4. Devadūtavaggo

open all | close all

1.Sabrahmakasuttaṃ

31. ‘‘Sabrahmakāni , bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyāni , bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. ‘Brahmā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbācariyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Āhuneyyā’ti , bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ, āpādakā posakā, imassa lokassa dassetāroti.

‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atha pānena, vatthena sayanena ca;

Ucchādanena nhāpanena [nahāpanena (sī.)], pādānaṃ dhovanena ca.

‘‘Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva [idha ceva (sī.)] naṃ pasaṃsanti, pecca sagge pamodatī’’ti [sagge ca modatīti (sī.) itivu. 106 itivuttake]. paṭhamaṃ;

2. Ānandasuttaṃ

32. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā’’ti? ‘‘Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā’’ti.

‘‘Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā’’ti?

‘‘Idhānanda , bhikkhuno evaṃ hoti – ‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā’’ti.

‘‘Idañca pana metaṃ, ānanda, sandhāya bhāsitaṃ pārāyane puṇṇakapañhe –

‘‘Saṅkhāya lokasmiṃ paroparāni [parovarāni (sī. pī.) su. ni. 1054; cūḷani. puṇṇakamāṇavapucchā 73],

Yassiñjitaṃ natthi kuhiñci loke;

Santo vidhūmo anīgho [anigho (sī. syā. kaṃ. pī.), anagho (?)] nirāso,

Atāri so jātijaranti brūmī’’ti. dutiyaṃ;

3. Sāriputtasuttaṃ

33. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca – ‘‘saṃkhittenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; vitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; saṃkhittavitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; aññātāro ca dullabhā’’ti. ‘‘Etassa, bhagavā, kālo, etassa, sugata, kālo yaṃ bhagavā saṃkhittenapi dhammaṃ deseyya, vitthārenapi dhammaṃ deseyya, saṃkhittavitthārenapi dhammaṃ deseyya. Bhavissanti dhammassa aññātāro’’ti.

‘‘Tasmātiha, sāriputta, evaṃ sikkhitabbaṃ – ‘imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na bhavissanti, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharissāmā’ti. Evañhi kho, sāriputta, sikkhitabbaṃ.

‘‘Yato ca kho, sāriputta, bhikkhuno imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na honti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na honti, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharati; ayaṃ vuccati, sāriputta – ‘bhikkhu acchecchi [acchejji (syā. kaṃ. ka.)] taṇhaṃ, vivattayi [vāvattayi (sī. pī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassa’. Idañca pana metaṃ, sāriputta, sandhāya bhāsitaṃ pārāyane [pārāyaṇe (sī.)] udayapañhe –

‘‘Pahānaṃ kāmasaññānaṃ, domanassāna cūbhayaṃ;

Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.

‘‘Upekkhāsatisaṃsuddhaṃ , dhammatakkapurejavaṃ;

Aññāvimokkhaṃ pabrūmi, avijjāya pabhedana’’nti [su. ni. 1112; cūḷani. udayamāṇavapucchā 131]. tatiyaṃ;

4. Nidānasuttaṃ

34. ‘‘Tīṇimāni, bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya.

‘‘Yaṃ, bhikkhave, lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ, yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti, diṭṭhe vā dhamme upapajja vā [upapajje vā (sī. syā. kaṃ.) upapajjitvāti ma. ni. 3.303 pāḷiyā saṃvaṇṇanā] apare vā [aparāpare vā (ka.)] pariyāye.

‘‘Yaṃ , bhikkhave, dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ, yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti, diṭṭhe vā dhamme upapajja vā apare vā pariyāye.

‘‘Yaṃ, bhikkhave, mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ, yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti, diṭṭhe vā dhamme upapajja vā apare vā pariyāye.

‘‘Seyyathāpi, bhikkhave, bījāni akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni. Devo ca sammādhāraṃ anuppaveccheyya. Evassu tāni, bhikkhave, bījāni vuddhiṃ viruḷhiṃ vepullaṃ āpajjeyyuṃ. Evamevaṃ kho, bhikkhave, yaṃ lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ, yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti, diṭṭhe vā dhamme upapajja vā apare vā pariyāye.

‘‘Yaṃ dosapakataṃ kammaṃ…pe… yaṃ mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ, yatthassa attabhāvo nibbattati tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati tattha tassa kammassa vipākaṃ paṭisaṃvedeti, diṭṭhe vā dhamme upapajja vā apare vā pariyāye. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāya.

‘‘Tīṇimāni, bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Alobho nidānaṃ kammānaṃ samudayāya, adoso nidānaṃ kammānaṃ samudayāya, amoho nidānaṃ kammānaṃ samudayāya.

‘‘Yaṃ, bhikkhave, alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ, lobhe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ.

‘‘Yaṃ, bhikkhave, adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ, dose vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ.

‘‘Yaṃ , bhikkhave, amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ, mohe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ.

‘‘Seyyathāpi , bhikkhave, bījāni akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni. Tāni puriso agginā ḍaheyya. Agginā ḍahitvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā ophuṇeyya [opuneyya (sī. pī.)] nadiyā vā sīghasotāya pavāheyya. Evassu tāni, bhikkhave, bījāni ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni [anabhāvakatāni (sī. pī.)] āyatiṃ anuppādadhammāni. Evamevaṃ kho, bhikkhave, yaṃ alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ, lobhe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ.

‘‘Yaṃ adosapakataṃ kammaṃ…pe… yaṃ amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ, mohe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti…pe… āyatiṃ anuppādadhammaṃ. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāyā’’ti.

‘‘Lobhajaṃ dosajañceva [dosajaṃ kammaṃ (ka.)], mohajañcāpaviddasu;

Yaṃ tena pakataṃ kammaṃ, appaṃ vā yadi vā bahuṃ;

Idheva taṃ vedaniyaṃ, vatthu aññaṃ na vijjati.

‘‘Tasmā lobhañca dosañca, mohajañcāpi viddasu;

Vijjaṃ uppādayaṃ bhikkhu, sabbā duggatiyo jahe’’ti. catutthaṃ;

5. Hatthakasuttaṃ

35. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati gomagge siṃsapāvane paṇṇasanthare. Atha kho hatthako āḷavako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasa bhagavantaṃ gomagge siṃsapāvane paṇṇasanthare nisinnaṃ. Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hatthako āḷavako bhagavantaṃ etadavoca – ‘‘kacci, bhante, bhagavā sukhamasayitthā’’ti? ‘‘Evaṃ , kumāra, sukhamasayitthaṃ. Ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro’’ti.

‘‘Sītā, bhante, hemantikā ratti, antaraṭṭhako himapātasamayo, kharā gokaṇṭakahatā bhūmi, tanuko paṇṇasantharo, viraḷāni rukkhassa pattāni, sītāni kāsāyāni vatthāni, sīto ca verambho vāto vāyati. Atha ca pana bhagavā evamāha – ‘evaṃ, kumāra, sukhamasayitthaṃ. Ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro’’’ti.

‘‘Tena hi, kumāra, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, kumāra, idhassa gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phusitaggaḷaṃ pihitavātapānaṃ. Tatrassa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo [kādalimigapavarapaccattharaṇo (sī.)] sauttaracchado ubhato lohitakūpadhāno; telappadīpo cettha jhāyeyya [jāleyya (ka.)]; catasso ca [tasseva (ka.)] pajāpatiyo manāpāmanāpena paccupaṭṭhitā assu. Taṃ kiṃ maññasi, kumāra, sukhaṃ vā so sayeyya no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Sukhaṃ so, bhante, sayeyya. Ye ca pana loke sukhaṃ senti, so tesaṃ aññataro’’ti.

‘‘Taṃ kiṃ maññasi, kumāra, api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ rāgajā pariḷāhā kāyikā vā cetasikā vā yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyā’’ti? ‘‘Evaṃ, bhante’’ti.

‘‘Yehi kho so, kumāra, gahapati vā gahapatiputto vā rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so rāgo tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayitthaṃ.

‘‘Taṃ kiṃ maññasi, kumāra, api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ dosajā pariḷāhā…pe… mohajā pariḷāhā kāyikā vā cetasikā vā yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyā’’ti? ‘‘Evaṃ, bhante’’ti.

‘‘Ye hi kho so, kumāra, gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayittha’’nti.

[cūḷava. 305; saṃ. ni. 1.242] ‘‘Sabbadā ve sukhaṃ seti, brāhmaṇo parinibbuto;

Yo na limpati [lippati (sī. syā. kaṃ. ka.)] kāmesu, sītibhūto nirūpadhi.

‘‘Sabbā āsattiyo chetvā, vineyya hadaye daraṃ;

Upasanto sukhaṃ seti, santiṃ pappuyya cetaso’’ti. pañcamaṃ;

6. Devadūtasuttaṃ

36. ‘‘Tīṇimāni , bhikkhave, devadūtāni. Katamāni tīṇi? Idha, bhikkhave, ekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ, bhikkhave, nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti – ‘ayaṃ, deva, puriso amatteyyo apetteyyo asāmañño abrahmañño, na kule jeṭṭhāpacāyī. Imassa devo daṇḍaṃ paṇetū’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati – ‘ambho, purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūta’nti? So evamāha – ‘nāddasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā [passa ma. ni. 3.263] jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyaṇaṃ [daṇḍaparāyanaṃ (syā. kaṃ. pī.)] pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khallitasiraṃ [khalitaṃ siro (sī. pī.), khalitasiraṃ (syā. kaṃ.) ma. ni. 3.263] valitaṃ tilakāhatagatta’nti? So evamāha – ‘addasaṃ, bhante’’’ti.

‘‘Tamenaṃ , bhikkhave, yamo rājā evamāha – ‘ambho, purisa, tassa te viññussa sato mahallakassa na etadahosi – ahampi khomhi jarādhammo jaraṃ anatīto, handāhaṃ kalyāṇaṃ karomi, kāyena vācāya manasā’ti? So evamāha – ‘nāsakkhissaṃ, bhante. Pamādassaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho, purisa, pamādatāya [pamādavatāya (sī. syā. kaṃ. pī.) ma. ni. 3.262] na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ [taṃ (ka.)], ambho purisa, tathā karissanti yathā taṃ [te (ka.)] pamattaṃ. Taṃ kho pana te etaṃ [taṃ kho panetaṃ (sī. syā. kaṃ. pī.)] pāpakammaṃ [pāpaṃ kammaṃ (sī.)] neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na devatāhi kataṃ , na samaṇabrāhmaṇehi kataṃ; atha kho tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā, dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati – ‘ambho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūta’nti? So evamāha – ‘nāddasaṃ, bhante’ti. ‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ, sake muttakarīse palipannaṃ semānaṃ, aññehi vuṭṭhāpiyamānaṃ, aññehi saṃvesiyamāna’nti? So evamāha – ‘addasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi – ahampi khomhi byādhidhammo byādhiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha – ‘nāsakkhissaṃ, bhante. Pamādassaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa , pamādatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na devatāhi kataṃ, na samaṇabrāhmaṇehi kataṃ; atha kho tayāvetaṃ pāpakammaṃ kataṃ. Tvaññevetassa vipākaṃ paṭisaṃvedissasī’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā, tatiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati – ‘ambho purisa, na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūta’nti? So evamāha – ‘nāddasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajāta’nti? So evamāha – ‘addasaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi – ahampi khomhi maraṇadhammo maraṇaṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha – ‘nāsakkhissaṃ, bhante. Pamādassaṃ, bhante’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā evamāha – ‘ambho purisa, pamādatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na devatāhi kataṃ, na samaṇabrāhmaṇehi kataṃ; atha kho tayāvetaṃ pāpakammaṃ kataṃ. Tvaññevetassa vipākaṃ paṭisaṃvedissasī’’’ti.

‘‘Tamenaṃ, bhikkhave, yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti. Tamenaṃ , bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karonti. Tattaṃ ayokhilaṃ hatthe gamenti. Tattaṃ ayokhilaṃ dutiyasmiṃ hatthe gamenti. Tattaṃ ayokhilaṃ pāde gamenti. Tattaṃ ayokhilaṃ dutiyasmiṃ pāde gamenti. Tattaṃ ayokhilaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā [tippā (sī.)] kharā kaṭukā vedanā vediyati, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Tamenaṃ , bhikkhave, nirayapālā saṃvesetvā [saṃkaḍḍhitvā (ka.)] kudhārīhi tacchanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.

‘‘Tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā vāsīhi tacchanti…pe… tamenaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya bhūmiyā sampajjalitāya sajotibhūtāya [sañjotibhūtāya (syā. kaṃ.)] sārentipi paccāsārentipi…pe… tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi…pe… tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti, ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana, bhikkhave, mahānirayo –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto, ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti [pe. va. 70-71, 240-241].

‘‘Bhūtapubbaṃ, bhikkhave, yamassa rañño etadahosi – ‘ye kira, bho, loke pāpakāni kammāni karonti te evarūpā vividhā kammakāraṇā karīyanti. Aho vatāhaṃ manussattaṃ labheyyaṃ, tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho, tañcāhaṃ bhagavantaṃ payirupāseyyaṃ. So ca me bhagavā dhammaṃ deseyya, tassa cāhaṃ bhagavato dhammaṃ ājāneyya’nti. Taṃ kho panāhaṃ, bhikkhave, na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṃ vadāmi, api ca kho, bhikkhave, yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmī’’ti.

‘‘Coditā devadūtehi, ye pamajjanti māṇavā;

Te dīgharattaṃ socanti, hīnakāyūpagā narā.

‘‘Ye ca kho devadūtehi, santo sappurisā idha;

Coditā nappamajjanti, ariyadhamme kudācanaṃ.

‘‘Upādāne bhayaṃ disvā, jātimaraṇasambhave;

Anupādā vimuccanti, jātimaraṇasaṅkhaye.

‘‘Te appamattā [te khoppamattā (sī.), te khemappattā (syā. kaṃ. pī.) ma. ni. 3.271] sukhino [sukhitā (sī. syā.)], diṭṭhadhammābhinibbutā;

Sabbaverabhayātītā, sabbadukkhaṃ upaccagu’’nti. chaṭṭhaṃ;

7. Catumahārājasuttaṃ

37. ‘‘Aṭṭhamiyaṃ, bhikkhave, pakkhassa catunnaṃ mahārājānaṃ amaccā pārisajjā imaṃ lokaṃ anuvicaranti – ‘kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontī’ti. Cātuddasiṃ, bhikkhave, pakkhassa catunnaṃ mahārājānaṃ puttā imaṃ lokaṃ anuvicaranti – ‘kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontī’ti. Tadahu, bhikkhave, uposathe pannarase cattāro mahārājāno sāmaññeva imaṃ lokaṃ anuvicaranti – ‘kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontī’’’ti.

‘‘Sace, bhikkhave, appakā honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karonti. Tamenaṃ, bhikkhave, cattāro mahārājāno devānaṃ tāvatiṃsānaṃ sudhammāya sabhāya sannisinnānaṃ sannipatitānaṃ ārocenti – ‘appakā kho, mārisā, manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontī’ti. Tena kho, bhikkhave , devā tāvatiṃsā anattamanā honti – ‘dibbā vata, bho, kāyā parihāyissanti, paripūrissanti asurakāyā’’’ti.

‘‘Sace pana, bhikkhave, bahū honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karonti. Tamenaṃ, bhikkhave , cattāro mahārājāno devānaṃ tāvatiṃsānaṃ sudhammāya sabhāya sannisinnānaṃ sannipatitānaṃ ārocenti – ‘bahū kho , mārisā, manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontī’ti. Tena, bhikkhave, devā tāvatiṃsā attamanā honti – ‘dibbā vata, bho, kāyā paripūrissanti, parihāyissanti asurakāyā’’’ti.

‘‘Bhūtapubbaṃ, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;

Uposathaṃ upavaseyya, yopissa [yopassa (sī. syā. kaṃ. pī.)] mādiso naro’’ti.

‘‘Sā kho panesā, bhikkhave, sakkena devānamindena gāthā duggītā na sugītā dubbhāsitā na subhāsitā. Taṃ kissa hetu? Sakko hi, bhikkhave, devānamindo avītarāgo avītadoso avītamoho.

‘‘Yo ca kho so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā brahmacariyo katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, tassa kho etaṃ, bhikkhave, bhikkhuno [tassa kho etaṃ bhikkhuno (sī. syā.), tassa kho evaṃ bhikkhave bhikkhuno (ka.)] kallaṃ vacanāya –

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;

Uposathaṃ upavaseyya, yopissa mādiso naro’’ti.

‘‘Taṃ kissa hetu? So hi, bhikkhave, bhikkhu vītarāgo vītadoso vītamoho’’ti. Sattamaṃ.

8. Dutiyacatumahārājasuttaṃ

38. ‘‘Bhūtapubbaṃ , bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;

Uposathaṃ upavaseyya, yopissa mādiso naro’’ti.

‘‘Sā kho panesā, bhikkhave, sakkena devānamindena gāthā duggītā na sugītā dubbhāsitā na subhāsitā. Taṃ kissa hetu? Sakko hi, bhikkhave, devānamindo aparimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, aparimutto dukkhasmāti vadāmi.

‘‘Yo ca kho so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, tassa kho etaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya –

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;

Uposathaṃ upavaseyya, yopissa mādiso naro’’ti.

‘‘Taṃ kissa hetu? So hi, bhikkhave, bhikkhu parimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimutto dukkhasmāti vadāmī’’ti. Aṭṭhamaṃ.

9. Sukhumālasuttaṃ

39. ‘‘Sukhumālo ahaṃ, bhikkhave, paramasukhumālo accantasukhumālo. Mama sudaṃ, bhikkhave, pitu nivesane pokkharaṇiyo kāritā honti. Ekattha sudaṃ, bhikkhave, uppalaṃ vappati [pupphati (sī. pī.)], ekattha padumaṃ, ekattha puṇḍarīkaṃ, yāvadeva mamatthāya . Na kho panassāhaṃ, bhikkhave, akāsikaṃ candanaṃ dhāremi [kāsikaṃ candanaṃ dhāremi (syā. kaṃ. ka.), akāsikaṃ dhāremi (?)]. Kāsikaṃ , bhikkhave, su me taṃ veṭhanaṃ hoti, kāsikā kañcukā, kāsikaṃ nivāsanaṃ, kāsiko uttarāsaṅgo. Rattindivaṃ [rattidivaṃ (ka.)] kho pana me su taṃ, bhikkhave, setacchattaṃ dhārīyati – ‘mā naṃ phusi sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā ussāvo vā’’’ti.

‘‘Tassa mayhaṃ, bhikkhave, tayo pāsādā ahesuṃ – eko hemantiko, eko gimhiko, eko vassiko. So kho ahaṃ, bhikkhave, vassike pāsāde vassike cattāro māse nippurisehi tūriyehi paricārayamāno [paricāriyamāno (syā. kaṃ. pī. ka.)] na heṭṭhāpāsādaṃ orohāmi. Yathā kho pana, bhikkhave, aññesaṃ nivesane dāsakammakaraporisassa kaṇājakaṃ bhojanaṃ dīyati bilaṅgadutiyaṃ, evamevassu me, bhikkhave, pitu nivesane dāsakammakaraporisassa sālimaṃsodano dīyati.

‘‘Tassa mayhaṃ, bhikkhave, evarūpāya iddhiyā samannāgatassa evarūpena ca sukhumālena etadahosi – ‘assutavā kho puthujjano attanā jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭīyati harāyati jigucchati attānaṃyeva atisitvā, ahampi khomhi jarādhammo jaraṃ anatīto. Ahañceva [ahañce (?)] kho pana jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ na metaṃ assa patirūpa’nti. Tassa mayhaṃ, bhikkhave, iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahīyi.

‘‘Assutavā kho puthujjano attanā byādhidhammo samāno byādhiṃ anatīto paraṃ byādhitaṃ disvā aṭṭīyati harāyati jigucchati attānaṃyeva atisitvā – ‘ahampi khomhi byādhidhammo byādhiṃ anatīto, ahañceva kho pana byādhidhammo samāno byādhiṃ anatīto paraṃ byādhikaṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ, na metaṃ assa patirūpa’nti. Tassa mayhaṃ, bhikkhave, iti paṭisañcikkhato yo ārogye ārogyamado so sabbaso pahīyi.

‘‘Assutavā kho puthujjano attanā maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭīyati harāyati jigucchati attānaṃyeva atisitvā – ‘ahampi khomhi maraṇadhammo, maraṇaṃ anatīto, ahaṃ ceva kho pana maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ, na metaṃ assa patirūpa’nti. Tassa mayhaṃ, bhikkhave, iti paṭisañcikkhato yo jīvite jīvitamado so sabbaso pahīyī’’ti.

‘‘Tayome, bhikkhave, madā. Katame tayo? Yobbanamado, ārogyamado, jīvitamado. Yobbanamadamatto vā, bhikkhave, assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ārogyamadamatto vā, bhikkhave, assutavā puthujjano…pe… jīvitamadamatto vā, bhikkhave, assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā , vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

‘‘Yobbanamadamatto vā, bhikkhave, bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati. Ārogyamadamatto vā, bhikkhave, bhikkhu…pe… jīvitamadamatto vā, bhikkhave, bhikkhu sikkhaṃ paccakkhāya hīnāyāvattatī’’ti.

‘‘Byādhidhammā jarādhammā, atho maraṇadhammino;

Yathādhammā [byādhidhammo jarādhammo, atho maraṇadhammiko; yathā dhammo (ka.)] tathāsantā, jigucchanti puthujjanā.

‘‘Ahañce taṃ jiguccheyyaṃ, evaṃdhammesu pāṇisu;

Na metaṃ patirūpassa, mama evaṃ vihārino.

‘‘Sohaṃ evaṃ viharanto, ñatvā dhammaṃ nirūpadhiṃ;

Ārogye yobbanasmiñca, jīvitasmiñca ye madā.

‘‘Sabbe made abhibhosmi [atītosmi (ka.)], nekkhamme daṭṭhu khemataṃ;

Tassa me ahu ussāho, nibbānaṃ abhipassato.

‘‘Nāhaṃ bhabbo etarahi, kāmāni paṭisevituṃ;

Anivatti bhavissāmi, brahmacariyaparāyaṇo’’ti. navamaṃ;

10. Ādhipateyyasuttaṃ

40. ‘‘Tīṇimāni , bhikkhave, ādhipateyyāni. Katamāni tīṇi? Attādhipateyyaṃ, lokādhipateyyaṃ, dhammādhipateyyaṃ. Katamañca, bhikkhave, attādhipateyyaṃ? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu, na senāsanahetu, na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito. Api ca khomhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Ahañceva kho pana yādisake [yādisake vā (sī. pī. ka.)] kāme ohāya agārasmā anagāriyaṃ pabbajito tādisake vā [ca (ka.)] kāme pariyeseyyaṃ tato vā [ca (ka.)] pāpiṭṭhatare, na metaṃ patirūpa’nti. So iti paṭisañcikkhati – ‘āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagga’nti. So attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, attādhipateyyaṃ.

‘‘Katamañca, bhikkhave, lokādhipateyyaṃ? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu, na senāsanahetu, na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito. Api ca khomhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. Ahañceva kho pana evaṃ pabbajito samāno kāmavitakkaṃ vā vitakkeyyaṃ, byāpādavitakkaṃ vā vitakkeyyaṃ, vihiṃsāvitakkaṃ vā vitakkeyyaṃ, mahā kho panāyaṃ lokasannivāso. Mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno. Te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti [jānanti (ka.)]. Tepi maṃ evaṃ jāneyyuṃ – ‘passatha, bho, imaṃ kulaputtaṃ saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti. Tāpi maṃ evaṃ jāneyyuṃ – ‘passatha, bho, imaṃ kulaputtaṃ saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. So iti paṭisañcikkhati – ‘āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagga’nti. So lokaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, lokādhipateyyaṃ.

‘‘Katamañca, bhikkhave, dhammādhipateyyaṃ? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu, na senāsanahetu, na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito. Api ca khomhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhīti. Santi kho pana me sabrahmacārī jānaṃ passaṃ viharanti. Ahañceva kho pana evaṃ svākkhāte dhammavinaye pabbajito samāno kusīto vihareyyaṃ pamatto, na metaṃ assa patirūpa’nti. So iti paṭisañcikkhati – ‘āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagga’nti. So dhammaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, dhammādhipateyyaṃ. Imāni kho, bhikkhave, tīṇi ādhipateyyānī’’ti.

‘‘Natthi loke raho nāma, pāpakammaṃ pakubbato;

Attā te purisa jānāti, saccaṃ vā yadi vā musā.

‘‘Kalyāṇaṃ vata bho sakkhi, attānaṃ atimaññasi;

Yo santaṃ attani pāpaṃ, attānaṃ parigūhasi.

‘‘Passanti devā ca tathāgatā ca,

Lokasmiṃ bālaṃ visamaṃ carantaṃ;

Tasmā hi attādhipateyyako ca [attādhipako sako care (sī. syā. kaṃ. pī.)],

Lokādhipo ca nipako ca jhāyī.

‘‘Dhammādhipo ca anudhammacārī,

Na hīyati saccaparakkamo muni;

Pasayha māraṃ abhibhuyya antakaṃ,

Yo ca phusī jātikkhayaṃ padhānavā;

So tādiso lokavidū sumedho,

Sabbesu dhammesu atammayo munī’’ti. dasamaṃ;

Devadūtavaggo catuttho.

Tassuddānaṃ –

Brahma ānanda sāriputto, nidānaṃ hatthakena ca;

Dūtā duve ca rājāno, sukhumālādhipateyyena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app