(7) 2. Satipaṭṭhānavaggo

open all | close all

1. Sikkhādubbalyasuttaṃ

63. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Paṭhamaṃ.

2. Nīvaraṇasuttaṃ

64. ‘‘Pañcimāni, bhikkhave, nīvaraṇāni. Katamāni pañca? Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ , uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ – imāni kho, bhikkhave, pañca nīvaraṇāni.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Dutiyaṃ.

3. Kāmaguṇasuttaṃ

65. ‘‘Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Tatiyaṃ.

4. Upādānakkhandhasuttaṃ

66. ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ime kho, bhikkhave, pañcupādānakkhandhā.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Catutthaṃ.

5. Orambhāgiyasuttaṃ

67. ‘‘Pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo – imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Pañcamaṃ.

6. Gatisuttaṃ

68. ‘‘Pañcimā, bhikkhave, gatiyo. Katamā pañca? Nirayo, tiracchānayoni , pettivisayo, manussā, devā – imā kho, bhikkhave, pañca gatiyo.

‘‘Imāsaṃ kho, bhikkhave, pañcannaṃ gatīnaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Chaṭṭhaṃ.

7. Macchariyasuttaṃ

69. ‘‘Pañcimāni, bhikkhave, macchariyāni. Katamāni pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – imāni kho, bhikkhave, pañca macchariyāni.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ macchariyānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Sattamaṃ.

8. Uddhambhāgiyasuttaṃ

70. ‘‘Pañcimāni , bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Aṭṭhamaṃ.

9. Cetokhilasuttaṃ

71.[a. ni. 5.205; dī. ni. 3.319; ma. ni. 1.185] ‘‘Pañcime , bhikkhave, cetokhilā [cetokhīlā (ka.)]. Katame pañca? Idha bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya , ayaṃ paṭhamo cetokhilo.

‘‘Puna caparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati…pe… saṅghe kaṅkhati… sikkhāya kaṅkhati… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo.

‘‘Imesaṃ, kho, bhikkhave, pañcannaṃ cetokhilānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Navamaṃ.

10. Cetasovinibandhasuttaṃ

72. ‘‘Pañcime , bhikkhave, cetasovinibandhā [cetovinibaddhā (sāratthadīpanīṭīkā) a. ni. 5.206; dī. ni. 3.320]. Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetasovinibandho.

‘‘Puna caparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti…pe… rūpe avītarāgo hoti… yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati … aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetasovinibandho. Ime kho, bhikkhave, pañca cetasovinibandhā.

‘‘Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Dasamaṃ.

Satipaṭṭhānavaggo dutiyo.

Tassuddānaṃ –

Sikkhā nīvaraṇākāmā, khandhā ca orambhāgiyā gati;

Maccheraṃ uddhambhāgiyā aṭṭhamaṃ, cetokhilā vinibandhāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app