3. Nandavaggo

1. Kammavipākajasuttaṃ

21. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihaññamāno.

Addasā kho bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsentaṃ sataṃ sampajānaṃ avihaññamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sabbakammajahassa bhikkhuno,

Dhunamānassa pure kataṃ rajaṃ;

Amamassa ṭhitassa tādino,

Attho natthi janaṃ lapetave’’ti. paṭhamaṃ;

2. Nandasuttaṃ

22. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – ‘‘anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi; na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti.

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘āyasmā, bhante, nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – ‘anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena nandaṃ bhikkhuṃ āmantehi – ‘satthā taṃ, āvuso nanda, āmantetī’’’ti. ‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā nando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nandaṃ etadavoca – ‘‘satthā taṃ, āvuso nanda, āmantetī’’ti.

‘‘Evamāvuso’’ti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca –

‘‘Saccaṃ kira tvaṃ, nanda, sambahulānaṃ bhikkhūnaṃ evamārocesi – ‘anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti ? ‘‘Evaṃ, bhante’’ti.

‘‘Kissa pana tvaṃ, nanda, anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ sandhāretuṃ , sikkhaṃ paccakkhāya hīnāyāvattissasī’’ti? ‘‘Sākiyānī maṃ [mama (syā., aṭṭhakathā oloketabbā)], bhante, janapadakalyāṇī gharā nikkhamantassa [nikkhamantaṃ (aṭṭhakathāyaṃ pāṭhantaraṃ)] upaḍḍhullikhitehi kesehi apaloketvā maṃ etadavoca – ‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’ti. So kho ahaṃ, bhante, tamanussaramāno anabhirato brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti.

Atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya [sammiñjeyya (sī. syā. kaṃ. pī.)], evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi.

Tena kho pana samayena pañcamattāni accharāsatāni sakkassa devānamindassa upaṭṭhānaṃ āgatāni honti kakuṭapādāni. Atha kho bhagavā āyasmantaṃ nandaṃ āmantesi – ‘‘passasi no tvaṃ, nanda, imāni pañca accharāsatāni kakuṭapādānī’’ti? ‘‘Evaṃ, bhante’’ti.

‘‘Taṃ kiṃ maññasi, nanda, katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā, sākiyānī vā janapadakalyāṇī, imāni vā pañca accharāsatāni kakuṭapādānī’’ti? ‘‘Seyyathāpi, bhante, paluṭṭhamakkaṭī kaṇṇanāsacchinnā, evameva kho, bhante, sākiyānī janapadakalyāṇī imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi [saṅkhampi (sī.)] nopeti kalabhāgampi nopeti upanidhimpi nopeti. Atha kho imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cā’’ti.

‘‘Abhirama, nanda, abhirama, nanda! Ahaṃ te pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti. ‘‘Sace me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, abhiramissāmahaṃ, bhante, bhagavati brahmacariye’’ti [bhagavā brahmacariyeti (syā. pī.), bhagavā brahmacariyanti (ka.)].

Atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – devesu tāvatiṃsesu antarahito jetavane pāturahosi.

Assosuṃ kho bhikkhū – ‘‘āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati; bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti.

Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti – ‘‘bhatako kirāyasmā nando upakkitako kirāyasmā nando accharānaṃ hetu brahmacariyaṃ carati; bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti.

Atha kho āyasmā nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitakavādena ca aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro kho panāyasmā nando arahataṃ ahosi.

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca – ‘‘āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Bhagavatopi kho ñāṇaṃ udapādi – ‘‘nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti.

Atha kho āyasmā nando tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nando bhagavantaṃ etadavoca – ‘‘yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā’’ti. ‘‘Mayāpi kho tvaṃ, nanda [kho te nanda (sī. syā. pī.), kho nanda (ka.)], cetasā ceto paricca vidito – ‘nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Devatāpi me etamatthaṃ ārocesi – ‘āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Yadeva kho te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa nittiṇṇo paṅko,

Maddito kāmakaṇṭako;

Mohakkhayaṃ anuppatto,

Sukhadukkhesu na vedhatī sa bhikkhū’’ti. dutiyaṃ;

3. Yasojasuttaṃ

23. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni honti bhagavantaṃ dassanāya. Tedha kho āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā [uccāsaddamahāsaddā (ka.)] ahesuṃ .

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘ke panete, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’’ti? ‘‘Etāni, bhante, yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Tete āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā’’ti. ‘‘Tenahānanda, mama vacanena te bhikkhū āmantehi – ‘satthā āyasmante āmantetī’’’ti.

‘‘Evaṃ , bhante’’ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami ; upasaṅkamitvā te bhikkhū etadavoca – ‘‘satthā āyasmante āmantetī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca –

‘‘Kiṃ nu tumhe, bhikkhave, uccāsaddā mahāsaddā, kevaṭṭā maññe macchavilope’’ti? Evaṃ vutte, āyasmā yasojo bhagavantaṃ etadavoca – ‘‘imāni, bhante, pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā’’ti. ‘‘Gacchatha, bhikkhave, paṇāmemi vo [vo paṇāmemi (sabbattha) ma. ni. 2.157 passitabbaṃ]; na vo mama santike vatthabba’’nti.

‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā [paṭisaṃsāmetvā (syā.)] pattacīvaramādāya yena vajjī tena cārikaṃ pakkamiṃsu. Vajjīsu anupubbena cārikaṃ caramānā yena vaggumudā nadī tenupasaṅkamiṃsu; upasaṅkamitvā vaggumudāya nadiyā tīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu.

Atha kho āyasmā yasojo vassūpagato [vassūpagate (ka.)] bhikkhū āmantesi – ‘‘bhagavatā mayaṃ, āvuso, paṇāmitā atthakāmena hitesinā, anukampakena anukampaṃ upādāya. Handa mayaṃ, āvuso, tathā vihāraṃ kappema yathā no viharataṃ bhagavā attamano assā’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato yasojassa paccassosuṃ. Atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharantā tenevantaravassena sabbeva tisso vijjā sacchākaṃsu.

Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Atha kho bhagavā vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasi karitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘ālokajātā viya me, ānanda, esā disā, obhāsajātā viya me, ānanda, esā disā; yassaṃ disāyaṃ [yāyaṃ (ka.)] vaggumudātīriyā bhikkhū viharanti. Gantuṃ appaṭikūlāsi me manasi kātuṃ. Pahiṇeyyāsi tvaṃ, ānanda, vaggumudātīriyānaṃ bhikkhūnaṃ santike dūtaṃ – ‘satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo’’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘ehi tvaṃ, āvuso, yena vaggumudātīriyā bhikkhū tenupasaṅkama; upasaṅkamitvā vaggumudātīriye bhikkhū evaṃ vadehi – ‘satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo’’’ti.

‘‘Evamāvuso’’ti kho so bhikkhu āyasmato ānandassa paṭissutvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – mahāvane kūṭāgārasālāyaṃ antarahito vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ purato pāturahosi. Atha kho so bhikkhu vaggumudātīriye bhikkhū etadavoca – ‘‘satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo’’ti.

‘‘Evamāvuso’’ti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṃ saṃsāmetvā pattacīvaramādāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesuṃ. Tena kho pana samayena bhagavā āneñjena samādhinā nisinno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘katamena nu kho bhagavā vihārena etarahi viharatī’’ti? Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘āneñjena kho bhagavā vihārena etarahi viharatī’’ti. Sabbeva āneñjasamādhinā nisīdiṃsu.

Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ [cīvaraṃ (sabbattha)] karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī’’ti. Evaṃ vutte, bhagavā tuṇhī ahosi.

Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto majjhimo yāmo; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī’’ti. Dutiyampi kho bhagavā tuṇhī ahosi.

Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto pacchimo yāmo; uddhasto aruṇo; nandimukhī ratti; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā, āgantukehi bhikkhūhī’’ti.

Atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘sace kho tvaṃ, ānanda, jāneyyāsi ettakampi te nappaṭibhāseyya [nappaṭibheyya (?)]. Ahañca, ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisīdimhā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa jito kāmakaṇṭako,

Akkoso ca vadho ca bandhanañca;

Pabbatova [pabbato viya (sī. syā. pī.)] so ṭhito anejo,

Sukhadukkhesu na vedhatī sa bhikkhū’’ti. tatiyaṃ;

4. Sāriputtasuttaṃ

24. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Evaṃ mohakkhayā bhikkhu, pabbatova na vedhatī’’ti. catutthaṃ;

5. Mahāmoggallānasuttaṃ

25. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya. Addasā kho bhagavā āyasmantaṃ mahāmoggallānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sati kāyagatā upaṭṭhitā,

Chasu phassāyatanesu saṃvuto;

Satataṃ bhikkhu samāhito,

Jaññā nibbānamattano’’ti. pañcamaṃ;

6. Pilindavacchasuttaṃ

26. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā pilindavaccho [pilindivaccho (sī.)] bhikkhū vasalavādena samudācarati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘āyasmā, bhante, pilindavaccho bhikkhū vasalavādena samudācaratī’’ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena pilindavacchaṃ bhikkhuṃ āmantehi – ‘satthā taṃ, āvuso pilindavaccha [vaccha (syā.)], āmantetī’’’ti. ‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ etadavoca – ‘‘satthā taṃ, āvuso pilindavaccha, āmantetī’’ti.

‘‘Evamāvuso’’ti kho āyasmā pilindavaccho tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ pilindavacchaṃ bhagavā etadavoca – ‘‘saccaṃ kira tvaṃ, vaccha, bhikkhū vasalavādena samudācarasī’’ti? ‘‘Evaṃ, bhante’’ti.

Atha kho bhagavā āyasmato pilindavacchassa pubbenivāsaṃ manasi karitvā bhikkhū āmantesi – ‘‘mā kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhāyittha. Na, bhikkhave, vaccho dosantaro bhikkhū vasalavādena samudācarati. Vacchassa, bhikkhave, bhikkhuno pañca jātisatāni abbokiṇṇāni brāhmaṇakule paccājātāni. So tassa vasalavādo dīgharattaṃ samudāciṇṇo [ajjhāciṇṇo (syā. pī. ka. aṭṭhakathāyaṃ pāṭhantaraṃ)]. Tenāyaṃ vaccho bhikkhū vasalavādena samudācaratī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yamhī na māyā vasatī na māno,

Yo vītalobho amamo nirāso;

Panuṇṇakodho [paṇunnakodho (pī.)] abhinibbutatto,

So brāhmaṇo so samaṇo sa bhikkhū’’ti. chaṭṭhaṃ;

7. Sakkudānasuttaṃ

27. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati, sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ [nisinno aññataraṃ (syā. ka.)] samādhiṃ samāpajjitvā. Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi – ‘‘yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya’’nti.

Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.

Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti. Pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti. Sujā [sujātā (syā. pī. ka.)] asurakaññā tasaraṃ pūreti. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami. Addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ. Disvāna gharā nikkhamitvā paccugantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā [pavisetvā (ka.)] ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi. So ahosi piṇḍapāto anekasūpo anekabyañjano anekarasabyañjano [anekasūparasabyañjano (sī. pī.)]. Atha kho āyasmato mahākassapassa etadahosi – ‘‘ko nu kho ayaṃ satto yassāyaṃ evarūpo iddhānubhāvo’’ti ? Atha kho āyasmato mahākassapassa etadahosi – ‘‘sakko kho ayaṃ devānamindo’’ti. Iti viditvā sakkaṃ devānamindaṃ etadavoca – ‘‘kataṃ kho te idaṃ, kosiya; mā [māssu (sī. syā.)] punapi evarūpamakāsī’’ti. ‘‘Amhākampi, bhante kassapa, puññena attho; amhākampi puññena karaṇīya’’nti.

Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi – ‘‘aho dānaṃ paramadānaṃ [paramaṃ dānaṃ (pī. ka.)] kassape suppatiṭṭhitaṃ! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ!! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti!!! Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa – ‘‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ!! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti!!!

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Piṇḍapātikassa bhikkhuno,

Attabharassa anaññaposino;

Devā pihayanti tādino,

Upasantassa sadā satīmato’’ti. sattamaṃ;

8. Piṇḍapātikasuttaṃ

28. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi –

‘‘Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handāvuso, mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ, mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ, mayampi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ, mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ; mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā’’ti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti?

‘‘Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi –

‘Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handāvuso, mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ…pe… kāyena phoṭṭhabbe phusituṃ. Mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā’ti. Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto’’ti.

‘‘Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Piṇḍapātikassa bhikkhuno,

Attabharassa anaññaposino;

Devā pihayanti tādino,

No ce saddasilokanissito’’ti. aṭṭhamaṃ;

9. Sippasuttaṃ

29. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘ko nu kho, āvuso, sippaṃ jānāti? Ko kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ agga’’nti?

Tatthekacce evamāhaṃsu – ‘‘hatthisippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘assasippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘rathasippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘dhanusippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘tharusippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘muddāsippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘gaṇanāsippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘saṅkhānasippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘lekhāsippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘kāveyyasippaṃ [kābyasippaṃ (syā.)] sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘lokāyatasippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘khattavijjāsippaṃ sippānaṃ agga’’nti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti?

‘‘Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ ayamantarākathā udapādi – ‘ko nu kho, āvuso, sippaṃ jānāti? Ko kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ agga’nti?

‘‘Tatthekacce evamāhaṃsu – ‘hatthisippaṃ sippānaṃ agga’nti. Ekacce evamāhaṃsu – ‘assasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘rathasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘dhanusippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘tharusippaṃ sippānaṃ agga’nti, ekacce evamāhaṃsu – ‘muddāsippaṃ sippānaṃ agga’nti ekacce evamāhaṃsu – ‘gaṇanāsippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘saṅkhānasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘lekhāsippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘kāveyyasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘lokāyatasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘khattavijjāsippaṃ sippānaṃ agga’nti. Ayaṃ kho no, bhante, antarākathā hoti vippakatā, atha bhagavā anuppatto’’ti.

‘‘Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Asippajīvī lahu atthakāmo,

Yatindriyo sabbadhi vippamutto;

Anokasārī amamo nirāso,

Hitvā mānaṃ ekacaro sa bhikkhū’’ti. navamaṃ;

10. Lokasuttaṃ

30. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā volokento satte anekehi santāpehi santappamāne, anekehi ca pariḷāhehi pariḍayhamāne – rāgajehipi, dosajehipi, mohajehipi [mohajehipīti (sabbattha)].

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ayaṃ loko santāpajāto,

Phassapareto rogaṃ vadati attato;

Yena yena hi maññati [yena hi maññati (syā. pī.)],

Tato taṃ hoti aññathā.

‘‘Aññathābhāvī bhavasatto loko,

Bhavapareto bhavamevābhinandati;

Yadabhinandati taṃ bhayaṃ,

Yassa bhāyati taṃ dukkhaṃ;

Bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati’’.

‘‘‘Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu, sabbe te avippamuttā bhavasmā’ti vadāmi. ‘Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu, sabbe te anissaṭā bhavasmā’ti vadāmi.

‘‘Upadhiñhi paṭicca dukkhamidaṃ sambhoti, sabbupādānakkhayā natthi dukkhassa sambhavo. Lokamimaṃ passa; puthū avijjāya paretā bhūtā bhūtaratā aparimuttā; ye hi keci bhavā sabbadhi sabbatthatāya sabbe te bhavā aniccā dukkhā vipariṇāmadhammā’’ti.

‘‘Evametaṃ yathābhūtaṃ, sammappaññāya passato;

Bhavataṇhā pahīyati, vibhavaṃ nābhinandati.

‘‘Sabbaso taṇhānaṃ khayā,

Asesavirāganirodho nibbānaṃ;

Tassa nibbutassa bhikkhuno,

Anupādā [anupādānā (sī.)] punabbhavo na hoti;

Abhibhūto māro vijitasaṅgāmo,

Upaccagā sabbabhavāni tādī’’ti. dasamaṃ;

Nandavaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Kammaṃ nando yasojo ca, sāriputto ca kolito;

Pilindo [pilindi (sī.)] kassapo piṇḍo, sippaṃ lokena te dasāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app