Dhammānulomapaccanīye tikatikapaṭṭhānaṃ

1-1. Kusalattika-vedanāttikaṃ

1. Kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā…pe… kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Pañca.

Akusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Akusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā…pe… akusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Pañca.

Abyākataṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Abyākataṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Abyākataṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Tīṇi. (Saṃkhittaṃ.)

Hetuyā terasa, ārammaṇe nava…pe… avigate terasa.

Paccanīyaṃ

Nahetunaārammaṇapaccayādi

2. Abyākataṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā … tīṇi.

3. Kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati naārammaṇapaccayā. Kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati naārammaṇapaccayā. Kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti naārammaṇapaccayā. Tīṇi.

Akusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati naārammaṇapaccayā… tīṇi.

Abyākataṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjati naārammaṇapaccayā. Abyākataṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya vedanāya sampayutto dhammo uppajjati naārammaṇapaccayā. Abyākataṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto ca naakusalo nasukhāya vedanāya sampayutto ca dhammā uppajjanti naārammaṇapaccayā. Tīṇi.

4. Nahetuyā tīṇi, naārammaṇe nava, naadhipatiyā terasa…pe… novigate nava.

Hetupaccayā naārammaṇe nava.

Nahetupaccayā ārammaṇe tīṇi.

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.)

5. Kusalo sukhāya vedanāya sampayutto dhammo nakusalassa nasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo…pe….

Ārammaṇe aṭṭhārasa. (Pañhāvārampi vitthāretabbaṃ.)

Akusalapadaṃ

Hetupaccayo

6. Akusalaṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Akusalaṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā…pe… akusalaṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto ca naakusalo nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Hetuyā pañca, ārammaṇe cha…pe… avigate aṭṭha.

Abyākatapadaṃ

Paccanīyaṃ

7. Abyākataṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā. Abyākataṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naakusalo nadukkhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā. Abyākataṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāya vedanāya sampayutto ca naakusalo nadukkhāya vedanāya sampayutto ca dhammā uppajjanti nahetupaccayā.

Nahetuyā tīṇi. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

8. Kusalaṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā terasa. (Sabbattha vitthāro).

1-2. Kusalattika-vipākattikaṃ

9. Abyākataṃ vipākaṃ dhammaṃ paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

10. Kusalaṃ vipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo uppajjati hetupaccayā. Kusalaṃ vipākadhammadhammaṃ paṭicca naakusalo navipākadhammadhammo uppajjati hetupaccayā. Kusalaṃ vipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo ca naakusalo navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Akusalaṃ vipākadhammadhammaṃ paṭicca naakusalo navipākadhammadhammo uppajjati hetupaccayā. Akusalaṃ vipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo uppajjati hetupaccayā. Akusalaṃ vipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo ca naakusalo navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (3) …Hetuyā cha.

11. Abyākataṃ nevavipākanavipākadhammadhammaṃ paṭicca nakusalo nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Abyākataṃ nevavipākanavipākadhammadhammaṃ paṭicca naakusalo nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Abyākataṃ nevavipākanavipākadhammadhammaṃ paṭicca nakusalo nanevavipākanavipākadhammadhammo ca naakusalo nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Hetuyā tīṇi.

1-3. Kusalattika-upādinnattikaṃ

12. Abyākataṃ upādinnupādāniyaṃ dhammaṃ paṭicca nakusalo naupādinnupādāniyo dhammo uppajjati hetupaccayā. Abyākataṃ upādinnupādāniyaṃ dhammaṃ paṭicca naakusalo naupādinnupādāniyo dhammo uppajjati hetupaccayā. Abyākataṃ upādinnupādāniyaṃ dhammaṃ paṭicca nakusalo naupādinnupādāniyo ca naakusalo naupādinnupādāniyo ca dhammā uppajjanti hetupaccayā. Hetuyā tīṇi.

13. Kusalo anupādinnupādāniyo dhammo nakusalassa naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Kusalo anupādinnupādāniyo dhammo naakusalassa naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Kusalo anupādinnupādāniyo dhammo nakusalassa naanupādinnupādāniyassa ca naakusalassa naanupādinnupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. Tīṇi.

Akusale tīṇi. Abyākataṃ anupādinnupādāniye tīṇiyeva…pe….

14. Kusalaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nakusalo naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nakusalo naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi. …Hetuyā cha.

1-4. Kusalattika-saṃkiliṭṭhattikaṃ

15. Akusalaṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naakusalo nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Abyākataṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā naabyākato naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Abyākataṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā nakusalo naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Abyākataṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā naakusalo naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Abyākataṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā nakusalo naasaṃkiliṭṭhasaṃkilesiko ca naabyākato naasaṃkiliṭṭhasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Abyākataṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā naakusalo naasaṃkiliṭṭhasaṃkilesiko ca naabyākato naasaṃkiliṭṭhasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Abyākataṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā nakusalo naasaṃkiliṭṭhasaṃkilesiko ca naakusalo naasaṃkiliṭṭhasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Hetuyā cha.

16. Kusalaṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nakusalo naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nakusalo naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi… hetuyā cha.

1-5. Kusalattika-vitakkattikaṃ

17. Kusalaṃ savitakkasavicāraṃ dhammaṃ paṭicca nakusalo nasavitakkasavicāro dhammo uppajjati hetupaccayā… hetuyā terasa. (Kusale pañca, akusale pañca, abyākate tīṇi.)

Kusalaṃ avitakkavicāramattaṃ dhammaṃ paṭicca nakusalo naavitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā terasa.

Kusalaṃ avitakkaavicāraṃ dhammaṃ paṭicca nakusalo naavitakkaavicāro dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ avitakkaavicāraṃ dhammaṃ paṭicca nakusalo naavitakkaavicāro dhammo uppajjati hetupaccayā… tīṇi… hetuyā cha.

1-6. Kusalattika-pītittikaṃ

18. Kusalaṃ pītisahagataṃ dhammaṃ paṭicca nakusalo napītisahagato dhammo uppajjati hetupaccayā… pañca… hetuyā terasa.

Kusalaṃ sukhasahagataṃ dhammaṃ paṭicca nakusalo nasukhasahagato dhammo uppajjati hetupaccayā… pañca… hetuyā terasa.

Kusalaṃ upekkhāsahagataṃ dhammaṃ paṭicca nakusalo naupekkhāsahagato dhammo uppajjati hetupaccayā… pañca… hetuyā terasa.

1-7. Kusalattika-dassanattikaṃ

19. Akusalaṃ dassanena pahātabbaṃ dhammaṃ paṭicca naakusalo nadassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Akusalaṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca naakusalo nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Abyākataṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paccayā naabyākato nanevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-8. Kusalattika-dassanahetuttikaṃ

20. Akusalaṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca naakusalo nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Akusalaṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca naakusalo nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Akusalaṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nakusalo nanevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Abyākataṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā naabyākato nanevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-9. Kusalattika-ācayagāmittikaṃ

21. Kusalaṃ ācayagāmiṃ dhammaṃ paṭicca nakusalo naācayagāmī dhammo uppajjati hetupaccayā… hetuyā cha.

Kusalaṃ apacayagāmiṃ dhammaṃ paṭicca nakusalo naapacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Abyākataṃ nevācayagāmināpacayagāmiṃ dhammaṃ paccayā naabyākato nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… hetuyā pañca.

1-10. Kusalattika-sekkhattikaṃ

22. Kusalaṃ sekkhaṃ dhammaṃ paṭicca nakusalo nasekkho dhammo uppajjati hetupaccayā. (Dve mūlāni.)… Hetuyā cha.

Abyākataṃ asekkhaṃ dhammaṃ paṭicca nakusalo naasekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Abyākataṃ nevasekkhanāsekkhaṃ dhammaṃ paccayā naabyākato nanevasekkhanāsekkho dhammo uppajjati hetupaccayā… hetuyā pañca.

1-11. Kusalattika-parittattikaṃ

23. Abyākataṃ parittaṃ dhammaṃ paṭicca nakusalo naparitto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Kusalaṃ mahaggataṃ dhammaṃ paṭicca nakusalo namahaggato dhammo uppajjati hetupaccayā… hetuyā cha.

Kusalaṃ appamāṇaṃ dhammaṃ paṭicca nakusalo naappamāṇo dhammo uppajjati hetupaccayā… hetuyā cha.

1-12. Kusalattika-parittārammaṇattikaṃ

24. Kusalaṃ parittārammaṇaṃ dhammaṃ paṭicca nakusalo naparittārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.

Kusalaṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nakusalo namahaggatārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.

Kusalaṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nakusalo naappamāṇārammaṇo dhammo uppajjati hetupaccayā… hetuyā cha.

1-13. Kusalattika-hīnattikaṃ

25. Akusalaṃ hīnaṃ dhammaṃ paṭicca naakusalo nahīno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Abyākataṃ majjhimaṃ dhammaṃ paccayā naabyākato namajjhimo dhammo uppajjati hetupaccayā… hetuyā cha.

Kusalaṃ paṇītaṃ dhammaṃ paṭicca nakusalo napaṇīto dhammo uppajjati hetupaccayā… hetuyā cha.

1-14. Kusalattika-micchattaniyatattikaṃ

26. Akusalaṃ micchattaniyataṃ dhammaṃ paṭicca naakusalo namicchattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Kusalaṃ sammattaniyataṃ dhammaṃ paṭicca nakusalo nasammattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Abyākataṃ aniyataṃ dhammaṃ paccayā naabyākato naaniyato dhammo uppajjati hetupaccayā… hetuyā pañca.

1-15. Kusalattika-maggārammaṇattikaṃ

27. Kusalaṃ maggārammaṇaṃ dhammaṃ paṭicca nakusalo namaggārammaṇo dhammo uppajjati hetupaccayā… hetuyā cha.

Kusalaṃ maggahetukaṃ dhammaṃ paṭicca nakusalo namaggahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Kusalaṃ maggādhipatiṃ dhammaṃ paṭicca nakusalo namaggādhipati dhammo uppajjati hetupaccayā… hetuyā cha.

1-16. Kusalattika-uppannattikaṃ

28. Kusalo anuppanno dhammo nakusalassa naanuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe aṭṭhārasa. (Uppādī anuppannasadisaṃ.)

1-17. Kusalattika-atītattikaṃ

29. Kusalo atīto dhammo nakusalassa naatītassa dhammassa ārammaṇapaccayena paccayo.

Ārammaṇe aṭṭhārasa. (Anāgataṃ atītasadisaṃ.)

1-18. Kusalattika-atītārammaṇattikaṃ

30. Kusalaṃ atītārammaṇaṃ dhammaṃ paṭicca nakusalo naatītārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.

Kusalaṃ anāgatārammaṇaṃ dhammaṃ paṭicca nakusalo naanāgatārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.

Kusalaṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nakusalo napaccuppannārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.

1-19-20. Kusalattika-ajjhattattikadvayaṃ

31. Kusalo ajjhatto dhammo naajjhattassa nakusalassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)… Ārammaṇe aṭṭhārasa.

Kusalo bahiddhā dhammo nabahiddhā nakusalassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)… Ārammaṇe aṭṭhārasa.

32. Kusalaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nakusalo naajjhattārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.

Kusalaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nakusalo nabahiddhārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.

1-21. Kusalattika-sanidassanattikaṃ

33. Abyākato sanidassanasappaṭigho dhammo naabyākatassa nasanidassanasappaṭighassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha. (Tīṇi veditakaṃ kātabbaṃ.)

34. Abyākataṃ anidassanasappaṭighaṃ dhammaṃ paṭicca kusalo naanidassanasappaṭigho dhammo uppajjati hetupaccayā. Abyākataṃ anidassanasappaṭighaṃ dhammaṃ paṭicca naakusalo naanidassanasappaṭigho dhammo uppajjati hetupaccayā. Abyākataṃ anidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo naanidassanasappaṭigho ca naakusalo naanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. Hetuyā tīṇi.

35. Kusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nakusalo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Kusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca naakusalo naanidassanaappaṭigho dhammo uppajjati hetupaccayā . Kusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nakusalo naanidassanaappaṭigho ca naakusalo naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Tīṇi.

Akusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca naakusalo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Akusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nakusalo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Akusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nakusalo naanidassanaappaṭigho ca naakusalo naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Tīṇi.

Abyākataṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nakusalo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Abyākataṃ anidassanaappaṭighaṃ dhammaṃ paṭicca naakusalo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Abyākataṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nakusalo naanidassanaappaṭigho ca naakusalo naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Tīṇi.

Kusalaṃ anidassanaappaṭighañca abyākataṃ anidassanaappaṭighañca dhammaṃ paṭicca nakusalo naanidassanaappaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ anidassanaappaṭighañca abyākataṃ anidassanaappaṭighañca dhammaṃ paṭicca nakusalo naanidassanaappaṭigho dhammo uppajjati hetupaccayā… tīṇi… hetuyā pannarasa.

2-1. Vedanāttika-kusalattikaṃ

36. Sukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Sukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Sukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā. Sukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo ca naadukkhamasukhāya vedanāya sampayutto nakusalo ca dhammā uppajjanti hetupaccayā . Sukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto nakusalo ca naadukkhamasukhāya vedanāya sampayutto nakusalo ca dhammā uppajjanti hetupaccayā. Sukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo ca nadukkhāya vedanāya sampayutto nakusalo ca dhammā uppajjanti hetupaccayā. Sukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo ca nadukkhāya vedanāya sampayutto nakusalo ca naadukkhamasukhāya vedanāya sampayutto nakusalo ca dhammā uppajjanti hetupaccayā. Satta.

Adukkhamasukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā… satta… hetuyā cuddasa.

37. Sukhāya vedanāya sampayuttaṃ akusalaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto nakusalo dhammo uppajjati hetupaccayā… satta.

Dukkhāya vedanāya sampayuttaṃ akusalaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto naakusalo dhammo uppajjati hetupaccayā… satta.

Adukkhamasukhāya vedanāya sampayuttaṃ akusalaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto naakusalo dhammo uppajjati hetupaccayā… satta. (Ekavīsati pañhā.)

38. Sukhāya vedanāya sampayutto abyākato dhammo nasukhāya vedanāya sampayuttassa naabyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)

Ārammaṇe ekavīsati. (Dukkhāya vedanāya sampayuttaabyākatamūlaṃ adukkhamasukhāya vedanāya sampayuttaabyākatamūlampi kātabbaṃ.)

3-1. Vipākattika-kusalattikaṃ

39. Vipākadhammadhammaṃ kusalaṃ dhammaṃ paṭicca navipākadhammadhammo nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Vipākadhammadhammaṃ akusalaṃ dhammaṃ paṭicca navipākadhammadhammo naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nevavipākanavipākadhammadhammaṃ abyākataṃ dhammaṃ paccayā nanevavipākanavipākadhammadhammo naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

4-1. Upādinnattika-kusalattikaṃ

40. Anupādinnupādāniyaṃ kusalaṃ dhammaṃ paṭicca naupādinnupādāniyo nakusalo dhammo uppajjati hetupaccayā… tīṇi.

Anupādinnaanupādāniyaṃ kusalaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo nakusalo dhammo uppajjati hetupaccayā… tīṇi hetuyā cha.

Anupādinnupādāniyaṃ akusalaṃ dhammaṃ paṭicca naupādinnupādāniyo naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Upādinnupādāniyaṃ abyākataṃ dhammaṃ paccayā naupādinnupādāniyo naabyākato dhammo uppajjati hetupaccayā… hetuyā pañca.

5-1. Saṃkiliṭṭhattika-kusalattikaṃ

41. Asaṃkiliṭṭhasaṃkilesikaṃ kusalaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko nakusalo dhammo uppajjati hetupaccayā… tīṇi.

Asaṃkiliṭṭhaasaṃkilesikaṃ kusalaṃ dhammaṃ paṭicca naasaṃkiliṭṭhaasaṃkilesiko nakusalo dhammo uppajjati hetupaccayā… tīṇi… hetuyā cha.

Saṃkiliṭṭhasaṃkilesikaṃ akusalaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko naakusalo dhammo uppajjati hetupaccayā… tīṇi.

Asaṃkiliṭṭhasaṃkilesikaṃ abyākataṃ dhammaṃ paccayā naasaṃkiliṭṭhasaṃkilesiko naabyākato dhammo uppajjati hetupaccayā… (saṃkhittaṃ.) Hetuyā cha…pe… avigate cha.

6-1. Vitakkattika-kusalattikaṃ

42. Savitakkasavicāraṃ kusalaṃ dhammaṃ paṭicca nasavitakkasavicāro nakusalo dhammo uppajjati hetupaccayā… tīṇi.

Avitakkavicāramattaṃ kusalaṃ dhammaṃ paṭicca naavitakkavicāramatto nakusalo dhammo uppajjati hetupaccayā… hetuyā pannarasa.

Savitakkasavicāraṃ akusalaṃ dhammaṃ paṭicca nasavitakkasavicāro naakusalo dhammo uppajjati hetupaccayā… hetuyā nava.

7-1. Pītittika-kusalattikaṃ

43. Pītisahagataṃ kusalaṃ dhammaṃ paṭicca napītisahagato nakusalo dhammo uppajjati hetupaccayā… satta.

Sukhasahagataṃ kusalaṃ dhammaṃ paṭicca nasukhasahagato nakusalo dhammo uppajjati hetupaccayā… satta.

Upekkhāsahagataṃ kusalaṃ dhammaṃ paṭicca naupekkhāsahagato nakusalo dhammo uppajjati hetupaccayā… satta . (Vedanāttikasadisaṃ. Saṃkhittaṃ.)

22-1. Sanidassanattika-kusalattikaṃ

44. Anidassanaappaṭighaṃ kusalaṃ dhammaṃ paṭicca naanidassanaappaṭigho nakusalo dhammo uppajjati hetupaccayā. Anidassanaappaṭighaṃ kusalaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nakusalo dhammo uppajjati hetupaccayā…pe… anidassanaappaṭighaṃ kusalaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nakusalo ca naanidassanasappaṭigho nakusalo ca dhammā uppajjanti hetupaccayā… hetuyā cha.

Anidassanaappaṭighaṃ akusalaṃ dhammaṃ paṭicca naanidassanaappaṭigho naakusalo dhammo uppajjati hetupaccayā. Anidassanaappaṭighaṃ akusalaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nakusalo dhammo uppajjati hetupaccayā…pe… anidassanaappaṭighaṃ akusalaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nakusalo ca naanidassanasappaṭigho naakusalo ca dhammā uppajjanti hetupaccayā (saṃkhittaṃ.) Hetuyā cha…pe… avigate cha.

Anidassanaappaṭighaṃ abyākataṃ dhammaṃ paccayā nasanidassanasappaṭigho naabyākato dhammo uppajjati hetupaccayā. Anidassanaappaṭighaṃ abyākataṃ dhammaṃ paccayā naanidassanasappaṭigho naabyākato dhammo uppajjati hetupaccayā . Anidassanaappaṭighaṃ abyākataṃ dhammaṃ paccayā nasanidassanasappaṭigho naabyākato ca naanidassanasappaṭigho naabyākato ca dhammā uppajjanti hetupaccayā… hetuyā tīṇi…pe… avigate tīṇi.

22-2. Sanidassanattika-vedanāttikaṃ

45. Anidassanaappaṭighaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naanidassanaappaṭigho nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā cha.

Anidassanaappaṭighaṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naanidassanaappaṭigho nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā cha.

Anidassanaappaṭighaṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naanidassanaappaṭigho naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā cha.

22-3. Sanidassanattika-vipākattikaṃ

46. Anidassanaappaṭighaṃ vipākaṃ dhammaṃ paṭicca naanidassanaappaṭigho navipāko dhammo uppajjati hetupaccayā… hetuyā cha.

Anidassanaappaṭighaṃ vipākadhammadhammaṃ paṭicca naanidassanaappaṭigho navipākadhammadhammo uppajjati hetupaccayā… hetuyā cha.

Anidassanaappaṭighaṃ nevavipākanavipākadhammadhammaṃ paṭicca nasanidassanasappaṭigho nanevavipākanavipākadhammadhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-4. Sanidassanattika-upādinnattikaṃ

47. Anidassanaappaṭighaṃ upādinnupādāniyaṃ dhammaṃ paṭicca naanidassanaappaṭigho naupādinnupādāniyo dhammo uppajjati hetupaccayā… hetuyā cha.

Sanidassanasappaṭigho anupādinnupādāniyo dhammo nasanidassanasappaṭighassa naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… (saṃkhittaṃ.) Ārammaṇe nava, anantare tīṇi…pe… upanissaye purejāte nava…pe… avigate nava.

Anidassanaappaṭighaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca naanidassanaappaṭigho naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā… hetuyā cha.

22-5. Sanidassanattika-saṃkiliṭṭhattikaṃ

48. Anidassanaappaṭighaṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naanidassanaappaṭigho nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā cha.

Anidassanaappaṭighaṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā nasanidassanasappaṭigho naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Anidassanaappaṭighaṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca naanidassanaappaṭigho naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā cha.

22-6-20. Sanidassanattika-vitakkattikādi

49. Anidassanaappaṭighaṃ savitakkasavicāraṃ dhammaṃ paṭicca naanidassanaappaṭigho nasavitakkasavicāro dhammo uppajjati hetupaccayā… hetuyā cha.

Anidassanaappaṭighaṃ avitakkavicāramattaṃ dhammaṃ paṭicca naanidassanaappaṭigho naavitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā cha.

Anidassanaappaṭighaṃ avitakkaavicāraṃ dhammaṃ paṭicca nasanidassanasappaṭigho naavitakkaavicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-21. Sanidassanattika-ajjhattārammaṇattikaṃ

50. Anidassanaappaṭighaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca naanidassanaappaṭigho naajjhattārammaṇo dhammo uppajjati hetupaccayā… hetuyā cha.

Anidassanaappaṭighaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca naanidassanaappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Anidassanaappaṭighaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Anidassanaappaṭighaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca naanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā…pe… anidassanaappaṭighaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo ca naanidassanasappaṭigho nabahiddhārammaṇo ca dhammā uppajjanti hetupaccayā. Hetuyā cha…pe… avigate cha. (Pañhāvāraṃ vitthāretabbaṃ.)

Dhammānulomapaccanīye tikatikapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app