo jambudīpe cando viya sūriyo viya ca pākaṭoyeva, kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī’’ti. Thero taṃ kathaṃ sutvā cintesi – ‘‘imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā ca etaṃ atthuppattiṃ katvā ekaṃ desanaṃ kathessatī’’ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami. Ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenupasaṅkamīti attho. Evaṃ kirassa ahosi – ‘‘upajjhāyo me mahāpañño, so imaṃ sāsanaṃ satthu ārocessati, atha satthā tadanurūpaṃ dhammaṃ desessatī’’ti. Kathāpābhatanti kathāmūlaṃ, mūlañhi pābhatanti vuccati. Yathāha –

‘‘Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 2.1.4);

Dassanāyāti dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti? No na diṭṭhapubbo, ayañhi āyasmā divā nava vāre rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satakkhattuṃ vā sahassakkhattuṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ gahetvāva gacchati. So taṃdivasaṃ tena gantukāmo evamāha.

Ahitāya dukkhāya devamanussānanti ekasmiṃ vihāre saṅghamajjhe uppanno vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake (mahāva. 451) viya hi dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati, tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo honti. Tato tāsaṃ ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti, tato yaṃ bahūhi gahitaṃ, taṃ gaṇhanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ pūretvā viharantā apāye nibbattanti. Evaṃ ekasmiṃ vihāre saṅghamajjhe uppanno vivādo bahūnaṃ ahitāya dukkhāya hoti.

43.Abhiññā desitāti mahābodhimūle nisinnena paccakkhaṃ katvā paveditā. Patissayamānarūpā viharantīti upanissāya viharanti. Bhagavatoaccayenāti etarahi bhagavantaṃ jeṭṭhakaṃ katvā sagāravā viharanti, tumhākaṃ, bhante, uggatejatāya durāsadatāya vivādaṃ janetuṃ na sakkonti, bhagavato pana accayena vivādaṃ janeyyunti vadati. Yattha pana taṃ vivādaṃ janeyyuṃ, taṃ dassento ajjhājīve vā adhipātimokkhe vāti āha. Tattha ajjhājīveti ājīvahetu ājīvakāraṇā – ‘‘bhikkhu uttarimanussadhammaṃ ullapati āpatti pārājikassā’’tiādinā (pari. 287) nayena parivāre paññattāni cha sikkhāpadāni, tāni ṭhapetvā sesāni sabbasikkhāpadāni adhipātimokkhaṃ nāma. Appamattako so ānandāti ajjhājīvaṃ adhipātimokkhañca ārabbha uppannavivādo nāma yasmā parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti, tasmā ‘‘appamattako’’ti vutto.

Tatrāyaṃ nayo – idhekacco ‘‘na sakkā uttarimanussadhammaṃ anullapantena kiñci laddhu’’ntiādīni cintetvā ājīvahetu uttarimanussadhammaṃ vā ullapati sañcarittaṃ vā āpajjati, yo te vihāre vasati, so bhikkhu arahātiādinā nayena sāmantajappanaṃ vā karoti, agilāno vā attano atthāya paṇītabhojanāni viññāpetvā bhuñjati, bhikkhunī vā pana tāni viññāpetvā pāṭidesanīyaṃ āpajjati, yo koci dukkaṭavatthukaṃ yaṃkiñci sūpodanaviññattimeva vā karoti, aññataraṃ vā pana paṇṇattivītikkamaṃ karonto viharati, tamenaṃ sabrahmacārī evaṃ sañjānanti – ‘‘kiṃ imassa iminā lābhena laddhena, yo sāsane pabbajitvā micchājīvena jīvikaṃ kappeti, paṇṇattivītikkamaṃ karotī’’ti. Attano dhammatāyapissa evaṃ hoti – ‘‘kissa mayhaṃ iminā lābhena, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajitvā micchājīvena jīvikaṃ kappemi, paṇṇattivītikkamaṃ karomī’’ti sallakkhetvā tato oramati. Evaṃ parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti. Tena bhagavā ‘‘appamattako’’ti āha.

Magge vā hi, ānanda, paṭipadāya vāti lokuttaramaggaṃ patvā vivādo nāma sabbaso vūpasammati, natthi adhigatamaggānaṃ vivādo. Pubbabhāgamaggaṃ pana pubbabhāgapaṭipadañca sandhāyetaṃ vuttaṃ.

Tatrāyaṃ nayo – evaṃ bhikkhuṃ manussā lokuttaradhamme sambhāventi. So saddhivihārikādayo āgantvā vanditvā ṭhite pucchati ‘‘kiṃ āgatatthā’’ti. Manasikātabbakammaṭṭhānaṃ pucchituṃ, bhanteti. Nisīdatha, khaṇeneva arahattaṃ pāpetuṃ samatthakammaṭṭhānakathaṃ ācikkhissāmīti vatvā vadati – ‘‘idha bhikkhu attano vasanaṭṭhānaṃ pavisitvā nisinno mūlakammaṭṭhānaṃ manasi karoti, tassa taṃ manasikaroto obhāso uppajjati. Ayaṃ paṭhamamaggo nāma. So dutiyaṃ obhāsañāṇaṃ nibbatteti, dutiyamaggo adhigato hoti, evaṃ tatiyañca catutthañca. Ettāvatā maggappatto ceva phalappatto ca hotī’’ti. Atha te bhikkhū ‘‘akhīṇāsavo nāma evaṃ kammaṭṭhānaṃ kathetuṃ na sakkoti, addhāyaṃ khīṇāsavo’’ti niṭṭhaṃ gacchanti.

So aparena samayena kālaṃ karoti. Samantā bhikkhācāragāmehi manussā āgantvā pucchanti ‘‘kenaci, bhante, thero pañhaṃ pucchito’’ti. Upāsakā pubbeva therena pañho kathito amhākanti. Te pupphamaṇḍapaṃ pupphakūṭāgāraṃ sajjetvā suvaṇṇena akkhipidhānamukhapidhānādiṃ karitvā gandhamālādīhi pūjetvā sattāhaṃ sādhukīḷikaṃ kīḷetvā jhāpetvā aṭṭhīni ādāya cetiyaṃ karonti. Aññe āgantukā vihāraṃ āgantvā pāde dhovitvā ‘‘mahātheraṃ passissāma, kahaṃ, āvuso, mahāthero’’ti pucchanti. Parinibbuto, bhanteti. Dukkaraṃ, āvuso, therena kataṃ maggaphalāni nibbattentena, pañhaṃ pucchittha, āvusoti. Bhikkhūnaṃ kammaṭṭhānaṃ kathento iminā niyāmena kathesi, bhanteti. Na eso, āvuso, maggo, vipassanupakkileso nāmesa, na tumhe jānittha, puthujjano, āvuso, theroti. Te kalahaṃ karontā uṭṭhahitvā ‘‘sakalavihāre bhikkhū ca bhikkhācāragāmesu manussā ca na jānanti, tumheyeva jānātha. Kataramaggena tumhe āgatā, kiṃ vo vihāradvāre cetiyaṃ na diṭṭha’’nti. Evaṃvādīnaṃ pana bhikkhūnaṃ sataṃ vā, hotu sahassaṃ vā, yāva taṃ laddhiṃ nappajahanti, saggopi maggopi vāritoyeva.

Aparopi tādisova kammaṭṭhānaṃ kathento evaṃ katheti – citteneva tīsu uddhanesu tīṇi kapallāni āropetvā heṭṭhā aggiṃ katvā citteneva attano dvattiṃsākāraṃ uppāṭetvā kapallesu pakkhipitvā citteneva daṇḍakena parivattetvā parivattetvā bhajjitabbaṃ, yā jhāyamāne chārikā hoti, sā mukhavātena palāsetabbā. Ettakena dhūtapāpo nāmesa samaṇo hoti. Sesaṃ purimanayeneva vitthāretabbaṃ.

Aparo evaṃ katheti – citteneva mahācāṭiṃ ṭhapetvā matthuṃ yojetvā citteneva attano dvattiṃsākāraṃ uppāṭetvā tattha pakkhipitvā matthuṃ otāretvā manthitabbaṃ. Mathiyamānaṃ vilīyati, vilīne upari pheṇo uggacchati. So pheṇo paribhuñjitabbo. Ettāvatā vo amataṃ paribhuttaṃ nāma bhavissati . Ito paraṃ ‘‘atha te bhikkhū’’tiādi sabbaṃ purimanayeneva vitthāretabbaṃ.

44. Idāni yo evaṃ vivādo uppajjeyya, tassa mūlaṃ dassento chayimānītiādimāha. Tattha agāravoti gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkame caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nhānatitthe uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, aññehi ca bhikkhūhi ‘‘kasmā evaṃ karosi, na idaṃ vaṭṭati, sammāsabuddhassa nāma lajjituṃ vaṭṭatī’’ti vutte ‘‘tūṇhī hoti, kiṃ buddho buddhoti vadasī’’ti bhaṇati, ayaṃ satthari agāravo nāma.

Yo pana dhammassavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, niddāyati vā sallapento vā nisīdati, sakkaccaṃ na gaṇhāti na dhāreti, ‘‘kiṃ dhamme agāravaṃ karosī’’ti vutte ‘‘tuṇhī hoti, dhammo dhammoti vadasi, kiṃ dhammo nāmā’’ti vadati, ayaṃ dhamme agāravo nāma.

Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, ‘‘bhikkhusaṅghassa lajjituṃ vaṭṭatī’’ti vuttepi ‘‘tuṇhī hoti, saṅgho saṅghoti vadasi, kiṃ saṅgho, migasaṅgho ajasaṅgho’’tiādīni vadati, ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe katoyeva hoti. Tisso sikkhā pana aparipūrayamānova sikkhāya na paripūrakārī nāma.

Ajjhattaṃ vāti attani vā attano parisāya vā. Bāhiddhāti parasmiṃ vā parassa parisāya vā.

46. Idāni ayaṃ cha ṭhānāni nissāya uppannavivādo vaḍḍhanto yāni adhikaraṇāni pāpuṇāti, tāni dassetuṃ cattārimānītiādimāha. Tattha vūpasamanatthāya pavattamānehi samathehi adhikātabbānīti adhikaraṇāni. Vivādova adhikaraṇaṃ vivādādhikaraṇaṃ. Itaresupi eseva nayo.

Idāni imānipi cattāri adhikaraṇāni patvā upari vaḍḍhento so vivādo yehi samathehi vūpasammati, tesaṃ dassanatthaṃ satta kho panimetiādimāha. Tattha adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti etesaṃ vivādādhikaraṇādīnaṃ catunnaṃ. Samathāya vūpasamāyāti samanatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā.

Tatrāyaṃ vinicchayakathā – adhikaraṇesu tāva dhammoti vā adhammoti vāti aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāyaṃ āgatā pañca vibhaṅge dveti satta āpattikkhandhā āpattādhikaraṇaṃ nāma. Yaṃ saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.

Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā, aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vā gaṇena vā vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne pana tasmiṃ yā saṅghasammukhatā dhammasammukhatā, vinayasammukhatā, puggalasammukhatā, ayaṃ sammukhāvinayo nāma.

Tattha ca kārakasaṅghassa sāmaggivasena sammukhībhāvo saṅghasammukhatā. Sametabbassa vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ, tatheva samanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ attapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame panettha saṅghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati.

Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū ‘‘na mayaṃ sakkoma vūpasametu’’nti saṅghasseva niyyātenti. Tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhakaṃ sammannitvā tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayo eva. Yaṃ pana yebhuyyasikāya kammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.

Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā, sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva.

Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati.

Yadā ummattako bhikkhu ummādavasena kate assāmaṇake ajjhācāre ‘‘saratāyasmā evarūpiṃ āpatti’’nti bhikkhūhi vuccamāno – ‘‘ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī’’ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti, tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti. Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.

Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenāññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa – ‘‘sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati, sace chinnamūlo, ayamevassa nāsanā bhavissatī’’ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassa pāpiyasikāya ca vūpasantaṃ hoti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati.

Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinayo tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhatā. Sesaṃ vuttanayameva. Puggalassa ca gaṇassa ca desanākāle saṅghasammukhatā parihāyati. Yaṃ panettha ‘‘ahaṃ, bhante, itthannāmaṃ āpattiṃ apanno’’ti ca, āma ‘‘passāmī’’ti ca paṭiññātāya ‘‘āyatiṃ saṃvareyyāsī’’ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese parivāsādiyācanā paṭiññā, parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma.

Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne ‘‘sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya saṃvatteyyā’’ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsupagatā ‘‘na me taṃ khamatī’’ti evaṃ diṭṭhāvikammaṃ akatvā ‘‘dukkaṭaṃ kammaṃ puna kātabbaṃ kamma’’nti na ukkoṭenti, niddampi okkantā honti, sabbesampi ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti. Evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati. Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva.

Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ ‘‘uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārako’’ti. Ayamettha vinicchayanayo, vitthāro pana samathakkhandhake (cūḷava. 185) āgatoyeva. Vinicchayopissa samantapāsādikāya vutto.

47. Yo panāyaṃ imasmiṃ sutte ‘‘idhānanda, bhikkhū vivadantī’’tiādiko vitthāro vutto, so etena nayena saṅkhepatova vuttoti veditabbo. Tattha dhammotiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, akusalakammapathā adhammo. Tathā ‘‘cattāro satipaṭṭhānā’’ti heṭṭhā āgatā sattatiṃsa bodhipakkhiyadhammā, tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggo cāti, cattāro upādānā pañca nīvaraṇānītiādayo saṅkaliṭṭhadhammā cāti ayaṃ adhammo.

Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā ‘‘imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayañca loke pākaṭā bhavissāmā’’ti taṃ adhammaṃ ‘‘dhammo aya’’nti kathentā dhammoti vivadanti. Tattheva dhammakoṭṭhāsesu ekaṃ gahetvā ‘‘adhammo aya’’nti kathentā adhammoti vivadanti.

Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbakammaṃ dhammo nāma, abhūtena pana vatthunā acodetvā asāretvā apaṭiññāya katabbakammaṃ adhammo nāma. Tesupi adhammaṃ ‘‘dhammo aya’’nti kathentā dhammoti vivadanti, ‘‘adhammo aya’’nti kathentā adhammoti vivadanti.

Suttantapariyāyena pana rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti sīmasampati parisasampattīti ayaṃ vinayo nāma, vatthuvipatti…pe… parisavipattīti ayaṃ avinayo nāma. Tesupi yaṃkiñci avinayaṃ ‘‘vinayo aya’’nti kathentā vinayoti vivadanti, vinayaṃ avinayoti kathentā avinayoti vivadanti.

Dhammanetti samanumajjitabbāti dhammarajju anumajjitabbā ñāṇena ghaṃsitabbā upaparikkhitabbā. Sā panesā dhammanetti ‘‘iti kho vaccha ime dasa dhammā akusalā dasa dhammā kusalā’’ti evaṃ mahāvacchagottasutte (ma. ni. 2.194) āgatāti vuttā. Sā eva vā hotu, yo vā idha dhammoti ca vinayo ca vutto. Yathā tattha sametīti yathā tāya dhammanettiyā sameti, ‘‘dhammo dhammova hoti, adhammo adhammova, vinayo vinayova hoti, avinayo avinayova’’. Tathā tanti evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ. Ekaccānaṃ adhikaraṇānanti idha vivādādhikaraṇameva dassitaṃ, sammukhāvinayo pana na kismiñci adhikaraṇe na labbhati.

48. Taṃ panetaṃ yasmā dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca, tasmā heṭṭhā mātikāya ṭhapitānukkamena idāni sativinayassa vāre pattepi taṃ avatvā vivādādhikaraṇayeva tāva dutiyasamathaṃ dassento kathañcānanda, yebhuyyasikātiādimāha. Tattha bahutarāti antamaso dvīhi tīhipi atirekatarā. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.

49. Idāni heṭṭhā avitthāritaṃ sativinayaṃ ādiṃ katvā vitthāritāvasesasamathe paṭipāṭiyā vitthāretuṃ kathañcānanda, sativinayotiādimāha. Tattha pārājikasāmantena vāti dve sāmantāni khandhasāmantañca āpattisāmantañca. Tattha pārājikāpattikkhandho saṅghādisesāpattikkhandho thullaccaya-pācittiya-pāṭidesanīya-dukkaṭa-dubbhāsitāpattikkhandhoti evaṃ purimassa pacchimakhandhaṃ khandhasāmantaṃ nāma hoti. Paṭhamapārājikassa pana pubbabhāge dukkaṭaṃ, sesānaṃ thullaccayanti idaṃ āpattisāmantaṃ nāma. Tattha khandhasāmante pārājikasāmantaṃ garukāpatti nāma hoti. Saratāyasmāti saratu āyasmā. Ekaccānaṃ adhikaraṇānanti idha anuvādādhikaraṇameva dassitaṃ.

50.Bhāsitaparikkantanti vācāya bhāsitaṃ kāyena ca parikkantaṃ, parakkamitvā katanti attho. Ekaccānanti idhāpi anuvādādhikaraṇameva adhippetaṃ. Paṭiññātakaraṇe ‘‘ekaccāna’’nti āpattādhikaraṇaṃ dassitaṃ.

52.Davāti sahasā. Ravāti aññaṃ bhaṇitukāmena aññaṃ vuttaṃ. Evaṃ kho, ānanda, tassapāpiyasikā hotīti tassapuggalassa pāpussannatā pāpiyasikā hoti. Iminā kammassa vatthu dassitaṃ. Evarūpassa hi puggalassa kammaṃ kāttabbaṃ. Kammena hi adhikaraṇassa vūpasamo hoti, na puggalassa pāpussannatāya. Idhāpi ca anuvādādhikaraṇameva adhikaraṇanti veditabbaṃ.

53.Kathañcānandatiṇavatthārakoti ettha idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa so gandho na bādhati, evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ vūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Tassa idhānanda, bhikkhūnaṃ bhaṇḍanajātānantiādivacanena ākāramattameva dassitaṃ, khandhake āgatāyeva panettha kammavācā pamāṇaṃ. Ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. Ettha pana thullavajjanti thūllavajjaṃ pārājikañceva saṅghādisesañca. Gihipaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannā āpatti. Adhikaraṇānanti idha āpattādhikaraṇameva veditabbaṃ. Kiccādhikaraṇassa pana vasena idha na kiñci vuttaṃ. Kiñcāpi na vuttaṃ, sammukhāvinayeneva panassa vūpasamo hotīti veditabbo.

54.Chayimeānanda, dhammā sāraṇīyāti heṭṭhā kalahavasena suttaṃ āraddhaṃ, upari sāraṇīyadhammā āgatā. Iti yathānusandhināva desanā gatā hoti. Heṭṭhā kosambiyasutte (ma. ni. 1.498-500) pana sotāpattimaggasammādiṭṭhi kathitā, imasmiṃ sutte sotāpattiphalasammādiṭṭhi vuttāti veditabbā. Aṇunti appasāvajjaṃ. Thūlanti mahāsāvajjaṃ. Sesamettha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sāmagāmasuttavaṇṇanā niṭṭhitā.

5. Sunakkhattasuttavaṇṇanā

55.Evaṃme sutanti sunakkhattasuttaṃ. Tattha aññāti arahattaṃ. Byākatāti khīṇā jātītiādīhi catūhi padehi kathitā. Adhimānenāti appatte pattasaññino, anadhigate adhigatasaññino hutvā adhigataṃ amhehīti mānena byākariṃsu.

56.Evañcettha sunakkhatta tathāgatassa hotīti sunakkhatta ettha etesaṃ bhikkhūnaṃ pañhabyākaraṇe – ‘‘idaṃ ṭhānaṃ etesaṃ avibhūtaṃ andhakāraṃ, tenime anadhigate adhigatasaññino, handa nesaṃ visodhetvā pākaṭaṃ katvā dhammaṃ desemī’’ti, evañca tathāgatassa hoti. Atha ca panidhekacce…pe… tassapi hoti aññathattanti bhagavā paṭipannakānaṃ dhammaṃ deseti. Yattha pana icchācāre ṭhitā ekacce moghapurisā honti, tatra bhagavā passati – ‘‘ime imaṃ pañhaṃ uggahetvā ajānitvāva jānantā viya appatte pattasaññino hutvā gāmanigamādīsu visevamānā vicarissanti, taṃ nesaṃ bhavissati dīgharattaṃ ahitāya dukkhāyā’’ti evamassāyaṃ icchācāre ṭhitānaṃ kāraṇā paṭipannakānampi atthāya ‘‘dhammaṃ desissāmī’’ti uppannassa cittassa aññathābhāvo hoti. Taṃ sandhāyetaṃ vuttaṃ.

58.Lokāmisādhimuttoti vaṭṭāmisa-kāmāmisa-lokāmisabhūtesu pañcasu kāmaguṇesu adhimutto tanninno taggaruko tappabbhāro. Tappatirūpīti kāmaguṇasabhāgā. Āneñjapaṭisaṃyuttāyāti āneñjasamāpattipaṭisaṃyuttāya. Saṃseyyāti katheyya. Āneñjasaṃyojanena hi kho visaṃyuttoti āneñjasamāpattisaṃyojanena visaṃsaṭṭho. Lokāmisādhimuttoti evarūpo hi lūkhacīvaradharo mattikāpattaṃ ādāya attano sadisehi katipayehi saddhiṃ paccantajanapadaṃ gacchati, gāmaṃ piṇḍāya paviṭṭhakāle manussā disvā ‘‘mahāpaṃsukulikā āgatā’’ti yāgubhattādīni sampādetvā sakkaccaṃ dānaṃ denti, bhattakicce niṭṭhite anumodanaṃ sutvā – ‘‘svepi, bhante, idheva piṇḍāya pavisathā’’ti vadanti. Alaṃ upāsakā, ajjāpi vo bahūnaṃ dinnanti. Tena hi, bhante, antovassaṃ idha vaseyyāthāti adhivāsetvā vihāramaggaṃ pucchitvā vihāraṃ gacchanti. Tattha senāsanaṃ gahetvā pattacīvaraṃ paṭisāmenti. Sāyaṃ eko āvāsiko te bhikkhū pucchati ‘‘kattha piṇḍāya caritthā’’ti? Asukagāmeti. Bhikkhāsampannāti? Āma evarūpā nāma manussānaṃ saddhā hoti. ‘‘Ajjeva nu kho ete edisā, niccampi edisā’’ti? Saddhā te manussā niccampi edisā, te nissāyeva ayaṃ vihāro vaḍḍhatīti. Tato te paṃsukulikā punappunaṃ tesaṃ vaṇṇaṃ kathenti , divasāvasesaṃ kathetvā rattimpi kathenti. Ettāvatā icchācāre ṭhitassa sīsaṃ nikkhantaṃ hoti udaraṃ phālitaṃ. Evaṃ lokāmisādhimutto veditabbo.

59. Idāni āneñjasamāpattilābhiṃ adhimānikaṃ dassento ṭhānaṃ kho panetantiādimāha. Āneñjādhimuttassāti kilesasiñcanavirahitāsu heṭṭhimāsu chasu samāpattīsu adhimuttassa tanninnassa taggaruno tappabbhārassa. Se pavutteti taṃ pavuttaṃ. Cha samāpattilābhino hi adhimānikassa pañcakāmaguṇāmisabandhanā patitapaṇḍupalāso viya upaṭṭhāti. Tenetaṃ vuttaṃ.

60. Idāni ākiñcaññāyatanasamāpatti lābhino adhimānikassa nighaṃsaṃ dassetuṃ ṭhānaṃ kho panātiādimāha. Tattha dvedhā bhinnāti majjhe bhinnā. Appaṭisandhikāti khuddakā muṭṭhipāsāṇamattā jatunā vā silesena vā allīyāpetvā paṭisandhātuṃ sakkā. Mahantaṃ pana kuṭāgārappamāṇaṃ sandhāyetaṃ vuttaṃ. Se bhinneti taṃ bhinnaṃ. Upari samāpattilābhino hi heṭṭhāsamāpatti dvedhābhinnā selā viya hoti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.

61. Idāni nevasaññānāsaññāyatanalābhino adhimānikassa ca nighaṃsaṃ dassento ṭhānaṃ kho panātiādimāha. Tattha se vanteti taṃ vantaṃ. Aṭṭhasamāpattilābhino hi heṭṭhāsamāpattiyo vantasadisā hutvā upaṭṭhahanti, puna samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.

62. Idāni khīṇāsavassa nighaṃsaṃ dassento ṭhānaṃ kho panātiādimāha. Tattha se ucchinnamūleti so ucchinnamūlo. Upari samāpattilābhino hi heṭṭhāsamāpatti mūlacchinnatālo viya upaṭṭhāti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.

63.Ṭhānaṃkho panāti pāṭiyekko anusandhi. Heṭṭhā hi samāpattilābhino adhimānikassapi khīṇāsavassapi nighaṃso kathito, sukkhavipassakassa pana adhimānikassapi khīṇāsavassapi na kathito. Tesaṃ dvinnampi nighaṃsaṃ dassetuṃ imaṃ desanaṃ ārabhi. Taṃ pana paṭikkhittaṃ. Samāpattilābhino hi adhimānikassa nighaṃse kathite sukkhavipassakassapi adhimānikassa kathitova hoti, samāpattilābhino ca khīṇāsavassa kathite sukkhavipassakakhīṇāsavassa kathitova hoti. Etesaṃ pana dvinnaṃ bhikkhūnaṃ sappāyāsappāyaṃ kathetuṃ imaṃ desanaṃ ārabhi.

Tattha siyā – puthujjanassa tāva ārammaṇaṃ asappāyaṃ hotu, khīṇāsavassa kathaṃ asappāyanti. Yadaggena puthujjanassa asappāyaṃ, tadaggena khīṇāsavassāpi asappāyameva. Visaṃ nāma jānitvā khāditampi ajānitvā khāditampi visameva. Na hi khīṇāsavenapi ‘‘ahaṃ khīṇāsavo’’ti asaṃvutena bhavitabbaṃ. Khīṇāsavenapi yuttapayutteneva bhavituṃ vaṭṭati.

64. Tattha samaṇenāti buddhasamaṇena. Chandarāgabyāpādenāti so avijjāsaṅkhāto visadoso chandarāgena ca byāpādena ca ruppati kuppati. Asappāyānīti avaḍḍhikarāni ārammaṇāni. Anuddhaṃseyyāti soseyya milāpeyya. Saupādisesanti sagahaṇasesaṃ, upāditabbaṃ gaṇhitabbaṃ idha upādīti vuttaṃ. Analañca te antarāyāyāti jīvitantarāyaṃ te kātuṃ asamatthaṃ. Rajosūkanti rajo ca vīhisukādi ca sūkaṃ. Asu ca visadosoti so ca visadoso. Tadubhayenāti yā sā asappāyakiriyā ca yo visadoso ca, tena ubhayena. Puthuttanti mahantabhāvaṃ.

Evameva khoti ettha saupādānasalluddhāro viya appahīno avijjāvisadoso daṭṭhabbo, asappāyakiriyāya ṭhitabhāvo viya chasu dvāresu asaṃvutakālo, tadubhayena vaṇe puthuttaṃ gate maraṇaṃ viya sikkhaṃ paccakkhāya hīnāyāvattanaṃ, maraṇamattaṃ dukkhaṃ viya aññatarāya garukāya saṃkiliṭṭhāya āpattiyā āpajjanaṃ daṭṭhabbaṃ. Sukkapakkhepi imināva nayena opammasaṃsandanaṃ veditabbaṃ.

65.Satiyāyetaṃadhivacananti ettha sati paññāgatikā. Lokikāya paññāya lokikā hoti, lokuttarāya lokuttarā. Ariyāyetaṃ paññāyāti parisuddhāya vipassanāpaññāya.

Idāni khīṇāsavassa balaṃ dassento so vatātiādimāha. Tattha saṃvutakārīti pihitakārī. Itividitvā nirupadhīti evaṃ jānitvā kilesupadhipahānā nirupadhi hoti, nirupādānoti attho. Upadhisaṅkhaye vimuttoti upadhīnaṃ saṅkhayabhūte nibbāne ārammaṇato vimutto. Upadhisminti kāmupadhismiṃ. Kāyaṃ upasaṃharissatīti kāyaṃ allīyāpessati. Idaṃ vuttaṃ hoti – taṇhakkhaye nibbāne ārammaṇato vimutto khīṇāsavo pañca kāmaguṇe sevituṃ, kāyaṃ vā upasaṃharissati cittaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sunakkhattasuttavaṇṇanā niṭṭhitā.

6. Āneñjasappāyasuttavaṇṇanā

66.Evaṃme sutanti āneñjasappāyasuttaṃ. Tattha aniccāti hutvā abhāvaṭṭhena aniccā. Kāmāti vatthukāmāpi kilesakāmāpi. Tucchāti niccasāradhuvasāraattasāravirahitattā rittā, na pana natthīti gahetabbā. Na hi tucchamuṭṭhīti vutte muṭṭhi nāma natthīti vuttaṃ hoti. Yassa pana abbhantare kiñci natthi, so vuccati tuccho. Musāti nāsanakā. Mosadhammāti nassanasabhāvā, khettaṃ viya vatthu viya hiraññasuvaṇṇaṃ viya ca na paññāyittha, katipāheneva supinake diṭṭhā viya nassanti na paññāyanti. Tena vuttaṃ ‘‘mosadhammā’’ti, māyākatametanti yathā māyāya udakaṃ maṇīti katvā dassitaṃ, badaripaṇṇaṃ kahāpaṇoti katvā dassitaṃ, aññaṃ vā pana evarūpaṃ dassanūpacāre ṭhitasseva tathā paññāyati, upacārātikkamato paṭṭhāya pākatikameva paññāyati. Evaṃ kāmāpi ittarapaccupaṭṭhānaṭṭhena ‘‘māyākata’’nti vuttā. Yathā ca māyākāro udakādīni maṇiādīnaṃ vasena dassento vañceti, evaṃ kāmāpi aniccādīni niccādisabhāvaṃ dassentā vañcentīti vañcanakaṭṭhenapi ‘‘māyākata’’nti vuttā. Bālalāpananti mayhaṃ putto, mayhaṃ dhītā, mayhaṃ hiraññaṃ mayhaṃ suvaṇṇanti evaṃ bālānaṃ lāpanato bālalāpanaṃ. Diṭṭhadhammikā kāmāti mānusakā pañca kāmaguṇā. Samparāyikāti te ṭhapetvā avasesā. Diṭṭhadhammikā. Kāmasaññāti mānusake kāme ārabbha uppannasaññā. Ubhayametaṃ māradheyyanti ete kāmā ca kāmasaññā ca ubhayampi māradheyyaṃ. Yehi ubhayametaṃ gahitaṃ, tesañhi upari māro vasaṃ vatteti. Taṃ sandhāya ‘‘ubhayametaṃ māradheyya’’nti vuttaṃ.

Mārassesa visayotiādīsupi yathā coḷassa visayo coḷavisayo, paṇḍassa visayo paṇḍavisayo, saṃvarānaṃ visayo saṃvaravisayoti pavattanaṭṭhānaṃ visayoti vuccati, evaṃ yehi ete kāmā gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya mārassesa visayoti vuttaṃ. Pañca pana kāmaguṇe nivāpabījaṃ viya vippakiranto māro gacchati. Yehi pana te gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya mārassesa nivāpoti vuttaṃ. Yathā ca yattha hatthiādayo vasaṃ vattenti, so hatthigocaro assagocaro ajagocaroti vuccati, evaṃ yehi ete kāmā gahitā, tesu māro vasaṃ vatteti. Taṃ sandhāya mārassesa gocaroti vuttaṃ.

Etthāti etesu kāmesu. Mānasāti cittasambhūtā. Tattha siyā – duvidhe tāva kāme ārabbha abhijjhānalakkhaṇā abhijjhā, karaṇuttariyalakkhaṇo sārambho ca uppajjatu, byāpādo kathaṃ uppajjatīti? Mamāyite vatthusmiṃ acchinnepi socanti, acchijjantepi socanti, acchinnasaṅkinopi socanti, yo evarūpo cittassa āghātoti evaṃ uppajjati. Teva ariyasāvakassāti te ariyasāvakassa. Vakāro āgamasandhimattaṃ hoti. Idha manusikkhatoti imasmiṃ sāsane sikkhantassa te tayopi kilesā antarāyakarā honti. Abhibhuyya lokanti kāmalokaṃ abhibhavitvā. Adhiṭṭhāya manasāti jhānārammaṇacittena adhiṭṭhahitvā. Aparittanti kāmāvacaracittaṃ parittaṃ nāma, tassa paṭikkhepena mahaggataṃ aparittaṃ nāma. Pamāṇantipi kāmāvacarameva, rūpāvacaraṃ arūpāvacaraṃ appamāṇaṃ. Subhāvitanti pana etaṃ kāmāvacarādīnaṃ nāmaṃ na hoti, lokuttarassevetaṃ nāmaṃ. Tasmā etassa vasena aparittaṃ appamāṇaṃ subhāvitanti sabbaṃ lokuttarameva vaṭṭati.

Tabbahulavihārinoti kāmapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āyatane cittaṃ pasīdatīti kāraṇe cittaṃ pasīdati. Kiṃ panettha kāraṇaṃ? Arahattaṃ vā, arahattassa vipassanaṃ vā, catutthajjhānaṃ vā, catutthajjhānassa upacāraṃ vā. Sampasāde satīti ettha duvidho sampasādo adhimokkhasampasādo ca paṭilābhasampasādo ca. Arahattassa hi vipassanaṃ paṭṭhapetvā viharato mahābhūtādīsu upaṭṭhahantesu yenime nīhārena mahābhūtā upaṭṭhahanti, upādārūpā upaṭṭhahanti nāmarūpā upaṭṭhahanti, paccayā sabbathā upaṭṭhahanti, lakkhaṇārammaṇā vipassanā upaṭṭhahati, ajjeva arahattaṃ gaṇhissāmīti appaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Tatiyajjhānaṃ vā pādakaṃ katvā catutthajjhānatthāya kasiṇaparikammaṃ karontassa nīvaraṇavikkhambhanādīni samanupassato yenime nīhārena nīvaraṇā vikkhambhanti, kilesā sannisīdanti, sati santiṭṭhati, saṅkhāragataṃ vā vibhūtaṃ pākaṭaṃ hutvā dibbacakkhukassa paraloko viya upaṭṭhāti , cittuppādo lepapiṇḍe laggamāno viya upacārena samādhiyati, ajjeva catutthajjhānaṃ nibbattessāmīti apaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati . Ayaṃ adhimokkhasampasādo nāma. Tasmiṃ sampasāde sati. Yo pana arahattaṃ vā paṭilabhati catutthajjhānaṃ vā, tassa cittaṃ vippasannaṃ hotiyeva. Idha pana ‘‘āyatane cittaṃ pasīdatī’’ti vacanato arahattavipassanāya ceva catutthajjhānūpacārassa ca paṭilābho paṭilābhasampasādoti veditabbo. Vipassanā hi paññāya adhimuccanassa kāraṇaṃ, upacāraṃ āneñjasamāpattiyā.

Etarahi vā āneñjaṃ samāpajjati. Paññāya vā adhimuccatīti ettha etarahi vā paññāya adhimuccati, āneñjaṃ vā samāpajjatīti evaṃ padaparivattanaṃ katvā attho veditabbo. Idañhi vuttaṃ hoti – tasmiṃ sampasāde sati etarahi vā paññāya adhimuccati, arahattaṃ sacchikarotīti attho. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati, atha vā paññāya vā adhimuccatīti arahattamaggaṃ bhāveti, taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati. Arahattamaggaṃ bhāvetuṃ asakkonto etarahi catusaccaṃ vā sacchikaroti. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjatīti.

Tatrāyaṃ nayo – idha bhikkhu tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa kasiṇaparikammaṃ karoti. Tassa nīvaraṇā vikkhambhanti, sati santiṭṭhati, upacārena cittaṃ samādhiyati. So rūpārūpaṃ parigaṇhāti, paccayaṃ pariggaṇhāti, lakkhaṇārammaṇikaṃ vipassanaṃ vavatthapeti, tassa evaṃ hoti – ‘‘upacārena me jhānaṃ visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyaṃ naṃ karissāmī’’ti vipassanaṃ vaḍḍhetvā arahattaṃ sacchikaroti. Ettakenassa kiccaṃ kataṃ nāma hoti. Arahattaṃ sacchikātuṃ asakkonto pana tato osakkitamānaso antarā na tiṭṭhati, catutthajjhānaṃ samāpajjatiyeva. Yathā kiṃ? Yathā puriso ‘‘vanamahiṃsaṃ ghātessāmī’’ti sattiṃ gahetvā anubandhanto sace taṃ ghāteti, sakalagāmavāsino tosessati, asakkonto pana antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā etiyeva.

Tattha purisassa sattiṃ gahetvā vanamahiṃsānubandhanaṃ viya imassa bhikkhuno tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa parikammakaraṇaṃ, vanamahiṃsaghātanaṃ viya – ‘‘nīvaraṇavikkhambhanādīni samanupassato visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyaṃ naṃ karissāmī’’ti vipassanaṃ vaḍḍhetvā arahattassa sacchikaraṇaṃ, mahiṃsaṃ ghātetuṃ asakkontassa antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā gamanaṃ viya arahattaṃ sacchikātuṃ asakkontassa, tato osakkitvā catutthajjhānasamāpajjanaṃ veditabbaṃ. Maggabhāvanā catusaccasacchikiriyāyojanāsupi eseva nayo.

Idāni arahattaṃ sacchikātuṃ asakkontassa nibbattaṭṭhānaṃ dassento kāyassa bhedātiādimāha. Tattha yanti yena kāraṇena taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ, taṃ kāraṇaṃ vijjatīti attho. Ettha ca taṃsaṃvattanikanti tassa bhikkhuno saṃvattanikaṃ. Yena vipākaviññāṇena so bhikkhu saṃvattati nibbattati, taṃ viññāṇaṃ. Āneñjūpaganti kusalāneñjasabhāvūpagataṃ assa, tādisameva bhaveyyāti attho. Keci kusalaviññāṇaṃ vadanti. Yaṃ tassa bhikkhuno saṃvattanikaṃ upapattihetubhūtaṃ kusalaviññāṇaṃ āneñjūpagataṃ assa, vipākakālepi tannāmakameva assāti attho. So panāyamattho – ‘‘puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ abhisaṅkhāroti, apuññupagaṃ hoti viññāṇaṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti viññāṇa’’nti (saṃ. ni. 2.51) iminā nayena veditabbo. Āneñjasappāyāti āneñjassa catutthajjhānassa sappāyā. Na kevalañca sā āneñjasseva, upari arahattassāpi sappāyāva upakārabhūtāyevāti veditabbā. Iti imasmiṃ paṭhamakaāneñje samādhivasena osakkanā kathitā.

67.Iti paṭisañcikkhatīti catutthajjhānaṃ patvā evaṃ paṭisañcikkhati. Ayañhi bhikkhu heṭṭhimena bhikkhunā paññavantataro tassa ca bhikkhuno attano cāti dvinnampi kammaṭṭhānaṃ ekato katvā sammasati. Tabbahulavihārinoti rūpapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti ākāsānañcāyatānāneñjaṃ samāpajjati. Sesaṃ purimasadisameva. Yathā ca idha, evaṃ sabbattha visesamattameva pana vakkhāma. Iti imasmiṃ dutiyaāneñje vipassanāvasena osakkanā kathitā, ‘‘yaṃkiñci rūpa’’nti evaṃ vipassanāmaggaṃ dassentena kathitāti attho.

Itipaṭisañcikkhatīti ākāsānañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā dvīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti tiṇṇampi kammaṭṭhānaṃ ekato katvā sammasati. Ubhayametaṃ aniccanti ettha aṭṭha ekekakoṭṭhāsā diṭṭhadhammikasamparāyikavasena pana saṅkhipitvā ubhayanti vuttaṃ. Nālaṃ abhinanditunti taṇhādiṭṭhivasena abhinandituṃ na yuttaṃ. Sesapadadvayepi eseva nayo. Tabbahulavihārinoti kāmapaṭibāhanena ca rūpapaṭibāhanena ca tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti viññāṇañcāyatanāneñjaṃ samāpajjati. Imasmiṃ tatiyaāneñje vipassanāvasena osakkanā kathitā.

68.Iti paṭisañcikkhatīti viññāṇañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā tīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti catunnampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti yaṃ ākiñcaññāyatanaṃ patvā etā heṭṭhā vuttā sabbasaññā nirujjhanti. Etaṃ santaṃ etaṃ paṇītanti etaṃ aṅgasantatāya ārammaṇasantatāya ca santaṃ, atappakaṭṭhena paṇītaṃ. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ paṭhamākiñcaññāyatane samādhivasena osakkanā kathitā.

Iti paṭisañcikkhatīti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā catūhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti pañcannampi kammaṭṭhānaṃ ekato katvā sammasati. Attena vā attaniyena vāti ahaṃ mamāti gahetabbena suññaṃ tucchaṃ rittaṃ. Evamettha dvikoṭikā suññatā dassitā. Tabbahulavihārinoti heṭṭhā vuttapaṭipadañca imañca suññatapaṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ dutiyākiñcaññāyatane vipassanāvasena osakkanā kathitā.

70.Itipaṭisañcikkhatīti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā pañcahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti channampi kammaṭṭhānaṃ ekato katvā sammasati. Nāhaṃ kvacani kassaci kiñcanatasmiṃ, na ca mama kvacani kismiñcikiñcanaṃ natthīti ettha pana catukoṭikā suññatā kathitā. Kathaṃ? Ayañhi nāhaṃ kvacanīti kvaci attānaṃ na passati, kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upagantvā upanetabbaṃ na passatīti attho. Na ca mama kvacanīti ettha mama – saddaṃ tāva ṭhapetvā na ca kvacani parassa ca attānaṃ kvaci na passatīti ayamattho. Idāni mama – saddaṃ āharitvā mama kismiñci kiñcanaṃ natthīti so parassa attā mama kismiñci kiñcanabhāve atthīti na passati. Attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā ayaṃ suññatā catukoṭikāti veditabbā. Tabbahulavihārinoti heṭṭhā vuttappaṭipadaṃ imaṃ catukoṭisuññatañca bahulaṃ katvā viharantassa. Imasmiṃ tatiyākiñcaññāyatanepi vipassanāvaseneva osakkanā kathitā.

Iti paṭisañcikkhatīti ākiñcaññāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā chahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti sattannampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti yaṃ nevasaññānāsaññāyatanaṃ patvā ettha etā heṭṭhā vuttā sabbasaññā nirujjhanti. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ nevasaññānāsaññāyatane samādhivasena osakkanā kathitā.

71.No cassa no ca me siyāti sace mayhaṃ pubbe pañcavidhaṃ kammavaṭṭaṃ na āyūhitaṃ assa, yaṃ me idaṃ etarahi evaṃ pañcavidhaṃ vipākavaṭṭaṃ etaṃ me na siyā nappavatteyyāti attho. Na bhavissatīti sace etarahi pañcavidhaṃ kammavaṭṭaṃ āyūhitaṃ na bhavissati. Na me bhavissatīti tasmiṃ asati anāgate me pañcavidhaṃ vipākavaṭṭaṃ na bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti yaṃ atthi yaṃ bhūtaṃ etarahi khandhapañcakaṃ, taṃ pajahāmi. Evaṃupekkhaṃ paṭilabhatīti so bhikkhu evaṃ vipassanupekkhaṃ labhatīti attho.

Parinibbāyeyya nu kho so, bhante, bhikkhu na vā parinibbāyeyyāti kiṃ pucchāmīti pucchati, tatiyajjhānaṃ pādakaṃ katvā ṭhitassa arahattampi osakkanāpi paṭipadāpi paṭisandhipi kathitā, tathā catutthajjhānādīni pādakāni katvā ṭhitānaṃ, nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa na kiñci kathitaṃ, taṃ pucchāmīti pucchati. Apetthāti api ettha. So taṃ upekkhaṃ abhinandatīti so taṃ vipassanupekkhaṃ taṇhādiṭṭhiabhinandanāhi abhinandati. Sesapadadvayepi eseva nayo. Tannissitaṃ hoti viññāṇanti viññāṇaṃ vipassanānissitaṃ hoti. Tadupādānanti yaṃ nikantiviññāṇaṃ, taṃ tassa upādānaṃ nāma gahaṇaṃ nāma hoti. Saupādānoti sagahaṇo. Na parinibbāyatīti vipassanāya sālayo bhikkhu mama sāsane na parinibbāyati. Yo pana vihārapariveṇaupaṭṭhākādīsu sālayo, tasmiṃ vattabbameva natthīti dasseti. Kahaṃ panāti? Kattha pana? Upādiyamānoupādiyatīti paṭisandhiṃ gaṇhamāno gaṇhāti. Upādānaseṭṭhaṃ kira so, bhanteti, bhante, so kira bhikkhu gahetabbaṭṭhānaṃ seṭṭhaṃ uttamaṃ bhavaṃ upādiyati, seṭṭhabhave paṭisandhiṃ gaṇhātīti attho. Iminā tassa bhikkhuno paṭisandhi kathitā. Idānissa arahattaṃ kathetuṃ idhānandātiādimāha.

73.Nissāya nissāyāti taṃ taṃ samāpattiṃ nissāya. Oghassa nittharaṇā akkhātāti oghataraṇaṃ kathitaṃ, tatiyajjhānaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitā…pe… nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitāti vadati.

Katamo pana, bhante, ariyo vimokkhoti idha kiṃ pucchati? Samāpattiṃ tāva padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto bhikkhu nāvaṃ vā uḷumpādīni vā nissāya mahoghaṃ taritvā pāraṃ gacchanto viya na kilamati. Sukkhavipassako pana pakiṇṇakasaṅkhāre sammasitvā arahattaṃ gaṇhanto bāhubalena sotaṃ chinditvā pāraṃ gacchanto viya kilamati. Iti imassa sukkhavipassakassa arahattaṃ pucchāmīti pucchati. Ariyasāvakoti sukkhavipassako ariyasāvako. Ayañhi heṭṭhā aṭṭhahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti navannampi kammaṭṭhānaṃ ekato katvā sammasati. Esa sakkāyo yāvatā sakkāyoti yattako tebhūmakavaṭṭasaṅkhāto sakkāyo nāma atthi, sabbopi so esa sakkāyo, na ito paraṃ sakkāyo atthīti paṭisañcikkhati.

Etaṃamataṃ yadidaṃ anupādā cittassa vimokkhoti yo panesa cittassa anupādāvimokkho nāma, etaṃ amataṃ etaṃ santaṃ etaṃ paṇītanti paṭisañcikkhati. Aññattha ca ‘‘anupādā cittassa vimokkho’’ti nibbānaṃ vuccati. Imasmiṃ pana sutte sukkhavipassakassa arahattaṃ kathitaṃ. Sesaṃ sabbattha uttānameva.

Kevalaṃ pana imasmiṃ sutte sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Kathaṃ? Tatiyaṃ jhānaṃ tāva pādakaṃ katvā ṭhitassa bhikkhuno osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ, tathā catutthajjhānaṃ, tathā ākāsānañcāyatanaṃ. Viññāṇañcāyatanaṃ pana padaṭṭhānaṃ katvā ṭhitānaṃ tiṇṇaṃ bhikkhūnaṃ osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ. Tathā ākiñcaññāyatanaṃ pādakaṃ katvā ṭhitassa bhikkhuno. Nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa pana osakkanā natthi, paṭisandhi pana arahattañca kathitaṃ. Sukkhavipassakassa arahattameva kathitanti. Evaṃ sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Imañca pana sattasu ṭhānesu osakkanaṃ aṭṭhasu paṭisandhiṃ navasu arahattaṃ samodhānetvā kathentena imaṃ āneñjasappāyasuttaṃ sukathitaṃ nāma hotīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Āneñjasappāyasuttavaṇṇanā niṭṭhitā.

7. Gaṇakamoggallānasuttavaṇṇanā

74.Evaṃme sutanti gaṇakamoggallānasuttaṃ. Tattha yāva pacchimasopānakaḷevarāti yāva paṭhamasopānaphalakā ekadivaseneva sattabhūmiko pāsādo na sakkā kātuṃ, vatthuṃ sodhetvā thambhussāpanato paṭṭhāya pana yāva cittakammakaraṇā anupubbakiriyā cettha paññāyatīti dasseti. Yadidaṃ ajjheneti tayopi vedā na sakkā ekadivaseneva adhīyituṃ, etesaṃ ajjhenepi pana anupubbakiriyāva paññāyatīti dasseti. Issattheti āvudhavijjāyapi ekadivaseneva vālavedhi nāma na sakkā kātuṃ, ṭhānasampādanamuṭṭhikaraṇādīhi pana etthāpi anupubbakiriyā paññāyatīti dasseti. Saṅkhāneti gaṇanāya. Tattha anupubbakiriyaṃ attanāva dassento evaṃ gaṇāpemātiādimāha.

75.Seyyathāpi brāhmaṇāti idha bhagavā yasmā bāhirasamaye yathā yathā sippaṃ uggaṇhanti, tathā tathā kerāṭikā honti, tasmā attano sāsanaṃ bāhirasamayena anupametvā bhadraassājānīyena upamento seyyathāpītiādimāha. Bhadro hi assājānīyo yasmiṃ kāraṇe damito hoti, taṃ jīvitahetupi nātikkamati. Evameva sāsane sammāpaṭipanno kulaputto sīlavelaṃ nātikkamati. Mukhādhāneti mukhaṭṭhapane.

76.Satisampajaññāya cāti satisampajaññāhi samaṅgibhāvatthāya . Dve hi khīṇāsavā satatavihārī ca nosatatavihārī ca. Tattha satatavihārī yaṃkiñci kammaṃ katvāpi phalasamāpattiṃ samāpajjituṃ sakkoti, no satatavihārī pana appamattakepi kicce kiccappasuto hutvā phalasamāpattiṃ appetuṃ na sakkoti.

Tatridaṃ vatthu – eko kira khīṇāsavatthero khīṇāsavasāmaṇeraṃ gahetvā araññavāsaṃ gato, tattha mahātherassa senāsanaṃ pattaṃ, sāmaṇerassa na pāpuṇāti, taṃ vitakkento thero ekadivasampi phalasamāpattiṃ appetuṃ nāsakkhi. Sāmaṇero pana temāsaṃ phalasamāpattiratiyā vītināmetvā ‘‘sappāyo , bhante, araññavāso jāto’’ti theraṃ pucchi. Thero ‘‘na jāto, āvuso’’ti āha. Iti yo evarūpo khīṇāsavo, so ime dhamme ādito paṭṭhāya āvajjitvāva samāpajjituṃ sakkhissatīti dassento ‘‘satisampajaññāya cā’’ti āha.

78.Yeme, bho gotamāti tathāgate kira kathayanteva brāhmaṇassa ‘‘ime puggalā na ārādhenti, ime ārādhentī’’ti nayo udapādi, taṃ dassento evaṃ vattumāraddho.

Paramajjadhammesūti ajjadhammā nāma chasatthāradhammā, tesu gotamavādova, paramo uttamoti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Gaṇakamoggallānasuttavaṇṇanā niṭṭhitā.

8. Gopakamoggallānasuttavaṇṇanā

79.Evaṃme sutanti gopakamoggallānasuttaṃ. Tattha aciraparinibbute bhagavatīti bhagavati aciraparinibbute, dhātubhājanīyaṃ katvā dhammasaṅgītiṃ kātuṃ rājagahaṃ āgatakāle . Rañño pajjotassa āsaṅkamānoti caṇḍapajjoto nāmesa rājā bimbisāramahārājassa sahāyo ahosi, jīvakaṃ pesetvā bhesajjakāritakālato paṭṭhāya pana daḷhamittova jāto, so ‘‘ajātasattunā devadattassa vacanaṃ gahetvā pitā ghātito’’ti sutvā ‘‘mama piyamittaṃ ghātetvā esa rajjaṃ karissāmīti maññati, mayhaṃ sahāyassa sahāyānaṃ atthikabhāvaṃ jānāpessāmī’’ti parisati vācaṃ abhāsi. Taṃ sutvā tassa āsaṅkā uppannā. Tena vuttaṃ ‘‘rañño pajjotassa āsaṅkamāno’’ti. Kammantoti bahinagare nagarapaṭisaṅkhārāpanatthāya kammantaṭṭhānaṃ.

Upasaṅkamīti mayaṃ dhammavinayasaṅgītiṃ kāressāmāti vicarāma, ayañca mahesakkho rājavallabho saṅgahe kate veḷuvanassa ārakkhaṃ kareyyāti maññamāno upasaṅkami. Tehi dhammehīti tehi sabbaññutaññāṇadhammehi. Sabbena sabbanti sabbākārena sabbaṃ. Sabbathā sabbanti sabbakoṭṭhāsehi sabbaṃ. Kiṃ pucchāmīti pucchati? Cha hi satthāro paṭhamataraṃ appaññātakulehi nikkhamitvā pabbajitā, te tathāgate dharamāneyeva kālaṃkatā, sāvakāpi nesaṃ appaññātakuleheva pabbajitā. Te tesaṃ accayena mahāvivādaṃ akaṃsu. Samaṇo pana gotamo mahākulā pabbajito, tassa accayena sāvakānaṃ mahāvivādo bhavissatīti ayaṃ kathā sakalajambudīpaṃ pattharamānā udapādi. Sammāsambuddhe ca dharante bhikkhūnaṃ vivādo nāhosi. Yopi ahosi, sopi tattheva vūpasamito. Parinibbutakāle panassa – ‘‘aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ apavāhituṃ samatthassa vātassa purato purāṇapaṇṇaṃ kiṃ ṭhassati, dasa pāramiyo pūretvā sabbaññutaññāṇaṃ pattassa satthu alajjamāno maccurājā kassa lajjissatī’’ti mahāsaṃvegaṃ janetvā bhiyyosomattāya bhikkhū samaggā jātā ativiya upasantupasantā, kiṃ nu kho etanti idaṃ pucchāmīti pucchati. Anusaññāyamānoti anusañjāyamāno, katākataṃ janantoti attho. Anuvicaramāno vā.

80.Atthinu khoti ayampi heṭṭhimapucchameva pucchati. Appaṭisaraṇeti appaṭisaraṇe dhammavinaye. Ko hetu sāmaggiyāti tumhākaṃ samaggabhāvassa ko hetu ko paccayo. Dhammappaṭisaraṇāti dhammo amhākaṃ paṭisaraṇaṃ, dhammo avassayoti dīpeti.

81.Pavattatīti paguṇaṃ hutvā āgacchati. Āpatti hoti vītikkamoti ubhayametaṃ buddhassa āṇātikkamanameva. Yathādhammaṃ yathānusiṭṭhaṃ kāremāti yathā dhammo ca anusiṭṭhi ca ṭhitā, evaṃ kāremāti attho.

Na kira no bhavanto kārenti dhammo no kāretīti padadvayepi no kāro nipātamattaṃ. Evaṃ sante na kira bhavanto kārenti, dhammova kāretīti ayamettha attho.

83.Tagghāti ekaṃse nipāto. Kahaṃ pana bhavaṃ ānandoti kiṃ therassa veḷuvane vasanabhāvaṃ na jānātīti? Jānāti. Veḷuvanassa pana anena ārakkhā dinnā, tasmā attānaṃ ukkaṃsāpetukāmo pucchati. Kasmā pana tena tattha ārakkhā dinnā? So kira ekadivasaṃ mahākaccāyanattheraṃ gijjhakūṭā otarantaṃ disvā – ‘‘makkaṭo viya eso’’ti āha. Bhagavā taṃ kathaṃ sutvā – ‘‘sace khamāpeti, iccetaṃ kusalaṃ. No ce khamāpeti, imasmiṃ veḷuvane gonaṅgalamakkaṭo bhavissatī’’ti āha. So taṃ kathaṃ sutvā – ‘‘samaṇassa gotamassa kathāya dvedhābhāvo nāma natthi, pacchā me makkaṭabhūtakāle gocaraṭṭhānaṃ bhavissatī’’ti veḷuvane nānāvidhe rukkhe ropetvā ārakkhaṃ adāsi. Aparabhāge kālaṃ katvā makkaṭo hutvā nibbatti. ‘‘Vassakārā’’ti vutte āgantvā samīpe aṭṭhāsi. Tagghāti sabbavāresu ekaṃsavacaneyeva nipāto. Taggha, bho ānandāti evaṃ therena parisamajjhe attano ukkaṃsitabhāvaṃ ñatvā ahampi theraṃ ukkaṃsissāmīti evamāha.

84.Na ca kho, brāhmaṇāti thero kira cintesi ‘‘sammāsambuddhena vaṇṇitajjhānampi atthi, avaṇṇitajjhānampi atthi, ayaṃ pana brāhmaṇo sabbameva vaṇṇetīti pañhaṃ visaṃvādeti, na kho pana sakkā imassa mukhaṃ ulloketuṃ na piṇḍapātaṃ rakkhituṃ, pañhaṃ ujuṃ katvā kathessāmī’’ti idaṃ vattuṃ āraddhaṃ. Antaraṃ karitvāti abbhantaraṃ karitvā. Evarūpaṃ kho, brāhmaṇa, so bhagavā jhānaṃ vaṇṇesīti idha sabbasaṅgāhakajjhānaṃ nāma kathitaṃ.

Yaṃno mayanti ayaṃ kira brāhmaṇo vassakārabrāhmaṇaṃ usūyati, tena pucchitapañhassa akathanaṃ paccāsīsamāno kathitabhāvaṃ ñatvā ‘‘vassakārena pucchitaṃ pañhaṃ punappunaṃ tassa nāmaṃ gaṇhanto vitthāretvā kathesi, mayā pucchitapañhaṃ pana yaṭṭhikoṭiyā uppīḷento viya ekadesameva kathesī’’ti anattamano ahosi, tasmā evamāha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Gopakamoggallānasuttavaṇṇanā niṭṭhitā.

9. Mahāpuṇṇamasuttavaṇṇanā

85.Evaṃme sutanti mahāpuṇṇamasuttaṃ. Tattha tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – ‘‘āyāma, āvuso, kappina, uposathaṃ gamissāmā’’tiādīsu hi pātimokkhuddeso uposatho. ‘‘Aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho’’tiādīsu (a. ni. 8.53) sīlaṃ. ‘‘Suddhassa ve sadā phaggu, suddhassuposatho sadā’’tiādīsu (ma. ni. 1.79) upavāso. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246) paññatti. ‘‘Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā’’tiādīsu (mahāva. 181) upavasitabbadivaso. Idhāpi soyeva adhippeto . So panesa aṭṭhamīcātuddasīpannarasībhedena tividho. Tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Tena vuttaṃ ‘‘upavasanti etthāti uposatho’’ti. Māsapuṇṇatāya puṇṇā saṃpuṇṇāti puṇṇā. Mā-iti cando vuccati, so ettha puṇṇoti puṇṇamā. Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye attho veditabbo.

Desanti kāraṇaṃ. Tena hi tvaṃ bhikkhu sake āsane nisīditvā pucchāti kasmā bhagavā ṭhitassa akathetvā nisīdāpesīti. Ayaṃ kira bhikkhu saṭṭhimattānaṃ padhāniyabhikkhūnaṃ saṅghatthero saṭṭhi bhikkhū gahetvā araññe vasati, te tassa santike kammaṭṭhānaṃ gahetvā ghaṭenti vāyamanti. Mahābhūtāni pariggaṇhanti upādārūpāni, nāmarūpapaccayalakkhaṇārammaṇikavipassanaṃ pariggaṇhanti. Atha ne ācariyupaṭṭhānaṃ āgantvā vanditvā nisinne thero mahābhūtapariggahādīni pucchati. Te sabbaṃ kathenti, maggaphalapañhaṃ pucchitā pana kathetuṃ na sakkonti. Atha thero cintesi – ‘‘mama santike etesaṃ ovādassa parihāni natthi, ime ca āraddhavīriyā viharanti. Kukkuṭassa pānīyapivanakālamattampi nesaṃ pamādakiriyā natthi. Evaṃ santepi maggaphalāni nibbattetuṃ na sakkonti. Ahaṃ imesaṃ ajjhāsayaṃ na jānāmi, buddhaveneyyā ete bhavissanti , gahetvā ne satthu santikaṃ gacchāmi, atha nesaṃ satthā cariyavasena dhammaṃ desessatī’’ti, te bhikkhū gahetvā satthu santikaṃ āgato.

Satthāpi sāyanhasamaye ānandattherena upanītaṃ udakaṃ ādāya sarīraṃ utuṃ gaṇhāpetvā migāramātupāsādapariveṇe paññattavarabuddhāsane nisīdi, bhikkhusaṅghopi naṃ parivāretvā nisīdi.

Tasmiṃ samaye sūriyo atthaṅgameti, cando uggacchati, majjhaṭṭhāne ca bhagavā nisinno. Candassa pabhā natthi, sūriyassa pabhā natthi, candimasūriyānaṃ pabhaṃ makkhetvā chabbaṇṇā yamakabuddharasmiyo vijjotamānā puñjā puñjā hutvā disāvidisāsu dhāvantīti sabbaṃ heṭṭhā vuttanayena vitthāretabbaṃ. Vaṇṇabhūmi nāmesā, dhammakathikassevettha thāmo pamāṇaṃ, yattakaṃ sakkoti, tattakaṃ kathetabbaṃ. Dukkathitanti na vattabbaṃ. Evaṃ sannisinnāya parisāya thero uṭṭhahitvā satthāraṃ pañhassa okāsaṃ kāresi. Tato bhagavā – ‘‘sace imasmiṃ ṭhitake pucchante ‘ācariyo no uṭṭhito’ti sesabhikkhū uṭṭhahissanti, evaṃ tathāgate agāravo kato bhavissati. Atha nisinnāva pucchissanti, ācariye agāravo kato bhavissati, ekaggā hutvā dhammadesanaṃ paṭicchituṃ na sakkuṇissanti. Ācariye pana nisinne tepi nisīdissanti. Tato ekaggā dhammadesanaṃ paṭicchituṃ sakkuṇissantī’’ti iminā kāraṇena bhagavā ṭhitassa akathetvā nisīdāpetīti.

Ime nu kho, bhanteti vimatipucchā viya kathitā. Thero pana pañcakkhandhānaṃ udayabbayaṃ pariggaṇhitvā arahattaṃ patto mahākhīṇāsavo, natthi etassa vimati. Jānantenapi pana ajānantena viya hutvā pucchituṃ vaṭṭati. Sace hi jānanto viya pucchati, ‘‘jānāti aya’’nti tassa tassa vissajjento ekadesameva katheti. Ajānantena viya pucchite pana kathento ito ca etto ca kāraṇaṃ āharitvā pākaṭaṃ katvā katheti. Koci pana ajānantopi jānanto viya pucchati. Thero evarūpaṃ vacanaṃ kiṃ karissati, jānantoyeva pana ajānanto viya pucchatīti veditabbo.

Chandamūlakāti taṇhāmūlakā. Evaṃrūpo siyanti sace odāto hotukāmo, haritālavaṇṇo vā manosilāvaṇṇo vā siyanti pattheti . Sace kāḷo hotukāmo, nīluppalavaṇṇo vā añjanavaṇṇo vā atasīpupphavaṇṇo vā siyanti pattheti. Evaṃvedanoti kusalavedano vā sukhavedano vā siyanti pattheti. Saññādīsupi eseva nayo. Yasmā pana atīte patthanā nāma natthi, patthentenāpi ca na sakkā taṃ laddhuṃ, paccuppannepi na hoti, na hi odāto kāḷabhāvaṃ patthetvā paccuppanne kāḷo hoti, na kāḷo vā odāto, dīgho vā rasso, rasso vā dīgho, dānaṃ pana datvā sīlaṃ vā samādiyitvā ‘‘anāgate khattiyo vā homi brāhmaṇo vā’’ti patthentassa patthanā samijjhati. Tasmā anāgatameva gahitaṃ.

Khandhādhivacananti khandhānaṃ khandhapaṇṇatti kittakena hotīti pucchati.

Mahābhūtā hetūti ‘‘tayo kusalahetū’’tiādīsu (dha. sa. 1441) hi hetuhetu vutto. Avijjā puññābhisaṅkhārādīnaṃ sādhāraṇattā sādhāraṇahetu. Kusalākusalaṃ attano attano vipākadāne uttamahetu. Idha paccayahetu adhippeto. Tattha pathavīdhātu mahābhūtaṃ itaresaṃ tiṇṇaṃ bhūtānaṃ upādārūpassa ca paññāpanāya dassanatthāya hetu ceva paccayo ca. Evaṃ sesesupi yojanā veditabbā.

Phassoti ‘‘phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) vacanato phasso tiṇṇaṃ khandhānaṃ paññāpanāya hetu ceva paccayo ca. Viññāṇakkhandhassāti ettha paṭisandhiviññāṇena tāva saddhiṃ gabbhaseyyakānaṃ uparimaparicchedena samatiṃsa rūpāni sampayuttā ca tayo khandhā uppajjanti, taṃ nāmarūpaṃ paṭisandhiviññāṇassa paññāpanāya hetu ceva paccayo ca. Cakkhudvāre cakkhupasādo ceva rūpārammaṇañca rūpaṃ, sampayuttā tayo khandhā nāmaṃ. Taṃ nāmarūpaṃ cakkhuviññāṇassa paññāpanāya hetu ceva paccayo ca. Eseva nayo sesaviññāṇesu.

87.Kathaṃ pana, bhanteti idaṃ kittakena nu khoti vaṭṭaṃ pucchanto evamāha. Sakkāyadiṭṭhi na hotīti idaṃ vivaṭṭaṃ pucchanto evamāha.

88.Ayaṃrūpe assādoti iminā pariññāpaṭivedho ceva dukkhasaccañca kathitaṃ. Ayaṃ rūpe ādīnavoti iminā pahānapaṭivedho ceva samudayasaccañca. Idaṃ rūpe nissaraṇanti iminā sacchikiriyāpaṭivedho ceva nirodhasaccañca. Ye imesu tīsu ṭhānesu sammādiṭṭhiādayo dhammā, ayaṃ bhāvanāpaṭivedho maggasaccaṃ. Sesapadesupi eseva nayo.

89.Bahiddhāti parassa saviññāṇake kāye. Sabbanimittesūti iminā pana anindriyabaddhampi saṅgaṇhāti. ‘‘Saviññāṇake kāye’’ti vacanena vā attano ca parassa ca kāyo gahitova, bahiddhā ca sabbanimittaggahaṇena anindriyabaddhaṃ gaṇhāti.

90.Anattakatānīti anattani ṭhatvā katāni. Kamattānaṃ phusissantīti katarasmiṃ attani ṭhatvā vipākaṃ dassentīti sassatadassanaṃ okkamanto evamāha. Taṇhādhipateyyenāti taṇhājeṭṭhakena. Tatra tatrāti tesu tesu dhammesu. Saṭṭhimattānanti ime bhikkhū pakatikammaṭṭhānaṃ jahitvā aññaṃ navakammaṭṭhānaṃ sammasantā pallaṅkaṃ abhinditvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāpuṇṇamasuttavaṇṇanā niṭṭhitā.

10. Cūḷapuṇṇamasuttavaṇṇanā

91.Evaṃme sutanti cūḷapuṇṇamasuttaṃ. Tattha tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti pañcapasādapaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvā antamaso hatthakukkuccapādakukkuccānampi abhāvaṃ disvā. Asappurisoti pāpapuriso. No hetaṃ, bhanteti yasmā andho andhaṃ viya so taṃ jānituṃ na sakkoti, tasmā evamāhaṃsu. Eteneva nayena ito paresupi vāresu attho veditabbo. Assaddhasamannāgatoti pāpadhammasamannāgato. Asappurisabhattīti asappurisasevano. Asappurisacintīti asappurisacintāya cintako. Asappurisamantīti asappurisamantanaṃ mantetā. Asappurisavācoti asappurisavācaṃ bhāsitā. Asappurisakammantoti asappurisakammānaṃ kattā. Asappurisadiṭṭhīti asappurisadiṭṭhiyā samannāgato. Asappurisadānanti asappurisehi dātabbaṃ dānaṃ. Tyāssa mittāti te assa mittā. Attabyābādhāyapi cetetīti pāṇaṃ hanissāmi, adinnaṃ ādiyissāmi, micchā carissāmi, dasa akusalakammapathe samādāya vattissāmīti evaṃ attano dukkhatthāya cinteti. Parabyābādhāyāti yathā asuko asukaṃ pāṇaṃ hanti, asukassa santakaṃ adinnaṃ ādiyati, dasa akusalakammapathe samādāya vattati, evaṃ naṃ āṇāpessāmīti evaṃ parassa dukkhatthāya cinteti. Ubhayabyābādhāyāti ahaṃ asukañca asukañca gahetvā dasa akusalakammapathe samādāya vattissāmīti evaṃ ubhayadukkhatthāya cintetīti.

Attabyābādhāyapi mantetītiādīsu ahaṃ dasa akusalakammapathe samādāya vattissāmīti mantento attabyābādhāya manteti nāma. Asukaṃ dasa akusalakammapathe samādapessāmīti mantento parabyābādhāya manteti nāma. Aññena saddhiṃ – ‘‘mayaṃ ubhopi ekato hutvā dasa akusalakammapathe samādāya vattissāmā’’ti mantento ubhayabyābādhāya manteti nāma.

Asakkaccaṃ dānaṃ detīti deyyadhammampi puggalampi na sakkaroti. Deyyadhammaṃ na sakkaroti nāma uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na pasannaṃ karoti. Puggalaṃ na sakkaroti nāma nisīdanaṭṭhānaṃ asammajjitvā yattha vā tattha vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthāti attano hatthena, na deti, dāsakammakārādīhi dāpeti. Acittikatvāti heṭṭhā vuttanayena deyyadhammepi puggalepi na cittīkāraṃ katvā deti. Apaviddhanti chaḍḍetukāmo hutvā vammike uragaṃ pakkhipanto viya deti. Anāgamanadiṭṭhikoti no phalapāṭikaṅkhī hutvā deti.

Tatthaupapajjatīti na dānaṃ datvā niraye upapajjati. Yaṃ pana tena pāpaladdhikāya micchādassanaṃ gahitaṃ, tāya micchādiṭṭhiyā niraye upapajjati. Sukkapakkho vuttapaṭipakkhanayena veditabbo. Devamahattatāti chakāmāvacaradevā. Manussamahattatāti tiṇṇaṃ kulānaṃ sampatti. Sesaṃ sabbattha uttānameva. Idaṃ pana suttaṃ suddhavaṭṭavaseneva kathitanti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷapuṇṇamasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app