Nayasamuṭṭhānavāravaṇṇanā

Nayasamuṭṭhānavāravaṇṇanā 79.‘‘Visayabhedato’’ti saṅkhepena vuttamatthaṃ vitthārato vivarituṃ ‘‘yathā hī’’tiādimāha. Tattha nayatoti nayaggāhato. Na hi paṭivedhañāṇaṃ viya vipassanāñāṇaṃ paccakkhato pavattatīti. Anubujjhiyamānoti abhisamayañāṇassa

ĐỌC BÀI VIẾT

4. Paṭiniddesavāravaṇṇanā

4. Paṭiniddesavāravaṇṇanā 1. Desanāhāravibhaṅgavaṇṇanā 5.Anvatthasaññatanti atthānugatasaññabhāvaṃ, ‘‘desanāhāro’’ti ayaṃ saññā anvatthā atthānugatāti attho. Avuttamevāti pubbe asaṃvaṇṇitapadameva. ‘‘Dhammaṃ vo’’tiādi (ma. ni. 3.420)

ĐỌC BÀI VIẾT

3. Niddesavāravaṇṇanā

3. Niddesavāravaṇṇanā 4. Niddesavāre sāmaññatoti sādhāraṇato. Visesenāti asādhāraṇato. Padatthoti saddattho. Lakkhaṇanti sabhāvo. Kamoti anupubbī. Ettāvatāti ettakappamāṇabhāvo. Hetvādīti hetuphalabhūmiupanisāsabhāgavisabhāgalakkhaṇanayā. Visesato pana

ĐỌC BÀI VIẾT

2. Uddesavāravaṇṇanā

2. Uddesavāravaṇṇanā 1.Vibhāgenāti sarūpavibhāgena. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā, saṃsandanaṃ cettha sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā.

ĐỌC BÀI VIẾT

1. Saṅgahavāravaṇṇanā

1. Saṅgahavāravaṇṇanā Yanti aniyamattho sabbanāmasaddo kammasādhanavasena vutto. Atthāvabodhanattho saddappayogo atthaparādhīno kevalo atthapadatthako , so padatthavipariyesakārinā iti-saddena parabhūtena saddapadatthako jāyatīti āha

ĐỌC BÀI VIẾT

Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Nettippakaraṇa-ṭīkā Ganthārambhakathāvaṇṇanā Saṃvaṇṇanārambhe (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1 ganthārambhakathāvaṇṇanā; saṃ. ni.

ĐỌC BÀI VIẾT

2. Anussativaggo

2. Anussativaggo 1-4. Paṭhamamahānāmasuttādivaṇṇanā 11-14. Dutiyassa paṭhamādīni uttānatthāni. Tatiye kabaḷīkārāhārabhakkhānanti kabaḷīkārāhārūpajīvīnaṃ. Ko pana devānaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā

ĐỌC BÀI VIẾT

1. Nissayavaggo

1. Nissayavaggo 1-10. Kimatthiyasuttādivaṇṇanā 1-10. Ekādasakanipātassa paṭhamādīni uttānatthāneva. Dasame janitasminti kammakilesehi nibbatte, jane etasminti vā janetasmiṃ, manussesūti attho. Tenāha ‘‘ye

ĐỌC BÀI VIẾT

(21) 1. Karajakāyavaggo

(21) 1. Karajakāyavaggo 1-536. Paṭhamanirayasaggasuttādivaṇṇanā 211-746. Pañcamassa paṭhamādīni uttānatthāni. Navame yasmiṃ santāne kāmāvacarakammaṃ mahaggatakammañca katūpacitaṃ vipākadāne laddhāvasaraṃ hutvā ṭhitaṃ, tesu

ĐỌC BÀI VIẾT

(12) 2. Paccorohaṇivaggo

(12) 2. Paccorohaṇivaggo 1-4. Paṭhamaadhammasuttādivaṇṇanā 113-6. Dutiyassa paṭhamadutiyāni uttānatthāni. Tatiye jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti eva. Na hi padesañāṇe

ĐỌC BÀI VIẾT

(11) 1. Samaṇasaññāvaggo

(11) 1. Samaṇasaññāvaggo 1-12. Samaṇasaññāsuttādivaṇṇanā 101-112. Tatiyassa paṭhamādīni uttānāni. Chaṭṭhe nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ maggo kathīyatīti katvā ‘‘ayaṃ heṭṭhā…pe… puna gahitā’’ti

ĐỌC BÀI VIẾT

(10) 5. Upālivaggo

(10) 5. Upālivaggo 1-4. Kāmabhogīsuttādivaṇṇanā 91-94. Pañcamassa paṭhamādīni uttānatthāni. Catutthe tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī, taṃ

ĐỌC BÀI VIẾT

(9) 4. Theravaggo

(9) 4. Theravaggo 1-8. Vāhanasuttādivaṇṇanā 81-88. Catutthassa paṭhame vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati. Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā

ĐỌC BÀI VIẾT

(8) 3. Ākaṅkhavaggo

(8) 3. Ākaṅkhavaggo 1-4. Ākaṅkhasuttādivaṇṇanā 71-74. Tatiyassa paṭhame sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya avicchindanato sīlasamaṅgino. Ettāvatā kirāti (a.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app