3. Sattāvāsavaggo

open all | close all

1. Tiṭhānasuttaṃ

21. ‘‘Tīhi , bhikkhave, ṭhānehi uttarakurukā manussā deve ca tāvatiṃse adhiggaṇhanti jambudīpake ca manusse. Katamehi tīhi? Amamā, apariggahā, niyatāyukā, visesaguṇā [visesabhuno (sī. syā. pī.)] – imehi kho, bhikkhave, tīhi ṭhānehi uttarakurukā manussā deve ca tāvatiṃse adhiggaṇhanti jambudīpake ca manusse.

‘‘Tīhi, bhikkhave, ṭhānehi devā tāvatiṃsā uttarakuruke ca manusse adhiggaṇhanti jambudīpake ca manusse. Katamehi tīhi? Dibbena āyunā, dibbena vaṇṇena, dibbena sukhena – imehi kho, bhikkhave, tīhi ṭhānehi devā tāvatiṃsā uttarakuruke ca manusse adhiggaṇhanti jambudīpake ca manusse.

[kathā. 271] ‘‘Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā, satimanto, idha brahmacariyavāso – imehi kho, bhikkhave, tīhi ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse’’ti. Paṭhamaṃ.

2. Assakhaḷuṅkasuttaṃ

22.[a. ni. 3.141] ‘‘Tayo ca, bhikkhave, assakhaḷuṅke desessāmi tayo ca purisakhaḷuṅke tayo ca assaparasse [assasadasse (sī. syā. pī.) a. ni. 3.142] tayo ca purisaparasse [purisasadasse (sī. syā. pī.)] tayo ca bhadde assājānīye tayo ca bhadde purisājānīye. Taṃ suṇātha.

‘‘Katame ca, bhikkhave, tayo assakhaḷuṅkā? Idha, bhikkhave, ekacco assakhaḷuṅko javasampanno hoti, na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assakhaḷuṅkā.

‘‘Katame ca, bhikkhave, tayo purisakhaḷuṅkā? Idha, bhikkhave, ekacco purisakhaḷuṅko javasampanno hoti, na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

‘‘Kathañca, bhikkhave, purisakhaḷuṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti [saṃsāreti (ka.) a. niā. 1.3.141], no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno.

‘‘Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.

‘‘Kathañca , bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisakhaḷuṅkā.

‘‘Katame ca, bhikkhave, tayo assaparassā? Idha, bhikkhave, ekacco assaparasso…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assaparassā.

‘‘Katame ca, bhikkhave, tayo purisaparassā? Idha, bhikkhave, ekacco purisaparasso…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

‘‘Kathañca , bhikkhave, purisaparasso…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisaparassā.

‘‘Katame ca, bhikkhave, tayo bhaddā assājānīyā? Idha, bhikkhave, ekacco bhaddo assājānīyo…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhaddā assājānīyā.

‘‘Katame ca, bhikkhave, tayo bhaddā purisājānīyā? Idha, bhikkhave, ekacco bhaddo purisājānīyo…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

‘‘Kathañca, bhikkhave, bhaddo purisājānīyo…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, bhaddo purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhaddā purisājānīyā’’ti. Dutiyaṃ.

3. Taṇhāmūlakasuttaṃ

23.[dī. ni. 2.103] ‘‘Nava, bhikkhave, taṇhāmūlake dhamme desessāmi, taṃ suṇātha. Katame ca, bhikkhave, nava taṇhāmūlakā dhammā? Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ daṇḍādānaṃ satthādānaṃ kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ime kho, bhikkhave, nava taṇhāmūlakā dhammā’’ti. Tatiyaṃ.

4. Sattāvāsasuttaṃ

24.[dī. ni. 3.341] ‘‘Navayime, bhikkhave, sattāvāsā. Katame nava? Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.

‘‘Santi , bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.

‘‘Santi , bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyo sattāvāso.

‘‘Santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.

‘‘Santi, bhikkhave, sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso.

‘‘Santi , bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.

‘‘Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.

‘‘Santi, bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.

‘‘Santi, bhikkhave, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṃ navamo sattāvāso. Ime kho, bhikkhave, nava sattāvāsā’’ti. Catutthaṃ.

5. Paññāsuttaṃ

25. ‘‘Yato kho, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’’’ti.

‘‘Kathañca , bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti? ‘Vītarāgaṃ me citta’nti paññāya cittaṃ suparicitaṃ hoti; ‘vītadosaṃ me citta’nti paññāya cittaṃ suparicitaṃ hoti; ‘vītamohaṃ me citta’nti paññāya cittaṃ suparicitaṃ hoti; ‘asarāgadhammaṃ me citta’nti paññāya cittaṃ suparicitaṃ hoti; ‘asadosadhammaṃ me citta’nti paññāya cittaṃ suparicitaṃ hoti; ‘asamohadhammaṃ me citta’nti paññāya cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ kāmabhavāyā’ti paññāya cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ rūpabhavāyā’ti paññāya cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ arūpabhavāyā’ti paññāya cittaṃ suparicitaṃ hoti. Yato kho, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’’’ti. Pañcamaṃ.

6. Silāyūpasuttaṃ

26. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca candikāputto rājagahe viharanti veḷuvane kalandakanivāpe. Tatra kho āyasmā candikāputto bhikkhū āmantesi ( ) [(āvuso…pe… etadavoca) (sī.)] – ‘‘devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’’’ti.

Evaṃ vutte āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca – ‘‘na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. Evañca kho, āvuso, candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’’’ti.

Dutiyampi kho āyasmā candikāputto bhikkhū āmantesi – ‘‘devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’’’ti. Dutiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca – ‘‘na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. Evañca kho, āvuso candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’’’ti.

Tatiyampi kho āyasmā candikāputto bhikkhū āmantesi – ‘‘devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’’’ti. Tatiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca – ‘‘na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. Evañca kho, āvuso candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’’’ti.

‘‘Kathañca, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti? ‘Vītarāgaṃ me citta’nti cetasā cittaṃ suparicitaṃ hoti; ‘vītadosaṃ me citta’nti cetasā cittaṃ suparicitaṃ hoti; ‘vītamohaṃ me citta’nti cetasā cittaṃ suparicitaṃ hoti; ‘asarāgadhammaṃ me citta’nti cetasā cittaṃ suparicitaṃ hoti; ‘asadosadhammaṃ me citta’nti cetasā cittaṃ suparicitaṃ hoti; ‘asamohadhammaṃ me citta’nti cetasā cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ kāmabhavāyā’ti cetasā cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ rūpabhavāyā’ti cetasā cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ arūpabhavāyā’ti cetasā cittaṃ suparicitaṃ hoti. Evaṃ sammā vimuttacittassa kho, āvuso, bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ cassānupassati.

‘‘Seyyathāpi, āvuso, silāyūpo soḷasakukkuko. Tassassu aṭṭha kukkū heṭṭhā nemaṅgamā, aṭṭha kukkū upari nemassa. Atha puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampavedheyya; atha pacchimāya… atha uttarāya… atha dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampavedheyya. Taṃ kissa hetu? Gambhīrattā, āvuso, nemassa, sunikhātattā silāyūpassa. Evamevaṃ kho, āvuso, sammā vimuttacittassa bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ cassānupassati.

‘‘Bhusā cepi sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ cassānupassatī’’ti. Chaṭṭhaṃ.

7. Paṭhamaverasuttaṃ

27.[a. ni. 9.92; saṃ. ni. 5.1024] Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Yato kho, gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti.

‘‘Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, pāṇātipātā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

‘‘Yaṃ, gahapati, adinnādāyī…pe… kāmesumicchācārī… musāvādī… surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Imāni pañca bhayāni verāni vūpasantāni honti.

‘‘Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’’’ti.

Dhamme aveccappasādena samannāgato hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti.

Saṅghe aveccappasādena samannāgato hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho; yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.

Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

‘‘Yato kho, gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti. Sattamaṃ.

8. Dutiyaverasuttaṃ

28.[saṃ. ni. 5.1025] ‘‘Yato kho, bhikkhave, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti.

‘‘Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, bhikkhave, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, pāṇātipātā paṭivirato…pe… evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

‘‘Yaṃ, bhikkhave, adinnādāyī…pe… surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Imāni pañca bhayāni verāni vūpasantāni honti.

‘‘Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Dhamme…pe… saṅghe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

‘‘Yato kho, bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto ; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’’’ti. Aṭṭhamaṃ.

9. Āghātavatthusuttaṃ

29.[vibha. 960; dī. ni. 3.340; a. ni. 10.79] ‘‘Navayimāni, bhikkhave, āghātavatthūni. Katamāni nava? ‘Anatthaṃ me acarī’ti āghātaṃ bandhati; ‘anatthaṃ me caratī’ti āghātaṃ bandhati; ‘anatthaṃ me carissatī’ti āghātaṃ bandhati; ‘piyassa me manāpassa anatthaṃ acarī’ti…pe… ‘anatthaṃ caratī’ti…pe… ‘anatthaṃ carissatī’ti āghātaṃ bandhati; ‘appiyassa me amanāpassa atthaṃ acarī’ti …pe… ‘atthaṃ caratī’ti…pe… ‘atthaṃ carissatī’ti āghātaṃ bandhati. Imāni kho, bhikkhave, nava āghātavatthūnī’’ti. Navamaṃ.

10. Āghātapaṭivinayasuttaṃ

30.[dī. ni. 3.340, 359] ‘‘Navayime, bhikkhave, āghātapaṭivinayā. Katame nava? ‘Anatthaṃ me acari [acarīti (syā.), evaṃ ‘‘carati, carissati’’ padesupi], taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… ‘anatthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… ‘atthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti. Ime kho, bhikkhave, nava āghātapaṭivinayā’’ti. Dasamaṃ.

11. Anupubbanirodhasuttaṃ

31. ‘‘Navayime, bhikkhave, anupubbanirodhā. Katame nava? Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā [āmissasaññā (syā.)] niruddhā hoti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti; tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti; catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti ; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti; saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime kho, bhikkhave, nava anupubbanirodhā’’ti [dī. ni. 3.344, 349]. Ekādasamaṃ.

Sattāvāsavaggo tatiyo.

Tassuddānaṃ –

Tiṭhānaṃ khaḷuṅko taṇhā, sattapaññā silāyupo;

Dve verā dve āghātāni, anupubbanirodhena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app