5. Soṇavaggo [mahāvagga (aṭṭhakathāya sameti)]

1. Piyatarasuttaṃ

41. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca – ‘‘atthi nu kho te, mallike, kocañño attanā piyataro’’ti?

‘‘Natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro’’ti? ‘‘Mayhampi kho, mallike, natthañño koci attanā piyataro’’ti.

Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca –

‘‘Idhāhaṃ, bhante, mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ – ‘atthi nu kho te, mallike, kocañño attanā piyataro’ti? Evaṃ vutte, mallikā devī maṃ etadavoca – ‘natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro’ti? Evaṃ vutte, ahaṃ, bhante, mallikaṃ deviṃ etadavocaṃ – ‘mayhampi kho, mallike, natthañño koci attanā piyataro’’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sabbā disā anuparigamma cetasā,

Nevajjhagā piyataramattanā kvaci;

Evaṃ piyo puthu attā paresaṃ,

Tasmā na hiṃse paramattakāmo’’ti. paṭhamaṃ;

2. Appāyukasuttaṃ

42. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā [paṭisallāṇā (sī.)] vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva appāyukā hi, bhante, bhagavato mātā ahosi, sattāhajāte bhagavati bhagavato mātā kālamakāsi, tusitaṃ kāyaṃ upapajjī’’ti.

‘‘Evametaṃ, ānanda [evametaṃ ānanda evametaṃ ānanda (syā.)], appāyukā hi, ānanda, bodhisattamātaro honti. Sattāhajātesu bodhisattesu bodhisattamātaro kālaṃ karonti, tusitaṃ kāyaṃ upapajjantī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ye keci bhūtā bhavissanti ye vāpi,

Sabbe gamissanti pahāya dehaṃ;

Taṃ sabbajāniṃ kusalo viditvā,

Ātāpiyo brahmacariyaṃ careyyā’’ti. dutiyaṃ;

3. Suppabuddhakuṭṭhisuttaṃ

43. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe suppabuddho nāma kuṭṭhī ahosi – manussadaliddo, manussakapaṇo , manussavarāko. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti.

Addasā kho suppabuddho kuṭṭhī taṃ mahājanakāyaṃ dūratova sannipatitaṃ. Disvānassa etadahosi – ‘‘nissaṃsayaṃ kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājīyati [bhājīyissati (sī.)]. Yaṃnūnāhaṃ yena so mahājanakāyo tenupasaṅkameyyaṃ. Appeva nāmettha kiñci khādanīyaṃ vā bhojanīyaṃ vā labheyya’’nti.

Atha kho suppabuddho kuṭṭhī yena so mahājanakāyo tenupasaṅkami. Addasā kho suppabuddho kuṭṭhī bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi – ‘‘na kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājīyati. Samaṇo ayaṃ gotamo parisati dhammaṃ deseti. Yaṃnūnāhampi dhammaṃ suṇeyya’’nti. Tattheva ekamantaṃ nisīdi – ‘‘ahampi dhammaṃ sossāmī’’ti.

Atha kho bhagavā sabbāvantaṃ parisaṃ cetasā ceto paricca manasākāsi ‘‘ko nu kho idha bhabbo dhammaṃ viññātu’’nti? Addasā kho bhagavā suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ. Disvānassa etadahosi – ‘‘ayaṃ kho idha bhabbo dhammaṃ viññātu’’nti. Suppabuddhaṃ kuṭṭhiṃ ārabbha ānupubbiṃ kathaṃ [ānupubbikathaṃ (sī.), anupubbikathaṃ (syā. pī. ka.)] kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ; kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ; nekkhamme [nekkhamme ca (sī. syā. pī.)] ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi suppabuddhaṃ kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva suppabuddhassa kuṭṭhissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti.

Atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suppabuddho kuṭṭhī bhagavantaṃ etadavoca –

‘‘Abhikkantaṃ , bhante, abhikkataṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Atha kho suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho acirapakkantaṃ suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘yo so, bhante, suppabuddho nāma kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo’’ti?

‘‘Paṇḍito, bhikkhave, suppabuddho kuṭṭhī; paccapādi dhammassānudhammaṃ; na ca maṃ dhammādhikaraṇaṃ vihesesi. Suppabuddho, bhikkhave, kuṭṭhī tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’’ti.

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo yena suppabuddho kuṭṭhī ahosi – manussadaliddo, manussakapaṇo, manussavarāko’’ti?

‘‘Bhūtapubbaṃ, bhikkhave, suppabuddho kuṭṭhī imasmiṃyeva rājagahe seṭṭhiputto ahosi. So uyyānabhūmiṃ niyyanto addasa tagarasikhiṃ [taggarasikhiṃ (ka.)] paccekabuddhaṃ nagaraṃ piṇḍāya pavisantaṃ. Disvānassa etadahosi – ‘kvāyaṃ kuṭṭhī kuṭṭhicīvarena vicaratī’ti? Niṭṭhubhitvā apasabyato [apabyāmato (syā. saṃ. ni. 1.255)] karitvā pakkāmi. So tassa kammassa vipākena bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha. Tasseva kammassa vipākāvasesena imasmiṃyeva rājagahe kuṭṭhī ahosi manussadaliddo, manussakapaṇo, manussavarāko. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyi sīlaṃ samādiyi sutaṃ samādiyi cāgaṃ samādiyi paññaṃ samādiyi. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So tattha aññe deve atirocati vaṇṇena ceva yasasā cā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Cakkhumā visamānīva, vijjamāne parakkame;

Paṇḍito jīvalokasmiṃ, pāpāni parivajjaye’’ti. tatiyaṃ;

4. Kumārakasuttaṃ

44. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhenti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā te sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhente. Disvāna yena te kumārakā tenupasaṅkami; upasaṅkamitvā te kumārake etadavoca – ‘‘bhāyatha vo, tumhe kumārakā, dukkhassa, appiyaṃ vo dukkha’’nti? ‘‘Evaṃ, bhante, bhāyāma mayaṃ, bhante, dukkhassa , appiyaṃ no dukkha’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

‘‘Sace ca pāpakaṃ kammaṃ, karissatha karotha vā;

Na vo dukkhā pamutyatthi, upeccapi [upaccapi (ka.), uppaccapi (?), uppatitvāpi iti attho] palāyata’’nti. catutthaṃ;

5. Uposathasuttaṃ

45. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti.

Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ [cīvaraṃ (sabbattha)] karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinno bhikkhusaṅgho; uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. Evaṃ vutte, bhagavā tuṇhī ahosi.

Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto majjhimo yāmo; ciranisinno bhikkhusaṅgho; uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. Dutiyampi kho bhagavā tuṇhī ahosi.

Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto pacchimo yāmo; uddhasto aruṇo; nandimukhī ratti; ciranisinno bhikkhusaṅgho; uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. ‘‘Aparisuddhā, ānanda, parisā’’ti.

Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha – ‘aparisuddhā, ānanda, parisā’ti? Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ asamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ. Disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami; upasaṅkamitvā taṃ puggalaṃ etadavoca – ‘‘uṭṭhehi, āvuso, diṭṭhosi bhagavatā; natthi te bhikkhūhi saddhiṃ saṃvāso’’ti. Evaṃ vutte [atha kho (sabbattha), cūḷava. 383; a. ni. 8.20 passitabbaṃ], so puggalo tuṇhī ahosi.

Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca – ‘‘uṭṭhehi, āvuso, diṭṭhosi bhagavatā; natthi te bhikkhūhi saddhiṃ saṃvāso’’ti. Dutiyampi kho…pe… tatiyampi kho so puggalo tuṇhī ahosi.

Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘nikkhāmito, bhante, so puggalo mayā. Parisuddhā parisā. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. ‘‘Acchariyaṃ, moggallāna, abbhutaṃ, moggallāna! Yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatī’’ti!

Atha kho bhagavā bhikkhū āmantesi – ‘‘na dānāhaṃ, bhikkhave, ito paraṃ [na dānāhaṃ bhikkhave ajjatagge (a. ni. 8.20)] uposathaṃ karissāmi, pātimokkhaṃ uddisissāmi. Tumheva dāni, bhikkhave, ito paraṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyya.

‘‘Aṭṭhime, bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha?

‘‘Mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto. Yampi [yaṃ (sī. syā. ka.)], bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto; ayaṃ, bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; ayaṃ, bhikkhave [ayampi (sabbattha)], mahāsamudde dutiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva [khippaññeva (sī.), khippaṃyeva (ka.)] tīraṃ vāheti, thalaṃ ussāreti. Yampi, bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussāreti; ayaṃ, bhikkhave, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ patvā [pattā (syā. pī. ka.)] jahanti purimāni nāmagottāni; ‘mahāsamuddo’tveva saṅkhaṃ gacchanti. Yampi, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’tveva saṅkhaṃ gacchanti; ayaṃ, bhikkhave, mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, bhikkhave , yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsammuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; ayaṃ, bhikkhave, mahāsamudde pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo ekaraso loṇaraso. Yampi, bhikkhave, mahāsamuddo ekaraso loṇaraso; ayaṃ, bhikkhave, mahāsamudde chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ. Yampi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo [lohitaṅko (sī. pī.), lohitako (?)] masāragallaṃ; ayaṃ, bhikkhave, mahāsamudde sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā – timi timiṅgalo timitimiṅgalo [timi timiṅgalo timirapiṅgalo (sī. pī., a. ni. 8.19)] asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Yampi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatrime bhūtā – timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā…pe… pañcayojanasatikāpi attabhāvā; ayaṃ, bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime kho, bhikkhave, aṭṭha mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti.

‘‘Evameva kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha?

‘‘Seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; evameva kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Yampi, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho; ayaṃ, bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi , bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Yampi, bhikkhave, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti; ayaṃ, bhikkhave, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati; yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti, thalaṃ ussāreti; evameva kho, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; atha kho naṃ khippameva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena. Yampi, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; khippameva naṃ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena; ayaṃ, bhikkhave, imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’tveva saṅkhaṃ gacchanti; evameva kho, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā [pabbajitā (ka. sī.)] jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṃ gacchanti. Yampi, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni , ‘samaṇā sakyaputtiyā’tveva saṅkhaṃ gacchanti; ayaṃ, bhikkhave, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; evameva kho, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati; ayaṃ, bhikkhave, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi , bhikkhave, mahāsamuddo ekaraso loṇaraso; evameva kho, bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso. Yampi, bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso; ayaṃ , bhikkhave, imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ; evameva kho, bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Yampi, bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo; ayaṃ, bhikkhave, imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi , bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatrime bhūtā – timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā; evameva kho, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmīphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno [arahattaphalasacchikiriyāya (sī.)]. Yampi, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso, tatrime bhūtā – sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno; ayaṃ, bhikkhave, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Ime kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Channamativassati, vivaṭaṃ nātivassati;

Tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī’’ti. pañcamaṃ;

6. Soṇasuttaṃ

46. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāno avantīsu viharati kuraraghare [kururaghare (syā. mahāva. 257), kulaghare (ka.)] pavatte pabbate. Tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccānassa upaṭṭhāko hoti.

Atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti.

Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca –

‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. Pabbājetu maṃ, bhante , ayyo mahākaccāno’’ti.

Evaṃ vutte, āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca – ‘‘dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ. Iṅgha tvaṃ, soṇa, tattheva āgārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariya’’nti. Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.

Dutiyampi kho…pe… dutiyampi kho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca – ‘‘dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ. Iṅgha tvaṃ, soṇa, tattheva āgārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariya’’nti. Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.

Tatiyampi kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti. Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca –

‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. Pabbājetu maṃ, bhante, ayyo mahākaccāno’’ti.

Atha kho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi. Tena kho pana samayena avantidakkhiṇāpatho [avanti dakkhiṇapatho (sī.)] appabhikkhuko hoti. Atha kho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā āyasmantaṃ soṇaṃ upasampādesi.

Atha kho āyasmato soṇassa vassaṃvuṭṭhassa [vassaṃvutthassa (sī. syā. kaṃ. pī.)] rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me so bhagavā – ‘īdiso ca īdiso cā’ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha’’nti.

Atha kho āyasmā soṇo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ etadavoca –

‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me so bhagavā – īdiso ca īdiso cā’ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha’’nti ( ) [(gaccheyyāhaṃ bhante taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ, sace maṃ upajjhāyo anujānātīti (mahāva. 257)].

‘‘Sādhu sādhu, soṇa; gaccha tvaṃ, soṇa, taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ [samāsambuddhanti (sabbattha)]. Dakkhissasi tvaṃ, soṇa, taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ. Disvāna mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ [phāsuvihārañca (sī.)] puccha – ‘upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ [phāsuvihārañca (sī.)] pucchatī’’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā soṇo āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ mahākaccānaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca – ‘‘upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ [phāsuvihārañca (sī.)] pucchatī’’ti.

‘‘Kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, na ca piṇḍakena kilantosī’’ti? ‘‘Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ, bhante, addhānaṃ āgato, na piṇḍakena kilantomhī’’ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘imassānanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī’’ti. Atha kho āyasmato ānandassa etadahosi – ‘‘yassa kho maṃ bhagavā āṇāpeti – ‘imassānanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī’ti, icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ, icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthu’’nti. Yasmiṃ vihāre bhagavā viharati, tasmiṃ vihāre āyasmato soṇassa senāsanaṃ paññāpesi.

Atha kho bhagavā bahudeva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Āyasmāpi kho soṇo bahudeva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi – ‘‘paṭibhātu taṃ bhikkhu dhammo bhāsitu’’nti.

‘‘Evaṃ, bhante’’ti kho āyasmā soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbāneva sarena abhaṇi. Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhanumodi – ‘‘sādhu sādhu, bhikkhu, suggahitāni te, bhikkhu, soḷasa aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni, kalyāṇiyāsi [kalyāṇiyā ca (ka.), kalyāṇiyā cāsi (?)] vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. Kati vassosi tvaṃ, bhikkhū’’ti? ‘‘Ekavasso ahaṃ bhagavā’’ti. ‘‘Kissa pana tvaṃ , bhikkhu, evaṃ ciraṃ akāsī’’ti? ‘‘Ciraṃ diṭṭho [ciradiṭṭho (sī.)] me, bhante, kāmesu ādīnavo; api ca sambādho gharāvāso bahukicco bahukaraṇīyo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Disvā ādīnavaṃ loke, ñatvā dhammaṃ nirūpadhiṃ;

Ariyo na ramatī pāpe, pāpe na ramatī sucī’’ti. chaṭṭhaṃ;

7. Kaṅkhārevatasuttaṃ

47. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno.

Addasā kho bhagavā āyasmantaṃ kaṅkhārevataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yā kāci kaṅkhā idha vā huraṃ vā,

Sakavediyā vā paravediyā vā;

Ye jhāyino tā pajahanti sabbā,

Ātāpino brahmacariyaṃ carantā’’ti. sattamaṃ;

8. Saṅghabhedasuttaṃ

48. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ānando tadahuposathe pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.

Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ. Disvāna yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā’’ti.

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca – ‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā’ti. Ajja, bhante, devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ [sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ (ka.)];

Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara’’nti. aṭṭhamaṃ;

9. Sadhāyamānasuttaṃ

49. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena sambahulā māṇavakā bhagavato avidūre sadhāyamānarūpā [saddāyamānarūpā (syā. pī. aṭṭhakathāyaṃ pāṭhantaraṃ), pathāyamānarūpā (ka.), vadhāyamānarūpā (ka. sī., ka. aṭṭha.), saddhāyamānarūpā (?), saddhudhātuyā sadhudhātuyā vā siddhamidanti veditabbaṃ] atikkamanti. Addasā kho bhagavā sambahule māṇavake avidūre sadhāyamānarūpe atikkante.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;

Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū’’ti. navamaṃ;

10. Cūḷapanthakasuttaṃ

50. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā cūḷapanthako [cullapanthako (sī.), cūlapanthako (pī.)] bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

Addasā kho bhagavā āyasmantaṃ cūḷapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ṭhitena kāyena ṭhitena cetasā,

Tiṭṭhaṃ nisinno uda vā sayāno;

Etaṃ [evaṃ (ka.)] satiṃ bhikkhu adhiṭṭhahāno,

Labhetha pubbāpariyaṃ visesaṃ;

Laddhāna pubbāpariyaṃ visesaṃ,

Adassanaṃ maccurājassa gacche’’ti. dasamaṃ;

Soṇavaggo [soṇatheravaggo (syā. kaṃ. ka.) mahāvaggo (aṭṭhakathāya sameti)] pañcamo niṭṭhito.

Tassuddānaṃ –

Piyo appāyukā kuṭṭhī, kumārakā uposatho;

Soṇo ca revato bhedo, sadhāya panthakena cāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app