4. Mahāvaggo

open all | close all

1. Anupubbavihārasuttaṃ

32.[dī. ni. 3.344, 359] ‘‘Navayime , bhikkhave, anupubbavihārā. Katame nava? [ettha sī. pī. potthakesu ‘‘idha bhikkhave bhikkhu vivicceva kāmehī’’ tiādinā vittharena pāṭho dissati] Paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatanaṃ, saññāvedayitanirodho – ime kho, bhikkhave, nava anupubbavihārā’’ti. Paṭhamaṃ.

2. Anupubbavihārasamāpattisuttaṃ

33. ‘‘Navayimā, bhikkhave [nava bhikkhave (?)], anupubbavihārasamāpattiyo desessāmi, taṃ suṇātha…pe… katamā ca, bhikkhave, nava anupubbavihārasamāpattiyo? Yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso , bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

‘‘Yattha vitakkavicārā nirujjhanti, ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha vitakkavicārā nirujjhanti, ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati; ettha vitakkavicārā nirujjhanti, te ca vitakkavicāre nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

‘‘Yattha pīti nirujjhati, ye ca pītiṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha pīti nirujjhati, ke ca pītiṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati; ettha pīti nirujjhati, te ca pītiṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

‘‘Yattha upekkhāsukhaṃ nirujjhati, ye ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha upekkhāsukhaṃ nirujjhati, ke ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati; ettha upekkhāsukhaṃ nirujjhati, te ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

‘‘Yattha rūpasaññā nirujjhati, ye ca rūpasaññaṃ [yattha rūpasaññā nirujjhanti, ye ca rūpasaññā (sī. syā. pī.)] nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha rūpasaññā nirujjhati , ke ca rūpasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ettha rūpasaññā nirujjhati, te ca rūpasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

‘‘Yattha ākāsānañcāyatanasaññā nirujjhati, ye ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha ākāsānañcāyatanasaññā nirujjhati, ke ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ettha ākāsānañcāyatanasaññā nirujjhati, te ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

‘‘Yattha viññāṇañcāyatanasaññā nirujjhati, ye ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha viññāṇañcāyatanasaññā nirujjhati, ke ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ettha viññāṇañcāyatanasaññā nirujjhati, te ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya ; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

‘‘Yattha ākiñcaññāyatanasaññā nirujjhati, ye ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha ākiñcaññāyatanasaññā nirujjhati, ke ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettha ākiñcaññāyatanasaññā nirujjhati, te ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

‘‘Yattha nevasaññānāsaññāyatanasaññā nirujjhati, ye ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, ‘addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tadaṅgenā’ti vadāmi. ‘Kattha nevasaññānāsaññāyatanasaññā nirujjhati, ke ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti – ahametaṃ na jānāmi ahametaṃ na passāmī’ti, iti yo evaṃ vadeyya, so evamassa vacanīyo – ‘idhāvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ettha nevasaññānāsaññāyatanasaññā nirujjhati, te ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī’ti. Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṃ abhinandeyya anumodeyya; ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya. Imā kho, bhikkhave, nava anupubbavihārasamāpattiyo’’ti. Dutiyaṃ.

3. Nibbānasukhasuttaṃ

34. Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘sukhamidaṃ, āvuso, nibbānaṃ. Sukhamidaṃ , āvuso, nibbāna’’nti. Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca – ‘‘kiṃ panettha, āvuso sāriputta, sukhaṃ yadettha natthi vedayita’’nti? ‘‘Etadeva khvettha, āvuso, sukhaṃ yadettha natthi vedayitaṃ. Pañcime, āvuso, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, āvuso, pañca kāmaguṇā. Yaṃ kho, āvuso, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccatāvuso, kāmasukhaṃ.

‘‘Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te kāmasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti . Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi , āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te pītisahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te upekkhāsahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te rūpasahagatā saññāmanasikārā samudācaranti . Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Tassa ce , āvuso, bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbāna’’nti. Tatiyaṃ.

4. Gāvīupamāsuttaṃ

35. ‘‘Seyyathāpi , bhikkhave, gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ. Tassā evamassa – ‘yaṃnūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyya’nti. Sā purimaṃ pādaṃ na suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya. Sā na ceva agatapubbaṃ disaṃ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyya, na ca apītapubbāni pānīyāni piveyya; yasmiṃ cassā padese ṭhitāya evamassa – ‘yaṃnūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyya’nti tañca padesaṃ na sotthinā paccāgaccheyya. Taṃ kissa hetu? Tathā hi sā, bhikkhave, gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ. Evamevaṃ kho, bhikkhave, idhekacco bhikkhu bālo abyatto akhettaññū akusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; so taṃ nimittaṃ na āsevati na bhāveti na bahulīkaroti na svādhiṭṭhitaṃ adhiṭṭhāti.

‘‘Tassa evaṃ hoti – ‘yaṃnūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya’nti. So na sakkoti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharituṃ. Tassa evaṃ hoti – ‘yaṃnūnāhaṃ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya’nti. So na sakkoti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharituṃ. Ayaṃ vuccati, bhikkhave, ‘bhikkhu ubhato bhaṭṭho ubhato parihīno, seyyathāpi sā gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ’’’.

‘‘Seyyathāpi, bhikkhave, gāvī pabbateyyā paṇḍitā byattā khettaññū kusalā visame pabbate carituṃ. Tassā evamassa – ‘yaṃnūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyya’nti. Sā purimaṃ pādaṃ suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya. Sā agatapubbañceva disaṃ gaccheyya, akhāditapubbāni ca tiṇāni khādeyya, apītapubbāni ca pānīyāni piveyya. Yasmiṃ cassā padese ṭhitāya evamassa – ‘yaṃnūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyya’nti tañca padesaṃ sotthinā paccāgaccheyya. Taṃ kissa hetu? Tathā hi sā, bhikkhave, gāvī pabbateyyā paṇḍitā byattā khettaññū kusalā visame pabbate carituṃ. Evamevaṃ kho, bhikkhave, idhekacco bhikkhu paṇḍito byatto khettaññū kusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

‘‘Tassa evaṃ hoti – ‘yaṃnūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya’nti. So dutiyaṃ jhānaṃ anabhihiṃsamāno vitakkavicārānaṃ vūpasamā… dutiyaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

‘‘Tassa evaṃ hoti – ‘yaṃnūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedeyyaṃ yaṃ taṃ ariyā ācikkhanti – upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihareyya’nti. So tatiyaṃ jhānaṃ anabhihiṃsamāno pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

‘‘Tassa evaṃ hoti – ‘yaṃnūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya’nti. So catutthaṃ jhānaṃ anabhihiṃsamāno sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

‘‘Tassa evaṃ hoti – ‘yaṃnūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihareyya’nti. So ākāsānañcāyatanaṃ anabhihiṃsamāno sabbaso rūpasaññānaṃ samatikkamā …pe… ākāsānañcāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

‘‘Tassa evaṃ hoti – ‘yaṃnūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyya’nti. So viññāṇañcāyatanaṃ anabhihiṃsamāno sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

‘‘Tassa evaṃ hoti – ‘yaṃnūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya’nti. So ākiñcaññāyatanaṃ anabhihiṃsamāno sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

‘‘Tassa evaṃ hoti – ‘yaṃnūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya’nti. So nevasaññānāsaññāyatanaṃ anabhihiṃsamāno sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

‘‘Tassa evaṃ hoti – ‘yaṃnūnāhaṃ sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyya’nti. So saññāvedayitanirodhaṃ anabhihiṃsamāno sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.

‘‘Yato kho, bhikkhave, bhikkhu taṃ tadeva samāpattiṃ samāpajjatipi vuṭṭhātipi, tassa mudu cittaṃ hoti kammaññaṃ. Mudunā kammaññena cittena appamāṇo samādhi hoti subhāvito. So appamāṇena samādhinā subhāvitena yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

‘‘So sace ākaṅkhati – ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ…pe… yāva brahmalokāpi kāyena vasaṃ vatteyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

‘‘So sace ākaṅkhati – dibbāya sotadhātuyā…pe… sati sati āyatane.

‘‘So sace ākaṅkhati – ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ… saṃkhittaṃ vā cittaṃ… vikkhittaṃ vā cittaṃ… mahaggataṃ vā cittaṃ… amahaggataṃ vā cittaṃ… sauttaraṃ vā cittaṃ… anuttaraṃ vā cittaṃ… samāhitaṃ vā cittaṃ… asamāhitaṃ vā cittaṃ… vimuttaṃ vā cittaṃ… avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

‘‘So sace ākaṅkhati – ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

‘‘So sace ākaṅkhati – ‘dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajāneyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

‘‘So sace ākaṅkhati – ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane’’ti. Catutthaṃ.

5. Jhānasuttaṃ

36. ‘‘Paṭhamampāhaṃ , bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi ; dutiyampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; tatiyampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; catutthampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi; ākāsānañcāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; viññāṇañcāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; ākiñcaññāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; nevasaññānāsaññāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi; saññāvedayitanirodhampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmi.

‘‘‘Paṭhamampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti [patiṭṭhāpeti (syā.), paṭipādeti (ka.) ma. ni. 2.133 passitabbaṃ]. So tehi dhammehi cittaṃ paṭivāpetvā [patiṭṭhāpetvā (syā.), paṭipādetvā (ka.)] amatāya dhātuyā cittaṃ upasaṃharati – ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

‘‘Seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā [padālitā (ka.) a. ni. 3.134; 4.181]; evamevaṃ kho , bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti . So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. ‘Paṭhamampāhaṃ , bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘Dutiyampāhaṃ, bhikkhave, jhānaṃ nissāya…pe… tatiyampāhaṃ, bhikkhave, jhānaṃ nissāya… ‘catutthampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti. So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

‘‘Seyyathāpi , bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā ; evamevaṃ kho, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ…pe… anāvattidhammo tasmā lokā. ‘Catutthampāhaṃ , bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘‘Ākāsānañcāyatanampāhaṃ, bhikkhave, jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti. So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

‘‘Seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā; evamevaṃ kho, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ saññāgataṃ…pe… anāvattidhammo tasmā lokā. ‘Ākāsānañcāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘‘Viññāṇañcāyatanampāhaṃ , bhikkhave, nissāya…pe… ākiñcaññāyatanampāhaṃ, bhikkhave, nissāya āsavānaṃ khayaṃ vadāmī’ti, iti kho panetaṃ vuttaṃ . Kiñcetaṃ paṭicca vuttaṃ? Idha , bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti. So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

‘‘Seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā; evamevaṃ kho, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti. So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati – ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. ‘Ākiñcaññāyatanampāhaṃ, nissāya āsavānaṃ khayaṃ vadāmī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘Iti kho, bhikkhave, yāvatā saññāsamāpatti tāvatā aññāpaṭivedho. Yāni ca kho imāni, bhikkhave, nissāya dve āyatanāni – nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca, jhāyīhete , bhikkhave, samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā sammā akkhātabbānīti vadāmī’’ti. Pañcamaṃ.

6. Ānandasuttaṃ

37. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –

‘‘Acchariyaṃ, āvuso, abbhutaṃ, āvuso! Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Tadeva nāma cakkhuṃ bhavissati te rūpā tañcāyatanaṃ no paṭisaṃvedissati [paṭisaṃvedayati (ka.)]. Tadeva nāma sotaṃ bhavissati te saddā tañcāyatanaṃ no paṭisaṃvedissati. Tadeva nāma ghānaṃ bhavissati te gandhā tañcāyatanaṃ no paṭisaṃvedissati. Sāva nāma jivhā bhavissati te rasā tañcāyatanaṃ no paṭisaṃvedissati. Sova nāma kāyo bhavissati te phoṭṭhabbā tañcāyatanaṃ no paṭisaṃvedissatī’’ti.

Evaṃ vutte āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca – ‘‘saññīmeva nu kho, āvuso ānanda, tadāyatanaṃ no paṭisaṃvedeti udāhu asaññī’’ti? ‘‘Saññīmeva kho, āvuso, tadāyatanaṃ no paṭisaṃvedeti, no asaññī’’ti.

‘‘Kiṃsaññī panāvuso, tadāyatanaṃ no paṭisaṃvedetī’’ti? ‘‘Idhāvuso, bhikkhu, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedeti.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedeti.

‘‘Puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Evaṃsaññīpi kho , āvuso, tadāyatanaṃ no paṭisaṃvedetī’’ti.

‘‘Ekamidāhaṃ, āvuso, samayaṃ sākete viharāmi añjanavane migadāye. Atha kho, āvuso, jaṭilavāsikā [jaṭilagāhiyā (sī. pī.), jaḍilabhāgikā (syā.)] bhikkhunī yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, āvuso, jaṭilavāsikā bhikkhunī maṃ etadavoca – ‘yāyaṃ, bhante ānanda, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato [sasaṅkhāraniggayhavāritavato (sī. syā. kaṃ. pī.), sasaṅkhāraniggayhavārivāvaṭo (ka.) a. ni. 3.102; 5.27; dī. ni. 3.355], vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. Ayaṃ, bhante ānanda, samādhi kiṃphalo vutto bhagavatā’’’ti?

‘‘Evaṃ vutte, sohaṃ, āvuso, jaṭilavāsikaṃ bhikkhuniṃ etadavocaṃ – ‘yāyaṃ, bhagini, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato, vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. Ayaṃ, bhagini, samādhi aññāphalo vutto bhagavatā’ti. Evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedetī’’ti. Chaṭṭhaṃ.

7. Lokāyatikasuttaṃ

38. Atha kho dve lokāyatikā brāhmaṇā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ –

‘‘Pūraṇo, bho gotama, kassapo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti – ‘carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita’nti. So evamāha – ‘ahaṃ anantena ñāṇena anantaṃ lokaṃ jānaṃ passaṃ viharāmī’ti. Ayampi [ayampi hi (syā. ka.)], bho gotama, nigaṇṭho nāṭaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti – ‘carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita’nti. So [sopi (?)] evamāha – ‘ahaṃ anantena ñāṇena anantaṃ lokaṃ jānaṃ passaṃ viharāmī’ti. Imesaṃ, bho gotama, ubhinnaṃ ñāṇavādānaṃ ubhinnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musā’’ti?

‘‘Alaṃ, brāhmaṇā! Tiṭṭhatetaṃ – ‘imesaṃ ubhinnaṃ ñāṇavādānaṃ ubhinnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musā’ti. Dhammaṃ vo, brāhmaṇā, desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho te brāhmaṇā bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Seyyathāpi, brāhmaṇā, cattāro purisā catuddisā ṭhitā paramena javena ca samannāgatā paramena ca padavītihārena. Te evarūpena javena samannāgatā assu, seyyathāpi nāma daḷhadhammā [daḷhadhammo (sabbattha) a. ni. 4.45; ma. ni. 1.116 ca, taṃsaṃvaṇṇanāṭīkāyo ca moggallānabyākaraṇañca oloketabbā] dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ [tālacchātiṃ (sī. syā. pī.), tālacchādiṃ (ka.) a. ni. 4.45; ma. ni. 1.161 passitabbaṃ] atipāteyya; evarūpena ca padavītihārena, seyyathāpi nāma puratthimā samuddā pacchimo samuddo atha puratthimāya disāya ṭhito puriso evaṃ vadeyya – ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. So aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. Atha pacchimāya disāya…pe… atha uttarāya disāya… atha dakkhiṇāya disāya ṭhito puriso evaṃ vadeyya – ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. So aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya. Taṃ kissa hetu? Nāhaṃ, brāhmaṇā, evarūpāya sandhāvanikāya lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi. Na cāhaṃ, brāhmaṇā, appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi.

‘‘Pañcime, brāhmaṇā, kāmaguṇā ariyassa vinaye lokoti vuccati. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; ime kho, brāhmaṇā, pañca kāmaguṇā ariyassa vinaye lokoti vuccati.

‘‘Idha, brāhmaṇā, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma, lokassa ante viharati’. Tamaññe evamāhaṃsu – ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’ti. Ahampi hi [ahampi (sī. pī.)], brāhmaṇā, evaṃ vadāmi – ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’’’ti.

‘‘Puna caparaṃ, brāhmaṇā, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma lokassa ante viharati’. Tamaññe evamāhaṃsu – ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’ti. Ahampi hi, brāhmaṇā, evaṃ vadāmi – ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’’’ti.

‘‘Puna caparaṃ, brāhmaṇā, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma lokassa ante viharati’. Tamaññe evamāhaṃsu – ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’ti . Ahampi hi, brāhmaṇā, evaṃ vadāmi – ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’’’ti.

‘‘Puna caparaṃ, brāhmaṇā, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati…pe… sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati…pe… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, brāhmaṇā , ‘bhikkhu lokassa antamāgamma lokassa ante viharati’. Tamaññe evamāhaṃsu – ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’ti. Ahampi hi, brāhmaṇā, evaṃ vadāmi – ‘ayampi lokapariyāpanno, ayampi anissaṭo lokamhā’’’ti.

‘‘Puna caparaṃ, brāhmaṇā, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma lokassa ante viharati tiṇṇo loke visattika’’’nti. Sattamaṃ.

8. Devāsurasaṅgāmasuttaṃ

39. ‘‘Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho [samupabbūḷho (sī. pī.)] ahosi. Tasmiṃ kho pana, bhikkhave, saṅgāme asurā jiniṃsu, devā parājayiṃsu [parājiyiṃsu (sī. syā. ka.)]. Parājitā ca, bhikkhave, devā [devā bhītā (pī.)] apayiṃsuyeva [apayaṃsveva (sī.)] uttarenābhimukhā, abhiyiṃsu [abhiyaṃsu (sī.)] asurā. Atha kho, bhikkhave, devānaṃ etadahosi – ‘abhiyanteva kho asurā. Yaṃnūna mayaṃ dutiyampi asurehi saṅgāmeyyāmā’ti. Dutiyampi kho, bhikkhave, devā asurehi saṅgāmesuṃ. Dutiyampi kho, bhikkhave, asurāva jiniṃsu, devā parājayiṃsu. Parājitā ca, bhikkhave, devā apayiṃsuyeva uttarenābhimukhā, abhiyiṃsu asurā’’.

Atha kho, bhikkhave, devānaṃ etadahosi – ‘abhiyanteva kho asurā. Yaṃnūna mayaṃ tatiyampi asurehi saṅgāmeyyāmā’ti. Tatiyampi kho, bhikkhave, devā asurehi saṅgāmesuṃ. Tatiyampi kho , bhikkhave, asurāva jiniṃsu, devā parājayiṃsu. Parājitā ca, bhikkhave, devā bhītā devapuraṃyeva pavisiṃsu. Devapuragatānañca pana [puna (ka.)], bhikkhave, devānaṃ etadahosi – ‘bhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma akaraṇīyā asurehī’ti. Asurānampi, bhikkhave, etadahosi – ‘bhīruttānagatena kho dāni devā etarahi attanā viharanti akaraṇīyā amhehī’ti.

‘‘Bhūtapubbaṃ , bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Tasmiṃ kho pana, bhikkhave, saṅgāme devā jiniṃsu, asurā parājayiṃsu. Parājitā ca, bhikkhave, asurā apayiṃsuyeva dakkhiṇenābhimukhā, abhiyiṃsu devā. Atha kho, bhikkhave, asurānaṃ etadahosi – ‘abhiyanteva kho devā. Yaṃnūna mayaṃ dutiyampi devehi saṅgāmeyyāmā’ti. Dutiyampi kho, bhikkhave, asurā devehi saṅgāmesuṃ. Dutiyampi kho, bhikkhave, devā jiniṃsu, asurā parājayiṃsu. Parājitā ca, bhikkhave, asurā apayiṃsuyeva dakkhiṇenābhimukhā, abhiyiṃsu devā’’.

Atha kho, bhikkhave, asurānaṃ etadahosi – ‘abhiyanteva kho devā. Yaṃnūna mayaṃ tatiyampi devehi saṅgāmeyyāmā’ti. Tatiyampi kho, bhikkhave, asurā devehi saṅgāmesuṃ. Tatiyampi kho, bhikkhave, devā jiniṃsu, asurā parājayiṃsu. Parājitā ca, bhikkhave, asurā bhītā asurapuraṃyeva pavisiṃsu. Asurapuragatānañca pana, bhikkhave, asurānaṃ etadahosi – ‘bhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma akaraṇīyā devehī’ti. Devānampi, bhikkhave, etadahosi – ‘bhīruttānagatena kho dāni asurā etarahi attanā viharanti akaraṇīyā amhehī’ti.

‘‘Evamevaṃ kho, bhikkhave, yasmiṃ samaye bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti – ‘bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo mārassā’ti . Mārassāpi, bhikkhave, pāpimato evaṃ hoti – ‘bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayha’’’nti.

‘‘Yasmiṃ, bhikkhave, samaye bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti – ‘bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo mārassā’ti. Mārassāpi, bhikkhave, pāpimato evaṃ hoti – ‘bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati, akaraṇīyo mayha’’’nti.

‘‘Yasmiṃ, bhikkhave, samaye bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu antamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattika’’’nti.

‘‘Yasmiṃ, bhikkhave, samaye bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati… sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati… sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, ‘bhikkhu antamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattika’’’nti. Aṭṭhamaṃ.

9. Nāgasuttaṃ

40. ‘‘Yasmiṃ , bhikkhave, samaye āraññikassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato gantvā tiṇaggāni chindanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi obhaggobhaggaṃ sākhābhaṅgaṃ khādanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ , bhikkhave, samaye āraññikassa nāgassa ogāhaṃ otiṇṇassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato gantvā soṇḍāya udakaṃ āloḷenti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa ogāhā uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati.

‘‘Tasmiṃ, bhikkhave, samaye āraññikassa nāgassa evaṃ hoti – ‘ahaṃ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi . Chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti [khāditaṃ (syā. ka.) mahāva. 467 passitabbaṃ], āvilāni ca pānīyāni pivāmi, ogāhā ca [ogāhāpi ca (syā. ka.) mahāva. 467 passitabbaṃ] me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya’nti. So aparena samayena eko gaṇasmā vūpakaṭṭho viharati, acchinnaggāni ceva tiṇāni khādati, obhaggobhaggañcassa sākhābhaṅgaṃ na khādanti [na obhaggobhaggañca sākhābhaṅga khādati (syā. ka.)], anāvilāni ca pānīyāni pivati, ogāhā cassa uttiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti.

‘‘Tasmiṃ, bhikkhave, samaye āraññikassa nāgassa evaṃ hoti – ‘ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pānīyāni apāyiṃ, ogāhā [ettha pisaddo sabbatthapi natthi] ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. Sohaṃ etarahi eko gaṇasmā vūpakaṭṭho viharāmi, acchinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ na khādanti, anāvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchantī’ti. So soṇḍāya sākhābhaṅgaṃ bhañjitvā sākhābhaṅgena kāyaṃ parimajjitvā attamano soṇḍaṃ saṃharati [kaṇḍuṃ saṃhanti (sī. pī.) kaṇḍuṃ saṃhanati (syā.), ettha kaṇḍuvanadukkhaṃ vinetīti attho],.

‘‘Evamevaṃ kho, bhikkhave, yasmiṃ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti – ‘ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya’nti. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

‘‘So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So attamano soṇḍaṃ saṃharati [kaṇḍuṃ saṃhanti (sī. pī.), kaṇḍuṃ saṃhanati (syā.), ettha kaṇḍuvanasadisaṃ jhānapaṭipakkhaṃ kilesadukkhaṃ vinetīti attho]. Vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. So attamano soṇḍaṃ saṃharati.

‘‘Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So attamano soṇḍaṃ saṃharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati… sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati… sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. So attamano soṇḍaṃ saṃharatī’’ti. Navamaṃ.

10. Tapussasuttaṃ

41. Ekaṃ samayaṃ bhagavā mallesu viharati uruvelakappaṃ nāma mallānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya uruvelakappaṃ piṇḍāya pāvisi. Uruvelakappe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi – ‘‘idheva tāva tvaṃ, ānanda, hohi, yāvāhaṃ mahāvanaṃ ajjhogāhāmi divāvihārāyā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahāvanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

Atha kho tapusso gahapati yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho tapusso gahapati āyasmantaṃ ānandaṃ etadavoca –

‘‘Mayaṃ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā. Tesaṃ no, bhante, amhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya khāyati, yadidaṃ nekkhammaṃ. Sutaṃ metaṃ, bhante, ‘imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato’ [passataṃ (?)]. Tayidaṃ, bhante, imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo, yadidaṃ nekkhamma’’nti.

‘‘Atthi kho etaṃ, gahapati, kathāpābhataṃ bhagavantaṃ dassanāya. Āyāma, gahapati, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā no bhagavā byākarissati tathā naṃ dhāressāmā’’ti.

‘‘Evaṃ, bhante’’ti kho tapusso gahapati āyasmato ānandassa paccassosi. Atha kho āyasmā ānando tapussena gahapatinā saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Ayaṃ , bhante, tapusso gahapati evamāha – ‘mayaṃ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā, tesaṃ no bhante, amhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya khāyati, yadidaṃ nekkhammaṃ’. Sutaṃ metaṃ, bhante, ‘imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. Tayidaṃ, bhante, imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadidaṃ nekkhamma’’’nti.

‘‘Evametaṃ, ānanda, evametaṃ, ānanda! Mayhampi kho, ānanda, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘sādhu nekkhammaṃ , sādhu paviveko’ti. Tassa mayhaṃ, ānanda, nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. Tassa mayhaṃ, ānanda, etadahosi – ‘ko nu kho hetu ko paccayo, yena me nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? Tassa mayhaṃ, ānanda, etadahosi – ‘kāmesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, nekkhamme ca ānisaṃso anadhigato, so ca me anāsevito . Tasmā me nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. Tassa mayhaṃ, ānanda, etadahosi – ‘sace kho ahaṃ kāmesu ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ [bahulīkareyyaṃ (sī. syā. pī.)], nekkhamme ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nekkhamme cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. So kho ahaṃ, ānanda, aparena samayena kāmesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, nekkhamme ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ, ānanda, nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. So kho ahaṃ, ānanda, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, ānanda, iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho . Seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me kāmasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

‘‘Tassa mayhaṃ, ānanda, etadahosi – ‘yaṃnūnāhaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja vihareyya’nti. Tassa mayhaṃ, ānanda, avitakke cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. Tassa mayhaṃ, ānanda, etadahosi – ‘ko nu kho hetu ko paccayo, yena me avitakke cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? Tassa mayhaṃ, ānanda, etadahosi – ‘vitakkesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, avitakke ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me avitakke cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. Tassa mayhaṃ, ānanda, etadahosi – ‘sace kho ahaṃ vitakkesu ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, avitakke ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me avitakke cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. So kho ahaṃ, ānanda, aparena samayena vitakkesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, avitakke ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ, ānanda, avitakke cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. So kho ahaṃ, ānanda, vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, ānanda, iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho. Seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me vitakkasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

‘‘Tassa mayhaṃ, ānanda, etadahosi – ‘yaṃnūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedeyyaṃ yaṃ taṃ ariyā ācikkhanti – upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihareyya’nti. Tassa mayhaṃ, ānanda, nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. Tassa mayhaṃ, ānanda, etadahosi – ‘ko nu kho hetu ko paccayo , yena me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? Tassa mayhaṃ, ānanda, etadahosi – ‘pītiyā kho me ādīnavo adiṭṭho, so ca me abahulīkato, nippītike ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. Tassa mayhaṃ, ānanda, etadahosi – ‘sace kho ahaṃ pītiyā ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, nippītike ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nippītike cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. So kho ahaṃ, ānanda, aparena samayena pītiyā ādīnavaṃ disvā taṃ bahulamakāsiṃ, nippītike ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ, ānanda, nippītike cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. So kho ahaṃ, ānanda, pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, ānanda, iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho. Seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me pītisahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

‘‘Tassa mayhaṃ, ānanda, etadahosi – ‘yaṃnūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya’nti. Tassa mayhaṃ, ānanda, adukkhamasukhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. Tassa mayhaṃ, ānanda, etadahosi – ‘ko nu kho hetu ko paccayo, yena me adukkhamasukhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? Tassa mayhaṃ, ānanda, etadahosi – ‘upekkhāsukhe kho me ādīnavo adiṭṭho, so ca me abahulīkato, adukkhamasukhe ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me adukkhamasukhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. Tassa mayhaṃ, ānanda, etadahosi – ‘sace kho ahaṃ upekkhāsukhe ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, adukkhamasukhe ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me adukkhamasukhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. So kho ahaṃ, ānanda, aparena samayena upekkhāsukhe ādīnavaṃ disvā taṃ bahulamakāsiṃ adukkhamasukhe ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ, ānanda, adukkhamasukhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. So kho ahaṃ, ānanda, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, ānanda, iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho. Seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me upekkhāsahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

‘‘Tassa mayhaṃ, ānanda, etadahosi – ‘yaṃnūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘‘ananto ākāso’’ti ākāsānañcāyatanaṃ upasampajja vihareyya’nti. Tassa mayhaṃ, ānanda, ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. Tassa mayhaṃ, ānanda, etadahosi – ‘ko nu kho hetu ko paccayo, yena me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? Tassa mayhaṃ, ānanda, etadahosi – ‘rūpesu kho me ādīnavo adiṭṭho, so ca abahulīkato, ākāsānañcāyatane ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. Tassa mayhaṃ, ānanda, etadahosi – ‘sace kho ahaṃ rūpesu ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākāsānañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. So kho ahaṃ, ānanda, aparena samayena rūpesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ, ānanda, ākāsānañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. So kho ahaṃ, ānanda, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, ānanda, iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho. Seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me rūpasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

‘‘Tassa mayhaṃ, ānanda, etadahosi – ‘yaṃnūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma ‘‘anantaṃ viññāṇa’’nti viññāṇañcāyatanaṃ upasampajja vihareyya’nti. Tassa mayhaṃ, ānanda, viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. Tassa mayhaṃ, ānanda, etadahosi – ‘ko nu kho hetu ko paccayo, yena me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? Tassa mayhaṃ, ānanda, etadahosi – ‘ākāsānañcāyatane kho me ādīnavo adiṭṭho, so ca abahulīkato, viññāṇañcāyatane ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. Tassa mayhaṃ, ānanda, etadahosi – ‘sace kho ahaṃ ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me viññāṇañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. So kho ahaṃ, ānanda, aparena samayena ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ, ānanda, viññāṇañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. So kho ahaṃ, ānanda, sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, ānanda, iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho. Seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya ; evamevassa me ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

‘‘Tassa mayhaṃ, ānanda, etadahosi – ‘yaṃnūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya’nti. Tassa mayhaṃ, ānanda, ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. Tassa mayhaṃ, ānanda, etadahosi – ‘ko nu kho hetu ko paccayo, yena me ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? Tassa mayhaṃ, ānanda, etadahosi – ‘viññāṇañcāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, ākiñcaññāyatane ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. Tassa mayhaṃ, ānanda, etadahosi – ‘sace kho ahaṃ viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākiñcaññāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. So kho ahaṃ, ānanda, aparena samayena viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ, ānanda, ākiñcaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. So kho ahaṃ, ānanda, sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, ānanda, iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho. Seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

‘‘Tassa mayhaṃ, ānanda, etadahosi – ‘yaṃnūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya’nti. Tassa mayhaṃ, ānanda, nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. Tassa mayhaṃ, ānanda, etadahosi – ‘ko nu kho hetu ko paccayo, yena me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? Tassa mayhaṃ, ānanda, etadahosi – ‘ākiñcaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, nevasaññānāsaññāyatane ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. Tassa mayhaṃ, ānanda, etadahosi – ‘sace kho ahaṃ ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nevasaññānāsaññāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. So kho ahaṃ, ānanda, aparena samayena ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ, ānanda, nevasaññānāsaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. So kho ahaṃ, ānanda, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, ānanda, iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho. Seyyathāpi, ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa me ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.

‘‘Tassa mayhaṃ, ānanda, etadahosi – ‘yaṃnūnāhaṃ nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyya’nti. Tassa mayhaṃ, ānanda, saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato. Tassa mayhaṃ, ānanda, etadahosi – ‘ko nu kho hetu, ko paccayo, yena me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’? Tassa mayhaṃ, ānanda, etadahosi – ‘nevasaññānāsaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, saññāvedayitanirodhe ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato’. Tassa mayhaṃ, ānanda, etadahosi – ‘sace kho ahaṃ nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulaṃ kareyyaṃ, saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me saññāvedayitanirodhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato’. So kho ahaṃ, ānanda, aparena samayena nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ , saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ, ānanda, saññāvedayitanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato. So kho ahaṃ, ānanda, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi, paññāya ca me disvā āsavā parikkhayaṃ agamaṃsu.

‘‘Yāvakīvañcāhaṃ , ānanda, imā nava anupubbavihārasamāpattiyo na evaṃ anulomapaṭilomaṃ samāpajjimpi vuṭṭhahimpi, neva tāvāhaṃ, ānanda, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Yato ca kho ahaṃ, ānanda, imā nava anupubbavihārasamāpattiyo evaṃ anulomapaṭilomaṃ samāpajjimpi vuṭṭhahimpi, athāhaṃ, ānanda, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me cetovimutti [vimutti (ka. sī. ka.)], ayamantimā jāti, natthi dāni punabbhavo’’’ti. Dasamaṃ.

Mahāvaggo catuttho.

Tassuddānaṃ –

Dve vihārā ca nibbānaṃ, gāvī jhānena pañcamaṃ;

Ānando brāhmaṇā devo, nāgena tapussena cāti.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app