(14) 4. Yodhājīvavaggo

open all | close all

1. Yodhājīvasuttaṃ

134. ‘‘Tīhi , bhikkhave, aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhyaṃ gacchati. Katamehi tīhi ? Idha, bhikkhave, yodhājīvo dūre pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā. Imehi, kho, bhikkhave, tīhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhyaṃ gacchati. Evamevaṃ kho, bhikkhave, tīhi aṅgehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi tīhi? Idha, bhikkhave, bhikkhu dūre pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā.

‘‘Kathañca, bhikkhave, bhikkhu dūre pātī hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbaṃ vedanaṃ [sabbā vedanā (syā. kaṃ. pī. ka.)] – ‘netaṃ mama, nesohamasmi , na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbaṃ saññaṃ [sabbā saññā (syā. kaṃ. pī. ka.)] – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhāre – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, bhikkhave, bhikkhu dūre pātī hoti.

‘‘Kathañca, bhikkhave, bhikkhu akkhaṇavedhī hoti? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti; ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti; ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu akkhaṇavedhī hoti.

‘‘Kathañca, bhikkhave, bhikkhu mahato kāyassa padāletā hoti? Idha, bhikkhave, bhikkhu mahantaṃ avijjākkhandhaṃ padāleti. Evaṃ kho, bhikkhave, bhikkhu mahato kāyassa padāletā hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti. Paṭhamaṃ.

2. Parisāsuttaṃ

135. ‘‘Tisso imā, bhikkhave, parisā. Katamā tisso? Ukkācitavinītā parisā, paṭipucchāvinītā parisā, yāvatāvinītā [yāvatajjhāvinītā (aṭṭhakathāyaṃ pāṭhantaraṃ)] parisā – imā kho, bhikkhave, tisso parisā’’ti. Dutiyaṃ.

3. Mittasuttaṃ

136. ‘‘Tīhi , bhikkhave, aṅgehi samannāgato mitto sevitabbo. Katamehi tīhi? ( ) [(idha bhikkhave bhikkhu) (pī. ka.)] Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati – imehi kho, bhikkhave, tīhi aṅgehi samannāgato mitto sevitabbo’’ti. Tatiyaṃ.

4. Uppādāsuttaṃ

137. ‘‘Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā aniccā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – ‘sabbe saṅkhārā aniccā’ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā dukkhā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – ‘sabbe saṅkhārā dukkhā’ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe dhammā anattā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – ‘sabbe dhammā anattā’’’ti. Catutthaṃ.

5. Kesakambalasuttaṃ

138. ‘‘Seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo, duggandho, dukkhasamphasso. Evamevaṃ kho, bhikkhave, yāni kānici puthusamaṇabrāhmaṇavādānaṃ [samaṇappavādānaṃ (sī. syā. kaṃ. pī.)] makkhalivādo tesaṃ paṭikiṭṭho akkhāyati.

‘‘Makkhali, bhikkhave, moghapuriso evaṃvādī evaṃdiṭṭhi – ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriya’nti. Yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva ahesuṃ kiriyavādā ca vīriyavādā ca. Tepi, bhikkhave, makkhali moghapuriso paṭibāhati – ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriya’nti. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva bhavissanti kiriyavādā ca vīriyavādā ca. Tepi, bhikkhave, makkhali moghapuriso paṭibāhati – ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriya’nti. Ahampi, bhikkhave, etarahi arahaṃ sammāsambuddho kammavādo ceva kiriyavādo ca vīriyavādo ca. Mampi, bhikkhave, makkhali moghapuriso paṭibāhati – ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriya’’’nti.

‘‘Seyyathāpi , bhikkhave, nadīmukhe khippaṃ uḍḍeyya [oḍḍeyya (sī.)] bahūnaṃ [bahunnaṃ (sī. syā. kaṃ. pī.)] macchānaṃ ahitāya dukkhāya anayāya byasanāya; evamevaṃ kho, bhikkhave, makkhali moghapuriso manussakhippaṃ maññe loke uppanno bahūnaṃ sattānaṃ ahitāya dukkhāya anayāya byasanāyā’’ti. Pañcamaṃ.

6. Sampadāsuttaṃ

139. ‘‘Tisso imā, bhikkhave, sampadā. Katamā tisso? Saddhāsampadā, sīlasampadā, paññāsampadā – imā kho, bhikkhave, tisso sampadā’’ti. Chaṭṭhaṃ.

7. Vuddhisuttaṃ

140. ‘‘Tisso imā, bhikkhave, vuddhiyo. Katamā tisso? Saddhāvuddhi, sīlavuddhi, paññāvuddhi – imā kho, bhikkhave, tisso vuddhiyo’’ti. Sattamaṃ.

8. Assakhaḷuṅkasuttaṃ

141. ‘‘Tayo ca, bhikkhave, assakhaḷuṅke desessāmi tayo ca purisakhaḷuṅke. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katame ca, bhikkhave, tayo assakhaḷuṅkā? Idha , bhikkhave, ekacco assakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assakhaḷuṅkā.

‘‘Katame ca, bhikkhave, tayo purisakhaḷuṅkā? Idha, bhikkhave, ekacco purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

‘‘Kathañca, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti [saṃhīreti (ka.)], no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno.

‘‘Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho , bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno.

‘‘Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisakhaḷuṅkā’’ti. Aṭṭhamaṃ.

9. Assaparassasuttaṃ

142. ‘‘Tayo ca, bhikkhave, assaparasse [assasadasse (sī syā. kaṃ. pī.)] desessāmi tayo ca purisaparasse [purisasadasse (sī. syā. kaṃ. pī.)]. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katame ca, bhikkhave, tayo assaparassā? Idha, bhikkhave, ekacco assaparasso javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assaparasso javasampanno hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assaparassā.

‘‘Katame ca, bhikkhave, tayo purisaparassā? Idha, bhikkhave, ekacco purisaparasso javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisaparasso javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave , ekacco purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

‘‘Kathañca , bhikkhave, purisaparasso javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhiviniye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ . Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno.

‘‘Kathañca, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti; vaṇṇasampanno ca, na ārohapariṇāhasampanno.

‘‘Kathañca , bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave , bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisaparassā’’ti. Navamaṃ.

10. Assājānīyasuttaṃ

143. ‘‘Tayo ca, bhikkhave, bhadre assājānīye desessāmi tayo ca bhadre purisājānīye. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katame ca, bhikkhave, tayo bhadrā assājānīyā? Idha, bhikkhave, ekacco bhadro assājānīyo …pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhadrā assājānīyā.

‘‘Katame ca bhikkhave, tayo bhadrā purisājānīyā? Idha, bhikkhave, ekacco bhadro purisājānīyo…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

‘‘Kathañca, bhikkhave, bhadro purisājānīyo…pe… javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo bhadrā purisājānīyā’’ti. Dasamaṃ.

11. Paṭhamamoranivāpasuttaṃ

144. Ekaṃ samayaṃ bhagavā rājagahe viharati moranivāpe paribbājakārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Asekkhena sīlakkhandhena, asekkhena samādhikkhandhena, asekkhena paññākkhandhena. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti. Ekādasamaṃ.

12. Dutiyamoranivāpasuttaṃ

145. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Iddhipāṭihāriyena , ādesanāpāṭihāriyena, anusāsanīpāṭihāriyena – imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti. Dvādasamaṃ.

13. Tatiyamoranivāpasuttaṃ

146. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Sammādiṭṭhiyā, sammāñāṇena, sammāvimuttiyā – imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti. Terasamaṃ.

Yodhājīvavaggo cuddasamo.

Tassuddānaṃ –

Yodho parisamittañca, uppādā kesakambalo;

Sampadā vuddhi tayo, assā tayo moranivāpinoti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app