16. Bhūvādigaṇikapariccheda

16. Bhūvādigaṇikapariccheda Ito paraṃ avaggantā, missakā ceva dhātuyo; Vakkhāmi dhātubhedādi-kusalassa matānugā. Yakārantadhātu Yā gatipāpuṇesu. Yāti, yanti. Yātu, yantu. Yeyya, yeyyuṃ, anupariyeyyuṃ.

ĐỌC BÀI VIẾT

17. Rudhādichakka

17. Rudhādichakka Rudhādigaṇika Ito paraṃ pavakkhāmi, rudhādikagaṇādayo; Sāsanassopakārāya, gaṇe tu chabbidhe kathaṃ. Rudhi āvaraṇe. Rudhidhātu āvaraṇe vattati. Ettha āvaraṇaṃ nāma pidahanaṃ vā parirundhanaṃ

ĐỌC BÀI VIẾT

18. Curādigaṇaparidīpana

18. Curādigaṇaparidīpana Ito paraṃ pavakkhāmi, pacuratthahitakkaraṃ; Curādikagaṇanāmaṃ, nāmato aṭṭhamaṃ gaṇaṃ. Cura theyye. Thenanaṃ theyyaṃ, corikāti vuttaṃ hoti. Tasmiṃ theyye curadhtu vattati. Coreti, corayati,

ĐỌC BÀI VIẾT

19. Sabbagaṇavinicchaya

19. Sabbagaṇavinicchaya Ito paraṃ pavakkhāmi, sabbagaṇavinicchayaṃ; Sotūnaṃ paṭubhāvatthaṃ, parame piṭakattaye. Paccayādivibhāgehi, nayehi vividhehi taṃ; Sukhaggāhāya sotūnaṃ, suṇātha mama bhāsato. Tattha

ĐỌC BÀI VIẾT

1. Sandhikaṇḍa

Namo tassa bhagavato arahato sammāsambuddhassa Padarūpasiddhi Ganthārambha [Ka] Visuddhasaddhammasahassadīdhitiṃ , Subuddhasambodhiyugandharoditaṃ; Tibuddhakhettekadivākaraṃ jinaṃ, Sadhammasaṅghaṃ sirasā’bhivandiya. [Kha] Kaccāyanañcācariyaṃ namitvā, Nissāya kaccāyanavaṇṇanādiṃ; Bālappabodhatthamujuṃ

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Atha nāmikavibhatyāvatāro vuccate. Atthābhimukhaṃ namanato, attani catthassa nāmanato nāmaṃ, dabbābhidhānaṃ. Taṃ pana duvidhaṃ anvattharuḷhīvasena, tividhaṃ pumitthinapuṃsakaliṅgavasena. Yathā – rukkho, mālā, dhanaṃ.

ĐỌC BÀI VIẾT

3. Kārakakaṇḍa

3. Kārakakaṇḍa Atha vibhattīnamatthabhedā vuccante. Tattha ekampi atthaṃ kammādivasena, ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā. Tattha kasmiṃ atthe paṭhamā? 283.Liṅgatthe

ĐỌC BÀI VIẾT

4. Samāsakaṇḍa

4. Samāsakaṇḍa Atha nāmameva aññamaññasambandhīnaṃ samāsoti nāmanissitattā, sayañca nāmikattā nāmānantaraṃ samāso vuccate. So ca saññāvasena chabbidho abyayībhāvo kammadhārayo digu tappuriso bahubbīhi dvando cāti.

ĐỌC BÀI VIẾT

5. Taddhitakaṇḍa

5. Taddhitakaṇḍa Apaccataddhita Atha nāmato eva vibhatyantā apaccādiatthavisese taddhituppattīti nāmato paraṃ taddhitavidhānamārabhīyate. Tattha tasmā tividhaliṅgato paraṃ hutvā hitā sahitāti taddhitā, ṇādipaccayānametaṃ adhivacanaṃ,

ĐỌC BÀI VIẾT

6. Ākhyātakaṇḍa

6. Ākhyātakaṇḍa Bhūvādigaṇa Vibhattividhāna Atha ākhyātavibhattiyo kriyāvācīhi dhātūhi parā vuccante. Tattha kriyaṃ ācikkhatīti ākhyātaṃ, kriyāpadaṃ. Vuttañhi ‘‘kālakārakapurisaparidīpakaṃ kriyālakkhaṇamākhyātika’’nti. Tattha kāloti atītādayo, kārakamiti kammakattubhāvā, purisāti paṭhamamajjhimuttamā, kriyāti gamanapacanādiko

ĐỌC BÀI VIẾT

7. Kibbidhānakaṇḍa

7. Kibbidhānakaṇḍa Tekālika Kiccappaccayantanaya Atha dhātūhiyeva bhāvakammakattukaraṇādisādhanasahitaṃ kibbidhānamārabhīyate. Tattha kiccakitakavasena duvidhā hi paccayā, tesu kiccasaññāya paṭhamaṃ vuttattā, kiccānamappakattā ca kiccappaccayā

ĐỌC BÀI VIẾT

Moggallāna Pañcikā Ṭīkā

Namo tassa bhagavato arahato sammāsambuddhassa Moggallāna pañcikā ṭīkā Sāratthavilāsinīnāma Pañcikāṭīkā Paṇāmādikathā Vijjādhanassa samanussaraṇampi yassa, Paññāvisuddharatanānayanekahetu; Taṃ dhammarājamamalujjalakittimālaṃ, Sāmodamādaramaye hadaye nidhāya. Laddhammahodaya

ĐỌC BÀI VIẾT

1. Paṭhamakaṇḍavaṇṇanā

1. Paṭhamakaṇḍavaṇṇanā Saññādhikāra 1. A ādayo Sabbavacanānaṃ sātthakaniratthakattabyabhicārittā ‘ida’ntiādinā sadiṭṭhantena saṃsayamupadassiya sātthakattamassa dassetuñca ‘na tāva…pe… sātthakattā’ti vuttaṃ, ummattakādivākyamiti ‘dasa dāḷimā,

ĐỌC BÀI VIẾT

3. Tatiyakaṇḍavaṇṇanā

3. Tatiyakaṇḍavaṇṇanā 1. Syādi Yassātikamāvaṭṭhitassayoādiakkharasamudāyassa, kintanti āha- ‘ida’miccādi, idanti yathāvuttaṃ syādisamudāyarūpaṃ, avayavena viggaho samudāyo samāsattho, samudāye pavattā saddā avayavesupi vattantīti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app