5. Sāmaññavaggo

open all | close all

1. Sambādhasuttaṃ

42. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho āyasmā udāyī yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca – ‘‘vuttamidaṃ, āvuso, pañcālacaṇḍena devaputtena –

‘‘Sambādhe gataṃ [sambādhe vata (sī.)] okāsaṃ, avidvā bhūrimedhaso;

Yo jhānamabujjhi buddho, paṭilīnanisabho munī’’ti.

‘‘Katamo, āvuso, sambādho, katamo sambādhe okāsādhigamo vutto bhagavatā’’ti? ‘‘Pañcime, āvuso, kāmaguṇā sambādho vutto bhagavatā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, āvuso, pañca kāmaguṇā sambādho vutto bhagavatā.

‘‘Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha vitakkavicārā aniruddhā honti, ayamettha sambādho.

‘‘Puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena . Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha pīti aniruddhā hoti , ayamettha sambādho.

‘‘Puna caparaṃ, āvuso, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti, ayamettha sambādho.

‘‘Puna caparaṃ, āvuso, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha rūpasaññā aniruddhā hoti, ayamettha sambādho.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha ākāsānañcāyatanasaññā aniruddhā hoti, ayamettha sambādho.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena . Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha viññāṇañcāyatanasaññā aniruddhā hoti, ayamettha sambādho.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha ākiñcaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā nippariyāyenā’’ti. Paṭhamaṃ.

2. Kāyasakkhīsuttaṃ

43. ‘‘‘Kāyasakkhī kāyasakkhī’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, kāyasakkhī vutto bhagavatā’’ti? ‘‘Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena.

‘‘Puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā pariyāyena…pe….

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati. Ettāvatāpi kho, āvuso, kāyasakkhī vutto bhagavatā nippariyāyenā’’ti. Dutiyaṃ.

3. Paññāvimuttasuttaṃ

44. ‘‘‘Paññāvimutto paññāvimutto’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, paññāvimutto vutto bhagavatā’’ti?

‘‘Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā pariyāyena…pe….

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, paññāvimutto vutto bhagavatā nippariyāyenā’’ti. Tatiyaṃ.

4. Ubhatobhāgavimuttasuttaṃ

45. ‘‘‘Ubhatobhāgavimutto ubhatobhāgavimutto’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, ubhatobhāgavimutto vutto bhagavatā’’ti?

‘‘Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, ubhatobhāgavimutto vutto bhagavatā pariyāyena…pe….

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho, āvuso, ubhatobhāgavimutto vutto bhagavatā nippariyāyenā’’ti. Catutthaṃ.

5. Sandiṭṭhikadhammasuttaṃ

46. ‘‘‘Sandiṭṭhiko dhammo sandiṭṭhiko dhammo’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā’’ti?

‘‘Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā pariyāyena…pe….

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, sandiṭṭhiko dhammo vutto bhagavatā nippariyāyenā’’ti. Pañcamaṃ.

6. Sandiṭṭhikanibbānasuttaṃ

47. ‘‘‘Sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbāna’nti, āvuso, vuccati. Kittāvatā nu kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā’’ti?

‘‘Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena…pe….

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā nippariyāyenā’’ti. Chaṭṭhaṃ.

7. Nibbānasuttaṃ

48. ‘‘‘Nibbānaṃ nibbāna’nti, āvuso, vuccati…pe…. Sattamaṃ.

8. Parinibbānasuttaṃ

49. ‘‘‘Parinibbānaṃ parinibbāna’nti…pe…. Aṭṭhamaṃ.

9. Tadaṅganibbānasuttaṃ

50. ‘‘‘Tadaṅganibbānaṃ tadaṅganibbāna’nti, āvuso, vuccati…pe…. Navamaṃ.

10. Diṭṭhadhammanibbānasuttaṃ

51. ‘‘‘Diṭṭhadhammanibbānaṃ diṭṭhadhammanibbāna’nti, āvuso, vuccati. Kittāvatā nu kho, āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā’’ti?

‘‘Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena …pe….

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā nippariyāyenā’’ti. Dasamaṃ.

Sāmaññavaggo pañcamo.

Tassuddānaṃ –

Sambādho kāyasakkhī paññā,

Ubhatobhāgo sandiṭṭhikā dve;

Nibbānaṃ parinibbānaṃ,

Tadaṅgadiṭṭhadhammikena cāti.

Paṭhamapaṇṇāsakaṃ samattaṃ.

2. Dutiyapaṇṇāsakaṃ

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app