Mahāsaṅgāmo

Mahāsaṅgāmo Voharantena jānitabbādivaṇṇanā 368-374. Mahāsaṅgāme – vatthuto vā vatthuṃ saṅkamatīti ‘‘paṭhamapārājikavatthu mayā diṭṭhaṃ vā sutaṃ vā’’ti vatvā puna pucchiyamāno nighaṃsiyamāno ‘‘na mayā

ĐỌC BÀI VIẾT

Kathinabhedaṃ

Kathinabhedaṃ Kathinaatthatādivaṇṇanā 403. Kathine – aṭṭha mātikāti khandhake vuttā pakkamanantikādikā aṭṭha. Palibodhānisaṃsāpi pubbe vuttā eva. 404.Payogassāti cīvaradhovanādino sattavidhassa pubbakaraṇassatthāya yo udakāharaṇādiko payogo kayirati,

ĐỌC BÀI VIẾT

Upālipañcakaṃ

Upālipañcakaṃ Anissitavaggavaṇṇanā 417. Upālipañhesu katihi nu kho bhanteti pucchāya ayaṃ sambandho. Thero kira rahogato sabbāni imāni pañcakāni āvajjetvā ‘‘bhagavantaṃ dāni pucchitvā

ĐỌC BÀI VIẾT

Āpattisamuṭṭhānavaṇṇanā

Āpattisamuṭṭhānavaṇṇanā 470.Acittakoāpajjatītiādīsu sahaseyyādipaṇṇattivajjaṃ asañcicca āpajjanto acittako āpajjati, desento sacittako vuṭṭhāti. Yaṃkiñci sañcicca āpajjanto sacittako āpajjati, tiṇavatthārakena vuṭṭhahanto acittako vuṭṭhāti. Pubbe

ĐỌC BÀI VIẾT

Aparadutiyagāthāsaṅgaṇikaṃ

Aparadutiyagāthāsaṅgaṇikaṃ (1) Kāyikādiāpattivaṇṇanā 474. ‘‘Kati āpattiyo kāyikā’’tiādigāthānaṃ vissajjane cha āpattiyo kāyikāti antarapeyyāle catutthena āpattisamuṭṭhānena cha āpattiyo āpajjati, ‘‘bhikkhu methunaṃ dhammaṃ paṭisevati, āpatti

ĐỌC BÀI VIẾT

Sedamocanagāthā

Sedamocanagāthā (1) Avippavāsapañhāvaṇṇanā 479. Sedamocanagāthāsu asaṃvāsoti uposathapavāraṇādinā saṃvāsena asaṃvāso. Sambhogo ekacco tahiṃ na labbhatīti akappiyasambhogo na labbhati, nahāpanabhojanādipaṭijagganaṃ pana mātarāyeva kātuṃ labbhati. Avippavāsena

ĐỌC BÀI VIẾT

Pañcavaggo

Pañcavaggo Kammavaggavaṇṇanā 482. Kammavagge catunnaṃ kammānaṃ nānākaraṇaṃ samathakkhandhake vuttameva. Kiñcāpi vuttaṃ, atha kho ayaṃ kammavinicchayo nāma ādito paṭṭhāya vuccamāno pākaṭo hoti,

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Sīlakkhandhavaggaṭṭhakathā Ganthārambhakathā Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato

ĐỌC BÀI VIẾT

1. Brahmajālasuttavaṇṇanā

1. Brahmajālasuttavaṇṇanā Paribbājakakathāvaṇṇanā Imissā paṭhamamahāsaṅgītiyā vattamānāya vinayasaṅgahāvasāne suttantapiṭake ādinikāyassa ādisuttaṃ brahmajālaṃ pucchantena āyasmatā mahākassapena – ‘‘brahmajālaṃ, āvuso ānanda, kattha bhāsita’’nti, evamādivuttavacanapariyosāne

ĐỌC BÀI VIẾT

2. Sāmaññaphalasuttavaṇṇanā

2. Sāmaññaphalasuttavaṇṇanā Rājāmaccakathāvaṇṇanā 150.Evaṃme sutaṃ…pe… rājagaheti sāmaññaphalasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepi ettha pakāre

ĐỌC BÀI VIẾT

3. Ambaṭṭhasuttavaṇṇanā

3. Ambaṭṭhasuttavaṇṇanā Addhānagamanavaṇṇanā 254. Evaṃ me sutaṃ…pe… kosalesūti ambaṭṭhasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado rūḷhīsaddena kosalāti

ĐỌC BÀI VIẾT

4. Soṇadaṇḍasuttavaṇṇanā

4. Soṇadaṇḍasuttavaṇṇanā 300. Evaṃ me sutaṃ…pe… aṅgesūti soṇadaṇḍasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Aṅgesūti aṅgā nāma aṅgapāsādikatāya evaṃ laddhavohārā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhisaddena

ĐỌC BÀI VIẾT

5. Kūṭadantasuttavaṇṇanā

5. Kūṭadantasuttavaṇṇanā 323.Evaṃme sutaṃ…pe… magadhesūti kūṭadantasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Magadhesūti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhīsaddena magadhāti vuccati, tasmiṃ

ĐỌC BÀI VIẾT

6. Mahālisuttavaṇṇanā

6. Mahālisuttavaṇṇanā Brāhmaṇadūtavatthuvaṇṇanā 359.Evaṃme sutaṃ – ekaṃ samayaṃ bhagavā vesāliyanti mahālisuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Vesāliyanti punappunaṃ visālabhāvūpagamanato vesālīti laddhanāmake nagare. Mahāvaneti bahinagare himavantena

ĐỌC BÀI VIẾT

7. Jāliyasuttavaṇṇanā

7. Jāliyasuttavaṇṇanā Dve pabbajitavatthuvaṇṇanā 378.Evaṃme sutaṃ…pe… kosambiyanti jāliyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Ghositārāmeti ghositena seṭṭhinā kate ārāme. Pubbe kira allakapparaṭṭhaṃ nāma ahosi. Tato

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app