Dhammānulomapaccanīye dukapaṭṭhānaṃ

1. Hetudukaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

1. Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā – hetuṃ dhammaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… hetuṃ dhammaṃ paṭicca nanahetu dhammo uppajjati hetupaccayā. Hetuṃ dhammaṃ paṭicca nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ dhammaṃ paṭicca nanahetu dhammo uppajjati hetupaccayā. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā. Nahetuṃ dhammaṃ paṭicca nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā. (3)

Hetuñca nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā. Hetuñca nahetuñca dhammaṃ paṭicca nanahetu dhammo uppajjati hetupaccayā. Hetuñca nahetuñca dhammaṃ paṭicca nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

Hetu-ārammaṇapaccayā

2. Hetu dhammo nahetussa dhammassa hetupaccayena paccayo… tīṇi.

Hetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu dhammo nanahetussa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu ca nahetu ca dhammā nahetussa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)

3. Hetuyā tīṇi, ārammaṇe nava…pe… avigate nava. (Pañhāvārampi evaṃ vitthāretabbaṃ.)

2. Sahetukadukaṃ

1-7. Paṭiccavārādi

4. Sahetukaṃ dhammaṃ paṭicca nasahetuko dhammo uppajjati hetupaccayā. Sahetukaṃ dhammaṃ paṭicca naahetuko dhammo uppajjati hetupaccayā. Sahetukaṃ dhammaṃ paṭicca nasahetuko ca naahetuko ca dhammā uppajjanti hetupaccayā. (3)

Ahetukaṃ dhammaṃ paṭicca naahetuko dhammo uppajjati hetupaccayā. Ahetukaṃ dhammaṃ paṭicca nasahetuko dhammo uppajjati hetupaccayā. Ahetukaṃ dhammaṃ paṭicca nasahetuko ca naahetuko ca dhammā uppajjanti hetupaccayā. (3)

Sahetukañca ahetukañca dhammaṃ paṭicca nasahetuko dhammo uppajjati hetupaccayā. Sahetukañca ahetukañca dhammaṃ paṭicca naahetuko dhammo uppajjati hetupaccayā. Sahetukañca ahetukañca dhammaṃ paṭicca nasahetuko ca naahetuko ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe cha…pe… avigate nava. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

3. Hetusampayuttadukaṃ

1-7. Paṭiccavārādi

5. Hetusampayuttaṃ dhammaṃ paṭicca nahetusampayutto dhammo uppajjati hetupaccayā. Hetusampayuttaṃ dhammaṃ paṭicca nahetuvippayutto dhammo uppajjati hetupaccayā. Hetusampayuttaṃ dhammaṃ paṭicca nahetusampayutto ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā. (3)

Hetuvippayuttaṃ dhammaṃ paṭicca nahetuvippayutto dhammo uppajjati hetupaccayā. Hetuvippayuttaṃ dhammaṃ paṭicca nahetusampayutto dhammo uppajjati hetupaccayā. Hetuvippayuttaṃ dhammaṃ paṭicca nahetusampayutto ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā. (3)

Hetusampayuttañca hetuvippayuttañca dhammaṃ paṭicca nahetusampayutto dhammo uppajjati hetupaccayā. Hetusampayuttañca hetuvippayuttañca dhammaṃ paṭicca nahetuvippayutto dhammo uppajjati hetupaccayā. Hetusampayuttañca hetuvippayuttañca dhammaṃ paṭicca nahetusampayutto ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

4. Hetusahetukadukaṃ

1-7. Paṭiccavārādi

6. Hetuñceva sahetukañca dhammaṃ paṭicca nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Hetuñceva sahetukañca dhammaṃ paṭicca naahetuko ceva nanahetu ca dhammo uppajjati hetupaccayā. Hetuñceva sahetukañca dhammaṃ paṭicca nahetu ceva naahetuko ca naahetuko ceva nanahetu ca dhammā uppajjanti hetupaccayā. (3)

Sahetukañceva na ca hetuṃ dhammaṃ paṭicca naahetuko ceva nanahetu ca dhammo uppajjati hetupaccayā. Sahetukañceva na ca hetuṃ dhammaṃ paṭicca nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Sahetukañceva na ca hetuṃ dhammaṃ paṭicca nahetu ceva naahetuko ca naahetuko ceva nanahetu ca dhammā uppajjanti hetupaccayā. (3)

Hetuñceva sahetukañca sahetukañceva na ca hetuṃ dhammaṃ paṭicca nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Hetuñceva sahetukañca sahetukañceva na ca hetuñca dhammaṃ paṭicca naahetuko ceva nanahetu ca dhammo uppajjati hetupaccayā. Hetuñceva sahetukañca sahetukañceva na ca hetuṃ dhammaṃ paṭicca nahetu ceva naahetuko ca naahetuko ceva nanahetu ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

5. Hetuhetusampayuttadukaṃ

1-7. Paṭiccavārādi

7. Hetuñceva hetusampayuttañca dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. Hetuñceva hetusampayuttañca dhammaṃ paṭicca nahetuvippayutto ceva nanahetu ca dhammo uppajjati hetupaccayā. Hetuñceva hetusampayuttañca dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca nahetuvippayutto ceva nanahetu ca dhammā uppajjanti hetupaccayā. (3)

Hetusampayuttañceva na ca hetuṃ dhammaṃ paṭicca nahetuvippayutto ceva nanahetu ca dhammo uppajjati hetupaccayā. Hetusampayuttañceva na ca hetuṃ dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. Hetusampayuttañceva na ca hetuṃ dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca nahetuvippayutto ceva nanahetu ca dhammā uppajjanti hetupaccayā. (3)

Hetuñceva hetusampayuttañca hetusampayuttañceva na ca hetuñca dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. Hetuñceva hetusampayuttañca hetusampayuttañceva na ca hetuñca dhammaṃ paṭicca nahetuvippayutto ceva nanahetu dhammo ca uppajjati hetupaccayā. Hetuñceva hetusampayuttañca hetusampayuttañceva na ca hetuñca dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca nahetuvippayutto ceva nanahetu ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

6. Nahetusahetukadukaṃ

1-7. Paṭiccavārādi

8. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

Hetugocchakaṃ niṭṭhitaṃ.

7-8. Sappaccayadukādi

1-7. Paṭiccavārādi

9. Sappaccayaṃ dhammaṃ paṭicca naappaccayo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā ekaṃ.

10. Sappaccayo dhammo naappaccayassa dhammassa ārammaṇapaccayena paccayo.

Appaccayo dhammo naappaccayassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhataṃ sappaccayasadisaṃ.)

9. Sanidassanadukaṃ

1-7. Paṭiccavārādi

11. Anidassanaṃ dhammaṃ paṭicca naanidassano dhammo uppajjati hetupaccayā. Anidassanaṃ dhammaṃ paṭicca nasanidassano dhammo uppajjati hetupaccayā. Anidassanaṃ dhammaṃ paṭicca nasanidassano ca naanidassano ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā tīṇi. (Sabbattha vitthāro.)

10. Sappaṭighadukaṃ

1-7. Paṭiccavārādi

12. Sappaṭighaṃ dhammaṃ paṭicca nasappaṭigho dhammo uppajjati hetupaccayā. Sappaṭighaṃ dhammaṃ paṭicca naappaṭigho dhammo uppajjati hetupaccayā. Sappaṭighaṃ dhammaṃ paṭicca nasappaṭigho ca naappaṭigho ca dhammā uppajjanti hetupaccayā. (3)

Appaṭighaṃ dhammaṃ paṭicca naappaṭigho dhammo uppajjati hetupaccayā. Appaṭighaṃ dhammaṃ paṭicca nasappaṭigho dhammo uppajjati hetupaccayā. Appaṭighaṃ dhammaṃ paṭicca nasappaṭigho ca naappaṭigho ca dhammā uppajjanti hetupaccayā. (3)

Sappaṭighañca appaṭighañca dhammaṃ paṭicca nasappaṭigho dhammo uppajjati hetupaccayā. Sappaṭighañca appaṭighañca dhammaṃ paṭicca naappaṭigho dhammo uppajjati hetupaccayā. Sappaṭighañca appaṭighañca dhammaṃ paṭicca nasappaṭigho ca naappaṭigho ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava. (Sabbattha vitthāro.)

11. Rūpīdukaṃ

1-7. Paṭiccavārādi

13. Rūpiṃ dhammaṃ paṭicca narūpī dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava. (Sabbattha vitthāro.)

12. Lokiyadukaṃ

1-7. Paṭiccavārādi

14. Lokiyaṃ dhammaṃ paṭicca nalokuttaro dhammo uppajjati hetupaccayā. (1)

Lokuttaraṃ dhammaṃ paṭicca nalokuttaro dhammo uppajjati hetupaccayā. Lokuttaraṃ dhammaṃ paṭicca nalokiyo dhammo uppajjati hetupaccayā. (Lokuttaraṃ dhammaṃ paṭicca nalokiyo ca nalokuttaro ca dhammā uppajjanti hetupaccayā.) [ayaṃ saṅkhyā vicāretabbā, nalokiyanalokuttaradhammo nāma natthi] (3)

Lokiyañca lokuttarañca dhammaṃ paṭicca nalokuttaro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca. (Sabbattha pañca.)

13. Kenaciviññeyyadukaṃ

1-7. Paṭiccavārādi

15. Kenaci viññeyyaṃ dhammaṃ paṭicca nakenaci viññeyyo dhammo uppajjati hetupaccayā. Kenaci viññeyyaṃ dhammaṃ paṭicca nanakenaci viññeyyo dhammo uppajjati hetupaccayā. Kenaci viññeyyaṃ dhammaṃ paṭicca nakenaci viññeyyo ca nanakenaci viññeyyo ca dhammā uppajjanti hetupaccayā. (3)

Nakenaci viññeyyaṃ dhammaṃ paṭicca nanakenaci viññeyyo dhammo uppajjati hetupaccayā… tīṇi.

Kenaci viññeyyañca nakenaci viññeyyañca dhammaṃ paṭicca nakenaci viññeyyo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.) Hetuyā nava. (Sabbattha nava.)

Cūḷantaradukaṃ niṭṭhitaṃ.

14. Āsavadukaṃ

1-7. Paṭiccavārādi

16. Āsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā. Āsavaṃ dhammaṃ paṭicca nanoāsavo dhammo uppajjati hetupaccayā. Āsavaṃ dhammaṃ paṭicca noāsavo ca nanoāsavo ca dhammā uppajjanti hetupaccayā. (3)

Noāsavaṃ dhammaṃ paṭicca nanoāsavo dhammo uppajjati hetupaccayā. Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā. Noāsavaṃ dhammaṃ paṭicca noāsavo ca nanoāsavo ca dhammā uppajjanti hetupaccayā. (3)

Āsavañca noāsavañca dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā. Āsavañca noāsavañca dhammaṃ paṭicca nanoāsavo dhammo uppajjati hetupaccayā. Āsavañca noāsavañca dhammaṃ paṭicca noāsavo ca nanoāsavo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.) Hetuyā nava. (Sabbattha nava.)

15. Sāsavadukaṃ

1-7. Paṭiccavārādi

17. Sāsavaṃ dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā. (1)

Anāsavaṃ dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā. Anāsavaṃ dhammaṃ paṭicca nasāsavo dhammo uppajjati hetupaccayā. Anāsavaṃ dhammaṃ paṭicca nasāsavo ca naanāsavo ca dhammā uppajjanti hetupaccayā. (3)

Sāsavañca anāsavañca dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca. (Sabbattha vitthāro.)

16. Āsavasampayuttadukaṃ

1-7. Paṭiccavārādi

18. Āsavasampayuttaṃ dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā. Āsavasampayuttaṃ dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā. Āsavasampayuttaṃ dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Āsavavippayuttaṃ dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava. (Sabbattha nava.)

17. Āsavasāsavadukaṃ

1-7. Paṭiccavārādi

19. Āsavañceva sāsavañca dhammaṃ paṭicca naāsavo ceva naanāsavo ca dhammo uppajjati hetupaccayā. Āsavañceva sāsavañca dhammaṃ paṭicca naanāsavo ceva nano ca āsavo dhammo uppajjati hetupaccayā. Āsavañceva sāsavañca dhammaṃ paṭicca naāsavo ceva naanāsavo ca naanāsavo ceva nano ca āsavo ca dhammā uppajjanti hetupaccayā. (3)

Sāsavañceva no ca āsavaṃ dhammaṃ paṭicca naanāsavo ceva nano ca āsavo dhammo uppajjati hetupaccayā… tīṇi.

Āsavañceva sāsavañca sāsavañceva no ca āsavañca dhammaṃ paṭicca naāsavo ceva naanāsavo ca dhammo uppajjati hetupaccayā… tīṇi. Hetuyā nava. (Sabbattha nava.)

18. Āsavaāsavasampayuttadukaṃ

1-7. Paṭiccavārādi

20. Āsavañceva āsavasampayuttañca dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca dhammo uppajjati hetupaccayā… tīṇi.

Āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca naāsavavippayutto ceva nano ca āsavo dhammo uppajjati hetupaccayā… tīṇi.

Āsavañceva āsavasampayuttañca āsavavippayuttañceva no ca āsavañca dhammaṃ paṭicca noāsavo ceva naāsavavippayutto ca dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.) Hetuyā nava. (Sabbattha nava).

19. Āsavavippayuttasāsavadukaṃ

1-7. Paṭiccavārādi

21. Āsavavippayuttaṃ sāsavaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. (1)

Āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā… tīṇi.

Āsavavippayuttaṃ sāsavañca āsavavippayuttaṃ anāsavañca dhammaṃ paṭicca āsavavippayutto nanoanāsavo dhammo uppajjati hetupaccayā. (1)

Hetuyā pañca…pe… avigate pañca. (Sabbattha vitthāro.)

Āsavagocchakaṃ niṭṭhitaṃ.

20-49. Saññojanadukādi

1-7. Paṭiccavārādi

22. Saññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā…pe… ganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā…pe… oghaṃ dhammaṃ paṭicca noogho dhammo uppajjati hetupaccayā…pe… yogaṃ dhammaṃ paṭicca noyogo dhammo uppajjati hetupaccayā…pe… nīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati hetupaccayā.

50-54. Parāmāsadukāni

1-7. Paṭiccavārādi

23. Parāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati hetupaccayā. (Āsavagocchakasadisaṃ.)

55. Sārammaṇadukaṃ

1-7. Paṭiccavārādi

24. Sārammaṇaṃ dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Anārammaṇaṃ dhammaṃ paṭicca naanārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

56. Cittadukaṃ

1-7. Paṭiccavārādi

25. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā. Ekaṃ.

Nocittaṃ dhammaṃ paṭicca nanocitto dhammo uppajjati hetupaccayā… tīṇi.

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ. Pañca).

57-68. Cetasikadukādi

1-7. Paṭiccavārādi

26. Cetasikaṃ dhammaṃ paṭicca nacetasiko dhammo uppajjati hetupaccayā.

27. Cittasampayuttaṃ dhammaṃ paṭicca nacittasampayutto dhammo uppajjati hetupaccayā…pe….

Cittasaṃsaṭṭhaṃ dhammaṃ paṭicca nacittasaṃsaṭṭho dhammo uppajjati hetupaccayā.

28. Cittasamuṭṭhānaṃ dhammaṃ paṭicca nacittasamuṭṭhāno dhammo uppajjati hetupaccayā.

29. Cittasahabhuṃ dhammaṃ paṭicca nacittasahabhū dhammo uppajjati hetupaccayā…pe… cittānuparivattiṃ dhammaṃ paṭicca nacittānuparivattī dhammo uppajjati hetupaccayā…pe… cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā…pe… cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā…pe… cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā.

30. Ajjhattikaṃ dhammaṃ paṭicca naajjhattiko dhammo uppajjati hetupaccayā… tīṇi.

Bāhiraṃ dhammaṃ paṭicca nabāhiro dhammo uppajjati hetupaccayā… tīṇi.

Ajjhattikañca bāhirañca dhammaṃ paṭicca naajjhattiko dhammo uppajjati hetupaccayā… tīṇi.

31. Upādā dhammaṃ paṭicca noupādā dhammo uppajjati hetupaccayā. (1)

Noupādā dhammaṃ paṭicca nanoupādā dhammo uppajjati hetupaccayā… tīṇi.

Upādā ca noupādā ca dhammaṃ paṭicca noupādā dhammo uppajjati hetupaccayā. (1)

32. Upādinnaṃ dhammaṃ paṭicca naupādinno dhammo uppajjati hetupaccayā… tīṇi.

Anupādinnaṃ dhammaṃ paṭicca naanupādinno dhammo uppajjati hetupaccayā. (1)

Upādinnañca anupādinnañca dhammaṃ paṭicca naupādinno dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca. (Sabbattha vitthāro.)

Mahantaradukaṃ niṭṭhitaṃ.

69-74. Upādānagocchakaṃ

33. Upādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati hetupaccayā… hetuyā nava.

75-82. Kilesagocchakaṃ

34. Kilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā… hetuyā nava.

83. Dassanenapahātabbadukaṃ

35. Dassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nanadassanena pahātabbo dhammo uppajjati hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo ca nanadassanena pahātabbo ca dhammā uppajjanti hetupaccayā. (3)

Nadassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. (1)

Dassanena pahātabbañca nadassanena pahātabbañca dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca.

84. Bhāvanāyapahātabbadukaṃ

36. Bhāvanāya pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Bhāvanāya pahātabbaṃ dhammaṃ paṭicca nanabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Bhāvanāya pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo ca nanabhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā. (3)

Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (1)

Bhāvanāya pahātabbañca nabhāvanāya pahātabbañca dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (1)

Hetuyā pañca.

85. Dassanenapahātabbahetukadukaṃ

37. Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā. Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nanadassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava.

86. Bhāvanāyapahātabbahetukadukaṃ

38. Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nanabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā nava.

87-88. Savitakkadukādi

39. Savitakkaṃ dhammaṃ paṭicca nasavitakko dhammo uppajjati hetupaccayā… tīṇi.

Avitakkaṃ dhammaṃ paṭicca naavitakko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā nava.

40. Savicāraṃ dhammaṃ paṭicca nasavicāro dhammo uppajjati hetupaccayā… tīṇi.

Avicāraṃ dhammaṃ paṭicca naavicāro dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā nava.

89-92. Sappītikadukādi

41. Sappītikaṃ dhammaṃ paṭicca nasappītiko dhammo uppajjati hetupaccayā… tīṇi.

Appītikaṃ dhammaṃ paṭicca naappītiko dhammo uppajjati hetupaccayā… hetuyā nava.

42. Pītisahagataṃ dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā… tīṇi.

Napītisahagataṃ dhammaṃ paṭicca nanapītisahagato dhammo uppajjati hetupaccayā… hetuyā nava.

43. Sukhasahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā… tīṇi.

Nasukhasahagataṃ dhammaṃ paṭicca nanasukhasahagato dhammo uppajjati hetupaccayā… hetuyā nava.

44. Upekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi.

Naupekkhāsahagataṃ dhammaṃ paṭicca nanaupekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā nava.

93-95. Kāmāvacarādidukāni

45. Kāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Nakāmāvacaraṃ dhammaṃ paṭicca nanakāmāvacaro dhammo uppajjati hetupaccayā… hetuyā nava.

46. Rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Narūpāvacaraṃ dhammaṃ paṭicca nanarūpāvacaro dhammo uppajjati hetupaccayā… hetuyā nava.

47. Arūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Naarūpāvacaraṃ dhammaṃ paṭicca nanaarūpāvacaro dhammo uppajjati hetupaccayā. (1)

Arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā. (1) Hetuyā pañca.

96. Pariyāpannadukaṃ

48. Pariyāpannaṃ dhammaṃ paṭicca naapariyāpanno dhammo uppajjati hetupaccayā. (1)

Apariyāpannaṃ dhammaṃ paṭicca naapariyāpanno dhammo uppajjati hetupaccayā. Apariyāpannaṃ dhammaṃ paṭicca napariyāpanno dhammo uppajjati hetupaccayā. Apariyāpannaṃ dhammaṃ paṭicca napariyāpanno ca naapariyāpanno ca dhammā uppajjanti hetupaccayā. (3)

Pariyāpannañca apariyāpannañca dhammaṃ paṭicca naapariyāpanno dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.) Hetuyā pañca.

97. Niyyānikadukaṃ

49. Niyyānikaṃ dhammaṃ paṭicca naniyyāniko dhammo uppajjati hetupaccayā… tīṇi.

Aniyyānikaṃ dhammaṃ paṭicca naniyyāniko dhammo uppajjati hetupaccayā. (1)

Niyyānikañca aniyyānikañca dhammaṃ paṭicca naniyyāniko dhammo uppajjati hetupaccayā. (1) Hetuyā pañca.

98. Niyatadukaṃ

50. Niyataṃ dhammaṃ paṭicca naniyato dhammo uppajjati hetupaccayā… tīṇi.

Aniyataṃ dhammaṃ paṭicca naniyato dhammo uppajjati hetupaccayā. (1)

Niyatañca aniyatañca dhammaṃ paṭicca naniyato dhammo uppajjati hetupaccayā. (1) Hetuyā pañca.

99. Sauttaradukaṃ

51. Sauttaraṃ dhammaṃ paṭicca naanuttaro dhammo uppajjati hetupaccayā. (1)

Anuttaraṃ dhammaṃ paṭicca naanuttaro dhammo uppajjati hetupaccayā. Anuttaraṃ dhammaṃ paṭicca nasauttaro dhammo uppajjati hetupaccayā. Anuttaraṃ dhammaṃ paṭicca nasauttaro ca naanuttaro ca dhammā uppajjanti hetupaccayā. (3)

Sauttarañca anuttarañca dhammaṃ paṭicca naanuttaro dhammo uppajjati hetupaccayā. (1) Hetuyā pañca.

100. Saraṇadukaṃ

1-6. Paṭiccavārādi

52. Saraṇaṃ dhammaṃ paṭicca nasaraṇo dhammo uppajjati hetupaccayā. Saraṇaṃ dhammaṃ paṭicca naaraṇo dhammo uppajjati hetupaccayā. Saraṇaṃ dhammaṃ paṭicca nasaraṇo ca naaraṇo ca dhammā uppajjanti hetupaccayā. (3)

Araṇaṃ dhammaṃ paṭicca naaraṇo dhammo uppajjati hetupaccayā. (1)

Saraṇañca araṇañca dhammaṃ paṭicca nasaraṇo dhammo uppajjati hetupaccayā. (1) Hetuyā pañca, ārammaṇe dve…pe… avigate pañca.

Paccanīyaṃ

Nahetupaccayo

53. Saraṇaṃ dhammaṃ paṭicca nasaraṇo dhammo uppajjati nahetupaccayā. (1)

Araṇaṃ dhammaṃ paṭicca nanaaraṇo dhammo uppajjati nahetupaccayā. (Saṃkhittaṃ.)

Nahetuyā dve, na ārammaṇe tīṇi…pe… novigate tīṇi.

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ vitthāretabbaṃ.)

100. Saraṇadukaṃ

7. Pañhāvāro

54. Saraṇo dhammo nasaraṇassa dhammassa hetupaccayena paccayo. Saraṇo dhammo naaraṇassa dhammassa hetupaccayena paccayo. Saraṇo dhammo nasaraṇassa ca naaraṇassa ca dhammassa hetupaccayena paccayo. (3)

Araṇo dhammo nasaraṇassa dhammassa hetupaccayena paccayo. (1)

55. Saraṇo dhammo nasaraṇassa dhammassa ārammaṇapaccayena paccayo. Saraṇo dhammo naaraṇassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri…pe… avigate satta.

Paccanīyuddhāro

56. Saraṇo dhammo nasaraṇassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo.

Saraṇo dhammo naaraṇassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo. (Saṃkhittaṃ.)

57. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta…pe… noavigate cattāri.

Hetupaccayā naārammaṇe cattāri. (Saṃkhittaṃ.)

Nahetupaccayā ārammaṇe cattāri. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

Dhammānulomapaccanīye dukapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app