3. Ācariyānaṃ Sañjātaṭṭhānaparicchedo

3. Ācariyānaṃ sañjātaṭṭhānaparicchedo Ācariyesu ca atthi jambudīpikācariyā atthi, laṅkādīpikācariyā. Katame jambudīpikācariyā? Katame laṅkādīpikācariyā? Mahākaccāyano jambudīpikācariyo so hi avantiraṭṭhe ujjenī nagare

ĐỌC BÀI VIẾT

2. Ganthakārakācariya-paricchedo

2. Ganthakārakācariya-paricchedo Ācariyo pana atthi. Porāṇācariyā atthi, aṭṭhakathācariyā atthi, ganthakārakācariyā atthi, tividhanāmikācariyā. Katame porāṇācariyā? Paṭhamasaṅgāyanāyaṃ pañcasatā khīṇāsavā pañcannaṃ nikāyānaṃ nāmañca

ĐỌC BÀI VIẾT

1. Piṭakattayaparicchedo

Namo tassa bhagavato arahato sammāsambuddhassa Cūḷaganthavaṃsapāḷi 1. Piṭakattayaparicchedo Namassetvāna sambuddhaṃ, aggavaṃsavaraṃvaraṃ; Natvāna dhammaṃ buddhajaṃ, saṅghañcāpiniraṅgaṇaṃ. Ganthavaṃsampi nissāya, ganthavaṃsaṃ pakathissaṃ; Tipeṭakasamāhāraṃ,

ĐỌC BÀI VIẾT

Patthanādīpanīgāthā

Patthanādīpanīgāthā 242. Asmiṃ ca pubbepi ca attabhāve, Sabbehi puññehi mayā katehi; Pūjāvidhānehi ca saññamehi, Bhave bhave pemaniyo bhaveyyaṃ. 243. Saddhā

ĐỌC BÀI VIẾT

Pūjānidhānadīpanīgāthā

Pūjānidhānadīpanīgāthā 189. Tasamā hi jātovarakamhi tassa, Āyattake maṅgalacakkavāḷe; Bhūtehi vatthūhi manoramehi, Pūjemi taṃ pūjitpūjitaṃ pure. 190. Sohaṃ ajja panetasmiṃ cakkavāḷamhi

ĐỌC BÀI VIẾT

Guṇadīpanīgāthā

Guṇadīpanīgāthā 184. Na tassa adiṭṭhanamidhatthi kiñci, Ato aviññātamajānitabbaṃ; Sabbaṃ abhiññāsi yadatthi ñeyyaṃ, Tathāgato tena samantacakkhu. 185. Iti mahitamanantākittisambhārasāraṃ, Sakaladasasahassīlokadhātumhi niccaṃ;

ĐỌC BÀI VIẾT

Navaguṇadīpanīgāthā

Navaguṇadīpanīgāthā 177. Evaṃ hi buddhattamupāgato so, Desesi dhammaṃ sanarāmarānaṃ; Nānānayehībhisamesi satte, Tasmā hi jhāto tibhavesu nātho. 178. Addhā laddhā dhammālokaṃ,

ĐỌC BÀI VIẾT

Pāṭihāriyadīpanīgāthā

Pāṭihāriyadīpanīgāthā 175. Brahmassa saddaṃ karavīkabhāṇiṃ, Yathicchitaṃ sāvayituṃ samatthaṃ; Saccaṃ piyaṃ bhūtahitaṃ vadantaṃ, Na pūjaye ko hi naro sacetano. 176. Iddhi

ĐỌC BÀI VIẾT

Dhammacakkapavattanadīpanīgāthā

Dhammacakkapavattanadīpanīgāthā 174. Sammāsambodhiñānaṃ hatasakalamalaṃ suddhato cātisuddhaṃ, Addhā laddhā suladdhaṃ vatamiti satataṃ cintayanto subodhiṃ; Sattāhaṃ sattamevaṃ vividhaphalasukhaṃ vitināmesi kālaṃ, Brahmenāyācito so

ĐỌC BÀI VIẾT

Abhisambodhidīpanīgāthā

Abhisambodhidīpanīgāthā 142. Purato gacchati cando rajatacakkaṃ va ambare, Sahassaraṃsi suriyo pacchimenupagacchati. 143. Majjhe bodhidumacchatte pallaṅke apparājite, Pallaṅkena nisīditvā dhammaṃ sammasate

ĐỌC BÀI VIẾT

Māraparājayadīpanīgāthā

Māraparājayadīpanīgāthā 115. Tibuddhakhettamhi tisetachattaṃ, Laddhāna lokādhipatī bhaveyya; Gantvāna bodhimhiparājitāsane, Yuddhāya mārenacalo nisīdi. 116. Datvāna maṃsaṃ rajjaṃ pitā suddhodano tadā, Namassamāno

ĐỌC BÀI VIẾT

Mahāpadhānadīpanīgāthā

Mahāpadhānadīpanīgāthā 111. Orohitotohitapāpadhammo, Channena sa channahayena gantvā; Anomatīramhi anomasatto, Anomapabbajjamupāgato so. 112. Nirāmisaṃ pītisukhaṃ anūpamaṃ, Anūpiye ambavane alattha; Sarūpasobhāya virūpasobhaṃ,

ĐỌC BÀI VIẾT

Byāpetādiyamakagāthā

Byāpetādiyamakagāthā 110. Ekantameva saparatthaparo mahesi, Ekantameva dasapāramitābalena; Ekantameva hatamārabalena tena, Ekantameva suvisuddhamalattha bodhiṃ. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ

ĐỌC BÀI VIẾT

Paheḷigāthā

Paheḷigāthā 109. Dasanāvagato sañño andhassa tamado ravi, Aṭṭhamāpuṇṇasaṅkappo pātvanaññamanaññiva. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

Akkharuttarikayamakagāthā

Akkharuttarikayamakagāthā 105. Nonānino nanūnāni nanenāni nanānino, Nunnānenāni nūna na nānanaṃ nānanena no. 106. Sāre surāsure sārī rasasārasarissaro, Rasasārarase sāri surāsurasarassire.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app