Dhammapaccanīyānulome tikapaṭṭhānaṃ

1. Kusalattikaṃ

1-2. Paṭiccavārādi

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

1. Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā. Akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… nakusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naakusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Naakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Naakusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naabyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Naabyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Naabyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā . Naabyākataṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Naabyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Pañca.

Nakusalañca naabyākatañca dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā. Nakusalañca naabyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Nakusalañca naabyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naakusalañca naabyākatañca dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Naakusalañca naabyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Naakusalañca naabyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Ekaṃ.

2. Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā. Nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā. Dve.

Naakusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Naakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā. Dve.

Naabyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Naabyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā. Dve.

Nakusalañca naabyākatañca dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā. Ekaṃ.

Naakusalañca naabyākatañca dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Ekaṃ.

Nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā. Ekaṃ. Hetuyā aṭṭhārasa, ārammaṇe nava, adhipatiyā aṭṭhārasa…pe… avigate aṭṭhārasa.

Paccanīyaṃ

Nahetu-naārammaṇapaccayā

3. Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā. Nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā…pe… nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā.

4. Nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā…pe… nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā. (Saṃkhittaṃ.)

5. Nahetuyā cha, naārammaṇe cha, naadhipatiyā aṭṭhārasa…pe… novigate cha.

Hetupaccayā naārammaṇe cha… (saṃkhittaṃ).

Nahetupaccayā ārammaṇe cha… (saṃkhittaṃ).

(Sahajātavāro paṭiccavārasadiso).

3-6. Paccayavārādi

6. Nakusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā. Nakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā. Nakusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā. Nakusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Nakusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Pañca.

Naakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā… pañca.

Naabyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā… pañca.

Nakusalañca naabyākatañca dhammaṃ paccayā… tīṇi.

Naakusalañca naabyākatañca dhammaṃ paccayā… tīṇi. Nakusalañca naakusalañca dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā… pañca. (Saṃkhittaṃ.) Hetuyā chabbīsati, ārammaṇe terasa…pe… avigate chabbīsati.

Saṃsaṭṭhavāre hetuyā nava…pe… avigate nava. (Saṃkhittaṃ.)

7. Pañhāvāro

7. Nakusalo dhammo akusalassa dhammassa hetupaccayena paccayo. Nakusalo dhammo abyākatassa dhammassa hetupaccayena paccayo. Nakusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo… tīṇi.

Naakusalo dhammo kusalassa dhammassa hetupaccayena paccayo… tīṇi.

Naabyākato dhammo abyākatassa dhammassa hetupaccayena paccayo… pañca.

Nakusalo ca naabyākato ca dhammā akusalassa dhammassa hetupaccayena paccayo… tīṇi.

Naakusalo ca naabyākato ca dhammā kusalassa dhammassa hetupaccayena paccayo… tīṇi.

Nakusalo ca naakusalo ca dhammā abyākatassa dhammassa hetupaccayena paccayo. Ekaṃ.

Ārammaṇapaccayo

8. Nakusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Naakusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Naabyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo. Nakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo. Nakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo. Tīṇi.

Naakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo. Naakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo. Naakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo. Tīṇi.

Nakusalo ca naakusalo ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)

9. Hetuyā aṭṭhārasa, ārammaṇe aṭṭhārasa, adhipatiyā tevīsa…pe… avigate dvāvīsa. (Pañhāvāraṃ vitthāretabbaṃ.)

2. Vedanāttikaṃ

1-7. Paṭiccavārādi

10. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (3)

Nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (3)

Naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (3) (Saṃkhittaṃ.) Hetuyā ekavīsa, adhipatiyā ekavīsa…pe… avigate ekavīsa.

3. Vipākattikaṃ

1-7. Paṭiccavārādi

11. Navipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā. Navipākaṃ dhammaṃ paṭicca vipākadhammadhammo uppajjati hetupaccayā… pañca.

Navipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā. Navipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā… tīṇi.

Nanevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā. Nanevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā… pañca. Hetuyā dvāvīsa.

4. Upādinnattikaṃ

1-7. Paṭiccavārādi

12. Naupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Naanupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā… pañca.

Naanupādinnaanupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Naupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā. Ekaṃ.

Naanupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Naupādinnupādāniyañca naanupādinnupādāniyañca dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi. Hetuyā aṭṭhārasa.

5. Saṃkiliṭṭhattikaṃ

1-7. Paṭiccavārādi

13. Nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… pañca.

Naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Tīṇi. Hetuyā aṭṭhārasa.

6. Vitakkattikaṃ

1-7. Paṭiccavārādi

14. Nasavitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā. Nasavitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā. Nasavitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā… satta.

Naavitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā… satta.

Naavitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā… satta. Hetuyā ekūnapaññāsa.

7. Pītittikaṃ

1-7. Paṭiccavārādi

15. Napītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā… cattāri.

Nasukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā… cattāri.

Naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā. Naupekkhāsahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā… cattāri. Hetuyā aṭṭhavīsa.

8. Dassanattikaṃ

1-7. Paṭiccavārādi

16. Nadassanena pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Nadassanena pahātabbaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Nadassanena pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbo ca nevadassanena nabhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati hetupaccayā. Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo ca nevadassanena nabhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati hetupaccayā… pañca. (Saṃkhittaṃ.) Hetuyā aṭṭhārasa.

9. Dassanahetuttikaṃ

1-7. Paṭiccavārādi

17. Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā chabbīsa.

10. Ācayagāmittikaṃ

1-7. Paṭiccavārādi

18. Naācayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.

11. Sekkhattikaṃ

1-7. Paṭiccavārādi

19. Nasekkhaṃ dhammaṃ paṭicca asekkho dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.

12-16. Parittattikādi

1-7. Paṭiccavārādi

20. Naparittaṃ dhammaṃ paṭicca paritto dhammo uppajjati hetupaccayā… hetuyā dvāvīsa.

21. Naparittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati hetupaccayā… hetuyā terasa.

22. Nahīnaṃ dhammaṃ paṭicca majjhimo dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.

23. Namicchattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.

24. Namaggārammaṇaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā… hetuyā dasa [hetuyā aṭṭha?].

17. Uppannattikaṃ

7. Pañhāvāro

25. Naanuppanno dhammo uppannassa dhammassa hetupaccayena paccayo. Nauppādī dhammo uppannassa dhammassa hetupaccayena paccayo. Naanuppanno ca nauppādī ca dhammā uppannassa dhammassa hetupaccayena paccayo. Hetuyā tīṇi.

18-19. Atītattikadvayaṃ

1-7. Paṭiccavārādi

26. Naatīto dhammo paccuppannassa dhammassa hetupaccayena paccayo. Naanāgato dhammo paccuppannassa dhammassa hetupaccayena paccayo. Naatīto ca naanāgato ca dhammā paccuppannassa dhammassa hetupaccayena paccayo. Hetuyā tīṇi.

27. Naatītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā. Naatītārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā. Naatītārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā. Tīṇi.

Naanāgatārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā. Naanāgatārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā. Dve.

Napaccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā. Napaccuppannārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā. Napaccuppannārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā. Tīṇi. (Saṃkhittaṃ.) Hetuyā sattarasa.

20-21. Ajjhattattikadvayaṃ

1-7. Paṭiccavārādi

28. Naajjhattaṃ dhammaṃ paṭicca bahiddhā dhammo uppajjati hetupaccayā. Ekaṃ.

Nabahiddhā dhammaṃ paṭicca ajjhatto dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā dve.

29. Naajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā… dve.

Nabahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati hetupaccayā… dve.

Naajjhattārammaṇañca nabahiddhārammaṇañca dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā… dve. Hetuyā cha.

22. Sanidassanattikaṃ

1-7. Paṭiccavārādi

30. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Satta.

Naanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho dhammo uppajjati hetupaccayā… satta.

Naanidassanaappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā… satta. Hetuyā pañcatiṃsa. (Pañhāvārampi vitthāretabbaṃ.)

Dhammapaccanīyānulome tikapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app