Nội Dung Chính

Dhammapaccanīyānulome tikatikapaṭṭhānaṃ

1-1. Kusalattika-vedanāttikaṃ

1. Nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.

Naakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.

Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.

Nakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca akusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.

Naakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.

Nakusalaṃ nasukhāya vedanāya sampayuttañca naakusalaṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca abyākato sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā nava.

2. Nakusalaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.

Naabyākataṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.

Nakusalaṃ nadukkhāya vedanāya sampayuttañca naabyākataṃ nadukkhāya vedanāya sampayuttañca dhammaṃ paṭicca akusalo dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā tīṇi.

3. Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.

Naakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.

Naabyākataṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naabyākataṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.

Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca naabyākataṃ naadukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca akusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.

Naakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca naabyākataṃ naadukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca kusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.

Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca naakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca abyākato adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā nava.

1-2. Kusalattika-vipākattikaṃ

4. Nakusalaṃ navipākaṃ dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā. Ekaṃ.

Naakusalaṃ navipākaṃ dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā. Ekaṃ.

Nakusalaṃ navipākañca naakusalaṃ navipākañca dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā tīṇi.

5. Nakusalaṃ navipākadhammadhammaṃ paccayā kusalo vipākadhammadhammo uppajjati hetupaccayā. Nakusalaṃ navipākadhammadhammaṃ paccayā akusalo vipākadhammadhammo uppajjati hetupaccayā. Dve.

Naakusalaṃ navipākadhammadhammaṃ paccayā akusalo vipākadhammadhammo uppajjati hetupaccayā… dve.

Nakusalaṃ navipākadhammadhammañca naakusalaṃ navipākadhammadhammañca dhammaṃ paccayā kusalo vipākadhammadhammo uppajjati hetupaccayā… dve. (Saṃkhittaṃ.) Hetuyā cha pañhā.

6. Nakusalaṃ nanevavipākanavipākadhammadhammaṃ paṭicca abyākato nevavipākanavipākadhammadhammo uppajjati hetupaccayā… hetuyā cha.

1-3. Kusalattika-upādinnattikaṃ

7. Nakusalo naupādinnupādāniyo dhammo abyākatassa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… cha pañhā.

Nakusalaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca abyākato anupādinnupādāniyo dhammo uppajjati hetupaccayā… hetuyā pañca.

Nakusalaṃ naanupādinnaanupādāniyaṃ dhammaṃ paccayā kusalo anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… hetuyā cha.

1-4. Kusalattika-saṃkiliṭṭhattikaṃ

8. Nakusalaṃ nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā akusalo saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā…. (Akusalāneva tīṇi.)

Nakusalaṃ naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca abyākato asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalaṃ naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paccayā kusalo asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā cha.

1-5. Kusalattika-vitakkattikaṃ

9. Nakusalaṃ nasavitakkasavicāraṃ dhammaṃ paṭicca akusalo savitakkasavicāro dhammo uppajjati hetupaccayā… hetuyā nava.

Nakusalaṃ naavitakkavicāramattaṃ dhammaṃ paṭicca akusalo avitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā nava.

Nakusalaṃ naavitakkaavicāraṃ dhammaṃ paṭicca abyākato avitakkaavicāro dhammo uppajjati hetupaccayā… hetuyā dvādasa.

1-6. Kusalattika-pītittikaṃ

10. Nakusalaṃ napītisahagataṃ dhammaṃ paṭicca akusalo pītisahagato dhammo uppajjati hetupaccayā… hetuyā nava.

Nakusalaṃ nasukhasahagataṃ dhammaṃ paṭicca akusalo sukhasahagato dhammo uppajjati hetupaccayā… hetuyā nava.

Nakusalaṃ naupekkhāsahagataṃ dhammaṃ paṭicca akusalo upekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā nava.

1-7. Kusalattika-dassanattikaṃ

11. Nakusalaṃ nadassanena pahātabbaṃ dhammaṃ paccayā akusalo dassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nabhāvanāya pahātabbaṃ dhammaṃ paccayā akusalo bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca abyākato nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-8. Kusalattika-dassanahetuttikaṃ

12. Nakusalaṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca akusalo dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca akusalo bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nanevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca abyākato nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-9. Kusalattika-ācayagāmittikaṃ

13. Nakusalaṃ naācayagāmiṃ dhammaṃ paccayā kusalo ācayagāmī dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalaṃ naapacayagāmiṃ dhammaṃ paccayā kusalo apacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca abyākato nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… hetuyā pañca.

1-10. Kusalattika-sekkhattikaṃ

14. Nakusalaṃ nasekkhaṃ dhammaṃ paccayā kusalo sekkho dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalaṃ naasekkhaṃ dhammaṃ paccayā abyākato asekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nanevasekkhanāsekkhaṃ dhammaṃ paṭicca abyākato nevasekkhanāsekkho dhammo uppajjati hetupaccayā… hetuyā pañca.

1-11. Kusalattika-parittattikaṃ

15. Nakusalaṃ naparittaṃ dhammaṃ paṭicca abyākato paritto dhammo uppajjati hetupaccayā… hetuyā pañca.

Nakusalaṃ namahaggataṃ dhammaṃ paṭicca abyākato mahaggato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ naappamāṇaṃ dhammaṃ paccayā kusalo appamāṇo dhammo uppajjati hetupaccayā… hetuyā cha.

1-12. Kusalattika-parittārammaṇattikaṃ

16. Nakusalaṃ naparittārammaṇaṃ dhammaṃ paṭicca abyākato parittārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ namahaggatārammaṇaṃ dhammaṃ paccayā kusalo mahaggatārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.

Nakusalaṃ naappamāṇārammaṇaṃ dhammaṃ paccayā kusalo appamāṇārammaṇo dhammo uppajjati hetupaccayā… hetuyā cha.

1-13. Kusalattika-hīnattikaṃ

17. Nakusalaṃ nahīnaṃ dhammaṃ paccayā akusalo hīno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ namajjhimaṃ dhammaṃ paṭicca abyākato majjhimo dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalaṃ napaṇītaṃ dhammaṃ paccayā kusalo paṇīto dhammo uppajjati hetupaccayā… hetuyā cha.

1-14. Kusalattika-micchattaniyatattikaṃ

18. Nakusalaṃ namicchattaniyataṃ dhammaṃ paccayā akusalo micchattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nasammattaniyataṃ dhammaṃ paccayā kusalo sammattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ naaniyataṃ dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā… hetuyā pañca.

1-15. Kusalattika-maggārammaṇattikaṃ

19. Nakusalaṃ namaggārammaṇaṃ dhammaṃ paccayā kusalo maggārammaṇo dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalaṃ namaggahetukaṃ dhammaṃ paccayā kusalo maggahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ namaggādhipatiṃ dhammaṃ paccayā kusalo maggādhipati dhammo uppajjati hetupaccayā… hetuyā cha.

1-16. Kusalattika-uppannattikaṃ

20. Nakusalo nauppanno dhammo kusalassa uppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe aṭṭhārasa.

1-17-18. Kusalattika-atītattikadvayaṃ

21. Nakusalo napaccuppanno dhammo kusalassa paccuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe aṭṭhārasa.

22. Nakusalaṃ naatītārammaṇaṃ dhammaṃ paṭicca abyākato atītārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ naanāgatārammaṇaṃ dhammaṃ paccayā kusalo anāgatārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.

Nakusalaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca abyākato paccuppannārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-19-20. Kusalattika-ajjhattattikadvayaṃ

23. Nakusalo naajjhatto dhammo ajjhattassa kusalassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe aṭṭhārasa, adhipatiyā soḷasa, upanissaye aṭṭhārasa, purejāte atthiyā avigate nava.

Nakusalo nabahiddhā dhammo bahiddhā kusalassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe aṭṭhārasa, adhipatiyā cha, upanissaye aṭṭhārasa, purejāte atthiyā avigate nava.

24. Nakusalaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca abyākato ajjhattārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca abyākato bahiddhārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-21. Kusalattika-sanidassanattikaṃ

25. Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Nakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Naakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Nakusalaṃ nasanidassanasappaṭighañca naakusalaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā cha.

26. Nakusalaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato anidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca abyākato anidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

2-1. Vedanāttika-kusalattikaṃ

27. Nasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā sukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā adukkhamasukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Dve.

Nadukkhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā sukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā adukkhamasukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Dve.

Naadukkhamasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā adukkhamasukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Naadukkhamasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā sukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Dve. (Cattāri gaṇitakena dve dve pañhā kātabbā.) Hetuyā cuddasa.

28. Nasukhāya vedanāya sampayuttaṃ naakusalaṃ dhammaṃ paccayā sukhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ naakusalaṃ dhammaṃ paccayā dukkhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā. Hetuyā ekavīsa.

29. Nasukhāya vedanāya sampayutto naabyākato dhammo sukhāya vedanāya sampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cuddasa.

3-1. Vipākattika-kusalattikaṃ

30. Navipākaṃ nakusalaṃ dhammaṃ paccayā vipākadhammadhammo kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Navipākaṃ naakusalaṃ dhammaṃ paccayā vipākadhammadhammo akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Navipākaṃ naabyākataṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo abyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

4-1. Upādinnattika-kusalattikaṃ

31. Naanupādinnupādāniyaṃ nakusalaṃ dhammaṃ paccayā anupādinnupādāniyo kusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Naanupādinnupādāniyaṃ naakusalaṃ dhammaṃ paccayā anupādinnupādāniyo akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Naupādinnupādāniyaṃ naabyākataṃ dhammaṃ paṭicca anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā… hetuyā pañca.

5-1. Saṃkiliṭṭhattika-kusalattikaṃ

32. Nasaṃkiliṭṭhasaṃkilesikaṃ nakusalaṃ dhammaṃ paccayā asaṃkiliṭṭhasaṃkilesiko kusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Nasaṃkiliṭṭhasaṃkilesikaṃ naakusalaṃ dhammaṃ paccayā saṃkiliṭṭhasaṃkilesiko akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasaṃkiliṭṭhasaṃkilesikaṃ naabyākataṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko abyākato dhammo uppajjati hetupaccayā… hetuyā cha.

6-1. Vitakkattika-kusalattikaṃ

33. Nasavitakkasavicāraṃ nakusalaṃ dhammaṃ paccayā savitakkasavicāro kusalo dhammo uppajjati hetupaccayā… hetuyā pannarasa.

Nasavitakkasavicāraṃ naakusalaṃ dhammaṃ paccayā savitakkasavicāro akusalo dhammo uppajjati hetupaccayā… hetuyā nava.

Nasavitakkasavicāraṃ naabyākataṃ dhammaṃ paṭicca avitakkaavicāro abyākato dhammo uppajjati hetupaccayā… hetuyā satta.

7-1. Pītittika-kusalattikaṃ

34. Napītisahagataṃ nakusalaṃ dhammaṃ paccayā pītisahagato kusalo dhammo uppajjati hetupaccayā… hetuyā aṭṭhavīsa.

Napītisahagataṃ naakusalaṃ dhammaṃ paccayā pītisahagato akusalo dhammo uppajjati hetupaccayā… hetuyā aṭṭhavīsa.

Napītisahagato naabyākato dhammo pītisahagatassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe aṭṭhavīsa, adhipatiyā anantare aṭṭhavīsa…pe… upanissaye aṭṭhavīsa, kamme catuvīsa, natthiyā vigate aṭṭhavīsa.

8-1. Dassanattika-kusalattikaṃ

35. Nadassanena pahātabbaṃ nakusalaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbo kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nadassanena pahātabbaṃ naakusalaṃ dhammaṃ paccayā dassanena pahātabbo akusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Nadassanena pahātabbaṃ naabyākataṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo abyākato dhammo uppajjati hetupaccayā… hetuyā cha.

9-1. Dassanahetuttika-kusalattikaṃ

36. Nadassanena pahātabbahetukaṃ nakusalaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nadassanena pahātabbahetukaṃ naakusalaṃ dhammaṃ paccayā dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Nanevadassanena nabhāvanāya pahātabbahetukaṃ naabyākataṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko abyākato dhammo uppajjati hetupaccayā… hetuyā cha.

10-1. Ācayagāmittika-kusalattikaṃ

37. Naācayagāmiṃ nakusalaṃ dhammaṃ paccayā ācayagāmī kusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Naācayagāmiṃ naakusalaṃ dhammaṃ paccayā ācayagāmī akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Naācayagāmiṃ naabyākataṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī abyākato dhammo uppajjati hetupaccayā… hetuyā pañca.

11-1. Sekkhattika-kusalattikaṃ

38. Nasekkhaṃ nakusalaṃ dhammaṃ paccayā sekkho kusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Nasekkhaṃ naakusalaṃ dhammaṃ paccayā nevasekkhanāsekkho akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasekkhaṃ naabyākataṃ dhammaṃ paṭicca nevasekkhanāsekkho abyākato dhammo uppajjati hetupaccayā… hetuyā pañca.

12-1. Parittattika-kusalattikaṃ

39. Namahaggataṃ nakusalaṃ dhammaṃ paccayā mahaggato kusalo dhammo uppajjati hetupaccayā… hetuyā nava.

Namahaggataṃ naakusalaṃ dhammaṃ paccayā paritto akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Naparittaṃ naabyākataṃ dhammaṃ paṭicca paritto abyākato dhammo uppajjati hetupaccayā… hetuyā cha.

13-1. Parittārammaṇattika-kusalattikaṃ

40. Naparittārammaṇaṃ nakusalaṃ dhammaṃ paccayā parittārammaṇo kusalo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Naparittārammaṇaṃ naakusalaṃ dhammaṃ paccayā parittārammaṇo akusalo dhammo uppajjati hetupaccayā… hetuyā cuddasa.

Naparittārammaṇo naabyākato dhammo parittārammaṇassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)… Ārammaṇe ekavīsa.

14-1. Hīnattika-kusalattikaṃ

41. Nahīnaṃ nakusalaṃ dhammaṃ paccayā majjhimo kusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Nahīnaṃ naakusalaṃ dhammaṃ paccayā hīno akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahīnaṃ naabyākataṃ dhammaṃ paṭicca majjhimo abyākato dhammo uppajjati hetupaccayā… hetuyā cha.

15-1. Micchattaniyatattika-kusalattikaṃ

42. Namicchattaniyataṃ nakusalaṃ dhammaṃ paccayā sammattaniyato kusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Namicchattaniyataṃ naakusalaṃ dhammaṃ paccayā micchattaniyato akusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Namicchattaniyataṃ naabyākataṃ dhammaṃ paṭicca aniyato abyākato dhammo uppajjati hetupaccayā… hetuyā cha.

16-1. Maggārammaṇattika-kusalattikaṃ

43. Namaggārammaṇaṃ nakusalaṃ dhammaṃ paccayā maggārammaṇo kusalo dhammo uppajjati hetupaccayā… hetuyā pañcatiṃsa. (Naakusalaṃ naabyākataṃ natthi.)

17-18-1. Uppannādittikāni-kusalattikaṃ

44. Nauppanno nakusalo dhammo uppannassa kusalassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe satta.

Nauppanno naakusalo dhammo uppannassa akusalassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha.

Nauppanno naabyākato dhammo uppannassa abyākatassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe satta.

(Atītattikaṃ uppannattikasadisaṃ.)

19-1. Atītārammaṇattika-kusalattikaṃ

45. Naatītārammaṇaṃ nakusalaṃ dhammaṃ paccayā atītārammaṇo kusalo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Naatītārammaṇaṃ naakusalaṃ dhammaṃ paccayā atītārammaṇo akusalo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

20-1. Ajjhattattika-kusalattikaṃ

46. Naajjhattaṃ nakusalaṃ dhammaṃ paccayā bahiddhā kusalo dhammo uppajjati hetupaccayā. Nabahiddhā nakusalaṃ dhammaṃ paccayā ajjhatto kusalo dhammo uppajjati hetupaccayā… hetuyā dve.

Naajjhattaṃ naakusalaṃ dhammaṃ paccayā bahiddhā akusalo dhammo uppajjati hetupaccayā. Nabahiddhā naakusalaṃ dhammaṃ paccayā ajjhatto akusalo dhammo uppajjati hetupaccayā… hetuyā dve.

21-1. Ajjhattārammaṇattika-kusalattikaṃ

47. Naajjhattārammaṇaṃ nakusalaṃ dhammaṃ paccayā ajjhattārammaṇo kusalo dhammo uppajjati hetupaccayā… hetuyā cha.

Naajjhattārammaṇaṃ naakusalaṃ dhammaṃ paccayā ajjhattārammaṇo akusalo dhammo uppajjati hetupaccayā… hetuyā cha.

22-1. Sanidassanattika-kusalattikaṃ

48. Nasanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paccayā anidassanaappaṭigho kusalo dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paccayā anidassanaappaṭigho kusalo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ nakusalañca naanidassanasappaṭighaṃ nakusalañca dhammaṃ paccayā anidassanaappaṭigho kusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naakusalaṃ dhammaṃ paccayā anidassanaappaṭigho akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naabyākataṃ dhammaṃ paṭicca sanidassanasappaṭigho abyākato dhammo uppajjati hetupaccayā… satta.

(Naanidassanasappaṭighanaabyākatamūlāni sattameva, dukamūlāni sattameva, sabbaṃ ekavīsatimeva.)

22-2. Sanidassanattika-vedanāttikaṃ

49. Nasanidassanasappaṭighaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-3. Sanidassanattika-vipākattikaṃ

50. Nasanidassanasappaṭighaṃ navipākaṃ dhammaṃ paṭicca anidassanaappaṭigho vipāko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ navipākadhammadhammaṃ paccayā anidassanaappaṭigho vipākadhammadhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanevavipākanavipākadhammadhammaṃ paṭicca sanidassanasappaṭigho nevavipākanavipākadhammadhammo uppajjati hetupaccayā… hetuyā ekavīsa.

22-4. Sanidassanattika-upādinnattikaṃ

51. Nasanidassanasappaṭigho naupādinnupādāniyo dhammo anidassanaappaṭighassa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha.

Nasanidassanasappaṭighaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca sanidassanasappaṭigho anupādinnupādāniyo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ naanupādinnaanupādāniyaṃ dhammaṃ paccayā anidassanaappaṭigho anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-5. Sanidassanattika-saṃkiliṭṭhattikaṃ

52. Nasanidassanasappaṭighaṃ nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā anidassanaappaṭigho saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca sanidassanasappaṭigho asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paccayā anidassanaappaṭigho asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-6. Sanidassanattika-vitakkattikaṃ

53. Nasanidassanasappaṭighaṃ nasavitakkasavicāraṃ dhammaṃ paṭicca anidassanaappaṭigho savitakkasavicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naavitakkavicāramattaṃ dhammaṃ paṭicca anidassanaappaṭigho avitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naavitakkaavicāraṃ dhammaṃ paṭicca sanidassanasappaṭigho avitakkaavicāro dhammo uppajjati hetupaccayā … hetuyā ekavīsa.

22-7. Sanidassanattika-pītittikaṃ

54. Nasanidassanasappaṭighaṃ napītisahagataṃ dhammaṃ paṭicca anidassanaappaṭigho pītisahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nasukhasahagataṃ dhammaṃ paṭicca anidassanaappaṭigho sukhasahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naupekkhāsahagataṃ dhammaṃ paṭicca anidassanaappaṭigho upekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-8. Sanidassanattika-dassanattikaṃ

55. Nasanidassanasappaṭighaṃ nadassanena pahātabbaṃ dhammaṃ paccayā anidassanaappaṭigho dassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nabhāvanāya pahātabbaṃ dhammaṃ paccayā anidassanaappaṭigho bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca sanidassanasappaṭigho nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

22-9. Sanidassanattika-dassanahetuttikaṃ

56. Nasanidassanasappaṭighaṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca sanidassanasappaṭigho nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

22-10. Sanidassanattika-ācayagāmittikaṃ

57. Nasanidassanasappaṭighaṃ naācayagāmiṃ dhammaṃ paccayā anidassanaappaṭigho ācayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naapacayagāmiṃ dhammaṃ paccayā anidassanaappaṭigho apacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca sanidassanasappaṭigho nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

22-11. Sanidassanattika-sekkhattikaṃ

58. Nasanidassanasappaṭighaṃ nasekkhaṃ dhammaṃ paccayā anidassanaappaṭigho sekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naasekkhaṃ dhammaṃ paccayā anidassanaappaṭigho asekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanevasekkhanāsekkhaṃ dhammaṃ paṭicca sanidassanasappaṭigho nevasekkhanāsekkho dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

22-12. Sanidassanattika-parittattikaṃ

59. Nasanidassanasappaṭighaṃ naparittaṃ dhammaṃ paṭicca sanidassanasappaṭigho paritto dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ namahaggataṃ dhammaṃ paṭicca anidassanaappaṭigho mahaggato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naappamāṇaṃ dhammaṃ paccayā anidassanaappaṭigho appamāṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-13. Sanidassanattika-parittārammaṇattikaṃ

60. Nasanidassanasappaṭighaṃ naparittārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho parittārammaṇo dhammo uppajjati hetupaccayā … hetuyā tīṇi.

Nasanidassanasappaṭighaṃ namahaggatārammaṇaṃ dhammaṃ paccayā anidassanaappaṭigho mahaggatārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naappamāṇārammaṇaṃ dhammaṃ paccayā anidassanaappaṭigho appamāṇārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-14. Sanidassanattika-hīnattikaṃ

61. Nasanidassanasappaṭighaṃ nahīnaṃ dhammaṃ paccayā anidassanaappaṭigho hīno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ namajjhimaṃ dhammaṃ paṭicca sanidassanasappaṭigho majjhimo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ napaṇītaṃ dhammaṃ paccayā anidassanaappaṭigho paṇīto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-15. Sanidassanattika-micchattaniyatattikaṃ

62. Nasanidassanasappaṭighaṃ namicchattaniyataṃ dhammaṃ paccayā anidassanaappaṭigho micchattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nasammattaniyataṃ dhammaṃ paccayā anidassanaappaṭigho sammattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naaniyataṃ dhammaṃ paṭicca sanidassanasappaṭigho aniyato dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

22-16. Sanidassanattika-maggārammaṇattikaṃ

63. Nasanidassanasappaṭighaṃ namaggārammaṇaṃ dhammaṃ paccayā anidassanaappaṭigho maggārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ namaggahetukaṃ dhammaṃ paccayā anidassanaappaṭigho maggahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ namaggādhipatiṃ dhammaṃ paccayā anidassanaappaṭigho maggādhipati dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-17. Sanidassanattika-uppannattikaṃ

64. Nasanidassanasappaṭigho nauppanno dhammo anidassanaappaṭighassa uppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha.

22-18. Sanidassanattika-atītattikaṃ

65. Nasanidassanasappaṭigho napaccuppanno dhammo anidassanaappaṭighassa paccuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha.

22-19. Sanidassanattika-atītārammaṇattikaṃ

66. Nasanidassanasappaṭighaṃ naatītārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho atītārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naanāgatārammaṇaṃ dhammaṃ paccayā anidassanaappaṭigho anāgatārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho paccuppannārammaṇo dhammo uppajjati hetupaccayā … hetuyā tīṇi.

22-20-21. Sanidassanattika-ajjhattattikadvayaṃ

67. Nasanidassanasappaṭigho naajjhatto dhammo anidassanaappaṭighassa ajjhattassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe cha, adhipatiyā cha, purejāte atthiyā avigate cha.

Nasanidassanasappaṭigho nabahiddhā dhammo anidassanaappaṭighassa bahiddhā dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe cha, adhipatiyā cha, purejāte atthiyā avigate cha.

68. Nasanidassanasappaṭighaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho ajjhattārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho bahiddhārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi pañhāvārampi vitthāretabbaṃ.)

Dhammapaccanīyānulome tikatikapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Trả lời

Từ điển
Youtube
Live Stream
Tải app