7. Cūḷavaggo

1. Paṭhamalakuṇḍakabhaddiyasuttaṃ

61. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti [samādāpeti (?)] samuttejeti sampahaṃseti.

Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci.

Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ anupādāya āsavehi cittaṃ vimuttaṃ [vimuttacittaṃ (?)].

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Uddhaṃ adho sabbadhi vippamutto, ayaṃhamasmīti [ayamahamasmīti (sī. syā. pī.)] anānupassī;

Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā’’ti. paṭhamaṃ;

2. Dutiyalakuṇḍakabhaddiyasuttaṃ

62. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ sekhaṃ [sekkhoti (syā.), sekhoti (pī.)] maññamāno bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.

Addasā kho bhagavā āyasmantaṃ sāriputtaṃ āyasmantaṃ lakuṇḍakabhaddiyaṃ sekhaṃ maññamānaṃ bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Acchecchi [acchejji (ka. sī.), acchijji (ka. sī. syā.), achijji (ka.)] vaṭṭaṃ byagā nirāsaṃ, visukkhā saritā na sandati;

Chinnaṃ vaṭṭaṃ na vattati, esevanto dukkhassā’’ti. dutiyaṃ;

3. Paṭhamasattasuttaṃ

63. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu ativelaṃ sattā ( ) [(honti) (bahūsu) aṭṭhakathāya saṃsandetabbaṃ] rattā giddhā gadhitā [gathitā (sī.)] mucchitā ajjhopannā sammattakajātā kāmesu viharanti.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, sāvatthiyā manussā yebhuyyena kāmesu ativelaṃ sattā rattā giddhā gadhitā mucchitā ajjhopannā sammattakajātā kāmesu viharantī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Kāmesu sattā kāmasaṅgasattā,

Saṃyojane vajjamapassamānā;

Na hi jātu saṃyojanasaṅgasattā,

Oghaṃ tareyyuṃ vipulaṃ mahanta’’nti. tatiyaṃ;

4. Dutiyasattasuttaṃ

64. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu sattā ( ) [(honti) (bahūsu) aṭṭhakathāya saṃsandetabbaṃ] rattā giddhā gadhitā mucchitā ajjhopannā andhīkatā sammattakajātā kāmesu viharanti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sāvatthiyā te manusse yebhuyyena kāmesu satte ratte giddhe gadhite mucchite ajjhopanne andhīkate sammattakajāte kāmesu viharante.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Kāmandhā jālasañchannā, taṇhāchadanachāditā;

Pamattabandhunā baddhā, macchāva kumināmukhe;

Jarāmaraṇamanventi [jarāmaraṇaṃ gacchanti (sī. syā.)], vaccho khīrapakova mātara’’nti. catutthaṃ;

5. Aparalakuṇḍakabhaddiyasuttaṃ

65. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lakuṇḍakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena bhagavā tenupasaṅkami.

Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpaṃ . Disvāna bhikkhū āmantesi –

‘‘Passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpa’’nti? ‘‘Evaṃ, bhante’’ti.

‘‘Eso , bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya [yassatthāya (sī. ka.)] kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti. pañcamaṃ;

6. Taṇhāsaṅkhayasuttaṃ

66. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā aññāsikoṇḍañño [aññātakoṇḍañño (sabbattha)] bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamāno.

Addasā kho bhagavā āyasmantaṃ aññāsikoṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa mūlaṃ chamā natthi, paṇṇā natthi kuto latā;

Taṃ dhīraṃ bandhanā muttaṃ, ko taṃ ninditumarahati;

Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito’’ti. chaṭṭhaṃ;

7. Papañcakhayasuttaṃ

67. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpahānaṃ paccavekkhamāno nisinno hoti.

Atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa papañcā ṭhiti ca natthi,

Sandānaṃ palighañca vītivatto;

Taṃ nittaṇhaṃ muniṃ carantaṃ,

Nāvajānāti sadevakopi loko’’ti. sattamaṃ;

8. Kaccānasuttaṃ

68. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya.

Addasā kho bhagavā āyasmantaṃ mahākaccānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa siyā sabbadā sati,

Satataṃ kāyagatā upaṭṭhitā;

No cassa no ca me siyā,

Na bhavissati na ca me bhavissati;

Anupubbavihāri tattha so,

Kāleneva tare visattika’’nti. aṭṭhamaṃ;

9. Udapānasuttaṃ

69. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thūṇaṃ [thūnaṃ (sī. syā. pī.)] nāma mallānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho thūṇeyyakā brāhmaṇagahapatikā – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thūṇaṃ anuppatto’’ti.( ) [(atha kho te thūṇeyyakā brāhmaṇagahapatikā) (?)] Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ – ‘‘mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū’’ti.

Atha kho bhagavā maggā okkamma yena rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, etamhā udapānā pānīyaṃ āharā’’ti.

Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – ‘‘idāni so, bhante, udapāno thūṇeyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito – ‘mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū’’’ti.

Dutiyampi kho…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, etamhā udapānā pānīyaṃ āharā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena so udapāno tenupasaṅkami. Atha kho so udapāno āyasmante ānande upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto [vissando (ka.)] maññe aṭṭhāsi.

Atha kho āyasmato ānandassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi so udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe ṭhito’’ti!! Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi so, bhante, udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe aṭṭhāsi!! Pivatu bhagavā pānīyaṃ, pivatu sugato pānīya’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Kiṃ kayirā udapānena,

Āpā ce sabbadā siyuṃ;

Taṇhāya mūlato chetvā,

Kissa pariyesanaṃ care’’ti. navamaṃ;

10. Utenasuttaṃ

70. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena rañño utenassa [udenassa (sī. syā. pī.)] uyyānagatassa antepuraṃ daḍḍhaṃ hoti, pañca ca itthisatāni [pañca itthisatāni (sī. syā. pī.)] kālaṅkatāni honti sāmāvatīpamukhāni.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃsu. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, rañño utenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca ca itthisatāni kālaṅkatāni sāmāvatīpamukhāni. Tāsaṃ, bhante, upāsikānaṃ kā gati ko abhisamparāyo’’ti?

‘‘Santettha, bhikkhave, upāsikāyo sotāpannā, santi sakadāgāminiyo, santi anāgāminiyo. Sabbā tā, bhikkhave, upāsikāyo anipphalā kālaṅkatā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Mohasambandhano loko, bhabbarūpova dissati;

Upadhibandhano [upadhisambandhano (ka. sī.)] bālo, tamasā parivārito;

Sassatoriva [sassati viya (ka. sī.)] khāyati, passato natthi kiñcana’’nti. dasamaṃ;

Tassuddānaṃ –

Dve bhaddiyā dve ca sattā, lakuṇḍako taṇhākhayo;

Papañcakhayo ca kaccāno, udapānañca utenoti.

Cūḷavaggo [cullavaggo (sī.), cūlavaggo (pī.)] sattamo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app