5. Pañcakanipāto

5. Pañcakanipāto 1. Rājadattattheragāthā 315. ‘‘Bhikkhu sivathikaṃ [sīvathikaṃ (sī. syā. pī.)] gantvā, addasa itthimujjhitaṃ; Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ. 316. ‘‘Yañhi eke jigucchanti,

ĐỌC BÀI VIẾT

4. Catukanipāto

4. Catukanipāto 1. Nāgasamālattheragāthā 267. ‘‘Alaṅkatā suvasanā, mālinī candanussadā; Majjhe mahāpathe nārī, turiye naccati naṭṭakī. 268. ‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;

ĐỌC BÀI VIẾT

3. Tikanipāto

3. Tikanipāto 1. Aṅgaṇikabhāradvājattheragāthā 219. ‘‘Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane; Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapaṃ [akāsiṃ aparaṃ tapaṃ (syā.), akāsiṃ amataṃ tapaṃ

ĐỌC BÀI VIẾT

1. Ekakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Theragāthāpāḷi Nidānagāthā Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare; Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā [attūpanāyikā (sī. ka.)]. Yathānāmā yathāgottā, yathādhammavihārino;

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app