(6) 1. Khemavaggo

open all | close all

1. Khemasuttaṃ

52. ‘‘‘Khemaṃ khema’nti , āvuso, vuccati. Kittāvatā nu kho, āvuso, khemaṃ vuttaṃ bhagavatā’’ti?

‘‘Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā pariyāyena…pe….

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā nippariyāyenā’’ti. Paṭhamaṃ.

2. Khemappattasuttaṃ

53. Khemappatto khemappattoti, āvuso, vuccati…pe…. Dutiyaṃ.

3. Amatasuttaṃ

54. Amataṃ amatanti, āvuso, vuccati…pe…. Tatiyaṃ.

4. Amatappattasuttaṃ

55. Amatappatto amatappattoti, āvuso, vuccati…pe…. Catutthaṃ.

5. Abhayasuttaṃ

56. Abhayaṃ abhayanti, āvuso, vuccati…pe…. Pañcamaṃ.

6. Abhayappattasuttaṃ

57. Abhayappatto abhayappattoti, āvuso, vuccati…pe…. Chaṭṭhaṃ.

7. Passaddhisuttaṃ

58. Passaddhi passaddhīti, āvuso, vuccati…pe…. Sattamaṃ.

8. Anupubbapassaddhisuttaṃ

59. Anupubbapassaddhi anupubbapassaddhīti, āvuso, vuccati…pe…. Aṭṭhamaṃ.

9. Nirodhasuttaṃ

60. Nirodho nirodhoti, āvuso, vuccati…pe…. Navamaṃ.

10. Anupubbanirodhasuttaṃ

61. ‘‘‘Anupubbanirodho anupubbanirodho’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, anupubbanirodho vutto bhagavatā’’ti?

‘‘Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā pariyāyena…pe… .

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā nippariyāyenā’’ti. Dasamaṃ.

11. Abhabbasuttaṃ

62. ‘‘Nava, bhikkhave, dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. Katame nava? Rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ – ime kho, bhikkhave, nava dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

‘‘Nava, bhikkhave, dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame nava? Rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ – ime kho, bhikkhave, nava dhamme pahāya bhabbo arahattaṃ sacchikātu’’nti. Ekādasamaṃ.

Khemavaggo paṭhamo.

Tassuddānaṃ –

Khemo ca amatañceva, abhayaṃ passaddhiyena ca;

Nirodho anupubbo ca, dhammaṃ pahāya bhabbena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app