(7) 2. Mahāvaggo

open all | close all

1. Titthāyatanādisuttaṃ

62. ‘‘Tīṇimāni , bhikkhave, titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni [samanuggāhiyamānāni (syā. kaṃ. ka.)] samanugāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti. Katamāni tīṇi? Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū’ti. Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ issaranimmānahetū’ti. Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ ahetuappaccayā’’’ti.

‘‘Tatra, bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū’ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi – ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū’ti ? Te ca me [te ce me (sī. syā. kaṃ. pī.)] evaṃ puṭṭhā ‘āmā’ti [āmoti (sī.)] paṭijānanti. Tyāhaṃ evaṃ vadāmi – ‘tenahāyasmanto pāṇātipātino bhavissanti pubbekatahetu, adinnādāyino bhavissanti pubbekatahetu, abrahmacārino bhavissanti pubbekatahetu, musāvādino bhavissanti pubbekatahetu, pisuṇavācā bhavissanti pubbekatahetu, pharusavācā bhavissanti pubbekatahetu, samphappalāpino bhavissanti pubbekatahetu, abhijjhāluno bhavissanti pubbekatahetu, byāpannacittā bhavissanti pubbekatahetu, micchādiṭṭhikā bhavissanti pubbekatahetu’’’.

‘‘Pubbekataṃ kho pana, bhikkhave, sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo . Ayaṃ kho me, bhikkhave, tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti.

‘‘Tatra, bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ issaranimmānahetū’ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi – ‘saccaṃ kira tumhe āyasmanto evaṃvādino evadiṭṭhino – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ issaranimmānahetū’ti? Te ca me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi – ‘tenahāyasmanto pāṇātipātino bhavissanti issaranimmānahetu, adinnādāyino bhavissanti issaranimmānahetu, abrahmacārino bhavissanti issaranimmānahetu, musāvādino bhavissanti issaranimmānahetu, pisuṇavācā bhavissanti issaranimmānahetu, pharusavācā bhavissanti issaranimmānahetu, samphappalāpino bhavissanti issaranimmānahetu, abhijjhāluno bhavissanti issaranimmānahetu, byāpannacittā bhavissanti issaranimmānahetu, micchādiṭṭhikā bhavissanti issaranimmānahetu’’’.

‘‘Issaranimmānaṃ kho pana, bhikkhave, sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me, bhikkhave, tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu dutiyo sahadhammiko niggaho hoti.

‘‘Tatra , bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kiṃ cāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ ahetuappaccayā’ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi – ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino – yaṃ kiṃ cāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ ahetuappaccayā’ti? Te ca me evaṃ puṭṭhā ‘āmā’ti paṭijānanti . Tyāhaṃ evaṃ vadāmi – ‘tenahāyasmanto pāṇātipātino bhavissanti ahetuappaccayā…pe… micchādiṭṭhikā bhavissanti ahetuappaccayā’’’.

‘‘Ahetuappaccayaṃ [ahetuṃ (sī.), ahetu (syā. kaṃ.), ahetuappaccayā (pī.), ahetuṃ appaccayaṃ (ka.)] kho pana, bhikkhave, sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me, bhikkhave, tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu tatiyo sahadhammiko niggaho hoti.

‘‘Imāni kho, bhikkhave, tīṇi titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti.

‘‘Ayaṃ kho pana, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Katamo ca, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi? Imā cha dhātuyoti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cha phassāyatanānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Ime aṭṭhārasa manopavicārāti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cattāri ariyasaccānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.

‘‘Imā cha dhātuyoti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Chayimā, bhikkhave , dhātuyo – pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. Imā cha dhātuyoti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘Imāni cha phassāyatanānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Chayimāni, bhikkhave, phassāyatanāni – cakkhu phassāyatanaṃ, sotaṃ phassāyatanaṃ, ghānaṃ phassāyatanaṃ, jivhā phassāyatanaṃ, kāyo phassāyatanaṃ, mano phassāyatanaṃ. Imāni cha phassāyatanānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘Ime aṭṭhārasa manopavicārāti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati domanassaṭṭhāniyaṃ rūpaṃ upavicarati upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati domanassaṭṭhāniyaṃ dhammaṃ upavicarati upekkhāṭṭhāniyaṃ dhammaṃ upavicarati. Ime aṭṭhārasa manopavicārāti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘Imāni cattāri ariyasaccānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Channaṃ, bhikkhave, dhātūnaṃ upādāya gabbhassāvakkanti hoti; okkantiyā sati nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā. Vediyamānassa kho panāhaṃ, bhikkhave, idaṃ dukkhanti paññapemi, ayaṃ dukkhasamudayoti paññapemi, ayaṃ dukkhanirodhoti paññapemi, ayaṃ dukkhanirodhagāminī paṭipadāti paññapemi.

‘‘Katamañca, bhikkhave, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā , ( ) [(byādhipi dukkho) (sī. pī. ka.) aṭṭhakathāya saṃsandetabbaṃ visuddhi. 2.537] maraṇampi dukkhaṃ , sokaparidevadukkhadomanassupāyāsāpi dukkhā, (appiyehi sampayogo dukkho, piyehi vippayogo dukkho,) [(natthi katthaci)] yampicchaṃ na labhati tampi dukkhaṃ. Saṃkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.

‘‘Katamañca, bhikkhave, dukkhasamudayaṃ [dukkhasamudayo (syā. kaṃ.)] ariyasaccaṃ? Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ.

‘‘Katamañca, bhikkhave, dukkhanirodhaṃ [dukkhanirodho (syā. kaṃ.)] ariyasaccaṃ? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ.

‘‘Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. ‘Imāni cattāri ariyasaccānī’ti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta’’nti. Paṭhamaṃ.

63. ‘‘Tīṇimāni , bhikkhave, amātāputtikāni bhayānīti assutavā puthujjano bhāsati. Katamāni tīṇi? Hoti so, bhikkhave, samayo yaṃ mahāaggiḍāho vuṭṭhāti. Mahāaggiḍāhe kho pana, bhikkhave, vuṭṭhite tena gāmāpi ḍayhanti nigamāpi ḍayhanti nagarāpi ḍayhanti. Gāmesupi ḍayhamānesu nigamesupi ḍayhamānesu nagaresupi ḍayhamānesu tattha mātāpi puttaṃ nappaṭilabhati, puttopi mātaraṃ nappaṭilabhati . Idaṃ, bhikkhave, paṭhamaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.

‘‘Puna caparaṃ, bhikkhave, hoti so samayo yaṃ mahāmegho vuṭṭhāti. Mahāmeghe kho pana, bhikkhave, vuṭṭhite mahāudakavāhako sañjāyati. Mahāudakavāhake kho pana, bhikkhave, sañjāyante tena gāmāpi vuyhanti nigamāpi vuyhanti nagarāpi vuyhanti. Gāmesupi vuyhamānesu nigamesupi vuyhamānesu nagaresupi vuyhamānesu tattha mātāpi puttaṃ nappaṭilabhati, puttopi mātaraṃ nappaṭilabhati. Idaṃ, bhikkhave, dutiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.

‘‘Puna caparaṃ, bhikkhave, hoti so samayo yaṃ bhayaṃ hoti aṭavisaṅkopo, cakkasamāruḷhā jānapadā pariyāyanti. Bhaye kho pana, bhikkhave, sati aṭavisaṅkope cakkasamāruḷhesu jānapadesu pariyāyantesu tattha mātāpi puttaṃ nappaṭilabhati, puttopi mātaraṃ nappaṭilabhati. Idaṃ, bhikkhave, tatiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. Imāni kho, bhikkhave, tīṇi amātāputtikāni bhayānīti assutavā puthujjano bhāsati.

‘‘Tāni kho panimāni [imāni kho (sī.), imāni kho pana (ka.)], bhikkhave, tīṇi samātāputtikāniyeva bhayāni amātāputtikāni bhayānīti assutavā puthujjano bhāsati. Katamāni tīṇi? Hoti so, bhikkhave, samayo yaṃ mahāaggiḍāho vuṭṭhāti. Mahāaggiḍāhe kho pana, bhikkhave, vuṭṭhite tena gāmāpi ḍayhanti nigamāpi ḍayhanti nagarāpi ḍayhanti. Gāmesupi ḍayhamānesu nigamesupi ḍayhamānesu nagaresupi ḍayhamānesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati, puttopi mātaraṃ paṭilabhati. Idaṃ, bhikkhave, paṭhamaṃ samātāputtikaṃyeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.

‘‘Puna caparaṃ, bhikkhave, hoti so samayo yaṃ mahāmegho vuṭṭhāti. Mahāmeghe kho pana, bhikkhave, vuṭṭhite mahāudakavāhako sañjāyati. Mahāudakavāhake kho pana, bhikkhave, sañjāte tena gāmāpi vuyhanti nigamāpi vuyhanti nagarāpi vuyhanti. Gāmesupi vuyhamānesu nigamesupi vuyhamānesu nagaresupi vuyhamānesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati, puttopi mātaraṃ paṭilabhati. Idaṃ, bhikkhave, dutiyaṃ samātāputtikaṃyeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.

‘‘Puna caparaṃ, bhikkhave, hoti so samayo yaṃ bhayaṃ hoti aṭavisaṅkopo, cakkasamāruḷhā jānapadā pariyāyanti. Bhaye kho pana, bhikkhave, sati aṭavisaṅkope cakkasamāruḷhesu jānapadesu pariyāyantesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati, puttopi mātaraṃ paṭilabhati. Idaṃ, bhikkhave, tatiyaṃ samātāputtikaṃyeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. ‘‘Imāni kho, bhikkhave, tīṇi samātāputtikāniyeva bhayāni amātāputtikāni bhayānīti assutavā puthujjano bhāsati’’.

‘‘Tīṇimāni, bhikkhave, amātāputtikāni bhayāni. Katamāni tīṇi? Jarābhayaṃ, byādhibhayaṃ, maraṇabhayanti. Na, bhikkhave, mātā puttaṃ jīramānaṃ evaṃ labhati – ‘ahaṃ jīrāmi, mā me putto jīrī’ti; putto vā pana mātaraṃ jīramānaṃ na evaṃ labhati – ‘ahaṃ jīrāmi, mā me mātā jīrī’’’ti.

‘‘Na, bhikkhave, mātā puttaṃ byādhiyamānaṃ evaṃ labhati – ‘ahaṃ byādhiyāmi, mā me putto byādhiyī’ti; putto vā pana mātaraṃ byādhiyamānaṃ na evaṃ labhati – ‘ahaṃ byādhiyāmi, mā me mātā byādhiyī’’’ti.

‘‘Na, bhikkhave, mātā puttaṃ mīyamānaṃ evaṃ labhati – ‘ahaṃ mīyāmi, mā me putto mīyī’ti; putto vā pana mātaraṃ mīyamānaṃ na evaṃ labhati – ‘ahaṃ mīyāmi, mā me mātā mīyī’ti. Imāni kho, bhikkhave, tīṇi amātāputtikāni bhayānī’’ti.

‘‘Atthi , bhikkhave, maggo atthi paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattati. Katamo ca, bhikkhave, maggo katamā ca paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkapo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ kho, bhikkhave, maggo ayaṃ paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattatī’’ti. Dutiyaṃ.

3. Venāgapurasuttaṃ

64. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena venāgapuraṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho venāgapurikā brāhmaṇagahapatikā – ‘‘samaṇo khalu , bho, gotamo sakyaputto sakyakulā pabbajito venāgapuraṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti [bhagavā (sī. syā kaṃ. pī.) idaṃ suttavaṇṇanāya aṭṭhakathāya saṃsandetabbaṃ pārā. 1; dī. ni. 1.255 passitabbaṃ]. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti.

Atha kho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho venāgapuriko vacchagotto brāhmaṇo bhagavantaṃ etadavoca –

‘‘Acchariyaṃ , bho gotama, abbhutaṃ, bho gotama! Yāvañcidaṃ bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto. Seyyathāpi, bho gotama, sāradaṃ badarapaṇḍuṃ [maṇḍaṃ (ka.)] parisuddhaṃ hoti pariyodātaṃ; evamevaṃ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi, bho gotama, tālapakkaṃ sampati bandhanā pamuttaṃ [muttaṃ (sī. pī. ka.)] parisuddhaṃ hoti pariyodātaṃ; evamevaṃ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi, bho gotama, nekkhaṃ [nikkhaṃ-itipi (ma. ni. 3.168)] jambonadaṃ dakkhakammāraputtasuparikammakataṃ ukkāmukhe sukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca; evamevaṃ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Yāni tāni, bho gotama, uccāsayanamahāsayanāni, seyyathidaṃ – āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomī ekantalomī kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇī kadalimigapavarapaccattharaṇaṃ [kādalimigapavarapaccattharaṇaṃ (sī.)] sauttaracchadaṃ ubhatolohitakūpadhānaṃ, evarūpānaṃ nūna bhavaṃ gotamo uccāsayanamahāsayanānaṃ nikāmalābhī akicchalābhī akasiralābhī’’ti.

‘‘Yāni kho pana tāni, brāhmaṇa, uccāsayanamahāsayanāni, seyyathidaṃ – āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomī ekantalomī kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇī kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Dullabhāni tāni pabbajitānaṃ laddhā ca pana [laddhāni ca (sī. syā. kaṃ.), laddhā ca (pī.)] na kappanti.

‘‘Tīṇi kho, imāni, brāhmaṇa, uccāsayanamahāsayanāni, yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī. Katamāni tīṇi? Dibbaṃ uccāsayanamahāsayanaṃ, brahmaṃ uccāsayanamahāsayanaṃ, ariyaṃ uccāsayanamahāsayanaṃ. Imāni kho, brāhmaṇa, tīṇi uccāsayanamahāsayanāni, yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī’’ti.

‘‘Katamaṃ pana taṃ, bho gotama, dibbaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī’’ti? ‘‘Idhāhaṃ, brāhmaṇa, yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavisāmi [pacārayāmi (sī. syā. kaṃ.)]. So yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi; pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. So ce ahaṃ, brāhmaṇa, evaṃbhūto caṅkamāmi, dibbo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto tiṭṭhāmi, dibbaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto nisīdāmi, dibbaṃ me etaṃ tasmiṃ samaye āsanaṃ hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto seyyaṃ kappemi, dibbaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho, brāhmaṇa, dibbaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī’’ti.

‘‘Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Ko cañño evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī, aññatra bhotā gotamena!

‘‘Katamaṃ pana taṃ, bho gotama, brahmaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī’’ti? ‘‘Idhāhaṃ, brāhmaṇa, yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavisāmi. So yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena [abyāpajjhena (sabbattha)] pharitvā viharāmi. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi, tathā dutiyaṃ, tathā tatiyaṃ , tathā catutthaṃ [catutthiṃ (sī.)], iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharāmi. So ce ahaṃ, brāhmaṇa, evaṃbhūto caṅkamāmi, brahmā me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto tiṭṭhāmi…pe… nisīdāmi…pe… seyyaṃ kappemi, brahmaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho, brāhmaṇa, brahmaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī’’ti.

‘‘Acchariyaṃ , bho gotama, abbhutaṃ, bho gotama! Ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī, aññatra bhotā gotamena!

‘‘Katamaṃ pana taṃ, bho gotama, ariyaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī’’ti? ‘‘Idhāhaṃ, brāhmaṇa, yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavisāmi. So yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So evaṃ jānāmi – ‘rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo; doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo; moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo’. So ce ahaṃ, brāhmaṇa, evaṃbhūto caṅkamāmi, ariyo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto tiṭṭhāmi…pe… nisīdāmi…pe… seyyaṃ kappemi, ariyaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho, brāhmaṇa, ariyaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī’’ti.

‘‘Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Ko cañño evarūpassa ariyassa uccāsayanamahāsayanassa nikāmalāmī bhavissati akicchalābhī akasiralābhī, aññatra bhotā gotamena!

‘‘Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ kho bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate’’ti. Tatiyaṃ.

4. Sarabhasuttaṃ

65. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sarabho nāma paribbājako acirapakkanto hoti imasmā dhammavinayā. So rājagahe parisati [parisatiṃ (sī. pī.)] evaṃ vācaṃ bhāsati – ‘‘aññāto mayā samaṇānaṃ sakyaputtikānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtikānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto’’ti. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pavisiṃsu. Assosuṃ kho te bhikkhū sarabhassa paribbājakassa rājagahe parisati evaṃ vācaṃ bhāsamānassa – ‘‘aññāto mayā samaṇānaṃ sakyaputtikānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtikānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto’’ti.

Atha kho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘sarabho nāma, bhante, paribbājako acirapakkanto imasmā dhammavinayā. So rājagahe parisati evaṃ vācaṃ bhāsati – ‘aññāto mayā samaṇānaṃ sakyaputtikānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtikānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto’ti. Sādhu bhante, bhagavā yena sippinikātīraṃ [sappinikātīraṃ (sī. pī.), sappiniyā tīraṃ (syā. kaṃ.)] paribbājakārāmo yena sarabho paribbājako tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīraṃ paribbājakārāmo yena sarabho paribbājako tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho bhagavā sarabhaṃ paribbājakaṃ etadavoca – ‘‘saccaṃ kira tvaṃ, sarabha, evaṃ vadesi – ‘aññāto mayā samaṇānaṃ sakyaputtikānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtikānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto’’’ti? Evaṃ vutte sarabho paribbājako tuṇhī ahosi.

Dutiyampi kho, bhagavā sarabhaṃ paribbājakaṃ etadavoca – ‘‘vadehi, sarabha, kinti te aññāto samaṇānaṃ sakyaputtikānaṃ dhammo? Sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi. Sace pana te paripūraṃ bhavissati, ahaṃ anumodissāmī’’ti. Dutiyampi kho sarabho paribbājako tuṇhī ahosi.

Tatiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca – (‘‘yo [mayā (syā. kaṃ. pī.)] kho sarabha paññāyati samaṇānaṃ sakyaputtikānaṃ dhammo) [( ) sī. potthake natthi] ‘‘vadehi, sarabha, kinti te aññāto samaṇānaṃ sakyaputtikānaṃ dhammo? Sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi. Sace pana te paripūraṃ bhavissati, ahaṃ anumodissāmī’’ti. Tatiyampi kho sarabho paribbājako tuṇhī ahosi.

Atha kho te paribbājakā sarabhaṃ paribbājakaṃ etadavocuṃ – ‘‘yadeva kho tvaṃ, āvuso sarabha, samaṇaṃ gotamaṃ yāceyyāsi tadeva te samaṇo gotamo pavāreti. Vadehāvuso sarabha, kinti te aññāto samaṇānaṃ sakyaputtikānaṃ dhammo? Sace te aparipūraṃ bhavissati, samaṇo gotamo paripūressati. Sace pana te paripūraṃ bhavissati, samaṇo gotamo anumodissatī’’ti. Evaṃ vutte sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā sarabhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā te paribbājake etadavoca –

‘‘Yo kho maṃ, paribbājakā [paribbājako (pī. ka.)], evaṃ vadeyya – ‘sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanugāheyyaṃ samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ [aññataraṃ (ka.)] ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati, tuṇhībhūto maṅkubhūto [tuṇhībhūto vā maṅkubhūto (sī. syā. kaṃ.), tuṇhībhūto vā maṅkubhūto vā (pī.)] pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathāpi sarabho paribbājako.

‘‘Yo kho maṃ, paribbājakā, evaṃ vadeyya – ‘khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanugāheyyaṃ samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati, tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathāpi sarabho paribbājako.

‘‘Yo kho maṃ, paribbājakā, evaṃ vadeyya – ‘yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā’ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanugāheyyaṃ samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati, tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathāpi sarabho paribbājako’’ti. Atha kho bhagavā sippinikātīre paribbājakārāme tikkhattuṃ sīhanādaṃ naditvā vehāsaṃ pakkāmi.

Atha kho te paribbājakā acirapakkantassa bhagavato sarabhaṃ paribbājakaṃ samantato vācāyasannitodakena [vācāsattitodakena (sī.)] sañjambharimakaṃsu [sañcumbharimakaṃsu (pī., dī. ni. 1.421) saṃ. ni. 2.243 uparipāṭho viya] – ‘‘seyyathāpi, āvuso sarabha, brahāraññe jarasiṅgālo ‘sīhanādaṃ nadissāmī’ti siṅgālakaṃyeva [segālakaṃyeva (sī. syā. kaṃ. pī.)] nadati, bheraṇḍakaṃyeva nadati [bhedaṇḍakaṃ (ka.)]; evamevaṃ kho tvaṃ, āvuso sarabha, aññatreva samaṇena gotamena ‘sīhanādaṃ nadissāmī’ti siṅgālakaṃyeva nadasi bheraṇḍakaṃyeva nadasi. Seyyathāpi, āvuso sarabha, ambukasañcarī [ambakamaddarī (sī.)] ‘purisakaravitaṃ [phussakaravitaṃ (sī.), pussakaravitaṃ (syā. kaṃ. pī.)] ravissāmī’ti ambukasañcariravitaṃyeva ravati; evamevaṃ kho tvaṃ, āvuso sarabha, aññatreva samaṇena gotamena ‘purisakaravitaṃ ravissāmī’ti, ambukasañcariravitaṃyeva ravasi. Seyyathāpi, āvuso sarabha, usabho suññāya gosālāya gambhīraṃ naditabbaṃ maññati; evamevaṃ kho tvaṃ, āvuso sarabha, aññatreva samaṇena gotamena gambhīraṃ naditabbaṃ maññasī’’ti. Atha kho te paribbājakā sarabhaṃ paribbājakaṃ samantato vācāyasannitodakena sañjambharimakaṃsūti. Catutthaṃ.

5. Kesamuttisuttaṃ

66. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena kesamuttaṃ [kesaputtaṃ (sī. syā. kaṃ. pī.)] nāma kālāmānaṃ nigamo tadavasari. Assosuṃ kho kesamuttiyā kālāmā – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kesamuttaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā…pe… sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’’ti.

Atha kho kesamuttiyā kālāmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te kesamuttiyā kālāmā bhagavantaṃ etadavocuṃ –

‘‘Santi, bhante, eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti. Te sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti omakkhiṃ [opapakkhiṃ (sī. syā. kaṃ. pī.), omakkhikaṃ (ka.)] karonti. Aparepi, bhante, eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti . Tepi sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti omakkhiṃ karonti. Tesaṃ no, bhante , amhākaṃ hoteva kaṅkhā hoti vicikicchā – ‘ko su nāma imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musā’’’ti? ‘‘Alañhi vo, kālāmā, kaṅkhituṃ alaṃ vicikicchituṃ. Kaṅkhanīyeva pana [kaṅkhanīyeva ca pana (saṃyuttanikāye)] vo ṭhāne vicikicchā uppannā’’.

‘‘Etha tumhe, kālāmā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena , mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – ‘ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā [samādiṇṇā (ka.)] ahitāya dukkhāya saṃvattantī’’’ti, atha tumhe, kālāmā, pajaheyyātha.

‘‘Taṃ kiṃ maññatha, kālāmā, lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā’’ti?

‘‘Ahitāya, bhante’’.

‘‘Luddho panāyaṃ, kālāmā, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya [tadatthāya (ka.)] samādapeti, yaṃ sa [yaṃ tassa (ka.) anantarasutte pana ‘‘yaṃ’ sa’’ itveva sabbatthapi dissati] hoti dīgharattaṃ ahitāya dukkhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, kālāmā, doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā’’ti?

‘‘Ahitāya, bhante’’.

‘‘Duṭṭho panāyaṃ, kālāmā, purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanati [hanti (sī. pī.)], adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, kālāmā, moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā’’ti?

‘‘Ahitāya, bhante’’.

‘‘Mūḷho panāyaṃ, kālāmā, purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā’’ti?

‘‘Akusalā, bhante’’.

‘‘Sāvajjā vā anavajjā vā’’ti?

‘‘Sāvajjā, bhante’’.

‘‘Viññugarahitā vā viññuppasatthā vā’’ti?

‘‘Viññugarahitā, bhante’’.

‘‘Samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā? Kathaṃ vā [kathaṃ vā vo (?)] ettha hotī’’ti ?

‘‘Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattantīti. Evaṃ no ettha hotī’’ti.

‘‘Iti kho, kālāmā, yaṃ taṃ avocumhā [avocumha (sī. syā. kaṃ. pī.) a. ni. 4.193] – ‘etha tumhe, kālāmā! Mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe kālāmā attanāva jāneyyātha – ‘ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti, atha tumhe, kālāmā, pajaheyyāthā’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘Etha tumhe, kālāmā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – ‘ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī’ti, atha tumhe, kālāmā, upasampajja vihareyyātha.

‘‘Taṃ kiṃ maññatha, kālāmā, alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā’’ti?

‘‘Hitāya, bhante’’.

‘‘Aluddho panāyaṃ, kālāmā, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, na parampi tathattāya samādapeti , yaṃ sa hoti dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, kālāmā, adoso purisassa ajjhattaṃ uppajjamāno uppajjati…pe… amoho purisassa ajjhattaṃ uppajjamāno uppajjati…pe… hitāya sukhāyā’’ti.

‘‘Evaṃ bhante’’ .

‘‘Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā’’ti?

‘‘Kusalā , bhante’’.

‘‘Sāvajjā vā anavajjā vā’’ti?

‘‘Anavajjā, bhante’’.

‘‘Viññugarahitā vā viññuppasatthā vā’’ti?

‘‘Viññuppasatthā, bhante’’.

‘‘Samattā samādinnā hitāya sukhāya saṃvattanti no vā? Kathaṃ vā ettha hotī’’ti?

‘‘Samattā, bhante, samādinnā hitāya sukhāya saṃvattanti. Evaṃ no ettha hotī’’ti.

‘‘Iti kho, kālāmā, yaṃ taṃ avocumhā – ‘etha tumhe, kālāmā! Mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti, atha tumhe, kālāmā, upasampajja vihareyyāthā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Sa kho so [yo kho (ka.)], kālāmā, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato [sato (ka.)] mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ , tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

‘‘Sa [sace (ka.)] kho so, kālāmā, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme cattāro assāsā adhigatā honti. ‘Sace kho pana atthi paro loko, atthi sukatadukkaṭānaṃ [sukaṭadukkaṭānaṃ (sī. syā. kaṃ. pī.)] kammānaṃ phalaṃ vipāko, athāhaṃ [ṭhānamahaṃ (sī. pī.), ṭhānametaṃ yenāhaṃ (syā. kaṃ.)] kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti, ayamassa paṭhamo assāso adhigato hoti.

‘‘‘Sace kho pana natthi paro loko, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ [idhāhaṃ (sī. syā. kaṃ. pī.)] diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhiṃ [sukhaṃ (sī.), sukhī (syā. kaṃ.)] attānaṃ pariharāmī’ti, ayamassa dutiyo assāso adhigato hoti.

‘‘‘Sace kho pana karoto karīyati pāpaṃ, na kho panāhaṃ kassaci pāpaṃ cetemi. Akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatī’ti, ayamassa tatiyo assāso adhigato hoti.

‘‘‘Sace kho pana karoto na karīyati pāpaṃ, athāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmī’ti, ayamassa catuttho assāso adhigato hoti.

‘‘Sa kho so, kālāmā, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme ime cattāro assāsā adhigatā hontī’’ti.

‘‘Evametaṃ, bhagavā, evametaṃ, sugata! Sa kho so, bhante, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme cattāro assāsā adhigatā honti. ‘Sace kho pana atthi paro loko, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti, ayamassa paṭhamo assāso adhigato hoti.

‘‘‘Sace kho pana natthi paro loko, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhiṃ attānaṃ pariharāmī’ti, ayamassa dutiyo assāso adhigato hoti.

‘‘Sace kho pana karoto karīyati pāpaṃ, na kho panāhaṃ – kassaci pāpaṃ cetemi, akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatī’ti, ayamassa tatiyo assāso adhigato hoti.

‘‘‘Sace kho pana karoto na karīyati pāpaṃ, athāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmī’ti, ayamassa catuttho assāso adhigato hoti.

‘‘Sa kho so, bhante, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme ime cattāro assāsā adhigatā honti.

‘‘Abhikkantaṃ, bhante…pe… ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no, bhante, bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate’’ti. Pañcamaṃ.

6. Sāḷhasuttaṃ

67. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā nandako sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho sāḷho ca migāranattā sāṇo ca sekhuniyanattā [rohaṇo ca pekhuṇiyanattā (sī. syā. kaṃ. pī.)] yenāyasmā nandako tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho sāḷhaṃ migāranattāraṃ āyasmā nandako etadavoca –

‘‘Etha tumhe, sāḷhā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, sāḷhā , attanāva jāneyyātha ‘ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī’ti, atha tumhe sāḷhā pajaheyyātha.

‘‘Taṃ kiṃ maññatha, sāḷhā, atthi lobho’’ti?

‘‘Evaṃ, bhante’’.

‘‘Abhijjhāti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Luddho kho ayaṃ, sāḷhā, abhijjhālu pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, sāḷhā, atthi doso’’ti?

‘‘Evaṃ, bhante’’.

‘‘Byāpādoti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Duṭṭho kho ayaṃ, sāḷhā, byāpannacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, sāḷhā, atthi moho’’ti?

‘‘Evaṃ, bhante’’.

‘‘Avijjāti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Mūḷho kho ayaṃ, sāḷhā , avijjāgato pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, sāḷhā, ime dhammā kusalā vā akusalā vā’’ti?

‘‘Akusalā, bhante’’.

‘‘Sāvajjā vā anavajjā vā’’ti?

‘‘Sāvajjā, bhante’’.

‘‘Viññugarahitā vā viññuppasatthā vā’’ti?

‘‘Viññugarahitā, bhante’’.

‘‘Samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā? Kathaṃ vā ettha hotī’’ti?

‘‘Samattā , bhante, samādinnā ahitāya dukkhāya saṃvattantīti. Evaṃ no ettha hotī’’ti.

‘‘Iti kho, sāḷhā, yaṃ taṃ avocumhā – ‘etha tumhe, sāḷhā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, sāḷhā, attanāva jāneyyātha – ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti, atha tumhe, sāḷhā, pajaheyyāthā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Etha tumhe, sāḷhā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, sāḷhā, attanāva jāneyyātha – ‘ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī’ti, atha tumhe, sāḷhā, upasampajja vihareyyātha.

‘‘Taṃ kiṃ maññatha, sāḷhā, atthi alobho’’ti?

‘‘Evaṃ, bhante’’.

‘‘Anabhijjhāti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Aluddho kho ayaṃ, sāḷhā, anabhijjhālu neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi na tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, sāḷhā, atthi adoso’’ti?

‘‘Evaṃ, bhante’’.

‘‘Abyāpādoti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Aduṭṭho kho ayaṃ, sāḷhā, abyāpannacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi na tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, sāḷhā, atthi amoho’’ti?

‘‘Evaṃ, bhante’’.

‘‘Vijjāti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Amūḷho kho ayaṃ, sāḷhā, vijjāgato neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi na tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, sāḷhā, ime dhammā kusalā vā akusalā vā’’ti?

‘‘Kusalā, bhante’’.

‘‘Sāvajjā vā anavajjā vā’’ti?

‘‘Anavajjā, bhante’’.

‘‘Viññugarahitā vā viññuppasatthā vā’’ti?

‘‘Viññuppasatthā , bhante’’.

‘‘Samattā samādinnā hitāya sukhāya saṃvattanti, no vā? Kathaṃ vā ettha hotī’’ti?

‘‘Samattā, bhante, samādinnā hitāya sukhāya saṃvattantīti. Evaṃ no ettha hotī’’ti.

‘‘Iti kho, sāḷhā, yaṃ taṃ avocumhā – ‘etha tumhe, sāḷhā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, sāḷhā, attanāva jāneyyātha – ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā dīgharattaṃ hitāya sukhāya saṃvattantīti, atha tumhe, sāḷhā, upasampajja vihareyyāthā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Sa kho so, sāḷhā, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā…pe… karuṇā…pe… muditā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So evaṃ pajānāti – ‘atthi idaṃ, atthi hīnaṃ, atthi paṇītaṃ, atthi imassa saññāgatassa uttari [uttariṃ (sī. syā. kaṃ. pī.)] nissaraṇa’nti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

‘‘So evaṃ pajānāti – ‘ahu pubbe lobho, tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusalaṃ; ahu pubbe doso…pe… ahu pubbe moho, tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusala’nti. So diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī’’ti. Chaṭṭhaṃ.

7. Kathāvatthusuttaṃ

68. ‘‘Tīṇimāni, bhikkhave, kathāvatthūni. Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ ahosi atītamaddhāna’nti. Anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ bhavissati anāgatamaddhāna’nti. Etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ hoti etarahi paccuppannamaddhāna’’’nti [evaṃ etarahi paccuppannanti (sī. pī. ka.), evaṃ hoti etarahi paccuppannanti (syā. kaṃ.)].

‘‘Kathāsampayogena, bhikkhave, puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno ekaṃsabyākaraṇīyaṃ pañhaṃ na ekaṃsena byākaroti, vibhajjabyākaraṇīyaṃ pañhaṃ na vibhajja byākaroti, paṭipucchābyākaraṇīyaṃ pañhaṃ na paṭipucchā byākaroti, ṭhapanīyaṃ pañhaṃ na ṭhapeti [thapanīyaṃ pañhaṃ na thapeti (ka.)], evaṃ santāyaṃ, bhikkhave, puggalo akaccho hoti. Sace panāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno ekaṃsabyākaraṇīyaṃ pañhaṃ ekaṃsena byākaroti, vibhajjabyākaraṇīyaṃ pañhaṃ vibhajja byākaroti, paṭipucchābyākaraṇīyaṃ pañhaṃ paṭipucchā byākaroti , ṭhapanīyaṃ pañhaṃ ṭhapeti, evaṃ santāyaṃ, bhikkhave, puggalo kaccho hoti.

‘‘Kathāsampayogena, bhikkhave, puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne na saṇṭhāti parikappe na saṇṭhāti aññātavāde [aññavāde (sī. syā. kaṃ. pī.), aññātavāre (ka.)] na saṇṭhāti paṭipadāya na saṇṭhāti, evaṃ santāyaṃ, bhikkhave, puggalo akaccho hoti. Sace panāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne saṇṭhāti parikappe saṇṭhāti aññātavāde saṇṭhāti paṭipadāya saṇṭhāti, evaṃ santāyaṃ, bhikkhave, puggalo kaccho hoti.

‘‘Kathāsampayogena, bhikkhave, puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, evaṃ santāyaṃ, bhikkhave, puggalo akaccho hoti. Sace panāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno na aññenaññaṃ paṭicarati na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, evaṃ santāyaṃ, bhikkhave, puggalo kaccho hoti.

‘‘Kathāsampayogena, bhikkhave, puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno abhiharati abhimaddati anupajagghati [anusaṃjagghati (ka.)] khalitaṃ gaṇhāti, evaṃ santāyaṃ, bhikkhave, puggalo akaccho hoti. Sace panāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno nābhiharati nābhimaddati na anupajagghati na khalitaṃ gaṇhāti, evaṃ santāyaṃ, bhikkhave, puggalo kaccho hoti.

‘‘Kathāsampayogena , bhikkhave, puggalo veditabbo yadi vā saupaniso yadi vā anupanisoti. Anohitasoto, bhikkhave, anupaniso hoti, ohitasoto saupaniso hoti. So saupaniso samāno abhijānāti ekaṃ dhammaṃ, parijānāti ekaṃ dhammaṃ, pajahati ekaṃ dhammaṃ, sacchikaroti ekaṃ dhammaṃ. So abhijānanto ekaṃ dhammaṃ, parijānanto ekaṃ dhammaṃ, pajahanto ekaṃ dhammaṃ, sacchikaronto ekaṃ dhammaṃ sammāvimuttiṃ phusati. Etadatthā, bhikkhave, kathā; etadatthā mantanā; etadatthā upanisā; etadatthaṃ sotāvadhānaṃ, yadidaṃ anupādā cittassa vimokkhoti.

‘‘Ye viruddhā sallapanti, viniviṭṭhā samussitā;

Anariyaguṇamāsajja, aññoññavivaresino.

‘‘Dubbhāsitaṃ vikkhalitaṃ, sampamohaṃ [sasammohaṃ (ka.)] parājayaṃ;

Aññoññassābhinandanti, tadariyo kathanācare [tadariyo na kathaṃ vade (ka.)].

‘‘Sace cassa kathākāmo, kālamaññāya paṇḍito;

Dhammaṭṭhapaṭisaṃyuttā, yā ariyacaritā [ariyañcaritā (sī.), ariyādikā (ka.)] kathā.

‘‘Taṃ kathaṃ kathaye dhīro, aviruddho anussito;

Anunnatena manasā, apaḷāso asāhaso.

‘‘Anusūyāyamāno so, sammadaññāya bhāsati;

Subhāsitaṃ anumodeyya, dubbhaṭṭhe nāpasādaye [nāvasādaye (sī. pī.)].

‘‘Upārambhaṃ na sikkheyya, khalitañca na gāhaye [na bhāsaye (ka.)];

Nābhihare nābhimadde, na vācaṃ payutaṃ bhaṇe.

‘‘Aññātatthaṃ pasādatthaṃ, sataṃ ve hoti mantanā;

Evaṃ kho ariyā mantenti, esā ariyāna mantanā;

Etadaññāya medhāvī, na samusseyya mantaye’’ti. sattamaṃ;

8. Aññatitthiyasuttaṃ

69. ‘‘Sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘tayome, āvuso, dhammā. Katame tayo? Rāgo, doso, moho – ime kho, āvuso, tayo dhammā. Imesaṃ, āvuso, tiṇṇaṃ dhammānaṃ ko viseso ko adhippayāso [adhippāyo (sī.) adhippāyāso (syā. kaṃ. pī.) adhi + pa + yasu + ṇa = adhippayāso] kiṃ nānākaraṇa’nti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthā’’ti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Sace , bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘tayome, āvuso, dhammā. Katame tayo? Rāgo, doso, moho – ime kho, āvuso, tayo dhammā; imesaṃ, āvuso, tiṇṇaṃ dhammānaṃ ko viseso ko adhippayāso kiṃ nānākaraṇa’nti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – ‘rāgo kho, āvuso, appasāvajjo dandhavirāgī, doso mahāsāvajjo khippavirāgī, moho mahāsāvajjo dandhavirāgī’’’ ti.

‘‘‘Ko panāvuso, hetu ko paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatī’ti? ‘Subhanimittantissa vacanīyaṃ. Tassa subhanimittaṃ ayoniso manasi karoto anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatī’’’ti.

‘‘‘Ko panāvuso, hetu ko paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī’ti? ‘Paṭighanimittaṃ tissa vacanīyaṃ. Tassa paṭighanimittaṃ ayoniso manasi karoto anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī’’’ti.

‘‘‘Ko panāvuso, hetu ko paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatī’ti? ‘Ayoniso manasikāro tissa vacanīyaṃ. Tassa ayoniso manasi karoto anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatī’’’ti.

‘‘‘Ko panāvuso, hetu ko paccayo yena anuppanno ceva rāgo nuppajjati uppanno ca rāgo pahīyatī’ti? ‘Asubhanimittantissa vacanīyaṃ. Tassa asubhanimittaṃ yoniso manasi karoto anuppanno ceva rāgo nuppajjati uppanno ca rāgo pahīyati. Ayaṃ kho, āvuso , hetu ayaṃ paccayo yena anuppanno ceva rāgo nuppajjati uppanno ca rāgo pahīyatī’’’ti.

‘‘‘Ko panāvuso, hetu ko paccayo yena anuppanno ceva doso nuppajjati uppanno ca doso pahīyatī’ti? ‘Mettā cetovimuttī tissa vacanīyaṃ. Tassa mettaṃ cetovimuttiṃ yoniso manasi karoto anuppanno ceva doso nuppajjati uppanno ca doso pahīyati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno ceva doso nuppajjati uppanno ca doso pahīyatī’’’ti.

‘‘‘Ko panāvuso, hetu ko paccayo yena anuppanno ceva moho nuppajjati uppanno ca moho pahīyatī’ti? ‘Yonisomanasikāro tissa vacanīyaṃ. Tassa yoniso manasi karoto anuppanno ceva moho nuppajjati uppanno ca moho pahīyati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā moho nuppajjati uppanno ca moho pahīyatī’’’ti. Aṭṭhamaṃ.

9. Akusalamūlasuttaṃ

70. ‘‘Tīṇimāni , bhikkhave, akusalamūlāni. Katamāni tīṇi? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.

‘‘Yadapi, bhikkhave, lobho tadapi akusalamūlaṃ [akusalaṃ (sī. syā. kaṃ. pī.)]; yadapi luddho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ [akusalamūlaṃ (ka.)]; yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati [upadahati (sī. syā. kaṃ. pī.)] vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ [idaṃ pana sabbatthapi evameva dissati]. Itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti.

‘‘Yadapi, bhikkhave, doso tadapi akusalamūlaṃ; yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti.

‘‘Yadapi, bhikkhave, moho tadapi akusalamūlaṃ; yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti. Evarūpo cāyaṃ, bhikkhave, puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi.

‘‘Kasmā cāyaṃ, bhikkhave, evarūpo puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi? Tathāhāyaṃ, bhikkhave, puggalo parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi. Bhūtena kho pana vuccamāno avajānāti, no paṭijānāti; abhūtena vuccamāno na ātappaṃ karoti, tassa nibbeṭhanāya itipetaṃ atacchaṃ itipetaṃ abhūtanti. Tasmā evarūpo puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi.

‘‘Evarūpo, bhikkhave, puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.

‘‘Dosajehi…pe… mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Seyyathāpi, bhikkhave, sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaṃ āpajjati, byasanaṃ āpajjati, anayabyasanaṃ āpajjati; evamevaṃ kho, bhikkhave, evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.

‘‘Dosajehi…pe… mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Imāni kho, bhikkhave, tīṇi akusalamūlānīti.

‘‘Tīṇimāni, bhikkhave, kusalamūlāni. Katamāni tīṇi? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.

‘‘Yadapi , bhikkhave, alobho tadapi kusalamūlaṃ [kusalaṃ (sī. syā. kaṃ. pī.)]; yadapi aluddho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ [kusalamūlaṃ (ka.)]; yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti.

‘‘Yadapi, bhikkhave, adoso tadapi kusalamūlaṃ; yadapi aduṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti.

‘‘Yadapi, bhikkhave, amoho tadapi kusalamūlaṃ; yadapi amūḷho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame amohajā amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti. Evarūpo cāyaṃ , bhikkhave, puggalo vuccati kālavādītipi, bhūtavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi.

‘‘Kasmā cāyaṃ, bhikkhave, evarūpo puggalo vuccati kālavādītipi, bhūtavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi? Tathāhāyaṃ, bhikkhave, puggalo na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi. Bhūtena kho pana vuccamāno paṭijānāti no avajānāti; abhūtena vuccamāno ātappaṃ karoti tassa nibbeṭhanāya – ‘itipetaṃ atacchaṃ, itipetaṃ abhūta’nti . Tasmā evarūpo puggalo vuccati kālavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi.

‘‘Evarūpassa, bhikkhave, puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati.

‘‘Dosajā…pe… parinibbāyati. Mohajā…pe… parinibbāyati. Seyyathāpi bhikkhave, sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho. Atha puriso āgaccheyya kuddāla-piṭakaṃ [kuddālapiṭakaṃ (sī. syā. kaṃ. pī.)] ādāya. So taṃ māluvālataṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷimattānipi [usīranāḷamattānipi (sī. syā. kaṃ. pī.)]. So taṃ māluvālataṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chetvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahitvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya nadiyā vā sīghasotāya pavāheyya. Evamassa [evamassu (sī.), evassu (ka.)] tā, bhikkhave, māluvālatā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evamevaṃ kho, bhikkhave, evarūpassa puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati.

‘‘Dosajā …pe… mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati. Imāni kho, bhikkhave, tīṇi kusalamūlānī’’ti. Navamaṃ.

10. Uposathasuttaṃ

71. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca – ‘‘handa kuto nu tvaṃ, visākhe, āgacchasi divā divassā’’ti? ‘‘Uposathāhaṃ, bhante, ajja upavasāmī’’ti.

‘‘Tayo khome, visākhe, uposathā. Katame tayo? Gopālakuposatho, nigaṇṭhuposatho, ariyuposatho. Kathañca, visākhe, gopālakuposatho hoti? Seyyathāpi, visākhe, gopālako sāyanhasamaye sāmikānaṃ gāvo niyyātetvā iti paṭisañcikkhati – ‘ajja kho gāvo amukasmiñca amukasmiñca padese cariṃsu, amukasmiñca amukasmiñca padese pānīyāni piviṃsu; sve dāni gāvo amukasmiñca amukasmiñca padese carissanti, amukasmiñca amukasmiñca padese pānīyāni pivissantī’ti; evamevaṃ kho, visākhe, idhekacco uposathiko iti paṭisañcikkhati – ‘ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ, idañcidañca bhojanīyaṃ bhuñjiṃ ; sve dānāhaṃ idañcidañca khādanīyaṃ khādissāmi, idaṃ cidañca bhojanīyaṃ bhuñjissāmī’ti. So tena abhijjhāsahagatena cetasā divasaṃ atināmeti. Evaṃ kho visākhe, gopālakuposatho hoti. Evaṃ upavuttho kho, visākhe, gopālakuposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.

‘‘Kathañca, visākhe, nigaṇṭhuposatho hoti? Atthi, visākhe, nigaṇṭhā nāma samaṇajātikā. Te sāvakaṃ evaṃ samādapenti – ‘ehi tvaṃ, ambho purisa, ye puratthimāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhi; ye pacchimāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhi; ye uttarāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhi; ye dakkhiṇāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhī’ti. Iti ekaccānaṃ pāṇānaṃ anuddayāya anukampāya samādapenti, ekaccānaṃ pāṇānaṃ nānuddayāya nānukampāya samādapenti. Te tadahuposathe sāvakaṃ evaṃ samādapenti – ‘ehi tvaṃ, ambho purisa, sabbacelāni [sabbaverāni (ka.)] nikkhipitvā evaṃ vadehi – nāhaṃ kvacani kassaci kiñcanatasmiṃ [kiñcanatasmi (?) kiriyāpadametaṃ yathā kiñcanatatthīti], na ca mama kvacani katthaci kiñcanatatthī’ti. Jānanti kho panassa mātāpitaro – ‘ayaṃ amhākaṃ putto’ti; sopi jānāti – ‘ime mayhaṃ mātāpitaro’ti. Jānāti kho panassa puttadāro – ‘ayaṃ mayhaṃ bhattā’ti; sopi jānāti – ‘ayaṃ mayhaṃ puttadāro’ti. Jānanti kho panassa dāsakammakaraporisā – ‘ayaṃ amhākaṃ ayyo’ti; sopi jānāti – ‘ime mayhaṃ dāsakammakaraporisā’ti. Iti yasmiṃ samaye sacce samādapetabbā musāvāde tasmiṃ samaye samādapenti. Idaṃ tassa musāvādasmiṃ vadāmi. So tassā rattiyā accayena bhoge adinnaṃyeva paribhuñjati. Idaṃ tassa adinnādānasmiṃ vadāmi. Evaṃ kho, visākhe, nigaṇṭhuposatho hoti. Evaṃ upavuttho kho, visākhe, nigaṇṭhuposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.

‘‘Kathañca, visākhe, ariyuposatho hoti? Upakkiliṭṭhassa , visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā [pariyodāpanā (?)] hoti? Idha, visākhe, ariyasāvako tathāgataṃ anussarati – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Tassa tathāgataṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.

‘‘Kathañca, visākhe, upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti? Kakkañca paṭicca mattikañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca, evaṃ kho, visākhe, upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Evamevaṃ kho , visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Kathañca , visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako tathāgataṃ anussarati – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Tassa tathāgataṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe – ‘ariyasāvako brahmuposathaṃ upavasati, brahmunā saddhiṃ saṃvasati, brahmañcassa [brahmañca (ka.)] ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti’. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako dhammaṃ anussarati – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.

‘‘Kathañca, visākhe, upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti? Sottiñca paṭicca, cuṇṇañca paṭicca, udakañca paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho, visākhe, upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti. Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako dhammaṃ anussarati – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe, ‘ariyasāvako dhammuposathaṃ upavasati, dhammena saddhiṃ saṃvasati, dhammañcassa ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti’. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Upakkiliṭṭhassa , visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako saṅghaṃ anussarati – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Tassa saṅghaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.

‘‘Kathañca, visākhe, upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti? Usmañca [ūsañca (syā. kaṃ. aṭṭhakathāyampi pāṭhantaraṃ, saṃ. ni. 3.89 khemakasuttapāḷiyāpi sameti.) usumañca (sī.)] paṭicca, khārañca paṭicca, gomayañca paṭicca, udakañca paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho, visākhe, upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti. Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako saṅghaṃ anussarati – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā’ti. Tassa saṅghaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe, ‘ariyasāvako saṅghuposathaṃ upavasati, saṅghena saddhiṃ saṃvasati, saṅghañcassa ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti’. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.

‘‘Kathañca , visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti? Telañca paṭicca , chārikañca paṭicca, vālaṇḍupakañca paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho, visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti. Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha , visākhe, ariyasāvako attano sīlāni anussarati akhaṇḍāni…pe… samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe, ‘ariyasāvako sīluposathaṃ upavasati, sīlena saddhiṃ saṃvasati, sīlañcassa ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti’. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha visākhe, ariyasāvako devatā anussarati – ‘santi devā cātumahārājikā [cātummahārājikā (sī. syā. kaṃ. pī.)], santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari [tatuttariṃ (sī. pī.)]. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā [tatthuppannā (sī. pī.)], mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpāya paññāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā paññā saṃvijjatī’ti. Tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti.

‘‘Kathañca , visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti? Ukkañca paṭicca, loṇañca paṭicca, gerukañca paṭicca, nāḷikasaṇḍāsañca [nāḷikañca paṭicca saṇḍāsañca (pī. ka.)] paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho, visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Kathañca , visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako devatā anussarati – ‘santi devā cātumahārājikā, santi devā tāvatiṃsā…pe… santi devā tatuttari. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena…pe… sutena…pe… cāgena…pe… paññāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā paññā saṃvijjatī’ti. Tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe, ‘ariyasāvako devatuposathaṃ upavasati, devatāhi saddhiṃ saṃvasati, devatā ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti’. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

‘‘Sa kho so, visākhe, ariyasāvako iti paṭisañcikkhati – ‘yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti; ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imināpi [imināpahaṃ (sī.) a. ni. 8.41] aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

‘‘Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharanti; ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharāmi. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

‘‘Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī [anācārī (pī.)] viratā methunā gāmadhammā; ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

‘‘Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa; ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

‘‘Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā; ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

‘‘Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā; ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

‘‘Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā; ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato . Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

‘‘Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā; ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’’ti.

‘‘Evaṃ kho, visākhe, ariyuposatho hoti. Evaṃ upavuttho kho, visākhe, ariyuposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro’’.

‘‘Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro’’? ‘‘Seyyathāpi, visākhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtarattaratanānaṃ [pahūtasattaratanānaṃ (ka. sī. syā. kaṃ. pī.) ṭīkāyaṃ dassitapāḷiyeva. a. ni. 8.42] issariyādhipaccaṃ rajjaṃ kāreyya , seyyathidaṃ – aṅgānaṃ, magadhānaṃ, kāsīnaṃ, kosalānaṃ, vajjīnaṃ, mallānaṃ, cetīnaṃ, vaṅgānaṃ, kurūnaṃ, pañcālānaṃ, macchānaṃ [maccānaṃ (ka.)], sūrasenānaṃ, assakānaṃ, avantīnaṃ, gandhārānaṃ, kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etaṃ [ekaṃ (ka.)] kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu? Kapaṇaṃ, visākhe, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya’’.

‘‘Yāni, visākhe, mānusakāni paññāsa vassāni, cātumahārājikānaṃ devānaṃ eso eko rattindivo [rattidivo (ka.)]. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni pañca vassasatāni cātumahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – ‘kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya’’’.

‘‘Yaṃ , visākhe, mānusakaṃ vassasataṃ, tāvatiṃsānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – ‘kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya’’’.

‘‘Yāni, visākhe, mānusakāni dve vassasatāni, yāmānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – ‘kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya’’’.

‘‘Yāni, visākhe, mānusakāni cattāri vassasatāni, tusitānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – ‘kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya’’’.

‘‘Yāni, visākhe, mānusakāni aṭṭha vassasatāni, nimmānaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – ‘kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya’’’.

‘‘Yāni, visākhe, mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – ‘kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyā’’’ti.

‘‘Pāṇaṃ na haññe [na hāne (sī. pī.), na hane (ka.)] na cadinnamādiye,

Musā na bhāse na ca majjapo siyā;

Abrahmacariyā virameyya methunā,

Rattiṃ na bhuñjeyya vikālabhojanaṃ.

‘‘Mālaṃ na dhāre na ca gandhamācare,

Mañce chamāyaṃ va sayetha santhate;

Etañhi aṭṭhaṅgikamāhuposathaṃ,

Buddhena dukkhantagunā pakāsitaṃ.

‘‘Cando ca sūriyo ca ubho sudassanā,

Obhāsayaṃ anupariyanti yāvatā;

Tamonudā te pana antalikkhagā,

Nabhe pabhāsanti disāvirocanā.

‘‘Etasmiṃ yaṃ vijjati antare dhanaṃ,

Muttā maṇi veḷuriyañca bhaddakaṃ;

Siṅgī suvaṇṇaṃ atha vāpi kañcanaṃ,

Yaṃ jātarūpaṃ haṭakanti vuccati.

‘‘Aṭṭhaṅgupetassa uposathassa,

Kalampi te nānubhavanti soḷasiṃ;

Candappabhā tāragaṇā ca sabbe.

‘‘Tasmā hi nārī ca naro ca sīlavā,

Aṭṭhaṅgupetaṃ upavassuposathaṃ;

Puññāni katvāna sukhudrayāni,

Aninditā saggamupenti ṭhāna’’nti. dasamaṃ;

Mahāvaggo sattamo.

Tassuddānaṃ –

Titthabhayañca venāgo, sarabho kesamuttiyā;

Sāḷho cāpi kathāvatthu, titthiyamūluposathoti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app