Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāyo

Tikanipātapāḷi

1. Paṭhamapaṇṇāsakaṃ

1. Bālavaggo

open all | close all

1. Bhayasuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante [bhaddante (ka.)]’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yāni kānici, bhikkhave, bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. Ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā [naḷāgāraṃ vā tiṇāgāraṃ vā (sī.)] aggi mutto [aggimukko (sī.), aggi mukko (syā. kaṃ. pī.)] kūṭāgārānipi ḍahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni; evamevaṃ kho, bhikkhave, yāni kānici bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. Ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato.

‘‘Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito. Saupasaggo bālo, anupasaggo paṇḍito. Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Paṭhamaṃ.

2. Lakkhaṇasuttaṃ

2. ‘‘Kammalakkhaṇo , bhikkhave, bālo, kammalakkhaṇo paṇḍito, apadānasobhanī [apadāne sobhati (syā. kaṃ. pī.)] paññāti [paññatti (?)]. Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo veditabbo.

‘‘Tīhi, bhikkhave, dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi? Kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Dutiyaṃ.

3. Cintīsuttaṃ

3. ‘‘Tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni . Katamāni tīṇi? Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca. No cedaṃ [no cetaṃ (syā. kaṃ. ka.)], bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī ca dukkaṭakammakārī ca, kena naṃ paṇḍitā jāneyyuṃ [tena naṃ paṇḍitā na jāneyyuṃ (ka.), na naṃ paṇḍitā jāneyyuṃ (?)] – ‘bālo ayaṃ bhavaṃ asappuriso’ti? Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca tasmā naṃ paṇḍitā jānanti – ‘bālo ayaṃ bhavaṃ asappuriso’ti. Imāni kho, bhikkhave, tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.

‘‘Tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi? Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. No cedaṃ, bhikkhave, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca, kena naṃ paṇḍitā jāneyyuṃ – ‘paṇḍito ayaṃ bhavaṃ sappuriso’ti? Yasmā ca kho, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā naṃ paṇḍitā jānanti – ‘paṇḍito ayaṃ bhavaṃ sappuriso’ti. Imāni kho, bhikkhave, tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Tasmātiha…. Tatiyaṃ.

4. Accayasuttaṃ

4. ‘‘Tīhi , bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Accayaṃ accayato na passati, accayaṃ accayato disvā yathādhammaṃ nappaṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhāti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo veditabbo.

‘‘Tīhi, bhikkhave, dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi? Accayaṃ accayato passati, accayaṃ accayato disvā yathādhammaṃ paṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha…. Catutthaṃ.

5. Ayonisosuttaṃ

5. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Ayoniso pañhaṃ kattā hoti, ayoniso pañhaṃ vissajjetā hoti, parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi upagatehi nābbhanumoditā hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo veditabbo.

‘‘Tīhi, bhikkhave, dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi? Yoniso pañhaṃ kattā hoti, yoniso pañhaṃ vissajjetā hoti, parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi upagatehi abbhanumoditā hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha…. Pañcamaṃ.

6. Akusalasuttaṃ

6. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo veditabbo.

‘‘Tīhi, bhikkhave, dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi? Kusalena kāyakammena , kusalena vacīkammena, kusalena manokammena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha…. Chaṭṭhaṃ.

7. Sāvajjasuttaṃ

7. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena…pe… anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena…pe…. Sattamaṃ.

8. Sabyābajjhasuttaṃ

8. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Sabyābajjhena kāyakammena, sabyābajjhena vacīkammena, sabyābajjhena manokammena…pe… abyābajjhena kāyakammena, abyābajjhena vacīkammena , abyābajjhena manokammena. Imehi, kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Aṭṭhamaṃ.

9. Khatasuttaṃ

9. ‘‘Tīhi , bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.

‘‘Tīhi , bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi tīhi? Kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī’’ti. Navamaṃ.

10. Malasuttaṃ

10. ‘‘Tīhi, bhikkhave, dhammehi samannāgato tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Dussīlo ca hoti, dussīlyamalañcassa appahīnaṃ hoti; issukī ca hoti, issāmalañcassa appahīnaṃ hoti; maccharī ca hoti, maccheramalañcassa appahīnaṃ hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato ime tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye.

‘‘Tīhi , bhikkhave, dhammehi samannāgato tayo male pahāya yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Sīlavā ca hoti, dussīlyamalañcassa pahīnaṃ hoti; anissukī ca hoti, issāmalañcassa pahīnaṃ hoti; amaccharī ca hoti, maccheramalañcassa pahīnaṃ hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato ime tayo male pahāya yathābhataṃ nikkhitto evaṃ sagge’’ti. Dasamaṃ.

Bālavaggo paṭhamo.

Tassuddānaṃ –

Bhayaṃ lakkhaṇacintī ca, accayañca ayoniso;

Akusalañca sāvajjaṃ, sabyābajjhakhataṃ malanti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app