13. Ekapuggalavaggavaṇṇanā

13. Ekapuggalavaggavaṇṇanā 170.Ekapuggalassāti ekapuggalavaggassa. Tenāha – ‘‘paṭhame’’ti. Ekoti gaṇanaparicchedo, tato eva dutiyādipaṭikkhepattho. Padhānāsahāyatthopi ekasaddo hotīti tannivattanatthaṃ ‘‘gaṇanaparicchedo’’ti āha. Sammutiyā desanā

ĐỌC BÀI VIẾT

10. Dutiyapamādādivaggavaṇṇanā

10. Dutiyapamādādivaggavaṇṇanā 98-115. Dasame vagge ajjhattasantāne bhavaṃ ajjhattikaṃ. Ajjhattasantānato bahiddhā bhavaṃ bāhiraṃ. Vuttapaṭipakkhanayenāti ‘‘avināsāyā’’ti evamādinā attho gahetabbo. Catukkoṭiketi ‘‘anuyogo akusalānaṃ

ĐỌC BÀI VIẾT

8. Kalyāṇamittādivaggavaṇṇanā

8. Kalyāṇamittādivaggavaṇṇanā 71. Aṭṭhamassa paṭhame buddhā, sāriputtādayo vā kalyāṇamittā. Vuttapaṭipakkhanayenāti ‘‘pāpamittatā’’ti pade vuttassa paṭipakkhanayena. 72-73. Dutiye yogoti samaṅgībhāvo. Payogoti payuñjanaṃ

ĐỌC BÀI VIẾT

7. Vīriyārambhādivaggavaṇṇanā

7. Vīriyārambhādivaggavaṇṇanā 61. Sattamassa paṭhame vīrānaṃ kammanti vīriyaṃ, vidhinā vā īrayitabbaṃ pavattetabbanti vīriyaṃ, tadeva kusalakiriyāya padhānaṭṭhena ārambho vīriyārambho. Āraddhavīriyatā paggahitavīriyatā

ĐỌC BÀI VIẾT

6. Accharāsaṅghātavaggavaṇṇanā

6. Accharāsaṅghātavaggavaṇṇanā 51. Chaṭṭhassa paṭhame assutavāti ettha ‘‘sādhu paññāṇavā naro’’tiādīsu (jā. 2.18.101) atthitāmattassa bodhako vā-saddo. ‘‘Sīlavā hoti kalyāṇadhammo’’tiādīsu (ma. ni.

ĐỌC BÀI VIẾT

5. Paṇihitaacchavaggavaṇṇanā

5. Paṇihitaacchavaggavaṇṇanā 41. Pañcamassa paṭhame upamāva opammaṃ, so eva attho, tasmiṃ opammatthe bodhetabbe nipāto. Seyyathāpīti yathāti attho. Ettha ca tatra

ĐỌC BÀI VIẾT

4. Adantavaggavaṇṇanā

4. Adantavaggavaṇṇanā 31-36. Catutthassa paṭhame adantanti cittabhāvanāya vinā na dantaṃ. Tenāha – ‘‘satisaṃvararahita’’nti. Catutthe tatiye vuttavipariyāyena attho veditabbo. Pañcamachaṭṭhesu purimasadisoyevāti

ĐỌC BÀI VIẾT

3. Akammaniyavaggavaṇṇanā

3. Akammaniyavaggavaṇṇanā 21. Tatiyassa paṭhame abhāvitanti samathavipassanābhāvanāvasena na bhāvitaṃ tathā abhāvitattā. Tañhi ‘‘avaḍḍhita’’nti vuccati paṭipakkhābhibhavena paribrūhanābhāvato. Tenāha bhagavā – ‘‘akammaniyaṃ

ĐỌC BÀI VIẾT

2. Nīvaraṇappahānavaggavaṇṇanā

2. Nīvaraṇappahānavaggavaṇṇanā 11.Dutiyassāti dutiyavaggassa. Ekadhammampīti ettha ‘‘ekasabhāvampī’’ti iminā sabhāvatthoyaṃ dhammasaddo ‘‘kusalā dhammā’’tiādīsu viyāti dassitaṃ hoti. Yadaggena ca sabhāvattho, tadaggena nissattattho

ĐỌC BÀI VIẾT

1. Rūpādivaggavaṇṇanā

1. Rūpādivaggavaṇṇanā Nidānavaṇṇanā Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva nipātasuttavasena vibhāgaṃ dassetuṃ ‘‘tattha aṅguttarāgamo nāmā’’tiādimāha. Tattha tatthāti ‘‘aṅguttarāgamassa atthaṃ pakāsayissāmī’’ti

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Ekakanipāta-ṭīkā Ganthārambhakathā Anantañāṇaṃ karuṇāniketaṃ, Namāmi nāthaṃ jitapañcamāraṃ; Dhammaṃ visuddhaṃ bhavanāsahetuṃ, Saṅghañca seṭṭhaṃ hatasabbapāpaṃ. Kassapaṃ

ĐỌC BÀI VIẾT

12. Saccasaṃyuttaṃ

12. Saccasaṃyuttaṃ 1. Samādhivaggo 1. Samādhisuttavaṇṇanā 1071.Cittekaggatāyāti nissakkavacanaṃ ‘‘parihāyantī’’ti padaṃ apekkhitvā. Yathābhūtādivasenāti yathāgatādivasena. Yathābhūtaṃ nāma imasmiṃ sutte ‘‘samāhito, bhikkhave, bhikkhu

ĐỌC BÀI VIẾT

11. Sotāpattisaṃyuttaṃ

11. Sotāpattisaṃyuttaṃ 1. Veḷudvāravaggo 1. Cakkavattirājasuttavaṇṇanā 997.Anuggahagarahaṇesunipātoti anuggaṇhanagarahatthajotako nipāto. Kimettha anuggaṇhāti, kiṃ vā garahatīti āha ‘‘catunna’’ntiādi. Tattha anuggaṇhanto anucchavikaṃ katvā

ĐỌC BÀI VIẾT

8. Anuruddhasaṃyuttaṃ

8. Anuruddhasaṃyuttaṃ 1. Rahogatavaggo 1-2. Paṭhamarahogatasuttādivaṇṇanā 899-900.Chattiṃsāyaṭhānesūti ajjhattaṃ kāye samudayadhammānupassī, vayo, samudayavayo, bahiddhā samudayo, vayo, samudayavayo, ajjhattabahiddhā samudayo, vayo, samudayavayadhammānupassīti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app