2. Devaputtasaṃyuttaṃ

2. Devaputtasaṃyuttaṃ 1. Paṭhamavaggo 1. Paṭhamakassapasuttavaṇṇanā 82. Devassa putto devaputto. Devānaṃ janakajanetabbasambandhābhāvato kathamayaṃ devaputtoti vuccatīti āha ‘‘devānaṃ hī’’tiādi. ‘‘Apākaṭo aññataroti

ĐỌC BÀI VIẾT

1. Devatāsaṃyuttaṃ

1. Devatāsaṃyuttaṃ 1. Naḷavaggo 1. Oghataraṇasuttavaṇṇanā Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva saṃyuttavaggasuttādivasena saṃyuttāgamassa vibhāgaṃ dassetuṃ ‘‘tattha saṃyuttāgamo nāmā’’tiādimāha. Tattha

ĐỌC BÀI VIẾT

Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Sagāthāvaggaṭīkā Ganthārambhakathāvaṇṇanā 1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ

ĐỌC BÀI VIẾT

5. Saḷāyatanavaggo

5. Saḷāyatanavaggo 1. Anāthapiṇḍikovādasuttavaṇṇanā 383.Adhimattagilānoti adhikāya mattāya maraṇassa āsannatāya ativiya gilānoti attho. Tenāha ‘‘maraṇaseyyaṃ upagato’’ti. Akhaṇḍaṃ akāsi gahapatino satthari paramapemattā.

ĐỌC BÀI VIẾT

2. Anupadavaggo

2. Anupadavaggo 1. Anupadasuttavaṇṇanā 93.Iddhimātiguṇo pākaṭo paratoghosena vinā pāsādakampanadevacārikādīhi sayameva pakāsabhāvato; dhutavādādiguṇānampi tathābhāve eteneva nayena tesaṃ guṇānaṃ pākaṭayogato ca paresaṃ

ĐỌC BÀI VIẾT

5. Brāhmaṇavaggo

5. Brāhmaṇavaggo 1. Brahmāyusuttavaṇṇanā 383. ‘‘Mahāsatto mahiddhiko mahānubhāvo’’tiādīsu (mahāva. 38) uḷāratā visayo, ‘‘mahājanakāyo sannipatī’’tiādīsu sambahulabhāvavisayo, idha pana tadubhayampissa atthoti ‘‘mahatāti

ĐỌC BÀI VIẾT

4. Rājavaggo

4. Rājavaggo 1. Ghaṭikārasuttavaṇṇanā 282.Cariyanti bodhicariyaṃ, bodhisambhārasambharaṇavasena pavattitaṃ bodhisattapaṭipattinti attho. Sukāraṇanti bodhiparipācanassa ekantikaṃ sundaraṃ kāraṇaṃ, kassapassa bhagavato payirupāsanādiṃ sandhāya vadati.

ĐỌC BÀI VIẾT

3. Paribbājakavaggo

3. Paribbājakavaggo 1. Tevijjavacchasuttavaṇṇanā 185.Tatthāti ekapuṇḍarīkasaññite paribbājakārāme. Anāgatapubbo lokiyasamudāhāravasena ‘‘cirassaṃ kho, bhante’’tiādinā vuccati, ayaṃ panettha āgatapubbataṃ upādāya tathā vutto. Bhagavā

ĐỌC BÀI VIẾT

2. Bhikkhuvaggo

2. Bhikkhuvaggo 1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā 107.Ambalaṭṭhikāyanti ettha ambalaṭṭhikā vuccati sujāto taruṇambarukkho, tassa pana avidūre kato pāsādo idha ‘‘ambalaṭṭhikā’’ti adhippeto. Tenāha ‘‘veḷuvanavihārassā’’tiādi.

ĐỌC BÀI VIẾT

1. Gahapativaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Majjhimapaṇṇāsaṭīkā 1. Gahapativaggo 1. Kandarakasuttavaṇṇanā 1.Ārāmapokkharaṇīādīsūti ārāmapokkharaṇīuyyānacetiyaṭṭhānādīsu. Ussannāti bahulā. Asokakaṇikārakoviḷārakumbhīrājarukkhehi sammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitanti

ĐỌC BÀI VIẾT

5. Cūḷayamakavaggo

5. Cūḷayamakavaggo 1. Sāleyyakasuttavaṇṇanā 439.Mahājanakāyesannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Devanaṭanti dibbagandhabbaṃ. Kusalaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app