2. Mucalindavaggo

1. Mucalindasuttaṃ

11. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre mucalindamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.

Tena kho pana samayena mahā akālamegho udapādi sattāhavaddalikā sītavātaduddinī. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ vihacca aṭṭhāsi – ‘‘mā bhagavantaṃ sītaṃ, mā bhagavantaṃ uṇhaṃ, mā bhagavantaṃ ḍaṃsamakasavātātapasarīsapa [siriṃsapa (sī. syā. kaṃ. pī.)] samphasso’’ti.

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho mucalindo nāgarājā viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṃ namassamāno.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukho viveko tuṭṭhassa, sutadhammassa passato;

Abyāpajjaṃ sukhaṃ loke, pāṇabhūtesu saṃyamo.

‘‘Sukhā virāgatā loke, kāmānaṃ samatikkamo;

Asmimānassa yo vinayo, etaṃ ve paramaṃ sukha’’nti. paṭhamaṃ;

2. Rājasuttaṃ

12. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘ko nu kho, āvuso, imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo’’ti? Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā’’ti?

‘‘Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘ko nu kho, āvuso, imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo’ti? Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto’’ti.

‘‘Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yañca kāmasukhaṃ loke, yañcidaṃ diviyaṃ sukhaṃ;

Taṇhakkhayasukhassete , kalaṃ nāgghanti soḷasi’’nti. dutiyaṃ;

3. Daṇḍasuttaṃ

13. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hananti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante .

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;

Attano sukhamesāno, pecca so na labhate sukhaṃ.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;

Attano sukhamesāno, pecca so labhate sukha’’nti. tatiyaṃ;

4. Sakkārasuttaṃ

14. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā [na apacitā (syā. pī.)] apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesenti.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘etarahi, bhante, bhagavā sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho te, bhante, aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesantī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Gāme araññe sukhadukkhaphuṭṭho,

Nevattato no parato dahetha;

Phusanti phassā upadhiṃ paṭicca,

Nirūpadhiṃ kena phuseyyu phassā’’ti. catutthaṃ;

5. Upāsakasuttaṃ

15. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro icchānaṅgalako upāsako sāvatthiṃ anuppatto hoti kenacideva karaṇīyena. Atha kho so upāsako sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etadavoca – ‘‘cirassaṃ kho tvaṃ, upāsaka, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāyā’’ti.

‘‘Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo, api cāhaṃ kehici kehici kiccakaraṇīyehi byāvaṭo. Evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitu’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukhaṃ vata tassa na hoti kiñci,

Saṅkhātadhammassa bahussutassa;

Sakiñcanaṃ passa vihaññamānaṃ,

Jano janasmiṃ paṭibandharūpo’’ti. pañcamaṃ;

6. Gabbhinīsuttaṃ

16. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa paribbājakassa daharamāṇavikā pajāpati hoti gabbhinī upavijaññā. Atha kho sā paribbājikā taṃ paribbājakaṃ etadavoca – ‘‘gaccha tvaṃ, brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī’’ti.

Evaṃ vutte, so paribbājako taṃ paribbājikaṃ etadavoca – ‘‘kuto panāhaṃ, bhoti [bhotiyā (syā. pī. ka.)], telaṃ āharāmī’’ti? Dutiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca – ‘‘gaccha tvaṃ, brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī’’ti. Dutiyampi kho so paribbājiko taṃ paribbājikaṃ etadavoca – ‘‘kuto panāhaṃ, bhoti, telaṃ āharāmī’’ti? Tatiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca – ‘‘gaccha tvaṃ, brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī’’ti.

Tena kho pana samayena rañño pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati [diyyati (sī. ka.)], no nīharituṃ.

Atha kho tassa paribbājakassa etadahosi – ‘‘rañño kho pana pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati, no nīharituṃ. Yaṃnūnāhaṃ rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā ucchadditvāna [uggiritvāna (sī. syā. pī.), ucchaditvā (sī. syā. aṭṭha.), ucchaḍḍitvāna (ka.)] dadeyyaṃ, yaṃ imissā vijātāya bhavissatī’’ti.

Atha kho so paribbājako rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā neva sakkoti uddhaṃ kātuṃ, na pana adho. So dukkhāhi tibbāhi [tippāhi (syā.)] kharāhi kaṭukāhi vedanāhi phuṭṭho āvaṭṭati parivaṭṭati.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā taṃ paribbājakaṃ dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukhino vata ye akiñcanā,

Vedaguno hi janā akiñcanā;

Sakiñcanaṃ passa vihaññamānaṃ,

Jano janasmiṃ paṭibandhacitto’’ [paṭibaddhacitto (syā.), paṭibandharupo (?)] ti. chaṭṭhaṃ;

7. Ekaputtakasuttaṃ

17. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālaṅkato hoti.

Atha kho sambahulā upāsakā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te upāsake bhagavā etadavoca – ‘‘kiṃ nu kho tumhe, upāsakā, allavatthā allakesā idhūpasaṅkamantā divā divassā’’ti?

Evaṃ vutte, so upāsako bhagavantaṃ etadavoca – ‘‘mayhaṃ kho, bhante, ekaputtako piyo manāpo kālaṅkato. Tena mayaṃ allavatthā allakesā idhūpasaṅkamantā divā divassā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Piyarūpassādagadhitāse [piyarūpassātagadhitāse (sī. pī.)],

Devakāyā puthu manussā ca;

Aghāvino parijunnā,

Maccurājassa vasaṃ gacchanti.

‘‘Ye ve divā ca ratto ca,

Appamattā jahanti piyarūpaṃ;

Te ve khaṇanti aghamūlaṃ,

Maccuno āmisaṃ durativatta’’nti. sattamaṃ;

8. Suppavāsāsuttaṃ

18. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kuṇḍikāyaṃ [kuṇḍiyāyaṃ (sī. syā. pī.)] viharati kuṇḍadhānavane [kuṇḍiṭṭhānavane (syā. pī.)]. Tena kho pana samayena suppavāsā koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti – ‘‘sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti; suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; susukhaṃ vata taṃ nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī’’ti.

Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi – ‘‘ehi tvaṃ, ayyaputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi; appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati; appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi – ‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti – sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti; suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; susukhaṃ vata taṃ nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī’’’ti.

‘‘Parama’’nti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho koliyaputto bhagavantaṃ etadavoca – ‘‘suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti – ‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti – sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti; suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī’’’ti.

‘‘Sukhinī hotu suppavāsā koliyadhītā; arogā arogaṃ puttaṃ vijāyatū’’ti. Saha vacanā ca pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi.

‘‘Evaṃ, bhante’’ti kho so koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ gharaṃ tena paccāyāsi. Addasā kho so koliyaputto suppavāsaṃ koliyadhītaraṃ sukhiniṃ arogaṃ arogaṃ puttaṃ vijātaṃ. Disvānassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāmāyaṃ suppavāsā koliyadhītā saha vacanā ca pana [saha vacanā pana (pī.), saha vacanā (?)] bhagavato sukhinī arogā arogaṃ puttaṃ vijāyissatī’’ti! Attamano pamudito pītisomanassajāto ahosi.

Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi – ‘‘ehi tvaṃ, ayyaputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi – ‘suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandatī’ti; evañca vadehi – ‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Adhivāsetu kira, bhante, bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenā’’’ti.

‘‘Parama’’nti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so koliyaputto bhagavantaṃ etadavoca –

‘‘Suppavāsā , bhante, koliyadhītā bhagavato pāde sirasā vandati; evañca vadeti – ‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Adhivāsetu kira, bhante, bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenā’’’ti.

Tena kho pana samayena aññatarena upāsakena buddhappamukho bhikkhusaṅgho svātanāya bhattena nimantito hoti. So ca upāsako āyasmato mahāmoggallānassa [mahāmoggalānassa (ka.)] upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi – ‘‘ehi tvaṃ, moggallāna, yena so upāsako tenupasaṅkama ; upasaṅkamitvā taṃ upāsakaṃ evaṃ vadehi – ‘suppavāsā, āvuso, koliyadhītā satta vassāni gabbhaṃ dhāresi. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṃ karissasī’ti [karissasīti saññāpehi (ka.)]. Tuyheso upaṭṭhāko’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā yena so upāsako tenupasaṅkami; upasaṅkamitvā taṃ upāsakaṃ etadavoca – ‘‘suppavāsā, āvuso, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṃ karissasī’’ti.

‘‘Sace me, bhante, ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo – bhogānañca jīvitassa ca saddhāya ca, karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṃ karissāmī’’ti. ‘‘Dvinnaṃ kho te ahaṃ [dvinnaṃ kho tesaṃ (pī.), dvinnaṃ kho nesaṃ (ka.)], āvuso, dhammānaṃ pāṭibhogo – bhogānañca jīvitassa ca. Saddhāya pana tvaṃyeva pāṭibhogo’’ti.

‘‘Sace me, bhante, ayyo mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo – bhogānañca jīvitassa ca, karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṃ karissāmī’’ti.

Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘saññatto [saññāto (syā.)], bhante, so upāsako mayā; karotu suppavāsā koliyadhītā satta bhattāni, pacchā so karissatī’’ti.

Atha kho suppavāsā koliyadhītā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, tañca dārakaṃ bhagavantaṃ vandāpesi sabbañca bhikkhusaṅghaṃ.

Atha kho āyasmā sāriputto taṃ dārakaṃ etadavoca – ‘‘kacci te, dāraka, khamanīyaṃ, kacci yāpanīyaṃ, kacci na kiñci dukkha’’nti? ‘‘Kuto me, bhante sāriputta, khamanīyaṃ, kuto yāpanīyaṃ! Satta me vassāni lohitakumbhiyaṃ vuttānī’’ti.

Atha kho suppavāsā koliyadhītā – ‘‘putto me dhammasenāpatinā saddhiṃ mantetī’’ti attamanā pamuditā pītisomanassajātā ahosi. Atha kho bhagavā (suppavāsaṃ kolīyadhītaraṃ attamanaṃ pamuditaṃ pītisomanassajātaṃ viditvā [disvā (sī.)][( ) natthi iṅgalisapotthake] suppavāsaṃ koliyadhītaraṃ etadavoca – ‘‘iccheyyāsi tvaṃ, suppavāse, aññampi evarūpaṃ putta’’nti? ‘‘Iccheyyāmahaṃ, bhagavā, aññānipi evarūpāni satta puttānī’’ti .

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Asātaṃ sātarūpena, piyarūpena appiyaṃ;

Dukkhaṃ sukhassa rūpena, pamattamativattatī’’ti. aṭṭhamaṃ;

9. Visākhāsuttaṃ

19. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadimhi kosale paṭibaddho [paṭibandho (pī. ka.)] hoti. Taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīreti .

Atha kho visākhā migāramātā divā divassa [divādivasseva (syā.), divādivasseyeva (pī.), divā divassayeva (ka.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca – ‘‘handa kuto nu tvaṃ, visākhe, āgacchasi divā divassā’’ti? ‘‘Idha me, bhante, kocideva attho raññe pasenadimhi kosale paṭibaddho; taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīretī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sabbaṃ paravasaṃ dukkhaṃ, sabbaṃ issariyaṃ sukhaṃ;

Sādhāraṇe vihaññanti, yogā hi duratikkamā’’ti. navamaṃ;

10. Bhaddiyasuttaṃ

20. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā anupiyāyaṃ viharati ambavane. Tena kho pana samayena āyasmā bhaddiyo kāḷīgodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘‘aho sukhaṃ, aho sukha’’nti!

Assosuṃ kho sambahulā bhikkhū āyasmato bhaddiyassa kāḷīgodhāya puttassa araññagatassapi rukkhamūlagatassapi suññāgāragatassapi abhikkhaṇaṃ udānaṃ udānentassa – ‘‘aho sukhaṃ, aho sukha’’nti! Sutvāna nesaṃ etadahosi – ‘‘nissaṃsayaṃ kho, āvuso, āyasmā bhaddiyo kāḷīgodhāya putto anabhirato brahmacariyaṃ carati, yaṃsa pubbe agāriyabhūtassa [agārikabhūtassa (syā.)] rajjasukhaṃ, so tamanussaramāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’’’nti!

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘āyasmā, bhante, bhaddiyo kāḷīgodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’nti! Nissaṃsayaṃ kho, bhante, āyasmā bhaddiyo kāḷīgodhāya putto anabhirato brahmacariyaṃ carati. Yaṃsa pubbe agāriyabhūtassa rajjasukhaṃ, so tamanussaramāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’’’nti!

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi – ‘satthā taṃ, āvuso bhaddiya, āmantetī’’’ti.

‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo kāḷīgodhāya putto tenupasaṅkami; upasaṅkamitvā bhaddiyaṃ kāḷīgodhāya puttaṃ etadavoca – ‘‘satthā taṃ, āvuso bhaddiya, āmantetī’’ti. ‘‘Evamāvuso’’ti kho āyasmā bhaddiyo kāḷīgodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ kāḷīgodhāya puttaṃ bhagavā etadavoca –

‘‘Saccaṃ kira tvaṃ, bhaddiya, araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’’’nti! ‘‘Evaṃ, bhante’’ti.

‘‘Kiṃ pana [kaṃ pana (syā pī.)] tvaṃ, bhaddiya, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’’’nti! ‘‘Pubbe me, bhante, agāriyabhūtassa rajjaṃ kārentassa antopi antepure rakkhā susaṃvihitā ahosi, bahipi antepure rakkhā susaṃvihitā ahosi, antopi nagare rakkhā susaṃvihitā ahosi, bahipi nagare rakkhā susaṃvihitā ahosi, antopi janapade rakkhā susaṃvihitā ahosi, bahipi janapade rakkhā susaṃvihitā ahosi. So kho ahaṃ, bhante, evaṃ rakkhito gopito santo bhīto ubbiggo ussaṅkī utrāsī vihāsiṃ. Etarahi kho panāhaṃ, bhante, araññagatopi rukkhamūlagatopi suññāgāragatopi eko [ekako (syā. pī.)] abhīto anubbiggo anussaṅkī anutrāsī appossukko pannalomo paradattavutto [paradavutto (ka. sī. syā. pī.)], migabhūtena cetasā viharāmi. Imaṃ [idaṃ (sī. ka.)] kho ahaṃ, bhante, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi [udānemi (ka.)] – ‘aho sukhaṃ, aho sukha’’’nti!

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassantarato na santi kopā,

Itibhavābhavatañca vītivatto;

Taṃ vigatabhayaṃ sukhiṃ asokaṃ,

Devā nānubhavanti dassanāyā’’ti. dasamaṃ;

Mucalindavaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Mucalindo rājā daṇḍena, sakkāro upāsakena ca;

Gabbhinī ekaputto ca, suppavāsā visākhā ca;

Kāḷīgodhāya bhaddiyoti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app