Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Pācittiyapāḷi

5. Pācittiyakaṇḍaṃ

1. Musāvādavaggo

1. Musāvādasikkhāpadaṃ

Ime kho panāyasmanto dvenavuti pācittiyā

Dhammā uddesaṃ āgacchanti.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena hatthako sakyaputto vādakkhitto hoti. So titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, saṅketaṃ katvā visaṃvādeti. Titthiyā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma hatthako sakyaputto amhehi saddhiṃ sallapanto avajānitvā paṭijānissati, paṭijānitvā avajānissati, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṅketaṃ katvā visaṃvādessatī’’ti!

Assosuṃ kho bhikkhū tesaṃ titthiyānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū yena hatthako sakyaputto tenupasaṅkamiṃsu; upasaṅkamitvā hatthakaṃ sakyaputtaṃ etadavocuṃ – ‘‘saccaṃ kira tvaṃ, āvuso hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi, saṅketaṃ katvā visaṃvādesī’’ti? ‘‘Ete kho, āvuso, titthiyā nāma yena kenaci jetabbā; neva tesaṃ jayo dātabbo’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijānissati, paṭijānitvā avajānissati, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṅketaṃ katvā visaṃvādessatī’’ti!

Atha kho te bhikkhū hatthakaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi – ‘‘saccaṃ kira tvaṃ, hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi, saṅketaṃ katvā visaṃvādesī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānissasi, paṭijānitvā avajānissasi, aññenaññaṃ paṭicarissasi, sampajānamusā bhāsissasi, saṅketaṃ katvā visaṃvādessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

2.‘‘Sampajānamusāvāde pācittiya’’nti.

3.Sampajānamusāvādo nāma visaṃvādanapurekkhārassa vācā, girā, byappatho, vacībhedo, vācasikā viññatti, aṭṭha anariyavohārā – adiṭṭhaṃ diṭṭhaṃ meti, assutaṃ sutaṃ meti, amutaṃ mutaṃ meti, aviññātaṃ viññātaṃ meti, diṭṭhaṃ adiṭṭhaṃ meti, sutaṃ assutaṃ meti , mutaṃ amutaṃ meti, viññātaṃ aviññātaṃ meti.

Adiṭṭhaṃ nāma na cakkhunā diṭṭhaṃ. Assutaṃ nāma na sotena sutaṃ. Amutaṃ nāma na ghānena ghāyitaṃ, na jivhāya sāyitaṃ, na kāyena phuṭṭhaṃ. Aviññātaṃ nāma na manasā viññātaṃ. Diṭṭhaṃ nāma cakkhunā diṭṭhaṃ. Sutaṃ nāma sotena sutaṃ. Mutaṃ nāma ghānena ghāyitaṃ, jivhāya sāyitaṃ, kāyena phuṭṭhaṃ. Viññātaṃ nāma manasā viññātaṃ.

4. Tīhākārehi ‘‘adiṭṭhaṃ diṭṭhaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti.

Catūhākārehi ‘‘adiṭṭhaṃ diṭṭhaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ.

Pañcahākārehi ‘‘adiṭṭhaṃ diṭṭhaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Chahākārehi ‘‘adiṭṭhaṃ diṭṭhaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti , vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi ‘‘adiṭṭhaṃ diṭṭhaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa’’ – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

5. Tīhākārehi ‘‘assutaṃ sutaṃ me’’ti…pe… amutaṃ mutaṃ meti…pe… aviññātaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti.

Catūhākārehi…pe… pañcahākārehi…pe… chahākārehi…pe… sattahākārehi ‘‘aviññātaṃ viññātaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

6. Tīhākārehi ‘‘adiṭṭhaṃ diṭṭhañca me sutañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe… tīhākārehi ‘‘adiṭṭhaṃ diṭṭhañca me mutañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe… tīhākārehi ‘‘adiṭṭhaṃ diṭṭhañca me viññātañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa …pe… tīhākārehi adiṭṭhaṃ ‘‘diṭṭhañca me sutañca mutañcā’’ti…pe… tīhākārehi adiṭṭhaṃ ‘‘diṭṭhañca me sutañca viññātañcā’’ti…pe… tīhākārehi adiṭṭhaṃ ‘‘diṭṭhañca me sutañca mutañca viññātañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe….

Tīhākārehi assutaṃ ‘‘sutañca me mutañcā’’ti…pe… tīhākārehi assutaṃ ‘‘sutañca me viññātañcā’’ti…pe… tīhākārehi assutaṃ ‘‘sutañca me diṭṭhañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe… tīhākārehi assutaṃ ‘‘sutañca me mutañca viññātañcā’’ti…pe… tīhākārehi assutaṃ ‘‘sutañca me mutañca diṭṭhañcā’’ti…pe… tīhākārehi assutaṃ ‘‘sutañca me mutañca viññātañca diṭṭhañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe….

Tīhākārehi amutaṃ ‘‘mutañca me viññātañcā’’ti…pe… tīhākārehi amutaṃ ‘‘mutañca me diṭṭhañcā’’ti…pe… tīhākārehi amutaṃ ‘‘mutañca me sutañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe… tīhākārehi amutaṃ ‘‘mutañca me viññātañca diṭṭhañcā’’ti…pe… tīhākārehi amutaṃ ‘‘mutañca me viññātañca sutañcā’’ti…pe… tīhākārehi amutaṃ ‘‘mutañca me viññātañca diṭṭhañca sutañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe….

Tīhākārehi aviññātaṃ ‘‘viññātañca me diṭṭhañcā’’ti…pe… tīhākārehi aviññātaṃ ‘‘viññātañca me sutañcā’’ti…pe… tīhākārehi aviññātaṃ ‘‘viññātañca me mutañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe… tīhākārehi aviññātaṃ ‘‘viññātañca me diṭṭhañca sutañcā’’ti…pe… tīhākārehi aviññātaṃ ‘‘viññātañca me diṭṭhañca mutañcā’’ti…pe… tīhākārehi aviññātaṃ ‘‘viññātañca me diṭṭhañca sutañca mutañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe….

7. Tīhākārehi diṭṭhaṃ ‘‘adiṭṭhaṃ me’’ti…pe… sutaṃ ‘‘assutaṃ me’’ti…pe… mutaṃ ‘‘amutaṃ me’’ti…pe… viññātaṃ ‘‘aviññātaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe….

8. Tīhākārehi diṭṭhaṃ ‘‘sutaṃ me’’ti…pe… tīhākārehi diṭṭhaṃ ‘‘mutaṃ me’’ti…pe… tīhākārehi diṭṭhaṃ ‘‘viññātaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe… tīhākārehi diṭṭhaṃ ‘‘sutañca me mutañcā’’ti…pe… tīhākārehi diṭṭhaṃ ‘‘sutañca me viññātañcā’’ti…pe… tīhākārehi diṭṭhaṃ ‘‘sutañca me mutañca viññātañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe….

Tīhākārehi sutaṃ ‘‘mutaṃ me’’ti…pe… tīhākārehi sutaṃ ‘‘viññātaṃ me’’ti…pe… tīhākārehi sutaṃ ‘‘diṭṭhaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe… tīhākārehi sutaṃ ‘‘mutañca me viññātañcā’’ti…pe… tīhākārehi sutaṃ ‘‘mutañca me diṭṭhañcā’’ti…pe… tīhākārehi sutaṃ ‘‘mutañca me viññātañca diṭṭhañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe….

Tīhākārehi mutaṃ ‘‘viññātaṃ me’’ti…pe… tīhākārehi mutaṃ ‘‘diṭṭhaṃ me’’ti…pe… tīhākārehi mutaṃ ‘‘sutaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe… tīhākārehi mutaṃ ‘‘viññātañca me diṭṭhañcā’’ti…pe… tīhākārehi mutaṃ ‘‘viññātañca me sutañcā’’ti…pe… tīhākārehi mutaṃ ‘‘viññātañca me diṭṭhañca sutañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe….

Tīhākārehi viññātaṃ ‘‘diṭṭhaṃ me’’ti…pe… tīhākārehi viññātaṃ ‘‘sutaṃ me’’ti …pe… tīhākārehi viññātaṃ ‘‘mutaṃ me’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe… tīhākārehi viññātaṃ ‘‘diṭṭhañca me sutañcā’’ti…pe… tīhākārehi viññātaṃ ‘‘diṭṭhañca me mutañcā’’ti…pe… tīhākārehi viññātaṃ ‘‘diṭṭhañca me sutañca mutañcā’’ti sampajānamusā bhaṇantassa āpatti pācittiyassa…pe….

9. Tīhākārehi diṭṭhe vematiko diṭṭhaṃ nokappeti, diṭṭhaṃ nassarati , diṭṭhaṃ pamuṭṭho hoti…pe… sute vematiko sutaṃ nokappeti, sutaṃ nassarati, sutaṃ pamuṭṭho hoti…pe… mute vematiko mutaṃ nokappeti, mutaṃ nassarati, mutaṃ pamuṭṭho hoti…pe… viññāte vematiko viññātaṃ nokappeti, viññātaṃ nassarati, viññātaṃ pamuṭṭho hoti… viññātañca me diṭṭhañcāti…pe… viññātaṃ pamuṭṭho hoti viññātañca me sutañcāti…pe… viññātaṃ pamuṭṭho hoti; viññātañca me mutañcāti…pe… viññātaṃ pamuṭṭho hoti; viññātañca me diṭṭhañca sutañcāti…pe… viññātaṃ pamuṭṭho hoti; viññātañca me diṭṭhañca mutañcāti…pe… viññātaṃ pamuṭṭho hoti; viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa.

10. Catūhākārehi…pe… pañcahākārehi…pe… chahākārehi…pe… sattahākārehi…pe… viññātaṃ pamuṭṭho hoti, viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

11. Anāpatti davā bhaṇati, ravā bhaṇati [davāya bhaṇati, ravāya bhaṇati (syā.)]. ‘‘Davā bhaṇati nāma sahasā bhaṇati. Ravā bhaṇati nāma ‘aññaṃ bhaṇissāmī’ti aññaṃ bhaṇati’’. Ummattakassa, ādikammikassāti.

Musāvādasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Omasavādasikkhāpadaṃ

12. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā [bhaṇḍentā (itipi)] pesale bhikkhū omasanti – jātiyāpi, nāmenapi, gottenapi, kammenapi, sippenapi, ābādhenapi, liṅgenapi, kilesenapi, āpattiyāpi; hīnenapi akkosena khuṃsenti vambhenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasissanti – jātiyāpi, nāmenapi, gottenapi, kammenapi, sippenapi, ābādhenapi, liṅgenapi, kilesenapi, āpattiyāpi; hīnenapi akkosena khuṃsessanti vambhessantī’’ti!

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira tumhe, bhikkhave, pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasatha – jātiyāpi…pe… hīnenapi akkosena khuṃsetha vambhethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasissatha – jātiyāpi…pe… hīnenapi akkosena khuṃsessatha vambhessatha ! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

13. ‘‘Bhūtapubbaṃ, bhikkhave, takkasilāyaṃ [takkasīlāyaṃ (ka.)] aññatarassa brāhmaṇassa nandivisālo nāma balībaddo [balivaddo (sī.), balibaddo (syā.)] ahosi. Atha kho, bhikkhave, nandivisālo balībaddo taṃ brāhmaṇaṃ etadavoca – ‘‘gaccha tvaṃ, brāhmaṇa, seṭṭhinā saddhiṃ sahassena abbhutaṃ karohi – mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī’’ti. Atha kho, bhikkhave, so brāhmaṇo seṭṭhinā saddhiṃ sahassena abbhutaṃ akāsi – mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti. Atha kho, bhikkhave, so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balībaddaṃ yuñjitvā etadavoca – ‘‘gaccha, kūṭa [añcha kūṭa (sī. syā.)], vahassu, kūṭā’ti. Atha kho, bhikkhave, nandivisālo balībaddo tattheva aṭṭhāsi. Atha kho, bhikkhave, so brāhmaṇo sahassena parājito pajjhāyi. Atha kho, bhikkhave, nandivisālo balībaddo taṃ brāhmaṇaṃ etadavoca – ‘‘kissa tvaṃ, brāhmaṇa, pajjhāyasī’’ti? ‘Tathā hi panāhaṃ, bho, tayā sahassena parājito’’ti. ‘Kissa pana maṃ tvaṃ, brāhmaṇa, akūṭaṃ kūṭavādena pāpesi? Gaccha tvaṃ, brāhmaṇa, seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ karohi – ‘‘mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī’’ti. ‘‘Mā ca maṃ akūṭaṃ kūṭavādena pāpesī’’ti. Atha kho, bhikkhave, so brāhmaṇo seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ akāsi – ‘‘mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī’’ti. Atha kho, bhikkhave, so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balībaddaṃ yuñjitvā etadavoca – ‘‘accha, bhadra, vahassu, bhadrā’’ti. Atha kho, bhikkhave, nandivisālo balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi.

[jā. 1.1.28 nandivisālajātakepi, tattha pana manuññasaddo dissati] ‘‘Manāpameva bhāseyya, nā, manāpaṃ kudācanaṃ;

Manāpaṃ bhāsamānassa, garuṃ bhāraṃ udabbahi;

Dhanañca naṃ alābhesi, tena ca, ttamano ahūti.

‘‘Tadāpi me, bhikkhave, amanāpā khuṃsanā vambhanā. Kimaṅgaṃ pana etarahi manāpā bhavissati khuṃsanā vambhanā? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe…. ‘‘Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

14.‘‘Omasavāde pācittiya’’nti.

15.Omasavādo nāma dasahi ākārehi omasati – jātiyāpi, nāmenapi, gottenapi, kammenapi, sippenapi, ābādhenapi, liṅgenapi, kilesenapi, āpattiyāpi, akkosenapi.

Jāti nāma dve jātiyo – hīnā ca jāti ukkaṭṭhā ca jāti. Hīnā nāma jāti – caṇḍālajāti, venajāti, nesādajāti, rathakārajāti, pukkusajāti. Esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti – khattiyajāti, brāhmaṇajāti. Esā ukkaṭṭhā nāma jāti.

Nāmaṃ nāma dve nāmāni – hīnañca nāmaṃ ukkaṭṭhañca nāmaṃ . Hīnaṃ nāma nāmaṃ – avakaṇṇakaṃ, javakaṇṇakaṃ, dhaniṭṭhakaṃ, saviṭṭhakaṃ, kulavaḍḍhakaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma nāmaṃ. Ukkaṭṭhaṃ nāma nāmaṃ – buddhappaṭisaṃyuttaṃ, dhammappaṭisaṃyuttaṃ, saṅghappaṭisaṃyuttaṃ, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma nāmaṃ.

Gottaṃ nāma dve gottāni – hīnañca gottaṃ ukkaṭṭhañca gottaṃ. Hīnaṃ nāma gottaṃ – kosiyagottaṃ, bhāradvājagottaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma gottaṃ. Ukkaṭṭhaṃ nāma gottaṃ – gotamagottaṃ, moggallānagottaṃ, kaccānagottaṃ, vāsiṭṭhagottaṃ, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma gottaṃ.

Kammaṃ nāma dve kammāni – hīnañca kammaṃ ukkaṭṭhañca kammaṃ. Hīnaṃ nāma kammaṃ – koṭṭhakakammaṃ, pupphachaḍḍakakammaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma kammaṃ. Ukkaṭṭhaṃ nāma kammaṃ – kasi, vaṇijjā, gorakkhā, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ. Etaṃ ukkaṭṭhaṃ nāma kammaṃ.

Sippaṃ nāma dve sippāni – hīnañca sippaṃ ukkaṭṭhañca sippaṃ . Hīnaṃ nāma sippaṃ – naḷakārasippaṃ, kumbhakārasippaṃ, pesakārasippaṃ, cammakārasippaṃ, nahāpitasippaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ. Etaṃ hīnaṃ nāma sippaṃ. Ukkaṭṭhaṃ nāma sippaṃ – muddā, gaṇanā, lekhā, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma sippaṃ.

Sabbepi ābādhā hīnā, apica madhumeho ābādho ukkaṭṭho.

Liṅgaṃ nāma dve liṅgāni – hīnañca liṅgaṃ ukkaṭṭhañca liṅgaṃ. Hīnaṃ nāma liṅgaṃ – atidīghaṃ, atirassaṃ, atikaṇhaṃ, accodātaṃ, etaṃ hīnaṃ nāma liṅgaṃ. Ukkaṭṭhaṃ nāma liṅgaṃ – nātidīghaṃ, nātirassaṃ, nātikaṇhaṃ, nāccodātaṃ. Etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.

Sabbepi kilesā hīnā.

Sabbāpi āpattiyo hīnā. Apica, sotāpattisamāpatti ukkaṭṭhā.

Akkoso nāma dve akkosā – hīno ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso – oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi; natthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhāti, yakārena vā bhakārena vā, kāṭakoṭacikāya vā, eso hīno nāma akkoso. Ukkaṭṭho nāma akkoso – paṇḍitosi, byattosi , medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhāti, eso ukkaṭṭho nāma akkoso.

16. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ – ‘‘caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī’’ti bhaṇati [vadetīti uddeso. bhaṇatīti vitthāro (vajirabuddhi)], āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ – ‘‘caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ – ‘‘khattiyosi, brāhmaṇosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ – ‘‘khattiyosi, brāhmaṇosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

17. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ – ‘‘avakaṇṇakosi, javakaṇṇakosi, dhaniṭṭhakosi, saviṭṭhakosi, kulavaḍḍhakosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ – ‘‘avakaṇṇakosi, javakaṇṇakosi, dhaniṭṭhakosi, saviṭṭhakosi, kulavaḍḍhakosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ – ‘‘buddharakkhitosi, dhammarakkhitosi, saṅgharakkhitosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukaṭṭhaṃ vadeti, buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ – ‘‘buddharakkhitosi, dhammarakkhitosi, saṅgharakkhitosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

18. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, kosiyaṃ bhāradvājaṃ – ‘‘kosiyosi, bhāradvājosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, gotamaṃ moggallānaṃ kaccānaṃ vāsiṭṭhaṃ – ‘‘kosiyosi, bhāradvājosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, kosiyaṃ bhāradvājaṃ – ‘‘gotamosi, moggallānosi, kaccānosi, vāsiṭṭhosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, gotamaṃ moggallānaṃ kaccānaṃ vāsiṭṭhaṃ – ‘‘gotamosi, moggallānosi, kaccānosi, vāsiṭṭhosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

19. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, koṭṭhakaṃ pupphachaḍḍakaṃ – ‘‘koṭṭhakosi, pupphachaḍḍakosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, kassakaṃ vāṇijaṃ gorakkhaṃ – ‘‘koṭṭhakosi, pupphachaḍḍakosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, koṭṭhakaṃ pupphachaḍḍakaṃ – ‘‘kassakosi, vāṇijosi, gorakkhosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, kassakaṃ vāṇijaṃ gorakkhaṃ – ‘‘kassakosi, vāṇijosi, gorakkhosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

20. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ – ‘‘naḷakārosi, kumbhakārosi, pesakārosi, cammakārosi, nahāpitosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, muddikaṃ gaṇakaṃ lekhakaṃ – ‘‘naḷakārosi, kumbhakārosi, pesakārosi, cammakārosi, nahāpitosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ – ‘‘muddikosi, gaṇakosi, lekhakosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, muddikaṃ gaṇakaṃ lekhakaṃ – ‘‘muddikosi, gaṇakosi, lekhakosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

21. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ – ‘‘kuṭṭhikosi, gaṇḍikosi, kilāsikosi, sosikosi, apamārikosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, madhumehikaṃ – ‘‘kuṭṭhikosi, gaṇḍikosi, kilāsikosi, sosikosi, apamārikosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ – ‘‘madhumehikosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, madhumehikaṃ – ‘‘madhumehikosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

22. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ – ‘‘atidīghosi, atirassosi, atikaṇhosi, accodātosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ – ‘‘atidīghosi, atirassosi, atikaṇhosi, accodātosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ – ‘‘nātidīghosi, nātirassosi, nātikaṇhosi, nāccodātosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ – ‘‘nātidīghosi, nātirassosi, nātikaṇhosi, nāccodātosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

23. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ – ‘‘rāgapariyuṭṭhitosi, dosapariyuṭṭhitosi, mohapariyuṭṭhitosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, vītarāgaṃ vītadosaṃ vītamohaṃ – ‘‘rāgapariyuṭṭhitosi , dosapariyuṭṭhitosi, mohapariyuṭṭhitosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ – ‘‘vītarāgosi, vītadososi, vītamohosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, vītarāgaṃ vītadosaṃ vītamohaṃ – ‘‘vītarāgosi, vītadososi, vītamohosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

24. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, pārājikaṃ ajjhāpannaṃ saṅghādisesaṃ ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhāpannaṃ pāṭidesanīyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ dubbhāsitaṃ ajjhāpannaṃ – ‘‘pārājikaṃ ajjhāpannosi, saṅghādisesaṃ ajjhāpannosi, thullaccayaṃ ajjhāpannosi, pācittiyaṃ ajjhāpannosi, pāṭidesanīyaṃ ajjhāpannosi, dukkaṭaṃ ajjhāpannosi, dubbhāsitaṃ ajjhāpannosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, sotāpannaṃ – ‘‘pārājikaṃ ajjhāpannosi…pe… dubbhāsitaṃ ajjhāpannosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, pārājikaṃ ajjhāpannaṃ…pe… dubbhāsitaṃ ajjhāpannaṃ – ‘‘sotāpannosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, sotāpannaṃ – ‘‘sotāpannosī’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

25. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ – ‘‘oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi, natthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāvi bahussutaṃ dhammakathikaṃ – ‘‘oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi; natthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ – ‘‘paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugati yeva tuyhaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ – ‘‘paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugati yeva tuyhaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

26. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘santi idhekacce khattiyā, brāhmaṇā’’ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

27. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘santi idhekacce avakaṇṇakā javakaṇṇakā dhaniṭṭhakā saviṭṭhakā kulavaḍḍhakā’’ti bhaṇati…pe…. ‘‘Santi idhekacce buddharakkhitā dhammarakkhitā saṅgharakkhitā’’ti bhaṇati …pe…. ‘‘Santi idhekacce kosiyā bhāradvājā’’ti bhaṇati…pe…. ‘‘Santi idhekacce gotamā moggallānā kaccānā vāsiṭṭhā’’ti bhaṇati…pe…. ‘‘Santi idhekacce koṭṭhakā pupphachaḍḍakā’’ti bhaṇati…pe…. ‘‘Santi idhekacce kassakā vāṇijā gorakkhā’’ti bhaṇati…pe…. ‘‘Santi idhekacce naḷakārā kumbhakārā pesakārā cammakārā nahāpitā’’ti bhaṇati…pe…. ‘‘Santi idhekacce muddikā gaṇakā lekhakā’’ti bhaṇati…pe…. ‘‘Santi idhekacce kuṭṭhikā gaṇḍikā kilāsikā sosikā apamārikā’’ti bhaṇati…pe…. ‘‘Santi idhekacce madhumehikā’’ti bhaṇati…pe…. ‘‘Santi idhekacce atidīghā atirassā atikaṇhā accodātā’’ti bhaṇati…pe…. ‘‘Santi idhekacce nātidīghā nātirassā nātikaṇhā nāccodātā’’ti bhaṇati…pe…. ‘‘Santi idhekacce rāgapariyuṭṭhitā dosapariyuṭṭhitā mohapariyuṭṭhitā’’ti bhaṇati…pe…. ‘‘Santi idhekacce vītarāgā vītadosā vītamohā’’ti bhaṇati…pe…. ‘‘Santi idhekacce pārājikaṃ ajjhāpannā…pe… dubbhāsitaṃ ajjhāpannā’’ti bhaṇati…pe…. ‘‘Santi idhekacce sotāpannā’’ti bhaṇati…pe…. ‘‘Santi idhekacce oṭṭhā meṇḍā goṇā gadrabhā tiracchānagatā nerayikā, natthi tesaṃ sugati, duggatiyeva tesaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

28. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘santi idhekacce paṇḍitā byattā, medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

29. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘ye nūna caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa…pe….

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā’’ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

30. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā’’ti bhaṇati. Āpatti vācāya, vācāya dukkaṭassa.

31. Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti,…pe… hīnena ukkaṭṭhaṃ vadeti…pe… ukkaṭṭhena hīnaṃ vadeti…pe… ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ – ‘‘paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘ye nūna caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā’’ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, ‘‘na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā’’ti bhaṇati. Āpatti vācāya, vācāya dukkaṭassa.

32. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ – ‘‘caṇḍālosi, venosi, nesādosi, rathakārosi , pukkusosī’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ – ‘‘caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā ukkaṭṭhena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ – ‘‘khattiyosi, brāhmaṇosī’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā ukkaṭṭhena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ – ‘‘khattiyosi, brāhmaṇosī’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena hīnaṃ vadeti…pe… hīnena ukkaṭṭhaṃ vadeti…pe… ukkaṭṭhena hīnaṃ vadeti…pe… ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ – ‘‘paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugati yeva tuyhaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

33. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, ‘‘santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugati yeva tesaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, ‘‘ye nūna caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, ‘‘na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā’’ti bhaṇati. Āpatti vācāya, vācāya dubbhāsitassa.

34. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena hīnaṃ vadeti…pe… hīnena ukkaṭṭhaṃ vadeti…pe… ukkaṭṭhena hīnaṃ vadeti…pe… ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ – ‘‘paṇḍitosi , byattosi, medhāvīsi, bahussutosi dhammakathikosi, natthi tuyhaṃ duggati; sugati yeva tuyhaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, ‘‘santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugati yeva tesaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, ‘‘ye nūna caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, ‘‘na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā’’ti bhaṇati…pe…. ‘‘Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugati yeva amhākaṃ pāṭikaṅkhā’’ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

35. Anāpatti atthapurekkhārassa, dhammapurekkhārassa, anusāsanipurekkhārassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Omasavādasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Pesuññasikkhāpadaṃ

36. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharanti; imassa sutvā amussa akkhāyanti, imassa bhedāya; amussa sutvā imassa akkhāyanti, amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissanti, imassa sutvā amussa akkhāyissanti, imassa bhedāya; amussa sutvā imassa akkhāyissanti, amussa bhedāya! Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī’’ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharatha, imassa sutvā amussa akkhāyatha, imassa bhedāya, amussa sutvā imassa akkhāyatha, amussa bhedāya? Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī’’ti? ‘‘Saccaṃ , bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissatha! Imassa sutvā amussa akkhāyissatha, imassa bhedāya! Amussa sutvā imassa akkhāyissatha, amussa bhedāya! Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya. Pasannānaṃ vā bhiyyobhāvāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

37.‘‘Bhikkhupesuññe pācittiya’’nti.

38.Pesuññaṃ nāma dvīhākārehi pesuññaṃ hoti – piyakamyassa vā bhedādhippāyassa vā. Dasahākārehi pesuññaṃ upasaṃharati – jātitopi, nāmatopi, gottatopi, kammatopi, sippatopi, ābādhatopi, liṅgatopi, kilesatopi, āpattitopi, akkosatopi.

Jāti nāma dve jātiyo – hīnā ca jāti ukkaṭṭhā ca jāti. Hīnā nāma jāti – caṇḍālajāti venajāti nesādajāti rathakārajāti pukkusajāti . Esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti – khattiyajāti brāhmaṇajāti. Esā ukkaṭṭhā nāma jāti…pe….

Akkoso nāma dve akkosā – hīno ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso – oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi; natthi tuyhaṃ sugati; duggati yeva tuyhaṃ pāṭikaṅkhāti, yakārena vā bhakārena vā kāṭakoṭacikāya vā. Eso hīno nāma akkoso. Ukkaṭṭho nāma akkoso – paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi; natthi tuyhaṃ duggati; sugati yeva tuyhaṃ pāṭikaṅkhāti. Eso ukkaṭṭho nāma akkoso.

39. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘caṇḍālo veno nesādo rathakāro pukkuso’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘khattiyo brāhmaṇo’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘avakaṇṇako javakaṇṇako dhaniṭṭhako saviṭṭhako kulavaḍḍhako’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘buddharakkhito dhammarakkhito saṅgharakkhito’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘kosiyo bhāradvājo’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘gotamo moggallāno kaccāno vāsiṭṭho’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘koṭṭhako pupphachaḍḍako’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘kassako vāṇijo gorakkho’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘naḷakāro kumbhakāro pesakāro cammakāro nahāpito’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘muddiko gaṇako lekhako’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

40. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘kuṭṭhiko gaṇḍiko kilāsiko sosiko apamāriko’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘madhumehiko’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘atidīgho atirasso atikaṇho accodāto’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘nātidīgho nātirasso nātikaṇho nāccodāto’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘rāgapariyuṭṭhito dosapariyuṭṭhito mohapariyuṭṭhito’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘vītarāgo vītadoso vītamoho’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘pārājikaṃ ajjhāpanno, saṅghādisesaṃ ajjhāpanno, thullaccayaṃ ajjhāpanno, pācittiyaṃ ajjhāpanno , pāṭidesanīyaṃ ajjhāpanno, dukkaṭaṃ ajjhāpanno, dubbhāsitaṃ ajjhāpanno’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘sotāpanno’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko, natthi tassa sugati, duggatiyeva tassa pāṭikaṅkhā’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo taṃ ‘paṇḍito byatto medhāvī bahussuto dhammakathiko, natthi tassa duggati, sugati yeva tassa pāṭikaṅkhā’ti bhaṇatī’’ti. Āpatti vācāya, vācāya pācittiyassa.

41. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo ‘santi idhekacce caṇḍālā venā nesādā rathakārā, pukkusā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī’’ti. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo ‘santi idhekacce khattiyā brāhmaṇā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī’ti. Āpatti vācāya, vācāya dukkaṭassa…pe….

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo ‘santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugati yeva tesaṃ pāṭikaṅkhā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī’’ti. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo ‘ye nūna caṇḍālā venā nesādā rathakārā pukkusā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī’’ti. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo ‘ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī’’ti. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo ‘na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī’’ti. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – ‘‘itthannāmo ‘na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugati yeva amhākaṃ pāṭikaṅkhā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī’’ti. Āpatti vācāya, vācāya dukkaṭassa.

42. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati; āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Upasampanno anupasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Upasampanno anupasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

43. Anāpatti napiyakamyassa, nabhedādhippāyassa, ummattakassa, ādikammikassāti.

Pesuññasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Padasodhammasikkhāpadaṃ

44. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācenti. Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācessanti! Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharantī’’ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, upāsake padaso dhammaṃ vācetha; upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharantī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, upāsake padaso dhammaṃ vācessatha! Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

45.‘‘Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya pācittiya’’nti.

46.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.

Padaso nāma padaṃ, anupadaṃ, anvakkharaṃ, anubyañjanaṃ.

Padaṃ nāma ekato paṭṭhapetvā ekato osāpenti. Anupadaṃ nāma pāṭekkaṃ paṭṭhapetvā ekato osāpenti. Anvakkharaṃ nāma ‘‘rūpaṃ anicca’’nti vuccamāno, ‘‘ru’’nti opāteti. Anubyañjanaṃ nāma ‘‘rūpaṃ anicca’’nti vuccamāno, ‘‘vedanā aniccā’’ti saddaṃ nicchāreti.

Yañca padaṃ, yañca anupadaṃ, yañca anvakkharaṃ, yañca anubyañjanaṃ – sabbametaṃ padaso [padaso dhammo (itipi)] nāma.

Dhammo nāma buddhabhāsito, sāvakabhāsito, isibhāsito, devatābhāsito, atthūpasañhito, dhammūpasañhito.

Vāceyyāti padena vāceti, pade pade āpatti pācittiyassa. Akkharāya vāceti, akkharakkharāya āpatti pācittiyassa.

47. Anupasampanne anupasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassa. Anupasampanne vematiko padaso dhammaṃ vāceti, āpatti pācittiyassa. Anupasampanne upasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassa.

Upasampanne anupasampannasaññī, āpatti dukkaṭassa. Upasampanne vematiko, āpatti dukkaṭassa. Upasampanne upasampannasaññī, anāpatti.

48. Anāpatti ekato uddisāpento, ekato sajjhāyaṃ karonto , yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opāteti, osārentaṃ opāteti, ummattakassa, ādikammikassāti.

Padasodhammasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Sahaseyyasikkhāpadaṃ

49. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena upāsakā ārāmaṃ āgacchanti dhammassavanāya. Dhamme bhāsite therā bhikkhū yathāvihāraṃ gacchanti. Navakā bhikkhū tattheva upaṭṭhānasālāyaṃ upāsakehi saddhiṃ muṭṭhassatī, asampajānā, naggā, vikūjamānā, kākacchamānā seyyaṃ kappenti. Upāsakā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhadantā muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaṃ kappessantī’’ti! Assosuṃ kho bhikkhū tesaṃ upāsakānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū anupasampannena sahaseyyaṃ kappessantī’’ti! Atha kho te bhikkhū te navake bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira, bhikkhave, bhikkhū anupasampannena sahaseyyaṃ kappentī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā anupasampannena sahaseyyaṃ kappessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu anupasampannena sahaseyyaṃ kappeyya pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

50. Atha kho bhagavā āḷaviyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena kosambī tadavasari. Tatra sudaṃ bhagavā kosambiyaṃ viharati badarikārāme. Bhikkhū āyasmantaṃ rāhulaṃ etadavocuṃ – ‘‘bhagavatā, āvuso rāhula, sikkhāpadaṃ paññattaṃ – ‘na anupasampannena sahaseyyā kappetabbā’ti. Seyyaṃ, āvuso rāhula, jānāhī’’ti. Atha kho āyasmā rāhulo seyyaṃ alabhamāno vaccakuṭiyā seyyaṃ kappesi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya yena vaccakuṭi tenupasaṅkami; upasaṅkamitvā ukkāsi. Āyasmāpi rāhulo ukkāsi. ‘‘Ko etthā’’ti? ‘‘Ahaṃ, bhagavā, rāhulo’’ti. ‘‘Kissa tvaṃ, rāhula, idha nisinnosī’’ti? Atha kho āyasmā rāhulo bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, anupasampannena dirattatirattaṃ sahaseyyaṃ kappetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

51.‘‘Yo pana bhikkhu anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiya’’nti.

52.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anupasampanno nāma bhikkhuṃ ṭhapetvā avaseso anupasampanno nāma.

Uttaridirattatirattanti atirekadirattatirattaṃ.

Sahāti ekato.

Seyyā nāma sabbacchannā, sabbaparicchannā, yebhuyyenacchannā, yebhuyyena paricchannā.

Seyyaṃ kappeyyāti catutthe divase atthaṅgate sūriye, anupasampanne nipanne, bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne, anupasampanno nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

53. Anupasampanne anupasampannasaññī uttaridirattatirattaṃ sahaseyyaṃ kappeti, āpatti pācittiyassa. Anupasampanne vematiko uttaridirattatirattaṃ sahaseyyaṃ kappeti, āpatti pācittiyassa. Anupasampanne upasampannasaññī uttaridirattatirattaṃ sahaseyyaṃ kappeti, āpatti pācittiyassa.

Upaḍḍhacchanne upaḍḍhaparicchanne, āpatti dukkaṭassa. Upasampanne anupasampannasaññī, āpatti dukkaṭassa. Upasampanne vematiko, āpatti dukkaṭassa. Upasampanne upasampannasaññī, anāpatti.

54. Anāpatti dvetisso rattiyo vasati, ūnakadvetisso rattiyo vasati, dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, sabbacchanne, sabbaaparicchanne, sabbaparicchanne sabbaacchanne [vasati, sabbaacchanne sabbaaparicchanne, (sī.)], yebhuyyena acchanne, yebhuyyena aparicchanne, anupasampanne nipanne bhikkhu nisīdati, bhikkhu nipanne anupasampanno nisīdati, ubho vā nisīdanti, ummattakassa, ādikammikassāti.

Sahaseyyasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Dutiyasahaseyyasikkhāpadaṃ

55. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā anuruddho kosalesu janapade [ettha ambaṭṭhasuttādiṭīkā oloketabbā] sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi. Tena kho pana samayena tasmiṃ gāme aññatarissā itthiyā āvasathāgāraṃ paññattaṃ hoti. Atha kho āyasmā anuruddho yena sā itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca – ‘‘sace te, bhagini, agaru, vaseyyāma ekarattaṃ āvasathāgāre’’ti. ‘‘Vaseyyātha, bhante’’ti. Aññepi addhikā yena sā itthī tenupasaṅkamiṃsu; upasaṅkamitvā taṃ itthiṃ etadavocuṃ – ‘‘sace te, ayye, agaru vaseyyāma ekarattaṃ āvasathāgāre’’ti . ‘‘Eso kho ayyo samaṇo paṭhamaṃ upagato; sace so anujānāti, vaseyyāthā’’ti. Atha kho te addhikā yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ – ‘‘sace te, bhante, agaru, vaseyyāma ekarattaṃ āvasathāgāre’’ti. ‘‘Vaseyyātha, āvuso’’ti. Atha kho sā itthī āyasmante anuruddhe saha dassanena paṭibaddhacittā ahosi. Atha kho sā itthī yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca – ‘‘ayyo, bhante, imehi manussehi ākiṇṇo na phāsu viharissati. Sādhāhaṃ, bhante, ayyassa mañcakaṃ abbhantaraṃ paññapeyya’’nti. Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena. Atha kho sā itthī āyasmato anuruddhassa mañcakaṃ abbhantaraṃ paññapetvā alaṅkatappaṭiyattā gandhagandhinī yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca – ‘‘ayyo, bhante, abhirūpo dassanīyo pāsādiko, ahaṃ camhi abhirūpā dassanīyā pāsādikā. Sādhāhaṃ, bhante, ayyassa pajāpati bhaveyya’’nti. Evaṃ vutte āyasmā anuruddho tuṇhī ahosi. Dutiyampi kho…pe… tatiyampi kho sā itthī āyasmantaṃ anuruddhaṃ etadavoca – ‘‘ayyo, bhante, abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā. Sādhu, bhante, ayyo mañceva paṭicchatu [sampaṭicchatu (syā.)] sabbañca sāpateyya’’nti. Tatiyampi kho āyasmā anuruddho tuṇhī ahosi. Atha kho sā itthī sāṭakaṃ nikkhipitvā āyasmato anuruddhassa purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Atha kho āyasmā anuruddho indriyāni okkhipitvā taṃ itthiṃ neva olokesi napi ālapi. Atha kho sā itthī – ‘‘acchariyaṃ vata bho, abbhutaṃ vata bho! Bahū me manussā satenapi sahassenapi pahiṇanti. Ayaṃ pana samaṇo – mayā sāmaṃ yāciyamāno – na icchati mañceva paṭicchituṃ sabbañca sāpateyya’’nti sāṭakaṃ nivāsetvā āyasmato anuruddhassa pādesu sirasā nipatitvā āyasmantaṃ anuruddhaṃ etadavoca – ‘‘accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yāhaṃ evamakāsiṃ. Tassā me, bhante, ayyo accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā’’ti. ‘‘Taggha tvaṃ, bhagini, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi. Yato ca kho tvaṃ, bhagini, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, bhagini, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiñca saṃvaraṃ āpajjatī’’ti.

Atha kho sā itthī tassā rattiyā accayena āyasmantaṃ anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, āyasmantaṃ anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā anuruddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho sā itthī – āyasmatā anuruddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā – āyasmantaṃ anuruddhaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti, evamevaṃ ayyena anuruddhena anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, taṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsikaṃ maṃ ayyo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Atha kho āyasmā anuruddho sāvatthiyaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā anuruddho mātugāmena sahaseyyaṃ kappessatī’’ti! Atha kho te bhikkhū āyasmantaṃ anuruddhaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, anuruddha, mātugāmena sahaseyyaṃ kappesī’’ti? ‘‘Saccaṃ, bhagavā’’ti . Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, anuruddha, mātugāmena sahaseyyaṃ kappessasi! Netaṃ, anuruddha, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

56.‘‘Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya pācittiya’’nti.

57.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī [yakkhinī (ka.)], na petī, na tiracchānagatā; antamaso tadahujātāpi dārikā, pageva mahattarī.

Sahāti ekato.

Seyyā nāma sabbacchannā, sabbaparicchannā, yebhuyyenacchannā, yebhuyyena paricchannā.

Seyyaṃ kappeyyāti atthaṅgate sūriye, mātugāme nipanne bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne mātugāmo nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

58. Mātugāme mātugāmasaññī sahaseyyaṃ kappeti, āpatti pācittiyassa. Mātugāme vematiko sahaseyyaṃ kappeti, āpatti pācittiyassa. Mātugāme amātugāmasaññī sahaseyyaṃ kappeti, āpatti pācittiyassa.

Upaḍḍhacchanne upaḍḍhaparicchanne, āpatti dukkaṭassa. Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatitthiyā vā sahaseyyaṃ kappeti, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

59. Anāpatti sabbacchanne sabbaaparicchanne, sabbaparicchanne sabbaacchanne [anāpatti sabbaacchanne sabbaaparicchanne, (sī.)], yebhuyyena acchanne, yebhuyyena aparicchanne, mātugāme nipanne bhikkhu nisīdati , bhikkhu nipanne mātugāmo nisīdati, ubho vā nisīdanti, ummattakassa, ādikammikassāti.

Dutiyasahaseyyasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Dhammadesanāsikkhāpadaṃ

60. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena aññataraṃ kulaṃ tenupasaṅkami. Tena kho pana samayena gharaṇī nivesanadvāre nisinnā hoti, gharasuṇhā āvasathadvāre nisinnā hoti. Atha kho āyasmā udāyī yena gharaṇī tenupasaṅkami; upasaṅkamitvā gharaṇiyā upakaṇṇake dhammaṃ desesi. Atha kho gharasuṇhāya etadahosi – ‘‘ki nu kho so samaṇo sassuyā jāro udāhu obhāsatī’’ti?

Atha kho āyasmā udāyī gharaṇiyā upakaṇṇake dhammaṃ desetvā yena gharasuṇhā tenupasaṅkami; upasaṅkamitvā gharasuṇhāya upakaṇṇake dhammaṃ desesi. Atha kho gharaṇiyā etadahosi – ‘‘kiṃ nu kho so samaṇo gharasuṇhāya jāro udāhu obhāsatī’’ti ? Atha kho āyasmā udāyī gharasuṇhāya upakaṇṇake dhammaṃ desetvā pakkāmi. Atha kho gharaṇī gharasuṇhaṃ etadavoca – ‘‘he je, kiṃ te eso samaṇo avocā’’ti? ‘‘Dhammaṃ me, ayye, desesi’’. ‘‘Ayyāya pana kiṃ avocā’’ti? ‘‘Mayhampi dhammaṃ desesī’’ti. Tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyo udāyī mātugāmassa upakaṇṇake dhammaṃ desessati! Nanu nāma vissaṭṭhena vivaṭena dhammo desetabbo’’ti?

Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī mātugāmassa dhammaṃ desessatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, udāyi, mātugāmassa dhammaṃ desesī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmassa dhammaṃ desessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu mātugāmassa dhammaṃ deseyya pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

61. Tena kho pana samayena upāsikā bhikkhū passitvā etadavocuṃ – ‘‘iṅghāyyā dhammaṃ desethā’’ti. ‘‘Na, bhaginī, kappati mātugāmassa dhammaṃ desetu’’nti. ‘‘Iṅghāyyā chappañcavācāhi dhammaṃ desetha, sakkā ettakenapi dhammo aññātu’’nti. ‘‘Na, bhaginī, kappati mātugāmassa dhammaṃ desetu’’nti. Kukkuccāyantā na desesuṃ. Upāsikā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā amhehi yāciyamānā dhammaṃ na desessantī’’ti! Assosuṃ kho bhikkhū tāsaṃ upāsikānaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, mātugāmassa chappañcavācāhi dhammaṃ desetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhū mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

62. Tena kho pana samayena chabbaggiyā bhikkhū – ‘‘bhagavatā anuññātaṃ mātugāmassa chappañcavācāhi dhammaṃ desetu’’nti te aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desessantī’’ti!

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

63.‘‘Yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya, aññatra viññunā purisaviggahena, pācittiya’’nti.

64.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī; na yakkhī na petī na tiracchānagatā; viññū, paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Uttarichappañcavācāhīti atirekachappañcavācāhi.

Dhammo nāma buddhabhāsito, sāvakabhāsito, isibhāsito, devatābhāsito, atthūpasañhito, dhammūpasañhito.

Deseyyāti padena deseti, pade pade āpatti pācittiyassa. Akkharāya deseti, akkharakkharāya āpatti pācittiyassa.

Aññatra viññunā purisaviggahenāti ṭhapetvā viññuṃ purisaviggahaṃ. Viññū nāma purisaviggaho, paṭibalo hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

65. Mātugāme mātugāmasaññī uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti pācittiyassa. Mātugāme vematiko uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti pācittiyassa. Mātugāme amātugāmasaññī uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti pācittiyassa.

Yakkhiyā vā petiyā vā paṇḍakassa vā tiracchānagatamanussaviggahitthiyā vā uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

66. Anāpatti viññunā purisaviggahena, chappañcavācāhi dhammaṃ deseti, ūnakachappañcavācāhi dhammaṃ deseti, uṭṭhahitvā puna nisīditvā deseti, mātugāmo uṭṭhahitvā puna nisīdati tasmiṃ deseti, aññassa mātugāmassa deseti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ mātugāmo suṇāti, ummattakassa, ādikammikassāti.

Dhammadesanāsikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Bhūtārocanasikkhāpadaṃ

67.[pārā. 193] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti – dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘etarahi kho vajjī dubbhikkhā – dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā’’ti? Ekacce evamāhaṃsu – ‘‘handa mayaṃ, āvuso, gihīnaṃ kammantaṃ adhiṭṭhema. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā’’ti. Ekacce evamāhaṃsu – ‘‘alaṃ, āvuso, kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena? Handa mayaṃ, āvuso, gihīnaṃ dūteyyaṃ harāma. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā’’ti. Ekacce evamāhaṃsu – ‘‘alaṃ, āvuso; kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena! Kiṃ gihīnaṃ dūteyyaṃ haṭena! Handa mayaṃ, āvuso, gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma – ‘asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiññoti. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā’’ti. Eso yeva kho, āvuso, seyyo, yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito’’ti.

Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu – ‘‘asuko bhikkhu paṭhamassa jhānassa lābhī…pe… asuko bhikkhu chaḷabhiñño’’ti. Atha kho te manussā – ‘‘lābhā vata no, suladdhaṃ vata no, yesaṃ no evarūpā bhikkhū vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā, yathayime bhikkhū sīlavanto kalyāṇadhammā’’ti. Te na tādisāni bhojanāni attanā bhuñjanti, mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti. Na tādisāni khādanīyāni sāyanīyāni pānāni attanā khādanti sāyanti pivanti [attanā pivanti (syā. ka.)] mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti , yādisāni bhikkhūnaṃ denti. Atha kho te bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

68. Āciṇṇaṃ kho panetaṃ vassaṃvuṭṭhānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃvuṭṭhā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tena kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – ‘‘kacci, bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā’’ti? ‘‘Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā. Samaggā ca mayaṃ, bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimhā’’ti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti. Kālaṃ viditvā pucchanti , kālaṃ viditvā na pucchanti. Atthasañhitaṃ tathāgatā pucchanti, no anatthasañhitaṃ. Anatthasañhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti.

Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – ‘‘yathā kathaṃ pana tumhe, bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā’’ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. ‘‘Kacci pana vo, bhikkhave, bhūta’’nti? ‘‘Bhūtaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, bhikkhave, udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

69.‘‘Yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya bhūtasmiṃ, pācittiya’’nti.

70.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā, avaseso anupasampanno nāma.

[pārā. 198]Uttarimanussadhammo nāma jhānaṃ, vimokkho, samādhi, samāpatti, ñāṇadassanaṃ, maggabhāvanā, phalasacchikiriyā, kilesappahānaṃ, vinīvaraṇatā cittassa, suññāgāre abhirati.

[pārā. 199]Jhānanti paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

[pārā. 199]Vimokkhoti suññato vimokkho, animitto vimokkho, appaṇihito vimokkho.

[pārā. 199]Samādhīti suññato samādhi, animitto samādhi, appaṇihito samādhi.

[pārā. 199]Samāpattīti suññatā samāpatti, animittā samāpatti, appaṇihitā samāpatti.

[pārā. 199]Ñāṇadassananti tisso vijjā.

[pārā. 199]Maggabhāvanāti cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

[pārā. 199]Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā, sakadāgāmiphalassa sacchikiriyā, anāgāmiphalassa sacchikiriyā, arahattassa [arahattaphalassa (syā.)] sacchikiriyā.

[pārā. 199]Kilesappahānanti rāgassa pahānaṃ, dosassa pahānaṃ, mohassa pahānaṃ.

[pārā. 199]Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā, dosā cittaṃ vinīvaraṇatā, mohā cittaṃ vinīvaraṇatā.

[pārā. 199]Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati.

71.Āroceyyāti anupasampannassa – ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamaṃ jhānaṃ samāpanno’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamassa jhānassa lābhimhī’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamassa jhānassa vasimhī’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamaṃ jhānaṃ sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; catutthassa jhānassa lābhimhi, vasimhi; catutthaṃ jhānaṃ sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘suññataṃ vimokkhaṃ… animittaṃ vimokkhaṃ… appaṇihitaṃ vimokkhaṃ… suññataṃ samādhiṃ… animittaṃ samādhiṃ… appaṇihitaṃ samādhiṃ samāpajjiṃ, samāpajjāmi, samāpanno; appaṇihitassa samādhissa lābhimhi, vasimhi; appaṇihito samādhi sacchikato mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘suññataṃ samāpattiṃ… animittaṃ samāpattiṃ… appaṇihitaṃ samāpattiṃ samāpajjiṃ, samāpajjāmi, samāpanno; appaṇihitāya samāpattiyā lābhimhi, vasimhi; appaṇihitā samāpatti sacchikatā mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘tisso vijjā samāpajjiṃ, samāpajjāmi, samāpanno; tissannaṃ vijjānaṃ lābhimhi, vasimhi; tisso vijjā sacchikatā mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde samāpajjiṃ, samāpajjāmi, samāpanno; catunnaṃ iddhipādānaṃ lābhimhi, vasimhi; cattāro iddhipādā sacchikatā mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘pañcindriyāni… pañca balāni samāpajjiṃ, samāpajjāmi , samāpanno; pañcannaṃ balānaṃ lābhimhi, vasimhi; pañca balāni sacchikatāni mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘satta bojjhaṅge samāpajjiṃ, samāpajjāmi, samāpanno; sattannaṃ bojjhaṅgānaṃ lābhimhi, vasimhi; satta bojjhaṅgā sacchikatā mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ, samāpajjāmi, samāpanno; ariyassa aṭṭhaṅgikassa maggassa lābhimhi, vasimhi; ariyo aṭṭhaṅgiko maggo sacchikato mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ samāpajjiṃ, samāpajjāmi, samāpanno; arahattassa lābhimhi, vasimhi; arahattaṃ [arahattaphalaṃ (syā.)] sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘rāgo me catto… doso me catto… moho me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito , samukkheṭito’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘rāgā me cittaṃ vinīvaraṇaṃ… dosā me citta vinīvaraṇaṃ… mohā me cittaṃ vinīvaraṇa’’nti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘suññāgāre paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; suññāgāre catutthassa jhānassa lābhimhi, vasimhi; suññāgāre catutthaṃ jhānaṃ sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa.

72.Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhimhi, vasimhi; paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ tatiyañca jhānaṃ… paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa catutthassa ca jhānassa lābhimhi, vasimhi; paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ suññatañca vimokkhaṃ… animittañca vimokkhaṃ… appaṇihitañca vimokkhaṃ… suññatañca samādhiṃ… animittañca samādhiṃ… appaṇihitañca samādhiṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhimhi, vasimhi; paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ suññatañca samāpattiṃ… animittañca samāpattiṃ… appaṇihitañca samāpattiṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhimhi, vasimhi; paṭhamañca jhānaṃ appaṇihitā ca samāpatti sacchikatā mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa tissannañca vijjānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ tisso ca vijjā sacchikatā mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne…pe… cattāro ca sammappadhāne… cattāro ca iddhipāde samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa catunnañca iddhipādānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ cattāro ca iddhipādā sacchikatā mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ, pañca ca indriyāni… pañca ca balāni samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa pañcannañca balānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ satta ca bojjhaṅge samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa sattannañca bojjhaṅgānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ satta ca bojjhaṅgā sacchikatā mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhimhi, vasimhi; paṭhamañca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ sotāpattiphalañca… sakadāgāmiphalañca… anāgāmiphalañca… arahattañca [arahattaphalañca (syā.)] samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa arahattassa [arahattaphalassa (syā.)] ca lābhimhi, vasimhi; paṭhamañca jhānaṃ arahattañca sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno… rāgo ca me catto… doso ca me catto… moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno… rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇa’’nti bhaṇantassa āpatti pācittiyassa.

73.Āroceyyāti anupasampannassa – ‘‘dutiyañca jhānaṃ tatiyañca jhānaṃ… dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; dutiyassa ca jhānassa catutthassa ca jhānassa lābhimhi, vasimhi; dutiyañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘dutiyañca jhānaṃ suññatañca vimokkhaṃ…pe… mohā ca me cittaṃ vinīvaraṇa’’nti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa – ‘‘dutiyañca jhānaṃ paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhimhi, vasimhi; dutiyañca jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa…pe….

Mūlaṃ saṃkhittaṃ.

Āroceyyāti anupasampannassa – ‘‘mohā ca me cittaṃ vinīvaraṇaṃ, paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; mohā ca me cittaṃ vinīvaraṇaṃ, paṭhamassa ca jhānassa lābhimhi, vasimhi; mohā ca me cittaṃ vinīvaraṇaṃ, paṭhamañca jhānaṃ sacchikataṃ mayā’’ti bhaṇantassa āpatti pācittiyassa…pe….

Āroceyyāti anupasampannassa – ‘‘mohā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇa’’nti bhaṇantassa āpatti pācittiyassa…pe….

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca [arahattaphalañca (syā.)] samāpajjiṃ…pe… rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito samukkheṭito, rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇa’’nti bhaṇantassa āpatti pācittiyassa.

74.Āroceyyāti anupasampannassa – ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti vattukāmo ‘‘dutiyaṃ jhānaṃ samāpajji’’nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti vattukāmo ‘‘tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ, suññataṃ vimokkhaṃ, animittaṃ vimokkhaṃ, appaṇihitaṃ vimokkhaṃ, suññataṃ samādhiṃ, animittaṃ samādhiṃ, appaṇihitaṃ samādhiṃ, suññataṃ samāpattiṃ, animittaṃ samāpattiṃ, appaṇihitaṃ samāpattiṃ, tisso vijjā, cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaṃ [arahattaphalaṃ (syā.)] samāpajjiṃ…pe… rāgo me catto, doso me catto, moho me catto, vanto, mutto, pahīno; paṭinissaṭṭho, ukkheṭito, samukkheṭito; rāgā me cittaṃ vinīvaraṇaṃ, dosā me cittaṃ vinīvaraṇaṃ, mohā me cittaṃ vinīvaraṇa’’nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘dutiyaṃ jhānaṃ samāpajji’’nti vattukāmo…pe… ‘‘mohā me cittaṃ vinīvaraṇa’’nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa…pe….

Āroceyyāti anupasampannassa – ‘‘dutiyaṃ jhānaṃ samāpajji’’nti vattukāmo – ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa…pe….

Mūlaṃ saṃkhittaṃ.

Āroceyyāti anupasampannassa – ‘‘mohā me cittaṃ vinīvaraṇa’’nti vattukāmo – ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa…pe….

Āroceyyāti anupasampannassa – ‘‘mohā me cittaṃ vinīvaraṇa’’nti vattukāmo – ‘‘dosā me cittaṃ vinīvaraṇa’’nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa…pe….

Āroceyyāti anupasampannassa – ‘‘paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ …pe… dosā ca me cittaṃ vinīvaraṇa’’nti vattukāmo – ‘‘mohā me cittaṃ vinīvaraṇa’’nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ…pe… mohā ca me cittaṃ vinīvaraṇa’’nti vattukāmo – ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa…pe….

75.Āroceyyāti anupasampannassa – ‘‘yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu paṭhamassa jhānassa lābhī, vasī; tena bhikkhunā paṭhamaṃ jhānaṃ sacchikata’’nti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu catutthassa jhānassa lābhī, vasī; tena bhikkhunā catutthaṃ jhānaṃ sacchikata’’nti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘yo te vihāre vasi so bhikkhu suññataṃ vimokkhaṃ…pe… animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ samāpajji, samāpajjati, samāpanno; so bhikkhu appaṇihitassa samādhissa lābhī, vasī; tena bhikkhunā appaṇihito samādhi sacchikato’’ti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘yo te vihāre vasi so bhikkhu suññataṃ samāpattiṃ…pe… animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ samāpajji, samāpajjati, samāpanno; appaṇihitāya samāpattiyā lābhī, vasī; tena bhikkhunā appaṇihitā samāpatti sacchikatā’’ti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘yo te vihāre vasi so bhikkhu tisso vijjā …pe… cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaṃ [arahattaphalaṃ (syā.)] samāpajji…pe… samāpajjati, samāpanno…pe… tassa bhikkhuno rāgo catto, doso catto, moho catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito; tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ, dosā cittaṃ vinīvaraṇaṃ, mohā cittaṃ vinīvaraṇa’’nti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata’’nti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānappaccayabhesajjaparikkhāraṃ paribhuñji so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata’’nti bhaṇantassa āpatti dukkaṭassa.

76.Āroceyyāti anupasampannassa – ‘‘yena te vihāro paribhutto…pe… yena te cīvaraṃ paribhuttaṃ, yena te piṇḍapāto paribhutto, yena te senāsanaṃ paribhuttaṃ, yena te gilānappaccayabhesajjaparikkhāro paribhutto so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata’’nti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa – ‘‘yaṃ tvaṃ āgamma vihāraṃ adāsi…pe… cīvaraṃ adāsi, piṇḍapātaṃ adāsi, senāsanaṃ adāsi, gilānappaccayabhesajjaparikkhāraṃ adāsi so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata’’nti bhaṇantassa āpatti dukkaṭassa.

77. Anāpatti upasampannassa, bhūtaṃ āroceti, ādikammikassāti.

Bhūtārocanasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Duṭṭhullārocanasikkhāpadaṃ

78. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto chabbaggiyehi bhikkhūhi saddhiṃ bhaṇḍanakato hoti. So sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghabhattaṃ hoti. So parivasanto bhattagge āsanapariyante nisīdi. Chabbaggiyā bhikkhū te upāsake etadavocuṃ – ‘‘eso, āvuso, āyasmā upanando sakyaputto tumhākaṃ sambhāvito kulūpako; yeneva hatthena saddhādeyyaṃ bhuñjati teneva hatthena upakkamitvā asuciṃ mocesi. So sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi . So parivasanto āsanapariyante nisinno’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessantī’’ti…pe… ‘‘saccaṃ kira tumhe, bhikkhave, bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocethā’’ti? ‘‘Saccaṃ , bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

79.‘‘Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya, aññatra bhikkhusammutiyā [bhikkhusammatiyā (syā.)], pācittiya’’nti.

80.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Duṭṭhullā nāma āpatti – cattāri ca pārājikāni, terasa ca saṅghādisesā.

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.

Āroceyyāti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Atthi bhikkhusammuti āpattipariyantā, na kulapariyantā. Atthi bhikkhusammuti kulapariyantā, na āpattipariyantā, atthi bhikkhusammuti āpattipariyantā ca kulapariyantā ca, atthi bhikkhusammuti neva āpattipariyantā na kulapariyantā.

Āpattipariyantā nāma āpattiyo pariggahitāyo honti – ‘‘ettakāhi āpattīhi ārocetabbo’’ti.

Kulapariyantā nāma kulāni pariggahitāni honti – ‘‘ettakesu kulesu ārocetabbo’’ti. Āpattipariyantā ca kulapariyantā ca nāma āpattiyo ca pariggahitāyo honti, kulāni ca pariggahitāni honti – ‘‘ettakāhi āpattīhi ettakesu kulesu ārocetabbo’’ti. Neva āpattipariyantā na kulapariyantā nāma āpattiyo ca apariggahitāyo honti, kulāni ca apariggahitāni honti – ‘‘ettakāhi āpattīhi ettakesu kulesu ārocetabbo’’ti.

81. Āpattipariyante yā āpattiyo pariggahitāyo honti, tā āpattiyo ṭhapetvā aññāhi āpattīhi āroceti, āpatti pācittiyassa.

Kulapariyante yāni kulāni pariggahitāni honti, tāni kulāni ṭhapetvā aññesu kulesu āroceti, āpatti pācittiyassa.

Āpattipariyante ca kulapariyante ca yā āpattiyo pariggahitāyo honti, tā āpattiyo ṭhapetvā yāni kulāni pariggahitāni honti, tāni kulāni ṭhapetvā aññāhi āpattīhi aññesu kulesu āroceti, āpatti pācittiyassa.

Neva āpattipariyante na kulapariyante, anāpatti.

82. Duṭṭhullāya āpattiyā duṭṭhullāpattisaññī anupasampannassa āroceti, aññatra bhikkhusammutiyā, āpatti pācittiyassa.

Duṭṭhullāya āpattiyā vematiko anupasampannassa āroceti, aññatra bhikkhusammutiyā, āpatti pācittiyassa.

Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī anupasampannassa āroceti, aññatra bhikkhusammutiyā, āpatti pācittiyassa.

Aduṭṭhullaṃ āpattiṃ āroceti, āpatti dukkaṭassa.

Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ āroceti, āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī, āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā vematiko, āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī, āpatti dukkaṭassa.

83. Anāpatti vatthuṃ āroceti no āpattiṃ, āpattiṃ āroceti no vatthuṃ, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Duṭṭhullārocanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Pathavīkhaṇanasikkhāpadaṃ

84. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā [āḷavikā (syā.)] bhikkhū navakammaṃ karontā pathaviṃ khaṇantipi khaṇāpentipi. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā pathaviṃ khaṇissantipi khaṇāpessantipi! Ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āḷavakā bhikkhū pathaviṃ khaṇissantipi khaṇāpessantipī’’ti…pe… ‘‘saccaṃ kira tumhe, bhikkhave, pathaviṃ khaṇathapi khaṇāpethapī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, pathaviṃ khaṇissathapi khaṇāpessathapi! Jīvasaññino hi, moghapurisā, manussā pathaviyā. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

85.‘‘Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiya’’nti.

86.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Pathavī nāma dve pathaviyo – jātā ca pathavī ajātā ca pathavī.

Jātā nāma pathavī – suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarumbā appavālikā, yebhuyyenapaṃsukā, yebhuyyenamattikā. Adaḍḍhāpi vuccati jātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, ayampi vuccati jātā pathavī.

Ajātā nāma pathavī – suddhapāsāṇā suddhasakkharā suddhakaṭhalā suddhamarumbā suddhavālikā appapaṃsukā appamattikā, yebhuyyenapāsāṇā, yebhuyyenasakkharā, yebhuyyenakaṭhalā, yebhuyyenamarumbā, yebhuyyenavālikā. Daḍḍhāpi vuccati ajātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā omakacātumāsaṃ ovaṭṭho, ayampi vuccati ajātā pathavī.

Khaṇeyyāti sayaṃ khaṇati, āpatti pācittiyassa.

Khaṇāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi khaṇati, āpatti pācittiyassa.

87. Pathaviyā pathavisaññī khaṇati vā khaṇāpeti vā, bhindati vā bhedāpeti vā, dahati vā dahāpeti vā, āpatti pācittiyassa.

Pathaviyā vematiko khaṇati vā khaṇāpeti vā, bhindati vā bhedāpeti vā, dahati vā dahāpeti vā, āpatti dukkaṭassa.

Pathaviyā apathavisaññī khaṇati vā khaṇāpeti vā, bhindati vā bhedāpeti vā, dahati vā dahāpeti vā, anāpatti.

Apathaviyā pathavisaññī, āpatti dukkaṭassa. Apathaviyā vematiko, āpatti dukkaṭassa. Apathaviyā apathavisaññī, anāpatti.

88. Anāpatti – ‘‘imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohī’’ti bhaṇati, asañcicca, asatiyā, ajānantassa, ummattakassa, ādikammikassāti.

Pathavīkhaṇanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Musāvādavaggo paṭhamo.

Tassuddānaṃ –

Musā omasapesuññaṃ, padaseyyāya ve duve;

Aññatra viññunā bhūtā, duṭṭhullāpatti khaṇanāti.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadaṃ

89. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindantipi chedāpentipi. Aññataropi āḷavako bhikkhu rukkhaṃ chindati. Tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etadavoca – ‘‘mā, bhante, attano bhavanaṃ kattukāmo mayhaṃ bhavanaṃ chindī’’ti. So bhikkhu anādiyanto chindi yeva, tassā ca devatāya dārakassa bāhuṃ ākoṭesi. Atha kho tassā devatāya etadahosi – ‘‘yaṃnnūnāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyya’’nti. Atha kho tassā devatāya etadahosi – ‘‘na kho metaṃ patirūpaṃ yāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyaṃ. Yannūnāhaṃ bhagavato etamatthaṃ āroceyya’’nti. Atha kho sā devatā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato etamatthaṃ ārocesi. ‘‘Sādhu sādhu devate! Sādhu kho tvaṃ, devate, taṃ bhikkhuṃ jīvitā na voropesi. Sacajja tvaṃ, devate, taṃ bhikkhuṃ jīvitā voropeyyāsi, bahuñca tvaṃ, devate, apuññaṃ pasaveyyāsi. Gaccha tvaṃ, devate, amukasmiṃ okāse rukkho vivitto tasmiṃ upagacchā’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā rukkhaṃ chindissantipi chedāpessantipi ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhessantī’’ti!

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āḷavakā bhikkhū rukkhaṃ chindissantipi chedāpessantipī’’ti…pe… ‘‘saccaṃ kira tumhe, bhikkhave, rukkhaṃ chindathāpi chedāpethāpī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, rukkhaṃ chindissathāpi, chedāpessathāpi! Jīvasaññino hi, moghapurisā, manussā rukkhasmiṃ, netaṃ moghapurisā appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

90.‘‘Bhūtagāmapātabyatāya pācittiya’’nti.

91.Bhūtagāmo nāma pañca bījajātāni – mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ, bījabījameva [bījabījañceva (itipi)] pañcamaṃ.

Mūlabījaṃ nāma – haliddi, siṅgiveraṃ, vacā, vacattaṃ, ativisā, kaṭukarohiṇī, usīraṃ, bhaddamūttakaṃ, yāni vā panaññānipi atthi mūle jāyanti, mūle sañjāyanti, etaṃ mūlabījaṃ nāma.

Khandhabījaṃ nāma – assattho, nigrodho, pilakkho, udumbaro, kacchako, kapitthano, yāni vā panaññānipi atthi khandhe jāyanti, khandhe sañjāyanti, etaṃ khandhabījaṃ nāma.

Phaḷubījaṃ nāma – ucchu, veḷu, naḷo, yāni vā panaññānipi atthi pabbe jāyanti, pabbe sañjāyanti, etaṃ phaḷubījaṃ nāma.

Aggabījaṃ nāma – ajjukaṃ, phaṇijjakaṃ, hiriveraṃ, yāni vā panaññānipi atthi agge jāyanti, agge sañjāyanti, etaṃ aggabījaṃ nāma.

Bījabījaṃ nāma – pubbaṇṇaṃ, aparaṇṇaṃ, yāni vā panaññānipi atthi bīje jāyanti, bīje sañjāyanti, etaṃ bījabījaṃ nāma.

92. Bīje bījasaññī chindati vā chedāpeti vā, bhindati vā bhedāpeti vā, pacati vā pacāpeti vā, āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā, bhindati vā bhedāpeti vā, pacati vā pacāpeti vā, āpatti dukkaṭassa. Bīje abījasaññī chindati vā chedāpeti vā, bhindati vā bhedāpeti vā, pacati vā pacāpeti vā, anāpatti. Abīje bījasaññī āpatti dukkaṭassa. Abīje vematiko, āpatti dukkaṭassa. Abīje abījasaññī, anāpatti.

93. Anāpatti – ‘‘imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohī’’ti bhaṇati, asañcicca, assatiyā, ajānantassa, ummattakassa, ādikammikassāti.

Bhūtagāmasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Aññavādakasikkhāpadaṃ

94. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācaritvā saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarati – ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti? Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā channo saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarissati – ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti…pe… saccaṃ kira tvaṃ, channa, saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarasi – ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarissasi – ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathāti! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, saṅgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana, bhikkhave , ropetabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

95. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarati. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno aññavādakaṃ ropeyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarati. Saṅgho channassa bhikkhuno aññavādakaṃ ropeti. Yassāyasmato khamati channassa bhikkhuno aññavādakassa ropanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Ropitaṃ saṅghena channassa bhikkhuno aññavādakaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Atha kho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Aññavādake pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

96. Tena kho pana samayena āyasmā channo saṅghamajjhe āpattiyā anuyuñjīyamāno ‘‘aññenaññaṃ paṭicaranto – ‘‘āpattiṃ āpajjissāmī’’ti tuṇhībhūto saṅghaṃ viheseti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā channo saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ vihesessatī’’ti…pe… saccaṃ kira tvaṃ, channa, saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ vihesesīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ vihesessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, saṅgho channassa bhikkhuno vihesakaṃ ropetu. Evañca pana, bhikkhave, ropetabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

97. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ viheseti. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno vihesakaṃ ropeyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ viheseti. Saṅgho channassa bhikkhuno vihesakaṃ ropeti. Yassāyasmāto khamati channassa bhikkhuno vihesakassa ropanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Ropitaṃ saṅghena channassa bhikkhuno vihesakaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Atha kho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

98.‘‘Aññavādake vihesake pācittiya’’nti.

99.Aññavādako nāma saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññenaññaṃ paṭicarati – ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti. Eso aññavādako nāma.

Vihesako nāma saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti. Eso vihesako nāma.

100. Āropite aññavādake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññenaññaṃ paṭicarati – ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti, āpatti dukkaṭassa. Āropite vihesake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti, āpatti dukkaṭassa. Ropite aññavādake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññenaññaṃ paṭicarati – ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti, āpatti pācittiyassa . Ropite vihesake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti, āpatti pācittiyassa.

101. Dhammakamme dhammakammasaññī aññavādake vihesake, āpatti pācittiyassa. Dhammakamme vematiko aññavādake vihesake, āpatti pācittiyassa. Dhammakamme adhammakammasaññī aññavādake vihesake, āpatti pācittiyassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

102. Anāpatti ajānanto pucchati, gilāno vā na katheti; ‘‘saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī’’ti na katheti; ‘‘saṅghabhedo vā saṅgharāji vā bhavissatī’’ti na katheti; ‘‘adhammena vā vaggena vā nakammārahassa vā kammaṃ karissatī’’ti na katheti; ummattakassa, ādikammikassāti.

Aññavādakasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Ujjhāpanakasikkhāpadaṃ

103. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṅghassa senāsanañca paññapeti bhattāni ca uddisati. Tena kho pana samayena mettiyabhūmajakā [mettiyabhūmmajakā (sī. syā.)] bhikkhū navakā ceva honti appapuññā ca . Yāni saṅghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. Te āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpenti – ‘‘chandāya dabbo mallaputto senāsanaṃ paññapeti, chandāya ca bhattāni uddisatī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpessantī’’ti…pe… ‘‘saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ bhikkhū ujjhāpethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ bhikkhū ujjhāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Ujjhāpanake pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

104. Tena kho pana samayena mettiyabhūmajakā bhikkhū – ‘‘bhagavatā ujjhāpanakaṃ paṭikkhitta’’nti, ‘‘ettāvatā bhikkhū sossantī’’ti [vihesissantīti (itipi)] bhikkhūnaṃ sāmantā āyasmantaṃ dabbaṃ mallaputtaṃ khiyyanti – ‘‘chandāya dabbo mallaputto senāsanaṃ paññapeti, chandāya ca bhattāni uddisatī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ khiyyissantī’’ti…pe… ‘‘saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ khiyyathā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ khiyyissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

105.‘‘Ujjhāpanake khiyyanake pācittiya’’nti.

106.Ujjhāpanakaṃ nāma upasampannaṃ saṅghena sammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo, ayasaṃ kattukāmo, maṅkukattukāmo, upasampannaṃ ujjhāpeti vā khiyyati vā, āpatti pācittiyassa. Dhammakamme dhammakammasaññī ujjhāpanake khiyyanake āpatti pācittiyassa. Dhammakamme vematiko ujjhāpanake khiyyanake āpatti pācittiyassa. Dhammakamme adhammakammasaññī ujjhāpanake khiyyanake āpatti pācittiyassa.

Anupasampannaṃ ujjhāpeti vā khiyyati vā, āpatti dukkaṭassa. Upasampannaṃ saṅghena asammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo, ayasaṃ kattukāmo, maṅkukattukāmo, upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khiyyati vā, āpatti dukkaṭassa. Anupasampannaṃ saṅghena sammataṃ vā asammataṃ vā senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo, ayasaṃ kattukāmo, maṅkukattukāmo, upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khiyyati vā, āpatti dukkaṭassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

107. Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ ujjhāpeti vā khiyyati vā, ummattakassa, ādikammikassāti.

Ujjhāpanakasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Paṭhamasenāsanasikkhāpadaṃ

108. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū hemantike kāle ajjhokāse senāsanaṃ paññapetvā kāyaṃ otāpentā kāle ārocite taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ, anāpucchā pakkamiṃsu. Senāsanaṃ ovaṭṭhaṃ hoti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathaṃ hi nāma bhikkhū ajjhokāse senāsanaṃ paññapetvā taṃ pakkamantā neva uddharissanti na uddharāpessanti, anāpucchā pakkamissanti, senāsanaṃ ovaṭṭha’’nti! Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, bhikkhū ajjhokāse…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

109.‘‘Yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

110. Tena kho pana samayena bhikkhū ajjhokāse vasitvā kālasseva senāsanaṃ abhiharanti. Addasā kho bhagavā te bhikkhū kālasseva senāsanaṃ abhiharante. Disvāna etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, aṭṭha māse avassikasaṅkete [vasituṃ avassikasaṃkete (itipi)] maṇḍape vā rukkhamūle vā yattha kākā vā kulalā vā na ūhadanti tattha senāsanaṃ nikkhipitu’’nti.

111.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ.

Mañco nāma cattāro mañcā – masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.

Pīṭhaṃ nāma cattāri pīṭhāni – masārakaṃ, bundikābaddhaṃ, kuḷīrapādakaṃ, āhaccapādakaṃ.

Bhisi nāma pañca bhisiyo – uṇṇabhisi, coḷabhiti, vākabhisi, tiṇabhisi, paṇṇabhisi.

Kocchaṃ nāma – vākamayaṃ vā usīramayaṃ vā muñjamayaṃ vā pabbajamayaṃ [babbajamayaṃ (sī.)] vā anto saṃveṭhetvā baddhaṃ hoti.

Santharitvāti sayaṃ santharitvā.

Santharāpetvāti aññaṃ santharāpetvā. Anupasampannaṃ santharāpeti, tassa palibodho. Upasampannaṃ santharāpeti, santhārakassa [santhatassa (itipi)] palibodho.

Taṃ pakkamanto neva uddhareyyāti na sayaṃ uddhareyya.

Na uddharāpeyyāti na aññaṃ uddharāpeyya.

Anāpucchaṃ vā gaccheyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā majjhimassa purisassa leḍḍupātaṃ atikkamantassa āpatti pācittiyassa.

112. Saṅghike saṅghikasaññī ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, āpatti pācittiyassa. Saṅghike vematiko…pe… saṅghike puggalikasaññī ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa.

Cimilikaṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā taṭṭikaṃ vā cammakhaṇḍaṃ vā pādapuñchaniṃ vā phalakapīṭhaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti dukkaṭassa. Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike, āpatti dukkaṭassa. Attano puggalike anāpatti.

113. Anāpatti uddharitvā gacchati, uddharāpetvā gacchati, āpucchaṃ gacchati, otāpento gacchati, kenaci palibuddhaṃ hoti, āpadāsu, ummattakassa, ādikammikassāti.

Paṭhamasenāsanasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Dutiyasenāsanasikkhāpadaṃ

114. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū sahāyakā honti. Te vasantāpi ekatova vasanti, pakkamantāpi ekatova pakkamanti. Te aññatarasmiṃ saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ, anāpucchā pakkamiṃsu. Senāsanaṃ upacikāhi khāyitaṃ hoti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti, anāpucchā pakkamissanti, senāsanaṃ upacikāhi khāyita’’nti! Atha kho te bhikkhū sattarasavaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira, bhikkhave, sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ, anāpucchā pakkamiṃsu, senāsanaṃ upacikāhi khāyita’’nti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti, anāpucchā pakkamissanti, senāsanaṃ upacikāhi khāyitaṃ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana , bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

115.‘‘Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiya’’nti.

116.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto.

Seyyaṃ nāma bhisi, cimilikā uttarattharaṇaṃ, bhūmattharaṇaṃ, taṭṭikā, cammakhaṇḍo, nisīdanaṃ, paccattharaṇaṃ, tiṇasanthāro, paṇṇasanthāro.

Santharitvāti sayaṃ santharitvā.

Santharāpetvāti aññaṃ santharāpetvā.

Taṃ pakkamanto neva uddhareyyāti na sayaṃ uddhareyya.

Na uddharāpeyyāti na aññaṃ uddharāpeyya.

Anāpucchaṃ vā gaccheyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa ārāmassa upacāraṃ atikkamantassa āpatti pācittiyassa. Saṅghike saṅghikasaññī seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa. Saṅghike vematiko seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa. Saṅghike puggalikasaññī seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa.

117. Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti dukkaṭassa. Mañcaṃ vā pīṭhaṃ vā vihāre vā vihārassūpacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti dukkaṭassa.

Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

118. Anāpatti uddharitvā gacchati, uddharāpetvā gacchati, āpucchaṃ gacchati, kenaci palibuddhaṃ hoti, sāpekkho gantvā tattha ṭhito āpucchati, kenaci palibuddho hoti, āpadāsu, ummattakassa, ādikammikassāti.

Dutiyasenāsanasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Anupakhajjasikkhāpadaṃ

119. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū varaseyyāyo palibundhenti, therā bhikkhū vuṭṭhāpenti [ettha te iti kammapadaṃ ūnaṃ viya dissati]. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – ‘‘kena nu kho mayaṃ upāyena idheva vassaṃ vaseyyāmā’’ti? Atha kho chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappenti – yassa sambādho bhavissati so pakkamissatīti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappessantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ …pe… ‘‘saccaṃ kira tumhe, bhikkhave, there bhikkhū anupakhajja seyyaṃ kappethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, there bhikkhū anupakhajja seyyaṃ kappessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

120.‘‘Yo pana bhikkhu saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya – yassa sambādho bhavissati so pakkamissatī’ti, etadeva paccayaṃ karitvā anaññaṃ, pācittiya’’nti.

121.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ 2.0251 atthe adhippeto bhikkhūti.

Saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto.

Jānāti nāma vuḍḍhoti jānāti, gilānoti jānāti, saṅghena dinnoti jānāti.

Anupakhajjāti anupavisitvā.

Seyyaṃ kappeyyāti mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāre seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. Abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti anupakhajja seyyaṃ kappetuṃ.

122. Saṅghike saṅghikasaññī anupakhajja seyyaṃ kappeti, āpatti pācittiyassa. Saṅghike vematiko anupakhajja seyyaṃ kappeti, āpatti pācittiyassa. Saṅghike puggalikasaññī anupakhajja seyyaṃ kappeti, āpatti pācittiyassa.

Mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāraṃ ṭhapetvā seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. Abhinisīdati vā abhinipajjati vā, āpatti dukkaṭassa. Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā ajjhokāse vā seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. Abhinisīdati vā abhinippajjati vā, āpatti dukkaṭassa. Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa . Attano puggalike anāpatti.

123. Anāpatti gilāno pavisati, sītena vā uṇhena vā pīḷito pavisati, āpadāsu, ummattakassa, ādikammikassāti.

Anupakhajjasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Nikkaḍḍhanasikkhāpadaṃ

124. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti – ‘‘idha mayaṃ vassaṃ vasissāmā’’ti . Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte. Disvāna evamāhaṃsu – ‘‘ime, āvuso, sattarasavaggiyā bhikkhū vihāraṃ paṭisaṅkharonti. Handa ne vuṭṭhāpessāmā’’ti! Ekacce evamāhaṃsu – ‘‘āgamethāvuso, yāva paṭisaṅkharonti; paṭisaṅkhate vuṭṭhāpessāmā’’ti.

Atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṃ – ‘‘uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī’’ti. ‘‘Nanu, āvuso, paṭikacceva [paṭigacceva (sī.)] ācikkhitabbaṃ, mayañcaññaṃ paṭisaṅkhareyyāmā’’ti. ‘‘Nanu, āvuso, saṅghiko vihāro’’ti? ‘‘Āmāvuso, saṅghiko vihāro’’ti. ‘‘Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī’’ti. ‘‘Mahallako, āvuso, vihāro. Tumhepi vasatha, mayampi vasissāmā’’ti. ‘‘Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī’’ti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti. Te nikkaḍḍhīyamānā rodanti. Bhikkhū evamāhaṃsu – ‘‘kissa tumhe, āvuso, rodathā’’ti? ‘‘Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghikā vihārā nikkaḍḍhantī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhathā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissatha? Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

125.‘‘Yo pana bhikkhu bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiya’’nti.

126.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto.

Nikkaḍḍheyyāti gabbhe gahetvā pamukhaṃ nikkaḍḍhati, āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati, āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

Nikkaḍḍhāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa [dukkaṭassa (katthaci)]. Sakiṃ āṇatto bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

127. Saṅghike saṅghikasaññī kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Saṅghike vematiko kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Saṅghike puggalikasaññī kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa.

Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Anupasampannaṃ vihārā vā vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa.

Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

128. Anāpatti alajjiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, bhaṇḍanakārakaṃ kalahakārakaṃ vivādakārakaṃ bhassakārakaṃ saṅghe adhikaraṇakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, antevāsikaṃ vā saddhivihārikaṃ vā na sammā vattantaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattakassa, ādikammikassāti.

Nikkaḍḍhanasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Vehāsakuṭisikkhāpadaṃ

129. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhū saṅghike vihāre uparivehāsakuṭiyā viharanti?. Eko heṭṭhā viharati [viharanti, eko heṭṭhā (?)], eko upari. Uparimo bhikkhu āhaccapādakaṃ mañcaṃ sahasā abhinisīdi. Mañcapādo nippatitvā [patitvā (syā.)] heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ – ‘‘kissa tvaṃ, āvuso, vissaramakāsī’’ti? Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissatī’’ti! Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, bhikkhu, saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

130.‘‘Yo pana bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃvā abhinisīdeyya vā abhinipajjeyya vā, pācittiya’’nti.

131.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto.

Vehāsakuṭi nāma majjhimassa purisassa asīsaghaṭṭā.

Āhaccapādako nāma mañco aṅge vijjhitvā ṭhito hoti. Āhaccapādakaṃ nāma pīṭhaṃ aṅge vijjhitvā ṭhitaṃ hoti.

Abhinisīdeyyāti tasmiṃ abhinisīdati, āpatti pācittiyassa.

Abhinipajjeyyāti tasmiṃ abhinipajjati, āpatti pācittiyassa.

132. Saṅghike saṅghikasaññī uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Saṅghike vematiko…pe… saṅghike puggalikasaññī uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike, āpatti dukkaṭassa. Attano puggalike, anāpatti.

133. Anāpatti – avehāsakuṭiyā sīsaghaṭṭāya heṭṭhā aparibhogaṃ hoti, padarasañcitaṃ hoti, paṭāṇi dinnā hoti, tasmiṃ ṭhito gaṇhati vā laggeti vā, ummattakassa, ādikammikassāti.

Vehāsakuṭisikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Mahallakavihārasikkhāpadaṃ

134. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko mahāmatto āyasmato channassa vihāraṃ kārāpeti. Atha kho āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpeti, punappunaṃ lepāpeti. Atibhārito vihāro paripati. Atha kho āyasmā channo tiṇañca kaṭṭhañca saṃkaḍḍhanto aññatarassa brāhmaṇassa yavakhettaṃ dūsesi. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhadantā amhākaṃ yavakhettaṃ dūsessantī’’ti! Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpessati, punappunaṃ lepāpessati, atibhārito vihāro paripatī’’ti! Atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, channa, katapariyositaṃ vihāraṃ punappunaṃ chādāpesi, punappunaṃ lepāpesi, atibhārito vihāro paripatī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, katapariyositaṃ vihāraṃ punappunaṃ chādāpessasi, punappunaṃ lepāpessasi , atibhārito vihāro paripati! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

135.‘‘Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāvadvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāya appaharite ṭhitena adhiṭṭhātabbaṃ. Tato ce uttariṃ appaharitepi ṭhito adhiṭṭhaheyya pācittiya’’nti.

136.Mahallako nāma vihāro sassāmiko vuccati.

Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.

Kārayamānenāti karonto vā kārāpento vā.

Yāva dvārakosāti piṭṭhasaṅghāṭassa [pīṭhasaṃghāṭassa (itipi), piṭṭhisaṅghāṭassa (syā.)] samantā hatthapāsā.

Aggaḷaṭṭhapanāyāti dvāraṭṭhapanāya.

Ālokasandhiparikammāyāti vātapānaparikammāya setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ.

Dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbanti – haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ. Sace harite ṭhito adhiṭṭhāti, āpatti dukkaṭassa. Maggena chādentassa dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ āṇāpetvā pakkamitabbaṃ. Pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkamitabbaṃ.

137.Tato ce uttari appaharitepi ṭhito adhiṭṭhaheyyāti iṭṭhakāya 2.0262 chādentassa iṭṭhakiṭṭhakāya āpatti pācittiyassa. Silāya chādentassa silāya silāya āpatti pācittiyassa. Sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa. Tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa. Paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa.

Atirekadvattipariyāye atirekasaññī adhiṭṭhāti, āpatti pācittiyassa. Atirekadvattipariyāye vematiko adhiṭṭhāti, āpatti pācittiyassa. Atirekadvattipariyāye ūnakasaññī adhiṭṭhāti, āpatti pācittiyassa.

Ūnakadvattipariyāye atirekasaññī, āpatti dukkaṭassa. Ūnakadvattipariyāye vematiko, āpatti dukkaṭassa. Ūnakadvattipariyāye ūnakasaññī, anāpatti.

138. Anāpatti dvattipariyāye, ūnakadvattipariyāye, leṇe, guhāya, tiṇakuṭikāya, aññassatthāya, attano dhanena, vāsāgāraṃ ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Mahallakavihārasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Sappāṇakasikkhāpadaṃ

139. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcantipi siñcāpentipi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āḷavakā bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcissantipi siñcāpessantipī’’ti! Atha kho te bhikkhū āḷavake bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcathapi siñcāpethapī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcissathapi siñcāpessathapi! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

140.‘‘Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiya’’nti.

141.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma [jānaṃ nāma (syā.)] sāmaṃ vā jānāti aññe vā tassa ārocenti.

Siñceyyāti sayaṃ siñcati, āpatti pācittiyassa.

Siñcāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa [āpatti dukkaṭassa (katthaci)]. Sakiṃ āṇatto bahukampi siñcati, āpatti pācittiyassa.

142. Sappāṇake sappāṇakasaññī tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā, āpatti pācittiyassa. Sappāṇake vematiko tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā, āpatti dukkaṭassa. Sappāṇake appāṇakasaññī tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā, anāpatti. Appāṇake sappāṇakasaññī, āpatti dukkaṭassa. Appāṇake vematiko, āpatti dukkaṭassa. Appāṇake appāṇakasaññī, anāpatti.

143. Anāpatti asañcicca, assatiyā, ajānantassa, ummattakassa, ādikammikassāti.

Sappāṇakasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Bhūtagāmavaggo dutiyo.

Tassuddānaṃ –

Bhūtaṃ aññāya ujjhāyaṃ, pakkamantena te duve;

Pubbe nikkaḍḍhanāhacca, dvāraṃ sappāṇakena cāti.

3. Ovādavaggo

1. Ovādasikkhāpadaṃ

144. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – ‘‘etarahi kho, āvuso, therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Handāvuso, mayampi bhikkhuniyo ovadāmā’’ti. Atha kho chabbaggiyā bhikkhū bhikkhuniyo upasaṅkamitvā etadavocuṃ – ‘‘amhepi, bhaginiyo, upasaṅkamatha; mayampi ovadissāmā’’ti.

Atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā chabbaggiye bhikkhū abhivādetvā ekamantaṃ nisīdiṃsu. Atha kho chabbaggiyā bhikkhū bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesuṃ – ‘‘gacchatha, bhaginiyo’’ti. Atha kho tā bhikkhuniyo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca – ‘‘kacci, bhikkhuniyo, ovādo iddho ahosī’’ti? ‘‘Kuto, bhante, ovādo iddho bhavissati! Ayyā chabbaggiyā parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesu’’nti. Atha kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Atha kho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi – ‘‘saccaṃ kira tumhe, bhikkhave, bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, bhikkhunovādakaṃ sammannituṃ. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

145. ‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammanneyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhikkhunovādakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhikkhunovādakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo bhikkhu bhikkhunovādako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

146.‘‘Yo pana bhikkhu asammato bhikkhuniyo ovadeyya pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

147. Tena kho pana samayena therā bhikkhū sammatā bhikkhuniyo ovadantā tatheva lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – ‘‘etarahi kho, āvuso, therā bhikkhū sammatā bhikkhuniyo ovadantā tatheva lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Handāvuso, mayampi nissīmaṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammannitvā bhikkhuniyo ovadāmā’’ti. Atha kho chabbaggiyā bhikkhū nissīmaṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammannitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ – ‘‘mayampi, bhaginiyo, sammatā. Amhepi upasaṅkamatha. Mayampi ovadissāmā’’ti.

Atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā chabbaggiye bhikkhū abhivādetvā ekamantaṃ nisīdiṃsu. Atha kho chabbaggiyā bhikkhū bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesuṃ – ‘‘gacchatha bhaginiyo’’ti. Atha kho tā bhikkhuniyo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca – ‘‘kacci, bhikkhuniyo, ovādo iddho ahosī’’ti? ‘‘Kuto, bhante, ovādo iddho bhavissati! Ayyā chabbaggiyā parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesu’’nti.

Atha kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi…pe… atha kho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi – ‘‘saccaṃ kira tumhe, bhikkhave, bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, aṭṭhahaṅgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammannituṃ. Sīlavā hoti , pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasā anupekkhitā diṭṭhiyā suppaṭividdhā; ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso; kalyāṇavāco hoti kalyāṇavākkaraṇo; yebhuyyena bhikkhunīnaṃ piyo hoti manāpo; paṭibalo hoti bhikkhuniyo ovadituṃ; na kho panetaṃ [pana taṃ (?)] bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbo hoti; vīsativasso vā hoti atirekavīsativasso vā – anujānāmi, bhikkhave, imehi aṭṭhahaṅgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammannitu’’nti.

148.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Asammato nāma ñatticatutthena kammena asammato.

Bhikkhuniyo nāma ubhatosaṅghe upasampannā.

Ovadeyyāti aṭṭhahi garudhammehi ovadati, āpatti pācittiyassa. Aññena dhammena ovadati, āpatti dukkaṭassa. Ekatoupasampannaṃ ovadati, āpatti dukkaṭassa.

149. Tena sammatena bhikkhunā pariveṇaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā dutiyaṃ gahetvā nisīditabbaṃ. Bhikkhunīhi tattha gantvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīditabbaṃ. Tena bhikkhunā pucchitabbā – ‘‘samaggāttha, bhaginiyo’’ti? Sace ‘‘samaggāmhāyyā’’ti bhaṇanti, ‘‘vattanti, bhaginiyo, aṭṭha garudhammā’’ti? Sace ‘‘vattantāyyā’’ti bhaṇanti, ‘‘eso, bhaginiyo, ovādo’’ti niyyādetabbo [niyyātetabbo (itipi)]. Sace ‘‘na vattantāyyā’’ti bhaṇanti, osāretabbā. ‘‘Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ; ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ; ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā [paccāsiṃsitabbā (itipi)] uposathapucchakañca ovādupasaṅkamanañca, ayampi dhammo…pe… vassaṃ vuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā; ayampi dhammo…pe… garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ; ayampi dhammo…pe… dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā; ayampi dhammo…pe… na bhikkhuniyā kena ci pariyāyena bhikkhu akkositabbo paribhāsitabbo; ayampi dhammo…pe… ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho; ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo’’ti.

Sace ‘‘samaggāmhāyyā’’ti bhaṇantaṃ aññaṃ dhammaṃ bhaṇati, āpatti dukkaṭassa. Sace ‘‘vaggāmhāyyā’’ti bhaṇantaṃ aṭṭha garudhamme bhaṇati, āpatti dukkaṭassa. Ovādaṃ aniyyādetvā aññaṃ dhammaṃ bhaṇati, āpatti dukkaṭassa.

150. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vematiko ovadati, āpatti pācittiyassa. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, āpatti pācittiyassa.

Adhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ vematiko ovadati, āpatti pācittiyassa . Adhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, āpatti pācittiyassa.

Adhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vematiko ovadati, āpatti pācittiyassa. Adhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, āpatti pācittiyassa.

Adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vematiko ovadati, āpatti pācittiyassa. Adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, āpatti pācittiyassa.

Adhammakamme vematiko samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati…pe… vematiko ovadati…pe… samaggasaññī ovadati, āpatti pācittiyassa.

Adhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati…pe… vematiko ovadati…pe… samaggasaññī ovadati, āpatti pācittiyassa.

151. Dhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vematiko ovadati…pe… samaggasaññī ovadati, āpatti dukkaṭassa.

Dhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati…pe… vematiko ovadati…pe… samaggasaññī ovadati, āpatti dukkaṭassa.

Dhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati…pe… vematiko ovadati…pe… samaggasaññī ovadati, āpatti dukkaṭassa.

Dhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati…pe… vematiko ovadati…pe… samaggasaññī ovadati, āpatti dukkaṭassa.

Dhammakamme vematiko samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati…pe… vematiko ovadati…pe… samaggasaññī ovadati, āpatti dukkaṭassa.

Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vematiko ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, anāpatti.

152. Anāpatti uddesaṃ dento, paripucchaṃ dento, ‘‘osārehi ayyā’’ti vuccamāno, osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Ovādasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Atthaṅgatasikkhāpadaṃ

153. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. Tena kho pana samayena āyasmato cūḷapanthakassa pariyāyo hoti bhikkhuniyo ovadituṃ. Bhikkhuniyo evamāhaṃsu – ‘‘na dāni ajja ovādo iddho bhavissati, taññeva dāni udānaṃ ayyo cūḷapanthako punappunaṃ bhaṇissatī’’ti. Atha kho tā bhikkhuniyo yenāyasmā cūḷapanthako tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ cūḷapanthakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā cūḷapanthako etadavoca – ‘‘samaggāttha, bhaginiyo’’ti? ‘‘Samaggāmhāyyā’’ti. ‘‘Vattanti, bhaginiyo, aṭṭha garudhammā’’ti? ‘‘Vattantāyyā’’ti. ‘‘Eso, bhaginiyo, ovādo’’ti niyyādetvā imaṃ udānaṃ punappunaṃ abhāsi –

[udā. 37] ‘‘Adhicetaso appamajjato, munino monapathesu sikkhato;

Sokā na bhavanti tādino, upasantassa sadā satīmato’’ti.

Bhikkhuniyo evamāhaṃsu – ‘‘nanu avocumhā – na dāni ajja ovādo iddho bhavissati, taññeva dāni udānaṃ ayyo cūḷapanthako punappunaṃ bhaṇissatī’’ti! Assosi kho āyasmā cūḷapanthako tāsaṃ bhikkhunīnaṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā cūḷapanthako vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti dhūmāyatipi pajjalatipi antaradhāyatipi, tañceva [taññeva (itipi)] udānaṃ bhaṇati aññañca bahuṃ buddhavacanaṃ. Bhikkhuniyo evamāhaṃsu – ‘‘acchariyaṃ vata bho, abbhutaṃ vata bho, na vata no ito pubbe ovādo evaṃ iddho bhūtapubbo yathā ayyassa cūḷapanthakassā’’ti. Atha kho āyasmā cūḷapanthako tā bhikkhuniyo yāva samandhakārā ovaditvā uyyojesi – gacchatha bhaginiyoti.

Atha kho tā bhikkhuniyo nagaradvāre thakite bahinagare vasitvā kālasseva nagaraṃ pavisanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘abrahmacāriniyo imā bhikkhuniyo; ārāme bhikkhūhi saddhiṃ vasitvā idāni nagaraṃ pavisantī’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā cūḷapanthako atthaṅgate sūriye bhikkhuniyo ovadissatī’’ti…pe… ‘‘saccaṃ kira tvaṃ, cūḷapanthaka, atthaṅgate sūriye bhikkhuniyo ovadasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, cūḷapanthaka, atthaṅgate sūriye bhikkhuniyo ovadissasi! Netaṃ, cūḷapanthaka, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

154.‘‘Sammatopi ce bhikkhu atthaṅgate sūriye bhikkhuniyo ovadeyya, pācittiya’’nti.

155.Sammato nāma ñatticatutthena kammena sammato.

Atthaṅgate sūriyeti oggate sūriye.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Ovadeyyāti aṭṭhahi vā garudhammehi aññena vā dhammena ovadati, āpatti pācittiyassa.

156. Atthaṅgate atthaṅgatasaññī ovadati, āpatti pācittiyassa. Atthaṅgate vematiko ovadati, āpatti pācittiyassa. Atthaṅgate anatthaṅgatasaññī ovadati, āpatti pācittiyassa.

Ekatoupasampannāya ovadati, āpatti dukkaṭassa. Anatthaṅgate atthaṅgatasaññī, āpatti dukkaṭassa. Anatthaṅgate vematiko, āpatti dukkaṭassa. Anatthaṅgate anatthaṅgatasaññī, anāpatti.

157. Anāpatti uddesaṃ dento, paripucchaṃ dento, ‘‘osārehi ayyā’’ti vuccamāno, osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya sāmaṇeriyā, ummattakassa, ādikammikassāti.

Atthaṅgatasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Bhikkhunupassayasikkhāpadaṃ

158. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ – ‘‘ethāyye, ovādaṃ gamissāmā’’ti. ‘‘Yampi [yaṃ hi (ka.)] mayaṃ, ayye, gaccheyyāma ovādassa kāraṇā, ayyā chabbaggiyā idheva āgantvā amhe ovadantī’’ti. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissantī’’ti [chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantīti (sī.)]! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissantī’’ti…pe… ‘‘saccaṃ kira tumhe, bhikkhave , bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadathā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

159. Tena kho pana samayena mahāpajāpati gotamī gilānā hoti. Therā bhikkhū yena mahāpajāpati gotamī tenupasaṅkamiṃsu; upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavocuṃ – ‘‘kacci te, gotami, khamanīyaṃ kacci yāpanīya’’nti? ‘‘Na me, ayyā, khamanīyaṃ na yāpanīyaṃ’’. ‘‘Iṅghayyā, dhammaṃ desethā’’ti. ‘‘Na, bhagini, kappati bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo dhammaṃ desetu’’nti kukkuccāyantā na desesuṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena mahāpajāpati gotamī tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca – ‘‘kacci te, gotami, khamanīyaṃ kacci yāpanīya’’nti ? ‘‘Pubbe me, bhante, therā bhikkhū āgantvā dhammaṃ desenti. Tena me phāsu hoti. Idāni pana – ‘‘bhagavatā paṭikkhitta’’nti, kukkuccāyantā na desenti. Tena me na phāsu hotī’’ti. Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, bhikkhunupassayaṃ upasaṅkamitvā gilānaṃ bhikkhuniṃ ovadituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

160.‘‘Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya, aññatra samayā, pācittiyaṃ . Tatthāyaṃ samayo. Gilānā hoti bhikkhunī – ayaṃ tattha samayo’’ti.

161.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunupassayo nāma yattha bhikkhuniyo ekarattampi vasanti.

Upasaṅkamitvāti tattha gantvā.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Ovadeyyāti aṭṭhahi garudhammehi ovadati, āpatti pācittiyassa.

Aññatra samayāti ṭhapetvā samayaṃ.

Gilānā nāma bhikkhunī na sakkoti ovādāya vā saṃvāsāya vā gantuṃ.

162. Upasampannāya upasampannasaññī bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa. Upasampannāya vematiko bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa. Upasampannāya anupasampannasaññī bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa.

Aññena dhammena ovadati, āpatti dukkaṭassa. Ekatoupasampannāya ovadati, āpatti dukkaṭassa. Anupasampannāya upasampannasaññī, āpatti dukkaṭassa . Anupasampannāya vematiko, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññī, anāpatti.

163. Anāpatti samaye, uddesaṃ dento, paripucchaṃ dento, ‘‘osārehi ayyā’’ti vuccamāno osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya sāmaṇeriyā, ummattakassa, ādikammikassāti.

Bhikkhunupassayasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Āmisasikkhāpadaṃ

164. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Chabbaggiyā bhikkhū evaṃ vadanti – ‘‘na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū evaṃ vakkhanti – ‘na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī’’’ti…pe… ‘‘saccaṃ kira tumhe, bhikkhave, evaṃ vadetha – ‘na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī’’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, evaṃ vakkhatha – na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantīti! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

165.‘‘Yo pana bhikkhu evaṃ vadeyya – ‘āmisahetu therā bhikkhū bhikkhuniyo ovandatī’ti, pācittiya’’nti.

166.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Āmisahetūti cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu.

Evaṃ vadeyyāti upasampannaṃ saṅghena sammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti – ‘‘cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadatī’’ti bhaṇati, āpatti pācittiyassa.

167. Dhammakamme dhammakammasaññī evaṃ vadeti, āpatti pācittiyassa. Dhammakamme vematiko evaṃ vadeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññī evaṃ vadeti, āpatti pācittiyassa.

Upasampannaṃ saṅghena asammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti – ‘‘cīvarahetu…pe… pūjanahetu ovadatī’’ti bhaṇati, āpatti dukkaṭassa. Anupasampannaṃ saṅghena sammataṃ vā asammataṃ vā bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti – ‘‘cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadatī’’ti bhaṇati, āpatti dukkaṭassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

168. Anāpatti pakatiyā cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadantaṃ bhaṇati, ummattakassa, ādikammikassāti.

Āmisasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Cīvaradānasikkhāpadaṃ

169. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ aññatarissā visikhāya piṇḍāya carati. Aññatarāpi bhikkhunī tassā visikhāya piṇḍāya carati. Atha kho so bhikkhu taṃ bhikkhuniṃ etadavoca – ‘‘gaccha, bhagini, amukasmiṃ okāse bhikkhā diyyatī’’ti. Sāpi kho evamāha – ‘‘gacchāyya, amukasmiṃ okāse bhikkhā diyyatī’’ti. Te abhiṇhadassanena sandiṭṭhā ahesuṃ. Tena kho pana samayena saṅghassa cīvaraṃ bhājīyati. Atha kho sā bhikkhunī ovādaṃ gantvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho taṃ bhikkhuniṃ so bhikkhu etadavoca – ‘‘ayaṃ me, bhagini, cīvarapaṭivīso [paṭiviṃso (sī.), paṭiviso (itipi)]; sādiyissasī’’ti? ‘‘Āmāyya, dubbalacīvarāmhī’’ti.

Atha kho so bhikkhu tassā bhikkhuniyā cīvaraṃ adāsi. Sopi kho bhikkhu dubbalacīvaro hoti. Bhikkhū taṃ bhikkhuṃ etadavocuṃ – ‘‘karohi dāni te, āvuso, cīvara’’nti . Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu bhikkhuniyā cīvaraṃ dassatī’’ti…pe… ‘‘saccaṃ kira tvaṃ, bhikkhu, bhikkhuniyā cīvaraṃ adāsī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Ñātikā te , bhikkhu, aññātikā’’ti? ‘‘Aññātikā, bhagavā’’ti. ‘‘Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Kathañhi nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā cīvaraṃ dassasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

170. Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivattakaṃ [pārivaṭṭakaṃ (itipi)] cīvaraṃ na denti. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā amhākaṃ pārivattakaṃ cīvaraṃ na dassantī’’ti! Assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, pañcannaṃ pārivattakaṃ dātuṃ. Bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā – anujānāmi, bhikkhave, imesaṃ pañcannaṃ pārivattakaṃ dātuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

171.‘‘Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya, aññatra pārivattakā, pācittiya’’nti.

172.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ [vikappanupagapacchimaṃ (sī.)].

Aññatra pārivattakāti ṭhapetvā pārivattakaṃ deti, āpatti pācittiyassa.

173. Aññātikāya aññātikasaññī cīvaraṃ deti, aññatra pārivattakā, āpatti pācittiyassa. Aññātikāya vematiko cīvaraṃ deti, aññatra pārivattakā, āpatti pācittiyassa. Aññātikāya ñātikasaññī cīvaraṃ deti, aññatra pārivattakā, āpatti pācittiyassa.

Ekato upasampannāya cīvaraṃ deti, aññatra pārivattakā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

174. Anāpatti ñātikāya, pārivattakaṃ parittena vā vipulaṃ, vipulena vā parittaṃ, bhikkhunī vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ deti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Cīvaradānasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Cīvarasibbanasikkhāpadaṃ

175. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī paṭṭo [paṭṭho (sī. syā.)] hoti cīvarakammaṃ kātuṃ. Aññatarā bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘sādhu me, bhante, ayyo cīvaraṃ sibbatū’’ti. Atha kho āyasmā udāyī tassā bhikkhuniyā cīvaraṃ sibbitvā surattaṃ suparikammakataṃ katvā majjhe paṭibhānacittaṃ vuṭṭhāpetvā saṃharitvā nikkhipi. Atha kho sā bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘kahaṃ taṃ, bhante, cīvara’’nti? ‘‘Handa, bhagini , imaṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunisaṅgho ovādaṃ āgacchati tadā imaṃ cīvaraṃ pārupitvā bhikkhunisaṅghassa piṭṭhito piṭṭhito āgacchā’’ti. Atha kho sā bhikkhunī taṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunisaṅgho ovādaṃ āgacchati tadā taṃ cīvaraṃ pārupitvā bhikkhunisaṅghassa piṭṭhito piṭṭhito āgacchati. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘yāva chinnikā imā bhikkhuniyo dhuttikā ahirikāyo, yatra hi nāma cīvare paṭibhānacittaṃ vuṭṭhāpessantī’’ti!

Bhikkhuniyo evamāhaṃsu – ‘‘kassidaṃ kamma’’nti? ‘‘Ayyassa udāyissā’’ti. ‘‘Yepi te chinnakā dhuttakā ahirikā tesampi evarūpaṃ na sobheyya, kiṃ pana ayyassa udāyissā’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī bhikkhuniyā cīvaraṃ sibbissatī’’ti…pe… saccaṃ kira tvaṃ, udāyi, bhikkhuniyā cīvaraṃ sibbasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Ñātikā te, udāyi, aññātikā’’ti? ‘‘Aññātikā, bhagavā’’ti. ‘‘Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. Kathañhi nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā cīvaraṃ sibbissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

176.‘‘Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā, pācittiya’’nti.

177.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Sibbeyyāti sayaṃ sibbati ārāpathe ārāpathe āpatti pācittiyassa.

Sibbāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi sibbati, āpatti pācittiyassa.

178. Aññātikāya aññātikasaññī cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassa. Aññātikāya vematiko cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassa. Aññātikāya ñātikasaññī cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassa.

Ekatoupasampannāya cīvaraṃ sibbati vā sibbāpeti vā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

179. Anāpatti ñātikāya, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ sibbati vā sibbāpeti vā, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Cīvarasibbanasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Saṃvidhānasikkhāpadaṃ

180. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘yatheva mayaṃ sapajāpatikā āhiṇḍāma, evamevime samaṇā sakyaputtiyā bhikkhunīhi saddhiṃ saṃvidhāya āhiṇḍantī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissantī’’ti…pe… ‘‘saccaṃ kira tumhe, bhikkhave, bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjathā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha.

‘‘Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

181. Tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Atha kho tā bhikkhuniyo te bhikkhū etadavocuṃ – ‘‘mayampi ayyehi saddhiṃ gamissāmā’’ti. ‘‘Na, bhaginī, kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. Tumhe vā paṭhamaṃ gacchatha mayaṃ vā gamissāmā’’ti. ‘‘Ayyā, bhante, aggapurisā. Ayyāva paṭhamaṃ gacchantū’’ti. Atha kho tāsaṃ bhikkhunīnaṃ pacchā gacchantīnaṃ antarāmagge corā acchindiṃsu ca dūsesuñca. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, satthagamanīye magge sāsaṅkasammate sappaṭibhaye bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

182.‘‘Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Satthagamanīyo hoti maggo sāsaṅkasammato sappaṭibhayo – ayaṃ tattha samayo’’ti.

183.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Saddhinti ekato.

Saṃvidhāyāti – ‘‘gacchāma, bhagini, gacchāmāyya; gacchāmāyya, gacchāma, bhagini; ajja vā hiyyo vā pare vā gacchāmā’’ti saṃvidahati, āpatti dukkaṭassa.

Antamaso gāmantarampīti kukkuṭasampāte gāme, gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe, addhayojane addhayojane āpatti pācittiyassa.

Aññatra samayāti ṭhapetvā samayaṃ.

Satthagamanīyo nāma maggo na sakkā hoti vinā satthena gantuṃ.

Sāsaṅkaṃ nāma tasmiṃ magge [yasmiṃ magge (?)] corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti, sappaṭibhayaṃ gantvā appaṭibhayaṃ dassetvā uyyojetabbā – ‘‘gacchatha bhaginiyo’’ti.

184. Saṃvidahite saṃvidahitasaññī ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, aññatra samayā, āpatti pācittiyassa. Saṃvidahite vematiko ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, aññatra samayā, āpatti pācittiyassa. Saṃvidahite, asaṃvidahitasaññī ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, aññatra samayā, āpatti pācittiyassa.

Bhikkhu saṃvidahati bhikkhunī na saṃvidahati, āpatti dukkaṭassa. Asaṃvidahite saṃvidahitasaññī, āpatti dukkaṭassa. Asaṃvidahite vematiko, āpatti dukkaṭassa. Asaṃvidahite asaṃvidahitasaññī, anāpatti.

185. Anāpatti samaye, asaṃvidahitvā gacchati, bhikkhunī saṃvidahati , bhikkhu na saṃvidahati, visaṅketena gacchanti, āpadāsu, ummattakassa, ādikammikassāti.

Saṃvidhānasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Nāvābhiruhanasikkhāpadaṃ

186. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ [ekanāvaṃ (syā.)] abhiruhanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘yatheva mayaṃ sapajāpatikā nāvāya [ekanāvāya (syā.)] kīḷāma, evamevime samaṇā sakyaputtiyā bhikkhunīhi saddhiṃ saṃvidhāya nāvāya kīḷantī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhissantī’’ti…pe… ‘‘saccaṃ kira tumhe, bhikkhave, bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhathā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ[ekanāvaṃ (syā.)]abhiruheyya, uddhaṃgāminiṃ vā adhogāminiṃvā, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

187. Tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge nadī taritabbā [uttaritabbā (syā.)] hoti. Atha kho tā bhikkhuniyo te bhikkhū etadavocuṃ – ‘‘mayampi ayyehi saddhiṃ uttarissāmā’’ti. ‘‘Na, bhaginī, kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhituṃ; tumhe vā paṭhamaṃ uttaratha mayaṃ vā uttarissāmā’’ti . ‘‘Ayyā, bhante, aggapurisā. Ayyāva paṭhamaṃ uttarantū’’ti. Atha kho tāsaṃ bhikkhunīnaṃ pacchā uttarantīnaṃ corā acchindiṃsu ca dūsesuñca . Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, tiriyaṃ taraṇāya bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

188.‘‘Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyya uddhaṃgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, pācittiya’’nti.

189.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunī nāma ubhatosaṅghe upasampannā .

Saddhinti ekato.

Saṃvidhāyāti ‘‘abhiruhāma, bhagini, abhiruhāmāyya; abhiruhāmāyya, abhiruhāma, bhagini; ajja vā hiyyo vā pare vā abhiruhāmā’’ti saṃvidahati āpatti dukkaṭassa.

Bhikkhuniyā abhiruḷhe bhikkhu abhiruhati, āpatti pācittiyassa. Bhikkhumhi abhiruḷhe bhikkhunī abhiruhati, āpatti pācittiyassa. Ubho vā abhiruhanti, āpatti pācittiyassa.

Uddhaṃgāmininti ujjavanikāya.

Adhogāmininti ojavanikāya.

Aññatra tiriyaṃ taraṇāyāti ṭhapetvā tiriyaṃ taraṇaṃ.

Kukkuṭasampāte gāme, gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe, aḍḍhayojane aḍḍhayojane āpatti pācittiyassa.

190. Saṃvidahite saṃvidahitasaññī ekaṃ nāvaṃ abhiruhati uddhaṃgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya , āpatti pācittiyassa. Saṃvidahite vematiko ekaṃ nāvaṃ abhiruhati uddhaṃgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, āpatti pācittiyassa. Saṃvidahite asaṃvidahitasaññī ekaṃ nāvaṃ abhiruhati uddhaṃgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, āpatti pācittiyassa.

Bhikkhu saṃvidahati, bhikkhunī na saṃvidahati, āpatti dukkaṭassa. Asaṃvidahite saṃvidahitasaññī, āpatti dukkaṭassa. Asaṃvidahite vematiko, āpatti dukkaṭassa. Asaṃvidahite, asaṃvidahitasaññī, anāpatti.

191. Anāpatti tiriyaṃ taraṇāya, asaṃvidahitvā abhiruhanti, bhikkhunī saṃvidahati, bhikkhu na saṃvidahati, visaṅketena abhiruhanti, āpadāsu ummattakassa, ādikammissāti.

Nāvābhiruhanasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Paripācitasikkhāpadaṃ

192. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullanandā bhikkhunī aññatarassa kulassa kulūpikā hoti niccabhattikā. Tena ca gahapatinā therā bhikkhū nimantitā honti. Atha kho thullanandā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā taṃ gahapatiṃ etadavoca – ‘‘kimidaṃ, gahapati, pahūtaṃ khādanīyaṃ bhojanīyaṃ paṭiyatta’’nti? ‘‘Therā mayā, ayye, nimantitā’’ti. ‘‘Ke pana te, gahapati, therā’’ti? ‘‘Ayyo sāriputto ayyo mahāmoggallāno ayyo mahākaccāno ayyo mahākoṭṭhiko ayyo mahākappino ayyo mahācundo ayyo anuruddho ayyo revato ayyo upāli ayyo ānando ayyo rāhulo’’ti. ‘‘Kiṃ pana tvaṃ, gahapati, mahānāge tiṭṭhamāne ceṭake nimantesī’’ti?

‘‘Ke pana te, ayye, mahānāgā’’ti? ‘‘Ayyo devadatto ayyo kokāliko ayyo kaṭamodakatissako [kaṭamorakatissako (sī.) katamorakatissako (syā.)] ayyo khaṇḍadeviyā putto ayyo samuddadatto’’ti. Ayaṃ carahi thullanandāya bhikkhuniyā antarā kathā vippakatā, atha te therā bhikkhū pavisiṃsu. ‘‘Saccaṃ mahānāgā kho tayā, gahapati, nimantitā’’ti. ‘‘Idāneva kho tvaṃ, ayye, ceṭake akāsi; idāni mahānāge’’ti. Gharato ca nikkaḍḍhi, niccabhattañca pacchindi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma devadatto jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjissatī’’ti…pe… ‘‘saccaṃ kira tvaṃ, devadatta, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yopana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

193. Tena kho pana samayena aññataro bhikkhu rājagahā pabbajito ñātikulaṃ agamāsi. Manussā – ‘‘cirassampi bhadanto āgato’’ti sakkaccaṃ bhattaṃ akaṃsu. Tassa kulassa kulūpikā bhikkhunī te manusse etadavoca – ‘‘dethayyassa, āvuso, bhatta’’nti. Atha kho so bhikkhu – ‘‘bhagavatā paṭikkhittaṃ jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjitu’’nti kukkuccāyanto na paṭiggahesi. Nāsakkhi piṇḍāya carituṃ, chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, pubbe gihisamārambhe jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

194.‘‘Yo pana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya, aññatra pubbe gihisamārambhā, pācittiya’’nti.

195.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti sā vā āroceti.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Paripāceti nāma pubbe adātukāmānaṃ akattukāmānaṃ – ‘‘ayyo bhāṇako, ayyo bahussuto, ayyo suttantiko, ayyo vinayadharo, ayyo dhammakathiko, detha ayyassa, karotha ayyassā’’ti esā paripāceti nāma.

Piṇḍapāto nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ.

Aññatra pubbe gihisamārambhāti ṭhapetvā gihisamārambhaṃ.

Gihisamārambho nāma ñātakā vā honti pavāritā vā pakatipaṭiyattaṃ vā.

Aññatra pubbe gihisamārambhā bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre, āpatti pācittiyassa.

196. Paripācite paripācitasaññī bhuñjati, aññatra pubbe gihisamārambhā, āpatti pācittiyassa. Paripācite vematiko bhuñjati, aññatra pubbe gihisamārambhā, āpatti dukkaṭassa. Paripācite aparipācitasaññī bhuñjati, aññatra pubbe gihisamārambhā, anāpatti. Ekatoupasampannāya paripācitaṃ bhuñjati, aññatra pubbe gihisamārambhā, āpatti dukkaṭassa. Aparipācite paripācitasaññī, āpatti dukkaṭassa. Aparipācitte vematiko, āpatti dukkaṭassa. Aparipācite aparipācitasaññī, anāpatti.

197. Anāpatti pubbe gihisamārambhe, sikkhamānā paripāceti, sāmaṇerī paripāceti, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Paripācitasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Rahonisajjasikkhāpadaṃ

198. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato udāyissa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Sā āyasmato udāyissa santike abhikkhaṇaṃ āgacchati, āyasmāpi udāyī tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati. Tena kho pana samayena āyasmā udāyī tassā bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessatī’’ti…pe… saccaṃ kira tvaṃ, udāyi, bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessasi! Netaṃ, moghapurisa appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

199.‘‘Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiya’’nti.

200.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunī nāma ubhatosaṅghe upasampannā .

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti bhikkhunī ca.

[pāci. 286, 291; pārā. 445,454]Raho nāma cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Nisajjaṃkappeyyāti bhikkhuniyā nisinnāya bhikkhu upanisinno vā hoti upanipanno vā, āpatti pācittiyassa.

Bhikkhu nisinne bhikkhunī upanisinnā vā hoti upanipannā vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

201. Raho rahosaññī eko ekāya nisajjaṃ kappeti, āpatti pācittiyassa. Raho vematiko eko ekāya nisajjaṃ kappeti, āpatti pācittiyassa. Raho arahosaññī eko ekāya nisajjaṃ kappeti, āpatti pācittiyassa.

Araho rahosaññī, āpatti dukkaṭassa. Araho vematiko, āpatti dukkaṭassa. Araho arahosaññī, anāpatti.

202. Anāpatti yo koci viññū dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho, aññavihito nisīdati, ummattakassa, ādikammikassāti.

Rahonisajjasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Ovādavaggo tatiyo.

Tassuddānaṃ –

Asammataatthaṅgatū , passayāmisadānena;

Sibbati addhānaṃ nāvaṃ bhuñjeyya, eko ekāya te dasāti.

4. Bhojanavaggo

1. Āvasathapiṇḍasikkhāpadaṃ

203. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā avidūre aññatarassa pūgassa āvasathapiṇḍo paññatto hoti. Chabbaggiyā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ agamaṃsu. Manussā – ‘‘cirassampi bhadantā āgatā’’ti te sakkaccaṃ parivisiṃsu. Atha kho chabbaggiyā bhikkhū dutiyampi divasaṃ…pe… tatiyampi divasaṃ pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ gantvā bhuñjiṃsu. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – ‘‘kiṃ mayaṃ karissāma ārāmaṃ gantvā! Hiyyopi idheva āgantabbaṃ bhavissatī’’ti, tattheva anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjanti. Titthiyā apasakkanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissanti! Nayimesaññeva āvasathapiṇḍo paññatto; sabbesaññeva āvasathapiṇḍo paññatto’’ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – kathañhi nāma chabbaggiyā bhikkhū anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissantīti…pe… saccaṃ kira tumhe, bhikkhave, anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttariṃ bhuñjeyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

204. Tena kho pana samayena āyasmā sāriputto kosalesu janapade sāvatthiṃ gacchanto yena aññataro āvasatho tenupasaṅkami. Manussā – ‘‘cirassampi thero āgato’’ti sakkaccaṃ parivisiṃsu. Atha kho āyasmato sāriputtassa bhuttāvissa kharo ābādho uppajji, nāsakkhi tamhā āvasathā pakkamituṃ. Atha kho te manussā dutiyampi divasaṃ āyasmantaṃ sāriputtaṃ etadavocuṃ – ‘‘bhuñjatha, bhante’’ti. Atha kho āyasmā sāriputto – ‘‘bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjitu’’nti kukkuccāyanto na paṭiggahesi; chinnabhatto ahosi. Atha kho āyasmā sāriputto sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, gilānena bhikkhunā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

205.‘‘Agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiya’’nti.

206.Agilāno nāma sakkoti tamhā āvasathā pakkamituṃ.

Gilāno nāma na sakkoti tamhā āvasathā pakkamituṃ.

Āvasathapiṇḍo nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ – sālāya vā maṇḍape vā rukkhamūle vā ajjhokāse vā anodissa yāvadattho paññatto hoti. Agilānena bhikkhunā sakiṃ bhuñjitabbo. Tato ce uttari ‘bhuñjissāmī’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

207. Agilāno agilānasaññī tatuttari āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa. Agilāno vematiko tatuttari āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa. Agilāno gilānasaññī tatuttariṃ āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa.

Gilāno agilānasaññī, āpatti dukkaṭassa. Gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññī, anāpatti.

208. Anāpatti gilānassa, agilāno sakiṃ bhuñjati, gacchanto, vā āgacchanto vā bhuñjati, sāmikā nimantetvā bhojenti, odissa paññatto hoti, na yāvadattho paññatto hoti, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Āvasathapiṇḍasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Gaṇabhojanasikkhāpadaṃ

209. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatī’’ti…pe… saccaṃ kira tvaṃ, devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñjasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, sapariso kulesu viññāpetvā viññāpetvā bhuñjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Gaṇabhojane pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

210. Tena kho pana samayena manussā gilāne bhikkhū bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti – ‘‘paṭikkhittaṃ bhagavatā gaṇabhojana’’nti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, gilānena bhikkhunā gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

211. Tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādetvā bhikkhū nimantenti – ‘‘bhojetvā cīvarena acchādessāmā’’ti. Bhikkhū kukkuccāyantā nādhivāsenti – ‘‘paṭikkhittaṃ bhagavatā gaṇabhojana’’nti. Cīvaraṃ parittaṃ uppajjati. Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

212. Tena kho pana samayena manussā cīvarakārake bhikkhū bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti – ‘‘paṭikkhittaṃ bhagavatā gaṇabhojana’’nti . Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, cīvarakārasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

213. Tena kho pana samayena bhikkhū manussehi saddhiṃ addhānaṃ gacchanti. Atha kho te bhikkhū te manusse etadavocuṃ – ‘‘muhuttaṃ, āvuso, āgametha; piṇḍāya carissāmā’’ti. Te evamāhaṃsu – ‘‘idheva, bhante, bhuñjathā’’ti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti – ‘‘paṭikkhittaṃ bhagavatā gaṇabhojana’’nti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, addhānagamanasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

214. Tena kho pana samayena bhikkhū manussehi saddhiṃ nāvāya gacchanti. Atha kho te bhikkhū te manusse etadavocuṃ – ‘‘muhuttaṃ, āvuso, tīraṃ upanetha; piṇḍāya carissāmā’’ti. Te evamāhaṃsu – ‘‘idheva, bhante, bhuñjathā’’ti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti – ‘‘paṭikkhittaṃ bhagavatā gaṇabhojana’’nti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, nāvābhiruhanasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

215. Tena 0 kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū rājagahaṃ āgacchanti bhagavantaṃ dassanāya. Manussā nānāverajjake bhikkhū passitvā bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti – ‘‘paṭikkhittaṃ bhagavatā gaṇabhojana’’nti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, mahāsamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Gaṇabhojane , aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

216. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājīvakesu pabbajito hoti. Atha kho so ājīvako yena rājā māgadho seniyo bimbisāro tenupasaṅkami; upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – ‘‘icchāmahaṃ, mahārāja, sabbapāsaṇḍikabhattaṃ kātu’’nti. ‘‘Sace tvaṃ, bhante, buddhappamukhaṃ bhikkhusaṅghaṃ paṭhamaṃ bhojeyyāsi’’. ‘‘Evaṃ kareyyāmī’’ti. Atha kho so ājīvako bhikkhūnaṃ santike dūtaṃ pāhesi – ‘‘adhivāsentu me bhikkhū svātanāya bhatta’’nti. Bhikkhū kukkuccāyantā nādhivāsenti – ‘‘paṭikkhittaṃ bhagavatā gaṇabhojana’’nti. Atha kho so ājīvako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so ājīvako bhagavantaṃ etadavoca – ‘‘bhavampi gotamo pabbajito, ahampi pabbajito; arahati pabbajito pabbajitassa piṇḍaṃ paṭiggahetuṃ. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so ājīvako bhagavato adhivāsanaṃ viditvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, samaṇabhattasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

217.Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo – ayaṃ tattha samayo’’ti.

218.Gaṇabhojanaṃ nāma yattha cattāro bhikkhū pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti. Etaṃ gaṇabhojanaṃ nāma.

Aññatra samayāti ṭhapetvā samayaṃ.

Gilānasamayo nāma antamaso pādāpi phalitā [phālitā (syā. ka.)] honti. ‘‘Gilānasamayo’’ti bhuñjitabbaṃ.

Cīvaradānasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā. ‘‘Cīvaradānasamayo’’ti bhuñjitabbaṃ.

Cīvarakārasamayo nāma cīvare kayiramāne. ‘‘Cīvarakārasamayo’’ti bhuñjitabbaṃ.

Addhānagamanasamayo nāma ‘‘addhayojanaṃ gacchissāmī’’ti bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, gatena bhuñjitabbaṃ.

Nāvābhiruhanasamayo nāma ‘‘nāvaṃ abhiruhissāmī’’ti bhuñjitabbaṃ, āruḷhena bhuñjitabbaṃ, oruḷhena bhuñjitabbaṃ.

Mahāsamayo nāma yattha dve tayo bhikkhū piṇḍāya caritvā yāpenti, catutthe āgate na yāpenti. ‘‘Mahāsamayo’’ti bhuñjitabbaṃ.

Samaṇabhattasamayo nāma yo koci paribbājakasamāpanno bhattaṃ karoti. ‘‘Samaṇabhattasamayo’’ti bhuñjitabbaṃ.

‘‘Aññatra samayā bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

219. Gaṇabhojane gaṇabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa. Gaṇabhojane vematiko, aññatra samayā, bhuñjati, āpatti pācittiyassa. Gaṇabhojane nagaṇabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa.

Nagaṇabhojane gaṇabhojanasaññī , āpatti dukkaṭassa. Nagaṇabhojane vematiko, āpatti dukkaṭassa. Nagaṇabhojane nagaṇabhojanasaññī, anāpatti.

220. Anāpatti samaye, dve tayo ekato bhuñjanti, piṇḍāya caritvā ekato sannipatitvā bhuñjanti, niccabhattaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Gaṇabhojanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Paramparabhojanasikkhāpadaṃ

221. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesāliyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi adhiṭṭhitā hoti. Atha kho aññatarassa daliddassa kammakārassa [kammakarassa (sī.)] etadahosi – ‘‘na kho idaṃ orakaṃ bhavissati yathayime manussā sakkaccaṃ bhattaṃ karonti; yaṃnūnāhampi bhattaṃ kareyya’’nti. Atha kho so daliddo kammakāro yena kirapatiko tenupasaṅkami; upasaṅkamitvā taṃ kirapatikaṃ etadavoca – ‘‘icchāmahaṃ, ayyaputta, buddhappamukhassa bhikkhusaṅghassa bhattaṃ kātuṃ. Dehi me vetana’’nti. Sopi kho kirapatiko saddho hoti pasanno. Atha kho so kirapatiko tassa daliddassa kammakārassa abbhātirekaṃ [atirekaṃ (syā.)] vetanaṃ adāsi. Atha kho so daliddo kammakāro yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so daliddo kammakāro bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. ‘‘Mahā kho, āvuso, bhikkhusaṅgho. Jānāhī’’ti. ‘‘Hotu [hotu me (ka.)] bhante, mahā bhikkhusaṅgho. Bahū me badarā paṭiyattā badaramissena peyyā paripūrissantī’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho so daliddo kammakāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Assosuṃ kho bhikkhū – ‘‘daliddena kira kammakārena svātanāya buddhappamukho bhikkhusaṅgho nimantito, badaramissena peyyā paripūrissantī’’ti. Te kālasseva piṇḍāya caritvā bhuñjiṃsu. Assosuṃ kho manussā – ‘‘daliddena kira kammakārena buddhappamukho bhikkhusaṅgho nimantito’’ti. Te daliddassa kammakārassa pahūtaṃ khādanīyaṃ bhojanīyaṃ abhihariṃsu. Atha kho so daliddo kammakāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa daliddassa kammakārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho so daliddo kammakāro bhattagge bhikkhū parivisati. Bhikkhū evamāhaṃsu – ‘‘thokaṃ, āvuso, dehi. Thokaṃ, āvuso, dehī’’ti. ‘‘Mā kho tumhe, bhante, ‘ayaṃ daliddo kammakāro’ti thokaṃ thokaṃ paṭiggaṇhittha. Pahūtaṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ.

Paṭiggaṇhatha, bhante, yāvadattha’’nti. ‘‘Na kho mayaṃ, āvuso, etaṃkāraṇā thokaṃ thokaṃ paṭiggaṇhāma. Apica, mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā; tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmā’’ti.

Atha kho so daliddo kammakāro ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhadantā mayā nimantitā aññatra bhuñjissanti! Na cāhaṃ paṭibalo yāvadatthaṃ dātu’’nti? Assosuṃ kho bhikkhū tassa daliddassa kammakārassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū aññatra nimantitā aññatra bhuñjissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhū aññatra nimantitā aññatra bhuñjantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā aññatra nimantitā aññatra bhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Paramparabhojanepācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

222. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Aññataro bhikkhu piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘bhuñjāhi, āvuso’’ti. ‘‘Alaṃ, āvuso, atthi me bhattapaccāsā’’ti. Tassa bhikkhuno piṇḍapāto ussūre [ussūrena (ka.)] āharīyittha. So bhikkhu na cittarūpaṃ bhuñji. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, gilānena bhikkhunā paramparabhojanaṃ bhuñjituṃ. Evañca pana , bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Paramparabhojane,aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

223. Tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādetvā [paṭiyādāpetvā (itipi)] bhikkhū nimantenti – ‘‘bhojetvā cīvarena acchādessāmā’’ti. Bhikkhū kukkuccāyantā nādhivāsenti – ‘‘paṭikkhittaṃ bhagavatā paramparabhojana’’nti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, cīvaradānasamaye paramparabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Paramparabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

224. Tena kho pana samayena manussā cīvarakārake bhikkhū bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti – ‘‘paṭikkhittaṃ bhagavatā paramparabhojana’’nti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, cīvarakārasamaye paramparabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

225.‘‘Paramparabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

226. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataraṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā bhagavato ca āyasmato ca ānandassa bhojanaṃ adaṃsu. Āyasmā ānando kukkuccāyanto na paṭiggaṇhāti. ‘‘Gaṇhāhi [patigaṇhāhi (sī.)], ānandā’’ti. ‘‘Alaṃ, bhagavā , atthi me bhattapaccāsā’’ti. ‘‘Tenahānanda, vikappetvā gaṇhāhī’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, vikappetvā [bhattapaccāsaṃ vikappetvā (syā.)] paramparabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, vikappetabbaṃ – ‘mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’’’ti.

227.Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāma.

Aññatra samayāti ṭhapetvā samayaṃ.

Gilānasamayo nāma na sakkoti ekāsane nisinno yāvadatthaṃ bhuñjituṃ. ‘‘Gilānasamayo’’ti bhuñjitabbaṃ.

Cīvaradānasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā. ‘‘Cīvaradānasamayo’’ti bhuñjitabbaṃ.

Cīvarakārasamayo nāma cīvare kayiramāne. ‘‘Cīvarakārasamayo’’ti bhuñjitabbaṃ.

‘‘Aññatra samayā bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

228. Paramparabhojane paramparabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa. Paramparabhojane vematiko, aññatra samayā, bhuñjati, āpatti pācittiyassa. Paramparabhojane naparamparabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa.

Naparamparabhojane paramparabhojanasaññī, āpatti dukkaṭassa. Naparamparabhojane vematiko, āpatti dukkaṭassa. Naparamparabhojane naparamparabhojanasaññī, anāpatti.

229. Anāpatti samaye, vikappetvā bhuñjati, dve tayo nimantane ekato bhuñjati, nimantanapaṭipāṭiyā bhuñjati, sakalena gāmena nimantito tasmiṃ gāme yattha katthaci bhuñjati , sakalena pūgena nimantito tasmiṃ pūge yattha katthaci bhuñjati, nimantiyamāno bhikkhaṃ gahessāmīti bhaṇati, niccabhatte, salākabhatte, pakkhike, uposathike, pāṭipadike, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Paramparabhojanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Kāṇamātusikkhāpadaṃ

230. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena kāṇamātā upāsikā saddhā hoti pasannā. Kāṇā gāmake aññatarassa purisassa dinnā hoti. Atha kho kāṇā mātugharaṃ agamāsi kenacideva karaṇīyena. Atha kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi – ‘‘āgacchatu kāṇā, icchāmi kāṇāya āgata’’nti. Atha kho kāṇamātā upāsikā ‘‘kismiṃ viya rittahatthaṃ gantu’’nti pūvaṃ [pūpaṃ (ṇvādimoggallāne)] paci. Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Sopi nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Dutiyampi kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi – ‘‘āgacchatu kāṇā, icchāmi kāṇāya āgata’’nti. Dutiyampi kho kāṇamātā upāsikā ‘‘kismiṃ viya rittahattaṃ gantu’’nti pūvaṃ paci. Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Sopi nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Tatiyampi kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi – ‘‘āgacchatu kāṇā, icchāmi kāṇāya āgataṃ. Sace kāṇā nāgacchissati, ahaṃ aññaṃ pajāpatiṃ ānessāmī’’ti. Tatiyampi kho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ paci. Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Sopi nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Atha kho kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi.

Assosi kho kāṇā – ‘‘tena kira purisena aññā pajāpati ānītā’’ti. Sā rodantī aṭṭhāsi. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kāṇamātāya upāsikāya nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho kāṇamātā upāsikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kāṇamātaraṃ upāsikaṃ bhagavā etadavoca – ‘‘kissāyaṃ kāṇā rodatī’’ti? Atha kho kāṇamātā upāsikā bhagavato etamatthaṃ ārocesi. Atha kho bhagavā kāṇamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

231. Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti. Aññataro piṇḍacāriko bhikkhu taṃ satthaṃ piṇḍāya pāvisi. Aññataro upāsako tassa bhikkhuno sattuṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi sattuṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi sattuṃ dāpesi. Yathāpaṭiyattaṃ pātheyyaṃ parikkhayaṃ agamāsi . Atha kho so upāsako te manusse etadavoca – ‘‘ajjaṇho, ayyā, āgametha, yathāpaṭiyattaṃ pātheyyaṃ ayyānaṃ dinnaṃ. Pātheyyaṃ paṭiyādessāmī’’ti. ‘‘Nāyyo [nāyya (syā.)] sakkā āgametuṃ, payāto sattho’’ti agamaṃsu. Atha kho tassa upāsakassa pātheyyaṃ paṭiyādetvā pacchā gacchantassa corā acchindiṃsu. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti! Ayaṃ imesaṃ datvā pacchā gacchanto corehi acchinno’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya…pe… vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

232.‘‘Bhikkhuṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānena bhikkhunā dvattipattapūrā paṭiggahetabbā tato ce uttari paṭiggaṇheyya pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ. Ayaṃ tattha sāmīcī’’ti.

233.Bhikkhuṃ paneva kulaṃ upagatanti kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Upagatanti tattha gataṃ.

Pūvaṃ nāma yaṃkiñci paheṇakatthāya paṭiyattaṃ.

Manthaṃ nāma yaṃkiñci pātheyyatthāya paṭiyattaṃ.

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Ākaṅkhamānenāti icchamānena.

Dvattipattapūrā paṭiggahetabbāti dvetayo pattapūrā paṭiggahetabbā.

Tatoce uttari paṭigaṇheyyāti tatuttari paṭiggaṇhāti, āpatti pācittiyassa.

Dvattipattapūre paṭiggahetvā tato nikkhamantena bhikkhuṃ passitvā ācikkhitabbaṃ – ‘‘amutra mayā dvattipattapūrā paṭiggahitā, mā kho tattha paṭiggaṇhī’’ti. Sace passitvā na ācikkhati, āpatti dukkaṭassa. Sace ācikkhite paṭiggaṇhāti, āpatti dukkaṭassa.

Tatonīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbanti paṭikkamanaṃ nīharitvā saṃvibhajitabbaṃ.

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

234. Atirekadvattipattapūre atirekasaññī paṭiggaṇhāti, āpatti pācittiyassa. Atirekadvattipattapūre vematiko paṭiggaṇhāti, āpatti pācittiyassa. Atirekadvattipattapūre ūnakasaññī paṭiggaṇhāti, āpatti pācittiyassa.

Ūnakadvattipattapūre atirekasaññī, āpatti dukkaṭassa. Ūnakadvattipattapūre vematiko, āpatti dukkaṭassa. Ūnakadvattipattapūre ūnakasaññī, anāpatti.

235. Anāpatti dvattipattapūre paṭiggaṇhāti, ūnakadvattipattapūre paṭiggaṇhāti, na paheṇakatthāya na pātheyyatthāya paṭiyattaṃ denti, paheṇakatthāya vā pātheyyatthāya vā paṭiyattasesakaṃ denti, gamane paṭippassaddhe denti, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Kāṇamātusikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Paṭhamapavāraṇāsikkhāpadaṃ

236. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā bhojesi. Bhikkhū bhuttāvī pavāritā ñātikulāni gantvā ekacce bhuñjiṃsu ekacce piṇḍapātaṃ ādāya agamaṃsu. Atha kho so brāhmaṇo paṭivissake [paṭivisake (yojanā)] etadavoca – ‘‘bhikkhū mayā ayyā santappitā. Etha, tumhepi santappessāmī’’ti. Te evamāhaṃsu – ‘‘kiṃ tvaṃ, ayyo [ayya (syā.)], amhe santappessasi? Yepi tayā nimantitā tepi amhākaṃ gharāni āgantvā ekacce bhuñjiṃsu ekacce piṇḍapātaṃ ādāya agamaṃsū’’ti!

Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhadantā amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti! Na cāhaṃ paṭibalo yāvadatthaṃ dātu’’nti! Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū bhuttāvī pavāritā aññatra bhuñjissantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhū bhuttāvī pavāritā aññatra bhuñjantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā bhuttāvī pavāritā aññatra bhuñjissanti ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu bhuttāvī pavārito khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

237. Tena kho pana samayena bhikkhū gilānānaṃ bhikkhūnaṃ paṇīte piṇḍapāte nīharanti. Gilānā na cittarūpaṃ bhuñjanti. Tāni bhikkhū chaṭṭenti. Assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi – ‘‘kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo kākoravasaddo’’ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. ‘‘Bhuñjeyyuṃ panānanda, bhikkhū gilānātiritta’’nti. ‘‘Na bhuñjeyyuṃ, bhagavā’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi bhikkhave, gilānassa ca agilānassa ca atirittaṃ bhuñjituṃ. Evañca pana, bhikkhave, atirittaṃ kātabbaṃ – ‘‘alametaṃ sabba’’nti. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

238.‘‘Yopana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’nti.

239.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhuttāvī nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenapi bhuttaṃ hoti.

Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati.

Anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti , ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti, ‘‘alametaṃ sabbanti avuttaṃ hoti, na gilānātirittaṃ hoti’’ – etaṃ anatirittaṃ nāma.

Atirittaṃ nāma kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, bhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ hoti, ‘‘alametaṃ sabba’’nti vuttaṃ hoti, gilānātirittaṃ hoti – etaṃ atirittaṃ nāma.

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

‘‘Khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.

240. Anatiritte anatirittasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Anatiritte vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Anatiritte atirittasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Atiritte anatirittasaññī, āpatti dukkaṭassa. Atiritte vematiko, āpatti dukkaṭassa. Atiritte atirittasaññī, anāpatti.

241. Anāpatti atirittaṃ kārāpetvā bhuñjati, ‘‘atirittaṃ kārāpetvā bhuñjissāmī’’ti paṭiggaṇhāti, aññassatthāya haranto gacchati, gilānassa sesakaṃ bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.

Paṭhamapavāraṇāsikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Dutiyapavāraṇāsikkhāpadaṃ

242. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhū kosalesu janapade sāvatthiṃ addhānamaggappaṭipannā honti. Eko bhikkhu anācāraṃ ācarati. Dutiyo bhikkhu taṃ bhikkhuṃ etadavoca – ‘‘māvuso, evarūpamakāsi, netaṃ kappatī’’ti. So tasmiṃ upanandhi. Atha kho te bhikkhū sāvatthiṃ agamaṃsu. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghabhattaṃ hoti. Dutiyo bhikkhu bhuttāvī pavārito hoti. Upanaddho [upanandho (ka.)] bhikkhu ñātikulaṃ gantvā piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘bhuñjāhi, āvuso’’ti. ‘‘Alaṃ, āvuso, paripuṇṇomhī’’ti. ‘‘Sundaro, āvuso, piṇḍapāto, bhuñjāhī’’ti. Atha kho so bhikkhu tena bhikkhunā nippīḷiyamāno taṃ piṇḍapātaṃ bhuñji. Upanaddho bhikkhu taṃ bhikkhuṃ etadavoca – ‘‘tvampi [tvaṃ hi (syā.)] nāma, āvuso, maṃ vattabbaṃ maññasi yaṃ tvaṃ bhuttāvī pavārito anatirittaṃ bhojanaṃ bhuñjasī’’ti. ‘‘Nanu, āvuso, ācikkhitabba’’nti. ‘‘Nanu, āvuso, pucchitabba’’nti.

Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressatī’’ ti…pe… saccaṃ kira tvaṃ, bhikkhu, bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāresīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha –

243.‘‘Yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya – ‘handa, bhikkhu, khāda vā bhuñja vā’ti, jānaṃ āsādanāpekkho, bhuttasmiṃ, pācittiya’’nti.

244.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Bhuttāvī nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ, antamaso kusaggenapi bhuttaṃ hoti.

Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati.

Anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti, ‘‘alametaṃ sabba’’nti avuttaṃ hoti, na gilānātirittaṃ hoti – etaṃ anatirittaṃ nāma.

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Āsādanāpekkhoti ‘‘iminā imaṃ codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅku karissāmī’’ti abhiharati, āpatti dukkaṭassa. Tassa vacanena ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassa.

245. Pavārite pavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti, āpatti pācittiyassa. Pavārite vematiko anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti, āpatti dukkaṭassa. Pavārite appavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti, anāpatti. Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya abhiharati, āpatti dukkaṭassa. Tassa vacanena ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Appavārite pavāritasaññī , āpatti dukkaṭassa. Appavārite vematiko, āpatti dukkaṭassa. Appavārite appavāritasaññī, anāpatti.

246. Anāpatti atirittaṃ kārāpetvā deti, ‘‘atirittaṃ kārāpetvā bhuñjāhī’’ti deti, aññassatthāya haranto gacchāhīti deti, gilānassa sesakaṃ deti, ‘‘yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjā’’ti deti, ummattakassa, ādikammikassāti.

Dutiyapavāraṇāsikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Vikālabhojanasikkhāpadaṃ

247. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Sattarasavaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu. Manussā sattarasavaggiye bhikkhū passitvā nahāpetvā vilimpetvā bhojetvā khādanīyaṃ adaṃsu. Sattarasavaggiyā bhikkhū khādanīyaṃ ādāya ārāmaṃ gantvā chabbaggiye bhikkhū etadavocuṃ – ‘‘gaṇhāthāvuso, khādanīyaṃ khādathā’’ti. ‘‘Kuto tumhehi, āvuso, khādanīyaṃ laddha’’nti? Sattarasavaggiyā bhikkhū chabbaggiyānaṃ bhikkhūnaṃ etamatthaṃ ārocesuṃ. ‘‘Kiṃ pana tumhe, āvuso, vikāle bhojanaṃ bhuñjathā’’ti? ‘‘Evamāvuso’’ti. Chabbaggiyā bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantī’’ti! Atha kho chabbaggiyā bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, vikāle bhojanaṃ bhuñjathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, vikāle bhojanaṃ bhuñjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

248.Yopana bhikkhu vikāle khādanīyaṃvā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’nti.

249.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Vikālo nāma majjhanhike vītivatte yāva aruṇuggamanā.

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

‘‘Khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

250. Vikāle vikālasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Vikāle vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Vikāle kālasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Kāle vikālasaññī, āpatti dukkaṭassa. Kāle vematiko, āpatti dukkaṭassa. Kāle kālasaññī, anāpatti.

251. Anāpatti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.

Vikālabhojanasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Sannidhikārakasikkhāpadaṃ

252. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato ānandassa upajjhāyo āyasmā belaṭṭhasīso [belaṭṭhisīso (sī.) veḷaṭṭhasīso (syā.)] araññe viharati. So piṇḍāya caritvā sukkhakuraṃ ārāmaṃ haritvā sukkhāpetvā nikkhipati. Yadā āhārena attho hoti, tadā udakena temetvā temetvā bhuñjati, cirena gāmaṃ piṇḍāya pavisati. Bhikkhū āyasmantaṃ belaṭṭhasīsaṃ etadavocuṃ – ‘‘kissa tvaṃ, āvuso, cirena gāmaṃ piṇḍāya pavisasī’’ti? Atha kho āyasmā belaṭṭhasīso bhikkhūnaṃ etamatthaṃ ārocesi. ‘‘Kiṃ pana tvaṃ, āvuso, sannidhikārakaṃ bhojanaṃ bhuñjasī’’ti? ‘‘Evamāvuso’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā belaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñjissatī’’ti…pe… saccaṃ kira tvaṃ, belaṭṭhasīsa, sannidhikārakaṃ bhojanaṃ bhuñjasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, belaṭṭhasīsa, sannidhikārakaṃ bhojanaṃ bhuñjissasi! Netaṃ, belaṭṭhasīsa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

253.‘‘Yopana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vākhādeyya vā bhuñjeyya vā, pācittiya’’nti.

254.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sannidhikārakaṃ nāma ajja paṭiggahitaṃ aparajju khāditaṃ hoti.

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

‘‘Khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

255. Sannidhikārake sannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Sannidhikārake vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Asannidhikārake sannidhikārakasaññī, āpatti dukkaṭassa. Asannidhikārake vematiko, āpatti dukkaṭassa. Asannidhikārake asannidhikārakasaññī, anāpatti.

256. Anāpatti yāvakālikaṃ yāvakāle nidahitvā bhuñjati, yāmakālikaṃ yāme nidahitvā bhuñjati, sattāhakālikaṃ sattāhaṃ nidahitvā bhuñjati, yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.

Sannidhikārakasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Paṇītabhojanasikkhāpadaṃ

257. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā paṇītabhojanāni attano atthāya viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī’’ti!! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjissantī’’ti …pe… saccaṃ kira tumhe, bhikkhave, paṇītabhojanāni attano atthāya viññāpetvā bhuñjathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā …pe… kathañhi nāma tumhe, moghapurisā, paṇītabhojanāni attano atthāya viññāpetvā bhuñjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yāni kho pana tāni paṇītabhojanāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni attano atthāya viññāpetvābhuñjeyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

258. Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ – ‘‘kaccāvuso khamanīyaṃ, kacci yāpanīya’’nti? ‘‘Pubbe mayaṃ, āvuso, paṇītabhojanāni attano atthāya viññāpetvā bhuñjāma, tena no phāsu hoti; idāni pana ‘‘bhagavatā paṭikkhitta’’nti kukkuccāyantā na viññāpema, tena no na phāsu hotī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, gilānena bhikkhunā paṇītabhojanāni attano atthāya viññāpetvā bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

259.‘‘Yānikho pana tāni paṇītabhojanāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya, pācittiya’’nti.

260.Yāni kho pana tāni paṇītabhojanānīti sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā, yesaṃ maṃsaṃ kappati tesaṃ sappi.

Navanītaṃ nāma tesaññeva navanītaṃ.

Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ.

Madhu nāma makkhikāmadhu .

Phāṇitaṃ nāma ucchumhā nibbattaṃ.

Maccho nāma udako [udakacaro (syā. ka.)] vuccati.

Maṃsaṃ nāma yesaṃ maṃsaṃ kappati, tesaṃ maṃsaṃ.

Khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahiṃsakhīraṃ vā, yesaṃ maṃsaṃ kappati, tesaṃ khīraṃ.

Dadhi nāma tesaññeva dadhi.

Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Evarūpāni paṇītabhojanānīti tathārūpāni paṇītabhojanāni.

Agilāno nāma yassa vinā paṇītabhojanāni phāsu hoti.

Gilāno nāma yassa vinā paṇītabhojanāni na phāsu hoti.

Agilāno attano atthāya viññāpeti, payoge [payoge payoge (ka.)] dukkaṭaṃ. Paṭilābhena ‘‘bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

261. Agilāno agilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Agilāno vematiko paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Agilāno gilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa.

Gilāno agilānasaññī, āpatti dukkaṭassa. Gilāno vematiko, āpatti dukkaṭassa. Gilāno gilānasaññī anāpatti.

262. Anāpatti gilānassa, gilāno hutvā viññāpetvā agilāno bhuñjati, gilānassa sesakaṃ bhuñjati, ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena, ummattakassa, ādikammikassāti.

Paṇītabhojanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Dantaponasikkhāpadaṃ

263. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko susāne viharati. So manussehi diyyamānaṃ na icchati paṭiggahetuṃ, susānepi rukkhamūlepi ummārepi ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjati [bhuñjati (syā.)]. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayaṃ bhikkhu amhākaṃ ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjissati! Theroyaṃ bhikkhu vaṭharo manussamaṃsaṃ maññe khādatī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āharissatī’’ti…pe… saccaṃ kira tvaṃ, bhikkhu, adinnaṃ mukhadvāraṃ āhāraṃ āharasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, adinnaṃ mukhadvāraṃ āhāraṃ āharissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yopana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

264. Tena kho pana samayena bhikkhū udakadantapone [udakadantapoṇe (syā. ka.)] kukkuccāyanti . Bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘anujānāmi, bhikkhave, udakadantaponaṃ sāmaṃ gahetvā paribhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

265.‘‘Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya, aññatra udakadantaponā, pācittiya’’nti.

266.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Adinnaṃ nāma appaṭiggahitakaṃ vuccati.

Dinnaṃ nāma kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti, etaṃ dinnaṃ nāma.

Āhāro nāma udakadantaponaṃ ṭhapetvā yaṃkiñci ajjhoharaṇīyaṃ, eso āhāro nāma.

Aññatra udakadantaponāti ṭhapetvā udakadantaponaṃ.

‘‘Khādissāmi bhuñjissāmī’’ti gaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

267. Appaṭiggahitake appaṭiggahitakasaññī adinnaṃ mukhadvāraṃ āhāraṃ āhāreti, aññatra udakadantaponā, āpatti pācittiyassa. Appaṭiggahitake vematiko adinnaṃ mukhadvāraṃ āhāraṃ āhāreti, aññatra udakadantaponā, āpatti pācittiyassa. Appaṭiggahitake paṭiggahitakasaññī adinnaṃ mukhadvāraṃ āhāraṃ āhāreti, aññatra udakadantaponā, āpatti pācittiyassa.

Paṭiggahitake appaṭiggahitakasaññī, āpatti dukkaṭassa. Paṭiggahitake vematiko, āpatti dukkaṭassa. Paṭiggahitake paṭiggahitakasaññī, anāpatti.

268. Anāpatti udakadantapone, cattāri mahāvikatāni sati paccaye asati kappiyakārake sāmaṃ gahetvā paribhuñjati, ummattakassa, ādikammikassāti.

Dantaponasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Bhojanavaggo catuttho.

Tassuddānaṃ –

Piṇḍo gaṇaṃ paraṃ pūvaṃ, dve ca vuttā pavāraṇā;

Vikāle sannidhī khīraṃ, dantaponena te dasāti.

5. Acelakavaggo

1. Acelakasikkhāpadaṃ

269. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena saṅghassa khādanīyaṃ ussannaṃ hoti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. ‘‘Tenahānanda, vighāsādānaṃ pūvaṃ dehī’’ti. ‘‘Evaṃ bhante’’ti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ – ‘‘jāro te eso samaṇo’’ti. ‘‘Na me so samaṇo jāro, ekaṃ maññamāno dve pūve adāsī’’ti. Dutiyampi kho…pe… tatiyampi kho āyasmā ānando ekekaṃ pūvaṃ dento tassāyeva paribbājikāya ekaṃ maññamāno dve pūve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ – ‘‘jāro te eso samaṇo’’ti. ‘‘Na me so samaṇo jāro, ekaṃ maññamāno dve pūve adāsī’’ti. ‘‘Jāro na jāro’’ti bhaṇḍiṃsu. Aññataropi ājīvako parivesanaṃ agamāsi. Aññataro bhikkhu pahūtena sappinā odanaṃ madditvā tassa ājīvakassa mahantaṃ piṇḍaṃ adāsi. Atha kho so ājīvako taṃ piṇḍaṃ ādāya agamāsi. Aññataro ājīvako taṃ ājīvakaṃ etadavoca – ‘‘kuto tayā, āvuso, piṇḍo laddho’’ti? ‘‘Tassāvuso, samaṇassa gotamassa muṇḍagahapatikassa parivesanāya laddho’’ti.

Assosuṃ kho upāsakā tesaṃ ājīvakānaṃ imaṃ kathāsallāpaṃ. Atha kho te upāsakā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te upāsakā bhagavantaṃ etadavocuṃ – ‘‘ime, bhante, titthiyā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa. Sādhu, bhante, ayyā titthiyānaṃ sahatthā na dadeyyu’’nti. Atha kho bhagavā te upāsake dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya …pe… saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

270.‘‘Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiya’’nti.

271.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Acelako nāma yo koci paribbājakasamāpanno naggo.

Paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.

Paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Khādanīyaṃ nāma pañca bhojanāni – udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti, āpatti pācittiyassa.

272. Titthiye titthiyasaññī sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti, āpatti pācittiyassa. Titthiye vematiko sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti, āpatti pācittiyassa. Titthiye atitthiyasaññī sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti, āpatti pācittiyassa.

Udakadantaponaṃ deti, āpatti dukkaṭassa. Atitthiye titthiyasaññī, āpatti dukkaṭassa. Atitthiye vematiko, āpatti dukkaṭassa. Atitthiye atitthiyasaññī, anāpatti.

273. Anāpatti dāpeti na deti, upanikkhipitvā deti, bāhirālepaṃ deti, ummattakassa, ādikammikassāti.

Acelakasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Uyyojanasikkhāpadaṃ

274. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca – ‘‘ehāvuso, gāmaṃ piṇḍāya pavisissāmā’’ti. Tassa adāpetvā uyyojesi – ‘‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’’ti. Atha kho so bhikkhu upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, paṭikkamanepi bhattavissaggaṃ na sambhāvesi, chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto bhikkhuṃ – ‘ehāvuso, gāmaṃ piṇḍāya pavisissāmā’ti tassa adāpetvā uyyojessatī’’ti …pe… saccaṃ kira tvaṃ, upananda, bhikkhuṃ – ‘‘ehāvuso, gāmaṃ piṇḍāya pavisissāmā’’ti tassa adāpetvā uyyojesīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, bhikkhuṃ – ‘‘ehāvuso, gāmaṃ piṇḍāya pavisissāmā’’ti tassa adāpetvā uyyojessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave , imaṃ sikkhāpadaṃ uddiseyyātha –

275.‘‘Yo pana bhikkhu bhikkhuṃ – ‘‘ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’ti tassa dāpetvā vā adāpetvā vā uyyojeyya – ‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’ti, etadeva paccayaṃ karitvā anaññaṃ, pācittiya’’nti.

276.Yo panāti yo, yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Ehāvuso, gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagarampi, gāmo ceva nigamo ca.

Tassa dāpetvāti yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā dāpetvā.

Adāpetvāti na kiñci dāpetvā.

Uyyojeyyāti mātugāmena saddhiṃ hasitukāmo kīḷitukāmo raho nisīditukāmo anācāraṃ ācaritukāmo evaṃ vadeti – ‘‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’’ti uyyojeti, āpatti dukkaṭassa. Dassanūpacāraṃ vā savanūpacāraṃ vā vijahantassa āpatti dukkaṭassa. Vijahite, āpatti pācittiyassa.

Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti uyyojetuṃ.

277. Upasampanne upasampannasaññī uyyojeti, āpatti pācittiyassa . Upasampanne vematiko uyyojeti, āpatti pācittiyassa. Upasampanne anupasampannasaññī uyyojeti, āpatti pācittiyassa.

Kalisāsanaṃ āropeti, āpatti dukkaṭassa. Anupasampannaṃ uyyojeti, āpatti dukkaṭassa. Kalisāsanaṃ āropeti, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

278. Anāpatti ‘‘ubho ekato na yāpessāmā’’ti uyyojeti, ‘‘mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatī’’ti uyyojeti, ‘‘mātugāmaṃ passitvā anabhiratiṃ uppādessatī’’ti uyyojeti, ‘‘gilānassa vā ohiyyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā nīharā’’ti uyyojeti, na anācāraṃ ācaritukāmo, sati karaṇīye uyyojeti, ummattakassa, ādikammikassāti.

Uyyojanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Sabhojanasikkhāpadaṃ

279. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ sayanighare [sayanīghare (syā.)] nisajjaṃ kappesi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca – ‘‘dadehāyyassa bhikkha’’nti. Atha kho sā itthī āyasmato upanandassa sakyaputtassa bhikkhaṃ adāsi. Atha kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘gacchatha, bhante, yato ayyassa bhikkhā dinnā’’ti. Atha kho sā itthī sallakkhetvā – ‘‘pariyuṭṭhito ayaṃ puriso’’ti, āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘nisīdatha, bhante, mā agamitthā’’ti. Dutiyampi kho so puriso…pe… tatiyampi kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘gacchatha, bhante, yato ayyassa bhikkhā dinnā’’ti. Tatiyampi kho sā itthī āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘nisīdatha, bhante, mā agamitthā’’ti.

Atha kho so puriso nikkhamitvā bhikkhū ujjhāpesi – ‘‘ayaṃ, bhante, ayyo upanando mayhaṃ pajāpatiyā saddhiṃ sayanighare nisinno. So mayā uyyojīyamāno na icchati gantuṃ. Bahukiccā mayaṃ bahukaraṇīyā’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappessatī’’ti…pe… saccaṃ kira tvaṃ, upananda, sabhojane kule anupakhajja nisajjaṃ kappesīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, sabhojane kule anupakhajja nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

280.‘‘Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiya’’nti.

281.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sabhojanaṃ nāma kulaṃ itthī ceva hoti puriso ca, itthī ca puriso ca ubho anikkhantā honti, ubho avītarāgā.

Anupakhajjāti anupavisitvā.

Nisajjaṃ kappeyyāti mahallake ghare piṭṭhasaṅghāṭassa [piṭṭhisaṅghāṭassa (syā.)] hatthapāsaṃ vijahitvā nisīdati, āpatti pācittiyassa. Khuddake ghare piṭṭhivaṃsaṃ atikkamitvā nisīdati, āpatti pācittiyassa.

282. Sayanighare sayanigharasaññī sabhojane kule anupakhajja nisajjaṃ kappeti, āpatti pācittiyassa. Sayanighare vematiko sabhojane kule anupakhajja nisajjaṃ kappeti, āpatti pācittiyassa. Sayanighare nasayanigharasaññī sabhojane kule anupakhajja nisajjaṃ kappeti, āpatti pācittiyassa.

Nasayanighare sayanigharasaññī, āpatti dukkaṭassa. Nasayanighare vematiko, āpatti dukkaṭassa. Nasayanighare nasayanigharasaññī, anāpatti.

283. Anāpatti mahallake ghare piṭṭhasaṅghāṭassa hatthapāsaṃ avijahitvā nisīdati, khuddake ghare piṭṭhivaṃsaṃ anatikkamitvā nisīdati, bhikkhu dutiyo hoti, ubho nikkhantā honti, ubho vītarāgā, nasayanighare, ummattakassa, ādikammikassāti.

Sabhojanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Rahopaṭicchannasikkhāpadaṃ

284. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi. Atha kho so puriso ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma ayyo upanando mayhaṃ pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatī’’ti! Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – kathañhi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatīti…pe… saccaṃ kira tvaṃ, upananda, mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

285.‘‘Yopana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiya’’nti.

286.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

[pāci. 200,291; pārā. 445,454]Raho nāma cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

[pārā. 445]Paṭicchannaṃ nāma āsanaṃ kuṭṭena [kuḍḍena (sī. syā.)] vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā [koṭṭhaḷiyā (sī. syā.) kotthaḷikāya (ka.)] vā, yena kenaci paṭicchannaṃ hoti.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

287. Mātugāme mātugāmasaññī raho paṭicchanne āsane nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme vematiko raho paṭicchanne āsane nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme amātugāmasaññī raho paṭicchanne āsane nisajjaṃ kappeti, āpatti pācittiyassa.

Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatāya vā manussaviggahitthiyā vā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeti, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

288. Anāpatti yo koci viññū puriso dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho, aññavihito nisīdati, ummattakassa, ādikammikassāti.

Rahopaṭicchannasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Rahonisajjasikkhāpadaṃ

289. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ eko ekāya raho nisajjaṃ kappesi. Atha kho so puriso ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma ayyo upanando mayhaṃ pajāpatiyā saddhiṃ eko ekāya raho nisajjaṃ kappessatī’’ti! Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī’’ti…pe… saccaṃ kira tvaṃ, upananda, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pāsādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

290.‘‘Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiya’’nti.

291.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Ekoekāyāti bhikkhu ceva hoti mātugāmo ca.

[pāci. 200,286; pārā. 445,454]Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

292. Mātugāme mātugāmasaññī eko ekāya raho nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme vematiko eko ekāya raho nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme amātugāmasaññī eko ekāya raho nisajjaṃ kappeti, āpatti pācittiyassa.

Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā [tiracchānagatāya vā manussaviggahitthiyā vā (ka.)] saddhiṃ eko ekāya raho nisajjaṃ kappeti, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

293. Anāpatti yo koci viññū puriso dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho aññavihito nisīdati, ummattakassa, ādikammikassāti.

Rahonisajjasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Cārittasikkhāpadaṃ

294. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ āyasmantaṃ upanandaṃ sakyaputtaṃ bhattena nimantesi. Aññepi bhikkhū bhattena nimantesi. Tena kho pana samayena āyasmā upanando sakyaputto purebhattaṃ, kulāni payirupāsati. Atha kho te bhikkhū te manusse etadavocuṃ – ‘‘dethāvuso bhatta’’nti. ‘‘Āgametha, bhante, yāvāyyo upanando āgacchatī’’ti. Dutiyampi kho te bhikkhū…pe… tatiyampi kho te bhikkhū te manusse etadavocuṃ – ‘‘dethāvuso, bhattaṃ; pure kālo atikkamatī’’ti. ‘‘Yampi mayaṃ, bhante, bhattaṃ karimhā ayyassa upanandassa kāraṇā. Āgametha, bhante, yāvāyyo upanando āgacchatī’’ti.

Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati. Bhikkhū na cittarūpaṃ bhuñjiṃsu. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjissatī’’ti…pe… saccaṃ kira tvaṃ, upananda, nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjeyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

295.[mahāva. 277] Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassatthāya khādanīyaṃ pāhesi – ‘‘ayyassa upanandassa dassetvā saṅghassa dātabba’’nti. Tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti. Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu – ‘‘kahaṃ, bhante, ayyo upanando’’ti ? ‘‘Esāvuso, āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho’’ti. ‘‘Idaṃ, bhante, khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabba’’nti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatī’’ti.

Atha kho āyasmā upanando sakyaputto – ‘‘bhagavatā paṭikkhittaṃ purebhattaṃ kulesu cārittaṃ āpajjitu’’nti pacchābhattaṃ kulāni payirupāsitvā divā paṭikkami, khādanīyaṃ ussāriyittha. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto pacchābhattaṃ kulesu cārittaṃ āpajjissatī’’ti…pe… saccaṃ kira tvaṃ, upananda, pacchābhattaṃ kulesu cārittaṃ āpajjasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, pacchābhattaṃ kulesu cārittaṃ āpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

296. Tena kho pana samayena bhikkhū cīvaradānasamaye kukkuccāyantā kulāni na payirupāsanti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, cīvaradānasamaye kulāni payirupāsituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Cīvaradānasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

297. Tena kho pana samayena bhikkhū cīvarakammaṃ karonti, attho ca hoti sūciyāpi suttenapi satthakenapi. Bhikkhū kukkuccāyantā kulāni na payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, cīvarakārasamaye kulāni payirupāsituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yopana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya , aññatra samayā, pācittiyaṃTatthāyaṃ samayo. Cīvaradānasamayo, cīvarakārasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

298. Tena kho pana samayena bhikkhū gilānā honti, attho ca hoti bhesajjehi. Bhikkhū kukkuccāyantā kulāni na payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, santaṃ bhikkhuṃ āpucchā kulāni payirupāsituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

299.‘‘Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Cīvaradānasamayo, cīvarakārasamayo – ayaṃ tattha samayo’’ti.

300.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Nimantito nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito.

Sabhatto nāma yena nimantito tena sabhatto.

Santaṃ nāma bhikkhuṃ sakkā hoti āpucchā pavisituṃ.

Asantaṃ nāma bhikkhuṃ na sakkā hoti āpucchā pavisituṃ.

Purebhattaṃ nāma yena nimantito taṃ abhuttāvī.

Pacchābhattaṃ nāma yena nimantito taṃ antamaso kusaggenapi [aruṇuggamanepi (sī.)] bhuttaṃ hoti.

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Kulesucārittaṃ āpajjeyyāti aññassa gharūpacāraṃ okkamantassa āpatti dukkaṭassa. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Aññatrasamayāti ṭhapetvā samayaṃ.

Cīvaradānasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā.

Cīvarakārasamayo nāma cīvare kayiramāne.

301. Nimantite nimantitasaññī santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā, āpatti pācittiyassa. Nimantite vematiko santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā, āpatti pācittiyassa. Nimantite animantitasaññī santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā, āpatti pācittiyassa.

Animantite nimantitasaññī, āpatti dukkaṭassa. Animantite vematiko , āpatti dukkaṭassa. Animantite animantitasaññī, anāpatti.

302. Anāpatti samaye, santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, aññassa gharena maggo hoti, gharūpacārena maggo hoti, antarārāmaṃ gacchati, bhikkhunupassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, bhattiyagharaṃ gacchati, āpadāsu, ummattakassa, ādikammikassāti.

Cārittasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Mahānāmasikkhāpadaṃ

303. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, saṅghaṃ catumāsaṃ [catummāsaṃ (sī.) cātumāsaṃ (syā.)] bhesajjena pavāretu’’nti. ‘‘Sādhu sādhu , mahānāma! Tena hi tvaṃ, mahānāma, saṅghaṃ catumāsaṃ bhesajjena pavārehī’’ti. Bhikkhū kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, catumāsaṃ bhesajjappaccayapavāraṇaṃ sāditunti.

304. Tena kho pana samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃ bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Dutiyampi kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, saṅghaṃ aparampi catumāsaṃ bhesajjena pavāretu’’nti. ‘‘Sādhu sādhu, mahānāma! Tena hi tvaṃ, mahānāma, saṅghaṃ aparampi catumāsaṃ bhesajjena pavārehī’’ti. Bhikkhū kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, puna pavāraṇampi sāditunti.

305. Tena kho pana samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃyeva bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Tatiyampi kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, saṅghaṃ yāvajīvaṃ bhesajjena pavāretu’’nti. ‘‘Sādhu sādhu, mahānāma! Tena hi tvaṃ, mahānāma, saṅghaṃ yāvajīvaṃ bhesajjena pavārehī’’ti. Bhikkhū kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, niccapavāraṇampi sāditunti.

Tena kho pana samayena chabbaggiyā bhikkhū dunnivatthā honti duppārutā anākappasampannā. Mahānāmo sakko vattā hoti – ‘‘kissa tumhe, bhante, dunnivatthā duppārutā anākappasampannā? Nanu nāma pabbajitena sunivatthena bhavitabbaṃ supārutena ākappasampannenā’’ti? Chabbaggiyā bhikkhū mahānāme sakke upanandhiṃsu. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – ‘‘kena nu kho mayaṃ upāyena mahānāmaṃ sakkaṃ maṅku kareyyāmā’’ti? Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – ‘‘mahānāmena kho, āvuso, sakkena saṅgho bhesajjena pavārito. Handa mayaṃ, āvuso, mahānāmaṃ sakkaṃ sappiṃ viññāpemā’’ti. Atha kho chabbaggiyā bhikkhū yena mahānāmo sakko tenupasaṅkamiṃsu; upasaṅkamitvā mahānāmaṃ sakkaṃ etadavocuṃ – ‘‘doṇena, āvuso, sappinā attho’’ti. ‘‘Ajjaṇho, bhante, āgametha. Manussā vajaṃ gatā sappiṃ āharituṃ. Kālaṃ āharissathā’’ti [kāle harissathāti (syā.)].

Dutiyampi kho…pe… tatiyampi kho chabbaggiyā bhikkhū mahānāmaṃ sakkaṃ etadavocuṃ – ‘‘doṇena, āvuso, sappinā attho’’ti. ‘‘Ajjaṇho, bhante, āgametha. Manussā vajaṃ gatā sappiṃ āharituṃ. Kālaṃ āharissathā’’ti. ‘‘Kiṃ pana tayā, āvuso, adātukāmena pavāritena, yaṃ tvaṃ pavāretvā na desī’’ti! Atha kho mahānāmo sakko ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhadantā – ‘ajjaṇho, bhante, āgamethā’ti vuccamānā nāgamessantī’’ti! Assosuṃ kho bhikkhū mahānāmassa sakkassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū mahānāmena sakkena – ‘ajjaṇho, bhante, āgamethā’ti vuccamānā nāgamessantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, mahānāmena sakkena – ‘‘ajjaṇho, bhante, āgamethā’’ti vuccamānā nāgamethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, mahānāmena sakkena – ‘‘ajjaṇho, bhante āgamethā’’ti vuccamānā nāgamessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha –

306.‘‘Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbāaññatra punapavāraṇāya, aññatra niccapavāraṇāya; tato ce uttari sādiyeyya, pācittiya’’nti.

307.Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbāti gilānappaccayapavāraṇā sāditabbā.

Punapavāraṇāpi sāditabbāti yadā gilāno bhavissāmi tadā viññāpessāmīti.

Niccapavāraṇāpi sāditabbāti yadā gilāno bhavissāmi tadā viññāpessāmīti.

Tatoce uttari sādiyeyyāti atthi pavāraṇā bhesajjapariyantā na rattipariyantā, atthi pavāraṇā rattipariyantā na bhesajjapariyantā, atthi pavāraṇā bhesajjapariyantā ca rattipariyantā ca, atthi pavāraṇā neva bhesajjapariyantā na rattipariyantā.

Bhesajjapariyantā nāma bhesajjāni pariggahitāni honti – ‘‘ettakehi bhesajjehi pavāremī’’ti. Rattipariyantā nāma rattiyo pariggahitāyo honti – ‘‘ettakāsu rattīsu pavāremī’’ti. Bhesajjapariyantā ca rattipariyantā ca nāma bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti – ‘‘ettakehi bhesajjehi ettakāsu rattīsu pavāremī’’ti. Neva bhesajjapariyantā na rattipariyantā nāma bhesajjāni ca apariggahitāni honti rattiyo ca apariggahitāyo honti.

308. Bhesajjapariyante – yehi bhesajjehi pavārito hoti tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti, āpatti pācittiyassa. Rattipariyante – yāsu rattīsu pavārito hoti, tā rattiyo ṭhapetvā aññāsu rattīsu viññāpeti, āpatti pācittiyassa. Bhesajjapariyante ca rattipariyante ca – yehi bhesajjehi pavārito hoti, tāni bhesajjāni ṭhapetvā yāsu rattīsu pavārito hoti, tā rattiyo ṭhapetvā aññāni bhesajjāni aññāsu rattīsu viññāpeti, āpatti pācittiyassa. Neva bhesajjapariyante na rattipariyante, anāpatti.

309. Na bhesajjena karaṇīyena [karaṇīye (sī. syā.)] bhesajjaṃ viññāpeti, āpatti pācittiyassa. Aññena bhesajjena karaṇīyena aññaṃ bhesajjaṃ viññāpeti, āpatti pācittiyassa. Tatuttari tatuttarisaññī bhesajjaṃ viññāpeti, āpatti pācittiyassa. Tatuttari vematiko bhesajjaṃ viññāpeti, āpatti pācittiyassa. Tatuttari natatuttarisaññī bhesajjaṃ viññāpeti, āpatti pācittiyassa.

Natatuttari tatuttarisaññī, āpatti dukkaṭassa. Natatuttari vematiko, āpatti dukkaṭassa. Natatuttari natatuttarisaññī, anāpatti.

310. Anāpatti yehi bhesajjehi pavārito hoti tāni bhesajjāni viññāpeti, yāsu rattīsu pavārito hoti tāsu rattīsu viññāpeti , ‘‘imehi tayā bhesajjehi pavāritāmha , amhākañca iminā ca iminā ca bhesajjena attho’’ti ācikkhitvā viññāpeti, ‘‘yāsu tayā rattīsu pavāritāmha tāyo ca rattiyo vītivattā amhākañca bhesajjena attho’’ti ācikkhitvā viññāpeti, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Mahānāmasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Uyyuttasenāsikkhāpadaṃ

311. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadi kosalo senāya abbhuyyāto hoti. Chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu. Addasā kho rājā pasenadi kosalo chabbaggiye bhikkhū dūratova āgacchante. Disvāna pakkosāpetvā etadavoca – ‘‘kissa tumhe, bhante, āgatatthā’’ti? ‘‘Mahārājānaṃ mayaṃ daṭṭhukāmā’’ [mahārāja mahārājānaṃ mayaṃ daṭṭhukāmā (ka.)] ti. ‘‘Kiṃ, bhante, maṃ diṭṭhena yuddhābhinandinaṃ [yuddhābhinandinā (ka.)]; nanu bhagavā passitabbo’’ti? Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā uyyuttaṃ senaṃ dassanāya āgacchissanti! Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya āgacchāmā’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya gacchissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, uyyuttaṃ senaṃ dassanāya gacchathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, uyyuttaṃ senaṃ dassanāya gacchissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yopana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

312. Tena kho pana samayena aññatarassa bhikkhuno mātulo senāya gilāno hoti . So tassa bhikkhuno santike dūtaṃ pāhesi – ‘‘ahañhi senāya gilāno. Āgacchatu bhadanto. Icchāmi bhadantassa āgata’’nti. Atha kho tassa bhikkhuno etadahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ – ‘na uyyuttaṃ senaṃ dassanāya gantabba’nti. Ayañca me mātulo senāya gilāno. Kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, tathārūpappaccayā senāya gantuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

313.‘‘Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya, aññatra tathārūpappaccayā, pācittiya’’nti.

314.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Uyyuttā nāma senā gāmato nikkhamitvā niviṭṭhā vā hoti payātā vā.

Senā nāma hatthī assā rathā pattī. Dvādasapuriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā sarahatthā patti. Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.

Aññatra tathārūpappaccayāti ṭhapetvā tathārūpappaccayaṃ.

315. Uyyutte uyyuttasaññī dassanāya gacchati, aññatra tathārūpappaccayā, āpatti pācittiyassa. Uyyutte vematiko dassanāya gacchati, aññatra tathārūpappaccayā, āpatti pācittiyassa. Uyyutte anuyyuttasaññī dassanāya gacchati, aññatra tathārūpappaccayā, āpatti pācittiyassa.

Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti dukkaṭassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti dukkaṭassa. Anuyyutte uyyuttasaññī , āpatti dukkaṭassa. Anuyyutte vematiko, āpatti dukkaṭassa. Anuyyutte anuyyuttasaññī, anāpatti.

316. Anāpatti ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgacchati, paṭipathaṃ gacchanto passati, tathārūpappaccayā, āpadāsu, ummattakassa, ādikammikassāti.

Uyyuttasenāsikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Senāvāsasikkhāpadaṃ

317. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sati karaṇīye senaṃ gantvā atirekatirattaṃ senāya vasanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā senāya vasissanti! Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya paṭivasāmā’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū atirekatirattaṃ senāya vasissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, atirekatirattaṃ senāya vasathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, atirekatirattaṃ senāya vasissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

318.‘‘Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ. Tato ce uttariṃ vaseyya, pācittiya’’nti.

319.Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāyāti siyā paccayo siyā karaṇīyaṃ.

Dirattatirattaṃtena bhikkhunā senāya vasitabbanti dvetisso rattiyo vasitabbaṃ.

Tato ce uttari vaseyyāti catutthe divase atthaṅgate sūriye senāya vasati, āpatti pācittiyassa.

320. Atirekatiratte atirekasaññī senāya vasati, āpatti pācittiyassa. Atirekatiratte vematiko senāya vasati, āpatti pācittiyassa. Atirekatiratte ūnakasaññī senāya vasati, āpatti pācittiyassa.

Ūnakatiratte atirekasaññī, āpatti dukkaṭassa. Ūnakatiratte vematiko, āpatti dukkaṭassa. Ūnakatiratte ūnakasaññī, anāpatti.

321. Anāpatti dvetisso rattiyo vasati, ūnakadvetisso rattiyo vasati, dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, gilāno vasati, gilānassa karaṇīyena vasati, senā vā paṭisenāya ruddhā hoti, kenaci palibuddho hoti, āpadāsu, ummattakassa, ādikammikassāti.

Senāvāsasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Uyyodhikasikkhāpadaṃ

322. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū dirattatirattaṃ senāya vasamānā uyyodhikampi balaggampi senābyūhampi anīkadassanampi gacchanti. Aññataropi chabbaggiyo bhikkhu uyyodhikaṃ gantvā kaṇḍena paṭividdho hoti. Manussā taṃ bhikkhuṃ uppaṇḍesuṃ – ‘‘kacci, bhante, suyuddhaṃ ahosi, kati te lakkhāni laddhānī’’ti? So bhikkhu tehi manussehi uppaṇḍīyamāno maṅku ahosi. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā uyyodhikaṃ dassanāya āgacchissanti! Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā uyyodhikaṃ āgacchāmā’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū uyyodhikaṃ dassanāya gacchissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, uyyodhikaṃ dassanāya gacchathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, uyyodhikaṃ dassanāya gacchissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave , imaṃ sikkhāpadaṃ uddiseyyātha –

323.‘‘Dirattatirattaṃ ce bhikkhu senāya vasamāno uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiya’’nti.

324.Dirattatirattaṃ ce bhikkhu senāya vasamānoti dvetisso rattiyo vasamāno.

Uyyodhikaṃ nāma yattha sampahāro dissati.

Balaggaṃ nāma ettakā hatthī, ettakā assā, ettakā rathā, ettakā pattī.

Senābyūhaṃ nāma ito hatthī hontu, ito assā hontu, ito rathā hontu, ito pattikā hontu.

Anīkaṃ nāma hatthānīkaṃ, assānīkaṃ , rathānīkaṃ, pattānīkaṃ. Tayo hatthī pacchimaṃ hatthānīkaṃ, tayo assā pacchimaṃ assānīkaṃ, tayo rathā pacchimaṃ rathānīkaṃ, cattāro purisā sarahatthā pattī pacchimaṃ pattānīkaṃ. Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.

Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti dukkaṭassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti dukkaṭassa.

325. Anāpatti ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā sampahāro dissati, paṭipathaṃ gacchanto passati, sati karaṇīye gantvā passati , āpadāsu, ummattakassa, ādikammikassāti.

Uyyodhikasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Acelakavaggo pañcamo.

Tassuddānaṃ –

Pūvaṃ kathopanandassa, tayaṃpaṭṭhākameva ca;

Mahānāmo pasenadi, senāviddho ime dasāti [acelakaṃ uyyojañca, sabhojanaṃ duve raho; sabhattakañca bhesajjaṃ, uyyuttaṃ senuyyodhikaṃ].

6. Surāpānavaggo

1. Surāpānasikkhāpadaṃ

326. Tena samayena buddho bhagavā cetiyesu cārikaṃ caramāno yena bhaddavatikā tena pāyāsi. Addasaṃsu kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavocuṃ – ‘‘mā kho, bhante, bhagavā ambatitthaṃ agamāsi. Ambatitthe, bhante, jaṭilassa assame nāgo paṭivasati iddhimā āsiviso [āsīviso (sī. syā.)] ghoraviso. So bhagavantaṃ mā viheṭhesī’’ti. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho…pe… tatiyampi kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ – ‘‘mā kho, bhante, bhagavā ambatitthaṃ agamāsi. Ambatitthe, bhante, jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaṃ mā viheṭhesī’’ti. Tatiyampi kho bhagavā tuṇhī ahosi.

Atha kho bhagavā anupubbena cārikaṃ caramāno yena bhaddavatikā tadavasari. Tatra sudaṃ bhagavā bhaddavatikāyaṃ viharati . Atha kho āyasmā sāgato yena ambatitthassa [ambatitthakassa (sī.), ambatitthaṃ (syā.)] jaṭilassa assamo tenupasaṅkami ; upasaṅkamitvā agyāgāraṃ pavisitvā tiṇasanthārakaṃ paññapetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho so nāgo āyasmantaṃ sāgataṃ paviṭṭhaṃ . Disvāna dummano [dukkhī dummano (sī. syā.)] padhūpāyi [padhūpāsi (syā. ka.)]. Āyasmāpi sāgato padhūpāyi [padhūpāsi (syā. ka.)]. Atha kho so nāgo makkhaṃ asahamāno pajjali. Āyasmāpi sāgato tejodhātuṃ samāpajjitvā pajjali. Atha kho āyasmā sāgato tassa nāgassa tejasā tejaṃ pariyādiyitvā yena bhaddavatikā tenupasaṅkami. Atha kho bhagavā bhaddavatikāyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi. Assosuṃ kho kosambikā upāsakā – ‘‘ayyo kira sāgato ambatitthikena nāgena saddhiṃ saṅgāmesī’’ti.

Atha kho bhagavā anupubbena cārikaṃ caramāno yena kosambī tadavasari. Atha kho kosambikā upāsakā bhagavato paccuggamanaṃ karitvā yenāyasmā sāgato tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāgataṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho kosambikā upāsakā āyasmantaṃ sāgataṃ etadavocuṃ – ‘‘kiṃ, bhante, ayyānaṃ dullabhañca manāpañca, kiṃ paṭiyādemā’’ti? Evaṃ vutte chabbaggiyā bhikkhū kosambike upāsake etadavocuṃ – ‘‘atthāvuso, kāpotikā nāma pasannā bhikkhūnaṃ dullabhā ca manāpā ca, taṃ paṭiyādethā’’ti. Atha kho kosambikā upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā āyasmantaṃ sāgataṃ piṇḍāya paviṭṭhaṃ disvāna āyasmantaṃ sāgataṃ etadavocuṃ – ‘‘pivatu, bhante, ayyo sāgato kāpotikaṃ pasannaṃ, pivatu , bhante, ayyo sāgato kāpotikaṃ pasanna’’nti. Atha kho āyasmā sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagaramhā nikkhamanto nagaradvāre paripati.

Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamanto addasa āyasmantaṃ sāgataṃ nagaradvāre paripatantaṃ. Disvāna bhikkhū āmantesi – ‘‘gaṇhatha, bhikkhave, sāgata’’nti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paṭissuṇitvā āyasmantaṃ sāgataṃ ārāmaṃ netvā yena bhagavā tena sīsaṃ katvā nipātesuṃ. Atha kho āyasmā sāgato parivattitvā yena bhagavā tena pāde karitvā seyyaṃ kappesi . Atha kho bhagavā bhikkhū āmantesi – ‘‘nanu, bhikkhave, pubbe sāgato tathāgate sagāravo ahosi sappatisso’’ti ? ‘‘Evaṃ, bhante’’. ‘‘Api nu kho, bhikkhave, sāgato etarahi tathāgate sagāravo sappatisso’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Nanu, bhikkhave, sāgato ambatitthikena nāgena [ḍeḍḍubhenāpi (sī. syā.)] saddhiṃ saṅgāmesī’’ti? ‘‘Evaṃ, bhante’’. ‘‘Api nu kho, bhikkhave, sāgato etarahi pahoti nāgena saddhiṃ saṅgāmetu’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Api nu kho, bhikkhave, taṃ pātabbaṃ yaṃ pivitvā visaññī assā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Ananucchavikaṃ, bhikkhave, sāgatassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma, bhikkhave, sāgato majjaṃ pivissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

327.‘‘Surāmerayapāne pācittiya’’nti.

328.Surā nāma piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttā.

Merayo nāma pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyutto.

Piveyyāti antamaso kusaggenapi pivati, āpatti pācittiyassa.

Majje majjasaññī pivati, āpatti pācittiyassa. Majje vematiko pivati, āpatti pācittiyassa. Majje amajjasaññī pivati, āpatti pācittiyassa.

Amajje majjasaññī, āpatti dukkaṭassa. Amajje vematiko, āpatti dukkaṭassa. Amajje amajjasaññī, anāpatti.

329. Anāpatti amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ taṃ pivati, sūpasampāke, maṃsasampāke, telasampāke, āmalakaphāṇite, amajjaṃ ariṭṭhaṃ pivati, ummattakassa, ādikammikassāti.

Surāpānasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Aṅgulipatodakasikkhāpadaṃ

330. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttanto anassāsako kālamakāsi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsessantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, bhikkhuṃ aṅgulipatodakena hāsethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhuṃ aṅgulipatodakena hāsessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

331.‘‘Aṅgulipatodake pācittiya’’nti.

332.Aṅgulipatodako nāma [aṅgulipatodako nāma aṅguliyāpi tudanti (syā.)] upasampanno upasampannaṃ hasādhippāyo [hassādhippāyo (sī. syā.)] kāyena kāyaṃ āmasati, āpatti pācittiyassa. Upasampanne upasampannasaññī aṅgulipatodakena hāseti, āpatti pācittiyassa. Upasampanne vematiko aṅgulipatodakena hāseti, āpatti pācittiyassa . Upasampanne anupasampannasaññī aṅgulipatodakena hāseti, āpatti pācittiyassa.

Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

333. Anupasampannaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa . Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

334. Anāpatti na hasādhippāyo, sati karaṇīye āmasati, ummattakassa, ādikammikassāti.

Aṅgulipatodakasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Hasadhammasikkhāpadaṃ

335. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū aciravatiyā nadiyā udake kīḷanti. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Addasā kho rājā pasenadi kosalo sattarasavaggiye bhikkhū aciravatiyā nadiyā udake kīḷante. Disvāna mallikaṃ deviṃ etadavoca – ‘‘ete te, mallike, arahanto udake kīḷantī’’ti. ‘‘Nissaṃsayaṃ kho, mahārāja, bhagavatā sikkhāpadaṃ apaññattaṃ. Te vā bhikkhū appakataññuno’’ti. Atha kho rañño pasenadissa kosalassa etadahosi – ‘‘kena nu kho ahaṃ upāyena bhagavato ca na āroceyyaṃ, bhagavā ca jāneyya ime bhikkhū udake kīḷitā’’ti? Atha kho rājā pasenadi kosalo sattarasavaggiye bhikkhū pakkosāpetvā mahantaṃ guḷapiṇḍaṃ adāsi – ‘‘imaṃ, bhante, guḷapiṇḍaṃ bhagavato dethā’’ti. Sattarasavaggiyā bhikkhū taṃ guḷapiṇḍaṃ ādāya yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – ‘‘imaṃ, bhante, guḷapiṇḍaṃ rājā pasenadi kosalo bhagavato detī’’ti. ‘‘Kahaṃ pana tumhe, bhikkhave, rājā addasā’’ti. ‘‘Aciravatiyā nadiyā, bhagavā, udake kīḷante’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, udake kīḷissatha! Netaṃ , moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

336.‘‘Udakehasadhamme[hassadhamme (sī. syā.)]pācittiya’’nti.

337.Udake hasadhammo nāma uparigopphake udake hasādhippāyo nimujjati vā ummujjati vā palavati vā, āpatti pācittiyassa.

338. Udake hasadhamme hasadhammasaññī, āpatti pācittiyassa. Udake hasadhamme vematiko, āpatti pācittiyassa. Udake hasadhamme ahasadhammasaññī, āpatti pācittiyassa.

Heṭṭhāgopphake udake kīḷati, āpatti dukkaṭassa. Udake nāvāya kīḷati, āpatti dukkaṭassa. Hatthena vā pādena vā kaṭṭhena vā kaṭhalāya vā udakaṃ paharati, āpatti dukkaṭassa. Bhājanagataṃ udakaṃ vā kañjikaṃ vā khīraṃ vā takkaṃ vā rajanaṃ vā passāvaṃ vā cikkhallaṃ vā kīḷati, āpatti dukkaṭassa.

Udake ahasadhamme hasadhammasaññī, āpatti dukkaṭassa. Udake ahasadhamme vematiko, āpatti dukkaṭassa. Udake ahasadhamme ahasadhammasaññī, anāpatti.

339. Anāpatti na hasādhippāyo, sati karaṇīye udakaṃ otaritvā nimujjati vā ummujjati vā palavati vā, pāraṃ gacchanto nimujjati vā ummujjati vā palavati vā, āpadāsu, ummattakassa, ādikammikassāti.

Hasadhammasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Anādariyasikkhāpadaṃ

340. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācarati. Bhikkhū evamāhaṃsu – ‘‘māvuso channa, evarūpaṃ akāsi. Netaṃ kappatī’’ti. So anādariyaṃ paṭicca karotiyeva. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā channo anādariyaṃ karissatī’’ti…pe… saccaṃ kira tvaṃ, channa, anādariyaṃ karosīti ? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, anādariyaṃ karissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

341.‘‘Anādariye pācittiya’’nti.

342.Anādariyaṃ nāma dve anādariyāni – puggalānādariyañca dhammānādariyañca.

Puggalānādariyaṃ nāma upasampannena paññattena vuccamāno – ‘‘ayaṃ ukkhittako vā vambhito vā garahito vā, imassa vacanaṃ akataṃ bhavissatī’’ti anādariyaṃ karoti, āpatti pācittiyassa.

Dhammānādariyaṃ nāma upasampannena paññattena vuccamāno ‘‘kathāyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā’’, taṃ vā na sikkhitukāmo anādariyaṃ karoti, āpatti pācittiyassa.

343. Upasampanne upasampannasaññī anādariyaṃ karoti, āpatti pācittiyassa. Upasampanne vematiko anādariyaṃ karoti, āpatti pācittiyassa. Upasampanne anupasampannasaññī anādariyaṃ karoti, āpatti pācittiyassa.

Apaññattena vuccamāno – ‘‘idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī’’ti anādariyaṃ karoti, āpatti dukkaṭassa. Anupasampannena paññattena vā apaññattena vā vuccamāno – ‘‘idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī’’ti anādariyaṃ karoti, āpatti dukkaṭassa.

Anupasampanne upasampannasaññī āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

344. Anāpatti – ‘‘evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā’’ti bhaṇati, ummattakassa, ādikammikassāti.

Anādariyasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Bhiṃsāpanasikkhāpadaṃ

345. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiye bhikkhū bhiṃsāpenti. Te bhiṃsāpīyamānā rodanti. Bhikkhū evamāhaṃsu – ‘‘kissa tumhe, āvuso, rodathā’’ti? ‘‘Ime, āvuso, chabbaggiyā bhikkhū amhe bhiṃsāpentī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpessantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, bhikkhuṃ bhiṃsāpethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhuṃ bhiṃsāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

346.‘‘Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiya’’nti.

347.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Bhiṃsāpeyyāti upasampanno upasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati. Bhāyeyya vā so na vā bhāyeyya, āpatti pācittiyassa. Corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati. Bhāyeyya vā so na vā bhāyeyya, āpatti pācittiyassa.

348. Upasampanne upasampannasaññī bhiṃsāpeti, āpatti pācittiyassa. Upasampanne vematiko bhiṃsāpeti, āpatti pācittiyassa. ‘Upasampanne anupasampannasaññī bhiṃsāpeti, āpatti pācittiyassa.

Anupasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati. Bhāyeyya vā so na vā bhāyeyya, āpatti dukkaṭassa. Corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati. Bhāyeyya vā so na vā bhāyeyya, āpatti dukkaṭassa . Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

349. Anāpatti na bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati, corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati, ummattakassa, ādikammikassāti.

Bhiṃsāpanasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Jotikasikkhāpadaṃ

350. Tena samayena buddho bhagavā bhaggesu viharati suṃsumāragire [suṃsumāragire (sī. syā.) saṃsumāragire (ka.)] bhesakaḷāvane migadāye. Tena kho pana samayena bhikkhū hemantike kāle aññataraṃ mahantaṃ susirakaṭṭhaṃ jotiṃ samādahitvā visibbesuṃ. Tasmiñca susire kaṇhasappo agginā santatto nikkhamitvā bhikkhū paripātesi. Bhikkhū tahaṃ tahaṃ upadhāviṃsu. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū jotiṃ samādahitvā visibbessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhū jotiṃ samādahitvā visibbentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave , moghapurisā jotiṃ samādahitvā visibbessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

351. Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ – ‘‘kaccāvuso, khamanīyaṃ, kacci yāpanīya’’nti? ‘‘Pubbe mayaṃ, āvuso, jotiṃ samādahitvā visibbema; tena no phāsu hoti. Idāni pana ‘‘bhagavatā paṭikkhitta’’nti kukkuccāyantā na visibbema, tena no na phāsu hotī’’ti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānena bhikkhunā jotiṃ samādahitvā vā samādahāpetvā vā visibbetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyyavā samādahāpeyya vā, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

352. Tena kho pana samayena bhikkhū padīpepi jotikepi jantāgharepi kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, tathārūpappaccayā jotiṃ samādahituṃ samādahāpetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

353.‘‘Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā, aññatra tathārūpappaccayā, pācittiya’’nti.

354.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Agilāno nāma yassa vinā agginā phāsu hoti.

Gilāno nāma yassa vinā agginā na phāsu hoti.

Visibbanāpekkhoti tappitukāmo.

Joti nāma aggi vuccati.

Samādaheyyāti sayaṃ samādahati, āpatti pācittiyassa.

Samādahāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi samādahati, āpatti pācittiyassa.

Aññatra tathā rūpappaccayāti ṭhapetvā tathārūpappaccayaṃ.

355. Agilāno agilānasaññī visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā, aññatra tathārūpappaccayā, āpatti pācittiyassa. Agilāno vematiko visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā, aññatra tathārūpappaccayā, āpatti pācittiyassa. Agilāno gilānasaññī visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā, aññatra tathārūpappaccayā, āpatti pācittiyassa.

Paṭilātaṃ ukkhipati, āpatti dukkaṭassa. Gilāno agilānasaññī, āpatti dukkaṭassa. Gilāno vematiko, āpatti dukkaṭassa. Gilāno gilānasaññī, anāpatti.

356. Anāpatti gilānassa, aññena kataṃ visibbeti, vītaccitaṅgāraṃ visibbeti, padīpe jotike jantāghare tathārūpappaccayā, āpadāsu, ummattakassa, ādikammikassāti.

Jotikasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Nahānasikkhāpadaṃ

357. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhū tapode nahāyanti. Tena kho pana samayena [atha kho (sī. syā.)] rājā māgadho seniyo bimbisāro ‘‘sīsaṃ nahāyissāmī’’ti tapodaṃ gantvā – ‘‘yāvāyyā nahāyantī’’ti ekamantaṃ paṭimānesi. Bhikkhū yāva samandhakārā nahāyiṃsu. Atha kho rājā māgadho seniyo bimbisāro vikāle sīsaṃ nahāyitvā, nagaradvāre thakite bahinagare vasitvā, kālasseva asambhinnena vilepanena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ bhagavā etadavoca – ‘‘kissa tvaṃ, mahārāja, kālasseva āgato asambhinnena vilepanenā’’ti? Atha kho rājā māgadho seniyo bimbisāro bhagavato etamatthaṃ ārocesi. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyantī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā rājānampi passitvā na mattaṃ jānitvā nahāyissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

358. Tena kho pana samayena bhikkhū uṇhasamaye pariḷāhasamaye kukkuccāyantā na nahāyanti, sedagatena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, uṇhasamaye pariḷāhasamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yopana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti[gimhānaṃ (itipi)]vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

359. Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ – ‘‘kaccāvuso, khamanīyaṃ, kacci yāpanīya’’nti? ‘‘Pubbe mayaṃ, āvuso, orenaddhamāsaṃ nahāyāma, tena no phāsu hoti; idāni pana ‘‘bhagavatā paṭikkhitta’’nti kukkuccāyantā na nahāyāma, tena no na phāsu hotī’’ti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānena bhikkhunā orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti[gimhānaṃ (itipi)]vassānassapaṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

360. Tena kho pana samayena bhikkhū navakammaṃ katvā kukkuccāyantā na nahāyanti. Te sedagatena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, kammasamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

361. Tena kho pana samayena bhikkhū addhānaṃ gantvā kukkuccāyantā na nahāyanti. Te sedagatena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, addhānagamanasamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo – ayaṃ tattha samayo’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

362. Tena kho pana samayena sambahulā bhikkhū ajjhokāse cīvarakammaṃ karontā sarajena vātena okiṇṇā honti. Devo ca thokaṃ thokaṃ phusāyati. Bhikkhū kukkuccāyantā na nahāyanti, kilinnena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, vātavuṭṭhisamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

363.‘‘Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayoayaṃ tattha samayo’’ti.

364.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Orenaddhamāsanti ūnakaddhamāsaṃ.

Nahāyeyyāti cuṇṇena vā mattikāya vā nahāyati, payoge payoge dukkaṭaṃ. Nahānapariyosāne, āpatti pācittiyassa.

Aññatrasamayāti ṭhapetvā samayaṃ.

Uṇhasamayo nāma diyaḍḍho māso seso gimhānaṃ. Pariḷāhasamayo nāma vassānassa paṭhamo māso ‘‘iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo’’ti nahāyitabbaṃ.

Gilānasamayo nāma yassa vinā nahānena na phāsu hoti. Gilānasamayoti nahāyitabbaṃ.

Kammasamayo nāma antamaso pariveṇampi sammaṭṭhaṃ hoti. ‘‘Kammasamayo’’ti nahāyitabbaṃ.

Addhānagamanasamayo nāma ‘‘addhayojanaṃ gacchissāmī’’ti nahāyitabbaṃ, gacchantena nahāyitabbaṃ, gatena nahāyitabbaṃ.

Vātavuṭṭhisamayo nāma bhikkhū sarajena vātena okiṇṇā honti, dve vā tīṇi vā udakaphusitāni kāye patitāni honti. ‘‘Vātavuṭṭhisamayo’’ti nahāyitabbaṃ.

365. Ūnakaddhamāse ūnakasaññī, aññatra samayā, nahāyati, āpatti pācittiyassa. Ūnakaddhamāse vematiko, aññatra samayā, nahāyati, āpatti pācittiyassa. Ūnakaddhamāse atirekasaññī, aññatra samayā, nahāyati, āpatti pācittiyassa.

Atirekaddhamāse ūnakasaññī, āpatti dukkaṭassa. Atirekaddhamāse vematiko , āpatti dukkaṭassa. Atirekaddhamāse atirekasaññī, anāpatti.

366. Anāpatti samaye, addhamāsaṃ nahāyati, atirekaddhamāsaṃ nahāyati, pāraṃ gacchanto nahāyati, sabbapaccantimesu janapadesu, āpadāsu, ummattakassa, ādikammikassāti.

Nahānasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Dubbaṇṇakaraṇasikkhāpadaṃ

367. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū ca paribbājakā ca sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge corā nikkhamitvā te acchindiṃsu. Sāvatthiyā rājabhaṭā nikkhamitvā te core sabhaṇḍe gahetvā bhikkhūnaṃ santike dūtaṃ pāhesuṃ – ‘‘āgacchantu, bhadantā, sakaṃ sakaṃ cīvaraṃ sañjānitvā gaṇhantū’’ti. Bhikkhū na sañjānanti. Te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhadantā attano attano cīvaraṃ na sañjānissantī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya…pe… saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

368.‘‘Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ – nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādāce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃnavaṃ cīvaraṃ paribhuñjeyya, pācittiya’’nti.

369.Navaṃ nāma akatakappaṃ vuccati.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbanti antamaso kusaggenapi ādātabbaṃ.

Nīlaṃ nāma dve nīlāni – kaṃsanīlaṃ, palāsanīlaṃ.

Kaddamo nāma odako vuccati.

Kāḷasāmaṃ nāma yaṃkiñci kāḷasāmakaṃ [kāḷakaṃ (sī. syā.)].

Anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇanti antamaso kusaggenapi anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjati, āpatti pācittiyassa.

370. Anādinne anādinnasaññī paribhuñjati, āpatti pācittiyassa. Anādinne vematiko paribhuñjati, āpatti pācittiyassa. Anādinne ādinnasaññī paribhuñjati, āpatti pācittiyassa.

Ādinne anādinnasaññī, āpatti dukkaṭassa. Ādinne vematiko, āpatti dukkaṭassa. Ādinne ādinnasaññī, anāpatti.

371. Anāpattiādiyitvā paribhuñjati, kappo naṭṭho hoti, kappakatokāso jiṇṇo hoti, kappakatena akappakataṃ saṃsibbitaṃ hoti, aggaḷe anuvāte paribhaṇḍe, ummattakassa, ādikammikassāti.

Dubbaṇṇakaraṇasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Vikappanasikkhāpadaṃ

372. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikassa bhikkhuno sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ [apaccuddhārakaṃ (sī. syā.)] paribhuñjati. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi – ‘‘ayaṃ, āvuso, āyasmā upanando sakyaputto mayhaṃ cīvaraṃ sāmaṃ vikappetvā appaccuddhāraṇaṃ paribhuñjatī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjissatī’’ti…pe… saccaṃ kira tvaṃ, upananda, bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

373.‘‘Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ[apaccuddhārakaṃ (sī. syā.)]paribhuñjeyya, pācittiya’’nti.

374.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Sāmaṇero nāma dasasikkhāpadiko.

Sāmaṇerī nāma dasasikkhāpadikā.

Sāmanti sayaṃ vikappetvā.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Vikappanā nāma dve vikappanā – sammukhāvikappanā ca parammukhāvikappanā ca.

Sammukhāvikappanā nāma ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemi itthannāmassa vā’’ti.

Parammukhāvikappanā nāma ‘‘imaṃ cīvaraṃ vikappanatthāya tuyhaṃ dammī’’ti. Tena vattabbo – ‘‘ko te mitto vā sandiṭṭho vā’’ti? ‘‘Itthannāmo ca itthannāmo cā’’ti. Tena vattabbo – ‘‘ahaṃ tesaṃ dammi, tesaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti.

Appaccuddhāraṇaṃ nāma tassa vā adinnaṃ, tassa vā avissasanto paribhuñjati, āpatti pācittiyassa.

375. Appaccuddhāraṇe appaccuddhāraṇasaññī paribhuñjati, āpatti pācittiyassa. Appaccuddhāraṇe vematiko paribhuñjati, āpatti pācittiyassa. Appaccuddhāraṇe appaccuddhāraṇasaññī paribhuñjati, āpatti pācittiyassa.

Adhiṭṭheti vā vissajjeti vā, āpatti dukkaṭassa. Paccuddhāraṇe appaccuddhāraṇasaññī, āpatti dukkaṭassa . Paccuddhāraṇe vematiko, āpatti dukkaṭassa. Paccuddhāraṇe paccuddhāraṇasaññī, anāpatti.

376. Anāpatti so vā deti, tassa vā vissasanto paribhuñjati, ummattakassa, ādikammikassāti.

Vikappanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Cīvaraapanidhānasikkhāpadaṃ

377. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū asannihitaparikkhārā honti. Chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhikkhūnaṃ pattampi cīvarampi apanidhenti. Sattarasavaggiyā bhikkhū chabbaggiye bhikkhū etadavocuṃ – ‘‘dethāvuso, amhākaṃ pattampi cīvarampī’’ti. Chabbaggiyā bhikkhū hasanti, te rodanti. Bhikkhū evamāhaṃsu – ‘‘kissa tumhe, āvuso, rodathā’’ti? ‘‘Ime, āvuso, chabbaggiyā bhikkhū amhākaṃ pattampi cīvarampi apanidhentī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ pattampi cīvarampi apanidhessantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ pattampi cīvarampi apanidhethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ pattampi cīvarampi apanidhessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

378.‘‘Yopana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā, antamaso hasāpekkhopi, pācittiya’’nti.

379.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Patto nāma dve pattā – ayopatto, mattikāpatto.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, vikappanupagaṃ pacchimaṃ.

Nisīdanaṃ nāma sadasaṃ vuccati.

Sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā.

Kāyabandhanaṃ nāma dve kāyabandhanāni – paṭṭikā, sūkarantakaṃ.

Apanidheyya vāti sayaṃ apanidheti, āpatti pācittiyassa.

Apanidhāpeyya vāti aññaṃ āṇāpesi, āpatti pācittiyassa. Apanidhāpeyya vā ti ayyaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi apanidheti, āpatti pācittiyassa.

Antamaso hasāpekkhopīti kīḷādhippāyo.

380. Upasampanne upasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti pācittiyassa. Upasampanne vematiko…pe… upasampanne anupasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti pācittiyassa.

Aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti dukkaṭassa. Anupasampannassa pattaṃ vā cīvaraṃ vā aññaṃ vā parikkhāraṃ apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa . Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

381. Anāpatti nahasādhippāyo, dunnikkhittaṃ paṭisāmeti, ‘‘dhammiṃ kathaṃ katvā dassāmī’’ti paṭisāmeti, ummattakassa, ādikammikassāti.

Cīvaraapanidhānasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Surāpānavaggo chaṭṭho.

Tassuddānaṃ –

Surā aṅguli hāso ca [toyañca (itipi)], anādariyañca bhiṃsanaṃ;

Jotinahānadubbaṇṇaṃ, sāmaṃ apanidhena cāti.

7. Sappāṇakavaggo

1. Sañciccasikkhāpadaṃ

382. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī issāso hoti, kākā cassa amanāpā honti. So kāke vijjhitvā vijjhitvā sīsaṃ chinditvā sūle paṭipāṭiyā ṭhapesi. Bhikkhū evamāhaṃsu – ‘‘kenime, āvuso, kākā jīvitā voropitā’’ti? ‘‘Mayā, āvuso. Amanāpā me kākā’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī sañcicca pāṇaṃ jīvitā voropessatī’’ti…pe… saccaṃ kira tvaṃ, udāyi, sañcicca pāṇaṃ jīvitā voropesīti? ‘‘Saccaṃ , bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, sañcicca pāṇaṃ jīvitā voropessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

383.‘‘Yopana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya, pācittiya’’nti.

384.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Pāṇo nāma tiracchānagatapāṇo vuccati.

Jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti, āpatti pācittiyassa.

385. Pāṇe pāṇasaññī jīvitā voropeti, āpatti pācittiyassa. Pāṇe vematiko jīvitā voropeti, āpatti dukkaṭassa. Pāṇe appāṇasaññī jīvitā voropeti, anāpatti. Appāṇe pāṇasaññī, āpatti dukkaṭassa. Appāṇe vemitako, āpatti dukkaṭassa. Appāṇe appāṇasaññī, anāpatti.

386. Anāpatti asañcicca, assatiyā, ajānantassa, namaraṇādhippāyassa, ummattakassa, ādikammikassāti.

Sañciccasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Sappāṇakasikkhāpadaṃ

387. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, jānaṃ sappāṇakaṃ udakaṃ paribhuñjathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, jānaṃ sappāṇakaṃ udakaṃ paribhuñjissatha! Netaṃ , moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

388.‘‘Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiya’’nti.

389.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti. ‘‘Sappāṇaka’’nti jānanto, ‘‘paribhogena marissantī’’ti jānanto paribhuñjati, āpatti pācittiyassa.

390. Sappāṇake sappāṇakasaññī paribhuñjati, āpatti pācittiyassa. Sappāṇake vematiko paribhuñjati, āpatti dukkaṭassa . Sappāṇake appāṇakasaññī paribhuñjati, anāpatti. Appāṇake sappāṇakasaññī, āpatti dukkaṭassa. Appāṇake vematiko, āpatti dukkaṭassa. Appāṇake appāṇakasaññī, anāpatti.

391. Anāpatti ‘‘sappāṇaka’’nti ajānanto, ‘‘appāṇaka’’nti jānanto, ‘‘paribhogena na marissantī’’ti jānanto paribhuñjati, ummattakassa, ādikammikassāti.

Sappāṇakasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Ukkoṭanasikkhāpadaṃ

392. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭenti – ‘‘akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabba’’nti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessantī’’ti …pe… saccaṃ kira tumhe, bhikkhave, jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

393.‘‘Yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiya’’nti.

394.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Yathādhammaṃ nāma dhammena vinayena satthusāsanena kataṃ, etaṃ yathādhammaṃ nāma.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Punakammāya ukkoṭeyyāti ‘‘akataṃ kammaṃ dukkaṭaṃ kammaṃ punakātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabbaṃ’’ti ukkoṭeti, āpatti pācittiyassa.

395. Dhammakamme dhammakammasaññī ukkoṭeti, āpatti pācittiyassa. Dhammakamme vematiko ukkoṭeti, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī ukkoṭeti, anāpatti. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.

396. Anāpatti ‘‘adhammena vā vaggena vā na kammārahassa vā kammaṃ kata’’nti jānanto ukkoṭeti, ummattakassa, ādikammikassāti.

Ukkoṭanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Duṭṭhullasikkhāpadaṃ

397. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā bhātuno saddhivihārikassa bhikkhuno ārocesi – ‘‘ahaṃ, āvuso, sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpanno. Mā kassaci ārocehī’’ti. Tena kho pana samayena aññataro bhikkhu sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi. So parivasanto taṃ bhikkhuṃ passitvā etadavoca – ‘‘ahaṃ, āvuso, sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāciṃ, tassa me saṅgho tassā āpattiyā parivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ [vedayāmahaṃ (syā.)], āvuso, vediyatī’’ti maṃ āyasmā dhāretū’’ti.

‘‘Kiṃ nu kho, āvuso, yo aññopi imaṃ āpattiṃ āpajjati sopi evaṃ karotī’’ti? ‘‘Evamāvuso’’ti. ‘‘Ayaṃ, āvuso, āyasmā upanando sakyaputto sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā [āpajji (?)] so me āroceti mā kassaci ārocehī’’ti. ‘‘Kiṃ pana tvaṃ, āvuso, paṭicchādesī’’ti? ‘‘Evamāvuso’’ti. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessatī’’ti…pe… saccaṃ kira tvaṃ, bhikkhu, bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādesīti. ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

398.‘‘Yopana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, pācittiya’’nti.

399.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti, so vā āroceti.

Duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā.

Paṭicchādeyyāti ‘‘imaṃ jānitvā codessanti, sāressanti khuṃsessanti, vambhessanti, maṅkuṃ karissanti nārocessāmī’’ti dhuraṃ nikkhittamatte, āpatti pācittiyassa.

400. Duṭṭhullāya āpattiyā duṭṭhullāpattisaññī paṭicchādeti, āpatti pācittiyassa. Duṭṭhullāya āpattiyā vematiko paṭicchādeti , āpatti dukkaṭassa. Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī paṭicchādeti, āpatti dukkaṭassa. Aduṭṭhullaṃ āpattiṃ paṭicchādeti, āpatti dukkaṭassa. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ paṭicchādeti, āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī, āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā vematiko, āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī, āpatti dukkaṭassa.

401. Anāpatti – ‘‘saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī’’ti nāroceti, ‘‘saṅghabhedo vā saṅgharāji vā bhavissatī’’ti nāroceti, ‘‘ayaṃ kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatī’’ti nāroceti, aññe patirūpe bhikkhū apassanto nāroceti, nachādetukāmo nāroceti, ‘‘paññāyissati sakena kammenā’’ti nāroceti, ummattakassa, ādikammikassāti.

Duṭṭhullasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Ūnavīsativassasikkhāpadaṃ

402. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. [idaṃ vatthu mahāva. 99] Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaṃ pāmokkho hoti. Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘kena nu kho upāyena upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyā’’ti? Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘sace kho upāli lekhaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya, na ca kilameyyā’’ti. Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘sace kho upāli lekhaṃ sikkhissati, aṅguliyo dukkhā bhavissanti. Sace kho upāli gaṇanaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyā’’ti. Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘sace kho upāli gaṇanaṃ sikkhissati, urassa dukkho bhavissati. Sace kho upāli rūpaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyā’’ti. Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘sace kho upāli rūpaṃ sikkhissati, akkhīni dukkhā bhavissanti. Ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya, na ca kilameyyā’’ti.

Assosi kho upālidārako mātāpitūnaṃ imaṃ kathāsallāpaṃ. Atha kho upālidārako yena te dārakā tenupasaṅkami; upasaṅkamitvā te dārake etadavoca – ‘‘etha mayaṃ, ayyā, samaṇesu sakyaputtiyesu pabbajissāmā’’ti. ‘‘Sace kho tvaṃ, ayya, pabbajissasi, evaṃ mayampi pabbajissāmā’’ti. Atha kho te dārakā ekamekassa mātāpitaro upasaṅkamitvā etadavocuṃ – ‘‘anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Atha kho tesaṃ dārakānaṃ mātāpitaro – ‘‘sabbepime dārakā samānacchandā kalyāṇādhippāyā’’ti anujāniṃsu. Te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ upasampādesuṃ. Te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti – ‘‘yāguṃ detha , bhattaṃ detha, khādanīyaṃ dethā’’ti. Bhikkhū evamāhaṃsu – ‘‘āgametha, āvuso, yāva ratti vibhāyati. Sace yāgu bhavissati, pivissatha. Sace bhattaṃ bhavissati, bhuñjissatha. Sace khādanīyaṃ bhavissati, khādissatha. No ce bhavissati yāgu vā bhattaṃ vā khādanīyaṃ vā, piṇḍāya caritvā bhuñjissathā’’ti. Evampi kho te bhikkhū bhikkhūhi vuccamānā rodantiyeva – ‘‘yāguṃ detha, bhattaṃ detha, khādanīyaṃ dethā’’ti. Senāsanaṃ ūhadantipi ummihantipi.

Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi – ‘‘kiṃ nu kho so, ānanda, dārakasaddo’’ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti! Ūnakavīsativasso, bhikkhave, puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Vīsativassova kho, bhikkhave, puggalo khamo hoti sītassa uṇhassa…pe… pāṇaharānaṃ adhivāsakajātiko hoti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

403.‘‘Yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampannote ca bhikkhū gārayhā, idaṃ tasmiṃ pācittiya’’nti.

404.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Ūnavīsativasso nāma appattavīsativasso.

‘‘Upasampādessāmī’’ti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati [sammanati (ka.)], āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyassa āpatti pācittiyassa. Gaṇassa ca ācariyassa ca āpatti dukkaṭassa.

405. Ūnavīsativasse ūnavīsativassasaññī upasampādeti, āpatti pācittiyassa. Ūnavīsativasse vematiko upasampādeti, āpatti dukkaṭassa. Ūnavīsativasse paripuṇṇavīsativassasaññī upasampādeti, anāpatti. Paripuṇṇavīsativasse ūnavīsativassasaññī, āpatti dukkaṭassa. Paripuṇṇavīsativasse vematiko, āpatti dukkaṭassa. Paripuṇṇavīsativasse paripuṇṇavīsativassasaññī, anāpatti.

406. Anāpatti ūnavīsativassaṃ paripuṇṇavīsativassasaññī upasampādeti, paripuṇṇavīsativassaṃ paripuṇṇavīsativassasaññī upasampādeti, ummattakassa, ādikammikassāti.

Ūnavīsativassasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Theyyasatthasikkhāpadaṃ

407. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti. Aññataro bhikkhu te manusse etadavoca – ‘‘ahampāyasmantehi saddhiṃ gamissāmī’’ti. ‘‘Mayaṃ kho, bhante, suṅkaṃ pariharissāmā’’ti. ‘‘Pajānāthāvuso’’ti. Assosuṃ kho kammiyā [kammikā (sī. syā.)] – ‘‘sattho kira suṅkaṃ pariharissatī’’ti. Te magge pariyuṭṭhiṃsu. Atha kho te kammikā taṃ satthaṃ gahetvā acchinditvā taṃ bhikkhuṃ etadavocuṃ – ‘‘kissa tvaṃ, bhante, jānaṃ theyyasatthena saddhiṃ gacchasī’’ti? Palibundhetvā muñciṃsu. Atha kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatī’’ti…pe… saccaṃ kira tvaṃ, bhikkhu, jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

408.‘‘Yopana bhikkhu jānaṃ theyyasatthenasaddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, pācittiya’’nti.

409.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Theyyasattho nāma corā katakammā vā honti akatakammā vā, rājānaṃ vā theyyaṃ gacchanti suṅkaṃ vā pariharanti.

Saddhinti ekato.

Saṃvidhāyāti – ‘‘gacchāmāvuso, gacchāma bhante; gacchāma bhante, gacchāmāvuso, ajja vā hiyyo vā pare vā gacchāmā’’ti saṃvidahati, āpatti dukkaṭassa.

Antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

410. Theyyasatthe theyyasatthasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa. Theyyasatthe vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti dukkaṭassa. Theyyasatthe atheyyasatthasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, anāpatti. Bhikkhu saṃvidahati, manussā na saṃvidahanti, āpatti dukkaṭassa. Atheyyasatthe theyyasatthasaññī, āpatti dukkaṭassa. Atheyyasatthe vematiko, āpatti dukkaṭassa. Atheyyasatthe atheyyasatthasaññī anāpatti.

411. Anāpatti asaṃvidahitvā gacchati, manussā saṃvidahanti bhikkhu na saṃvidahati, visaṅketena gacchati, āpadāsu, ummattakassa, ādikammikassāti.

Theyyasatthasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Saṃvidhānasikkhāpadaṃ

412. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu kosalesu janapade sāvatthiṃ gacchanto aññatarena gāmadvārena atikkamati. Aññatarā itthī sāmikena saha bhaṇḍitvā gāmato nikkhamitvā taṃ bhikkhuṃ passitvā etadavoca – ‘‘kahaṃ, bhante, ayyo gamissatī’’ti? ‘‘Sāvatthiṃ kho ahaṃ, bhagini, gamissāmī’’ti. ‘‘Ahaṃ ayyena saddhiṃ gamissāmī’’ti. ‘‘Eyyāsi, bhaginī’’ti. Atha kho tassā itthiyā sāmiko gāmato nikkhamitvā manusse pucchi – ‘‘apāyyo [apayyā (sī. syā.)] evarūpiṃ itthiṃ passeyyāthā’’ti? ‘‘Esāyyo, pabbajitena saha gacchatī’’ti. Atha kho so puriso anubandhitvā taṃ bhikkhuṃ gahetvā ākoṭetvā muñci. Atha kho so bhikkhu aññatarasmiṃ rukkhamūle padhūpento nisīdi. Atha kho sā itthī taṃ purisaṃ etadavoca – ‘‘nāyyo so bhikkhu maṃ nippātesi; apica, ahameva tena bhikkhunā saddhiṃ gacchāmi; akārako so bhikkhu; gaccha, naṃ khamāpehī’’ti. Atha kho so puriso taṃ bhikkhuṃ khamāpesi. Atha kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatī’’ti…pe… saccaṃ kira tvaṃ, bhikkhu, mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ, uddiseyyātha –

413.‘‘Yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, pācittiya’’nti.

414.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Saṃvidhāyāti – ‘‘gacchāma bhagini, gacchāmāyya, gacchāmāyya, gacchāma bhagini, ajja vā hiyyo vā pare vā gacchāmā’’ti saṃvidahati, āpatti dukkaṭassa.

Antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

415. Mātugāme mātugāmasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa. Mātugāme vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa. Mātugāme amātugāmasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa.

Bhikkhu saṃvidahati mātugāmo na saṃvidahati, āpatti dukkaṭassa. Yakkhiyā vā petiyā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

416. Anāpatti asaṃvidahitvā gacchati, mātugāmo saṃvidahati bhikkhu na saṃvidahati, visaṅketena gacchati, āpadāsu, ummattakassa, ādikammikassāti.

Saṃvidhānasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Ariṭṭhasikkhāpadaṃ

417.[idaṃ vatthu cūḷava. 65; ma. ni. 1.234] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa [gandhabādhipubbassa (syā. ka.)] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti. Assosuṃ kho sambahulā bhikkhū – ‘‘ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’’ti. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṃsu; upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ – ‘‘saccaṃ kira te, āvuso ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti? ‘‘Evaṃbyākho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi – ‘yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti.

‘‘Mā, āvuso ariṭṭha, evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ [abbhācikkhanaṃ (itipi)]. Na hi bhagavā evaṃ vadeyya . Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā…pe… tiṇukkūpamā kāmā vuttā bhagavatā… aṅgārakāsūpamā kāmā vuttā bhagavatā… supinakūpamā kāmā vuttā bhagavatā… yācitakūpamā kāmā vuttā bhagavatā… rukkhaphalūpamā kāmā vuttā bhagavatā… asisūnūpamā kāmā vuttā bhagavatā… sattisūlūpamā kāmā vuttā bhagavatā… sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’ti.

Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – ‘‘evaṃbyākho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, – ‘yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’’ti. Yato ca kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi – ‘‘saccaṃ kira te, ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti ? ‘‘Evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – ‘yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti.

Kassa nu kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā mayā…pe… maṃsapesūpamā kāmā vuttā mayā… tiṇukkūpamā kāmā vuttā mayā… aṅgārakāsūpamā kāmā vuttā mayā… supinakūpamā kāmā vuttā mayā… yācitakūpamā kāmā vuttā mayā… rukkhaphalūpamā kāmā vuttā mayā… asisūnūpamā kāmā vuttā mayā… sattisūlūpamā kāmā vuttā mayā… sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṃ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi, attānañca khaṇasi, bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāya. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe…. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

418.‘‘Yo pana bhikkhu evaṃ vadeyya – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’ti so bhikkhu bhikkhūhi evamassa vacanīyo – ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso, antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā’ti. Evañca [evañca pana (ka.)] so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, pācittiya’’nti.

419.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Evaṃ vadeyyāti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti.

Sobhikkhūti yo so evaṃvādī bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti tehi vattabbo – ‘‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāyā’’ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati , iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo – ‘‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāyā’’ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana, bhikkhave, samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

420. ‘‘Suṇātu me, bhante, saṅgho. Itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’ti. So taṃ diṭṭhiṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya – tassā diṭṭhiyā paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’ti. So taṃ diṭṭhiṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā, tassā diṭṭhiyā paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – ‘‘suṇātu me, bhante, saṅgho. Itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’ti . So taṃ diṭṭhiṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā, tassā diṭṭhiyā paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Samanubhaṭṭho saṅghena itthannāmo bhikkhu, tassā diṭṭhiyā paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne āpatti pācittiyassa.

421. Dhammakamme dhammakammasaññī na paṭinissajjati, āpatti pācittiyassa. Dhammakamme vematiko na paṭinissajjati, āpatti pācittiyassa dhammakamme adhammakammasaññī na paṭinissajjati, āpatti pācittiyassa.

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

422. Anāpatti asamanubhāsantassa, paṭinissajjantassa, ummattakassāti.

Ariṭṭhasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Ukkhittasambhogasikkhāpadaṃ

423. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā [bhikkhunā gaddhabādhipubbena (?)] akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjantipi saṃvasantipi sahāpi seyyaṃ kappenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – kathañhi nāma chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā [bhikkhunā gaddhabādhipubbena (?)] akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjissantipi saṃvasissantipi sahāpi seyyaṃ kappessantīti…pe… saccaṃ kira tumhe, bhikkhave, jānaṃ tathāvādinā ariṭṭhena bhikkhunā [bhikkhunā gaddhabādhipubbena (?)] akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjathāpi saṃvasathāpi sahāpi seyyaṃ kappethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, jānaṃ tathāvādinā ariṭṭhena bhikkhunā [bhikkhunā gaddhabādhipubbane (?)] akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjissathāpi saṃvasissathāpi sahāpi seyyaṃ kappessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

424.‘‘Yopana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjeyya vā saṃvaseyya vā saha vā seyyaṃkappeyya, pācittiya’’nti.

425.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Tathāvādināti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti evaṃ vādinā.

Akaṭānudhammo nāma ukkhitto anosārito.

Taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhinti etaṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ.

Sambhuñjeyya vāti sambhogo nāma dve sambhogā – āmisasambhogo ca dhammasambhogo ca. Āmisasambhogo nāma āmisaṃ deti vā paṭiggaṇhāti vā, āpatti pācittiyassa. Dhammasambhogo nāma uddisati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā, pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā, akkharakkharāya āpatti pācittiyassa.

Saṃvaseyyavāti ukkhittakena saddhiṃ uposathaṃ vā pavāraṇaṃ vā saṅghakammaṃ vā karoti, āpatti pācittiyassa.

Sahavā seyyaṃ kappeyyāti ekacchanne ukkhittake nipanne bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne ukkhittako nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

426. Ukkhittake ukkhittakasaññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, āpatti pācittiyassa. Ukkhittake vematiko sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, āpatti dukkaṭassa. Ukkhittake anukkhittakasaññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, anāpatti . Anukkhittake ukkhittakasaññī, āpatti dukkaṭassa. Anukkhittake vematiko, āpatti dukkaṭassa. Anukkhittake anukkhittakasaññī, anāpatti.

427. Anāpatti anukkhittoti jānāti, ukkhitto osāritoti jānāti, ukkhitto taṃ diṭṭhiṃ paṭinissaṭṭhoti jānāti, ummattakassa, ādikammikassāti.

Ukkhittasambhogasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Kaṇṭakasikkhāpadaṃ

428. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena kaṇṭakassa [kaṇḍakassa (syā. ka.)] nāma samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti. Assosuṃ kho sambahulā bhikkhū kaṇṭakassa nāma kira samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti. Atha kho te bhikkhū yena kaṇṭako samaṇuddeso tenupasaṅkamiṃsu; upasaṅkamitvā kaṇṭakaṃ samaṇuddesaṃ etadavocuṃ – ‘‘saccaṃ kira te, āvuso kaṇṭaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā ye’me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti? ‘‘Evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – ‘yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti.

Mā , āvuso kaṇṭaka, evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyena, āvuso kaṇṭaka, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo…pe… evampi kho kaṇṭako samaṇuddeso tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – ‘‘evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – ‘yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti.

Yato ca kho te bhikkhū nāsakkhiṃsu kaṇṭakaṃ samaṇuddesaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā kaṇṭakaṃ samaṇuddesaṃ paṭipucchi – ‘‘saccaṃ kira te, kaṇṭaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti? ‘‘Evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – ‘yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti.

‘‘Kassa nu kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā, alañca pana te paṭisevato antarāyāya? Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā mayā…pe… sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṃ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi attānañca khaṇasi bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāya. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… pasannānañca ekaccānaṃ aññathattāyā’’ti. Vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, saṅgho kaṇṭakaṃ samaṇuddesaṃ nāsetu. Evañca pana, bhikkhave, nāsetabbo – ajjatagge te, āvuso kaṇṭaka, na ceva so bhagavā satthā apadisitabbo. Yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ sāpi te natthi. Cara pire vinassā’’ti. Atha kho saṅgho kaṇṭakaṃ samaṇuddesaṃ nāsesi.

Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpentipi upaṭṭhāpentipi sambhuñjantipi sahāpi seyyaṃ kappenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpessantipi upaṭṭhāpessantipi sambhuñjissantipi sahāpi seyyaṃ kappessantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, jānaṃ tathānāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpethāpi upaṭṭhāpethāpi sambhuñjathāpi sahāpi seyyaṃ kappethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, jānaṃ tathānāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpessathāpi upaṭṭhāpessathāpi sambhuñjissathāpi sahāpi seyyaṃ kappessatha ! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

429.‘‘Samaṇuddesopi ce evaṃ vadeyya – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’ti, so samaṇuddeso bhikkhūhi evamassa vacanīyo – ‘māvuso samaṇuddesa, evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso samaṇuddesa, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāyā’ti. Evañca [evañca pana (ka.)] so samaṇuddeso bhikkhūhi vuccamāno tatheva paggaṇheyya, so samaṇuddeso bhikkhūhi evamassa vacanīyo – ‘ajjatagge te, āvuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo. Yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ sāpi te natthi. Cara pire vinassā’ti. Yo pana bhikkhu jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā upaṭṭhāpeyya vā sambhuñjeyya vā saha vā seyyaṃ kappeyya, pācittiya’’nti.

430.Samaṇuddeso nāma sāmaṇero vuccati.

Evaṃvadeyyāti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathāyeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti.

Sosamaṇuddesoti yo so evaṃvādī samaṇuddeso.

Bhikkhūhīti aññehi bhikkhūhi, ye passanti ye suṇanti tehi vattabbo – ‘‘mā, āvuso samaṇuddesa, evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso samaṇuddesa, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāyā’’ti. Dutiyampi vattabbo… tatiyampi vattabbo…pe… sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati so samaṇuddeso bhikkhūhi evamassa vacanīyo – ‘‘ajjatagge te, āvuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo. Yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ sāpi te natthi. Cara pire vinassā’’ti.

Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Tathānāsitanti evaṃ nāsitaṃ.

Samaṇuddeso nāma sāmaṇero vuccati.

Upalāpeyya vāti tassa pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmīti upalāpeti, āpatti pācittiyassa.

Upaṭṭhāpeyya vāti tassa cuṇṇaṃ vā mattikaṃ vā dantakaṭṭhaṃ vā mukhodakaṃ vā sādiyati, āpatti pācittiyassa.

Sambhuñjeyya vāti sambhogo nāma dve sambhogā – āmisasambhogo ca dhammasambhogo ca. Āmisasambhogo nāma āmisaṃ deti vā paṭiggaṇhāti vā, āpatti pācittiyassa. Dhammasambhogo nāma uddisati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā, pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā, akkharakkharāya āpatti pācittiyassa.

Sahavā seyyaṃ kappeyyāti ekacchanne nāsitake samaṇuddese nipanne bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne nāsitako samaṇuddeso nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

431. Nāsitake nāsitakasaññī upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā saha vā seyyaṃ kappeti, āpatti pācittiyassa. Nāsitake vematiko upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā saha vā seyyaṃ kappeti, āpatti dukkaṭassa. Nāsitake anāsitakasaññī upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā saha vā seyyaṃ kappeti, anāpatti. Anāsitake nāsitakasaññī, āpatti dukkaṭassa. Anāsitake vematiko, āpatti dukkaṭassa. Anāsitake anāsitakasaññī, anāpatti.

432. Anāpatti anāsitakoti jānāti, taṃ diṭṭhiṃ paṭinissaṭṭhoti jānāti, ummattakassa, ādikammikassāti.

Kaṇṭakasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Sappāṇakavaggo sattamo.

Tassuddānaṃ –

Sañciccavadhasappāṇaṃ, ukkoṭaṃ duṭṭhullachādanaṃ;

Ūnavīsati satthañca, saṃvidhānaṃ ariṭṭhakaṃ;

Ukkhittaṃ kaṇṭakañceva, dasa sikkhāpadā imeti.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadaṃ

433. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācarati. Bhikkhū evamāhaṃsu – ‘‘māvuso channa, evarūpaṃ akāsi. Netaṃ kappatī’’ti. So evaṃ vadeti – ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhati – na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’’ti…pe… saccaṃ kira tvaṃ, channa, bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadesi – ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhasi – ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’’ti. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

434.‘‘Yo pana bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadeyya – ‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’ti, pācittiyaṃ. Sikkhamānena, bhikkhave, bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ. Ayaṃ tattha sāmīcī’’ti.

435.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhūhīti aññehi bhikkhūhi.

Sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma. Tena vuccamāno evaṃ vadeti [vadeyya (ka.)] – ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’’ti [imāni padāni syā. potthake na dissanti]. Paṇḍitaṃ byattaṃ [imāni padāni syā. potthake na dissanti] medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati, āpatti pācittiyassa.

436. Upasampanne upasampannasaññī evaṃ vadeti, āpatti pācittiyassa. Upasampanne vematiko evaṃ vadeti, āpatti pācittiyassa. Upasampanne anupasampannasaññī evaṃ vadeti, āpatti pācittiyassa.

Apaññattena vuccamāno – ‘‘idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī’’ti evaṃ vadeti, ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī’’ti bhaṇati, āpatti dukkaṭassa.

Anupasampannena paññattena vā apaññattena vā vuccamāno – ‘‘idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī’’ti evaṃ vadeti, ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī’’ti bhaṇati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Sikkhamānenāti sikkhitukāmena.

Aññātabbanti jānitabbaṃ.

Paripucchitabbanti ‘‘idaṃ, bhante, kathaṃ; imassa vā kvattho’’ti?

Paripañhitabbanti cintetabbaṃ tulayitabbaṃ.

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

437. Anāpatti ‘‘jānissāmi sikkhissāmī’’ti bhaṇati, ummattakassa, ādikammikassāti.

Sahadhammikasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Vilekhanasikkhāpadaṃ

438. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. [idaṃ vatthu cūḷava. 320] Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Bhikkhūnaṃ etadahosi [bhikkhū bhagavā (syā. ka.)] – ‘‘bhagavā kho anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Handa mayaṃ, āvuso, āyasmato upālissa santike vinayaṃ pariyāpuṇāmā’’ti, te ca bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti.

Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – ‘‘etarahi kho, āvuso, bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti. Sace ime vinaye pakataññuno bhavissanti amhe yenicchakaṃ yadicchakaṃ yāvadicchakaṃ ākaḍḍhissanti parikaḍḍhissanti. Handa mayaṃ, āvuso, vinayaṃ vivaṇṇemā’’ti. Atha kho chabbaggiyā bhikkhū bhikkhū upasaṅkamitvā evaṃ vadanti – ‘‘kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī’’ti! Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – kathañhi nāma chabbaggiyā bhikkhū vinayaṃ vivaṇṇessantīti…pe… saccaṃ kira tumhe, bhikkhave, vinayaṃ vivaṇṇethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, vinayaṃ vivaṇṇessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

439.‘‘Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya – ‘kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī’ti, sikkhāpadavivaṇṇake pācittiya’’nti.

440.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Pātimokkhe uddissamāneti uddisante vā uddisāpente vā sajjhāyaṃ vā karonte.

Evaṃvadeyyāti – ‘‘kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantīti. ‘‘Ye imaṃ pariyāpuṇanti tesaṃ kukkuccaṃ hoti, vihesā hoti, vilekhā hoti, ye imaṃ na pariyāpuṇanti tesaṃ kukkuccaṃ na hoti vihesā na hoti vilekhā na hoti. Anuddiṭṭhaṃ idaṃ varaṃ, anuggahitaṃ idaṃ varaṃ, apariyāpuṭaṃ idaṃ varaṃ, adhāritaṃ idaṃ varaṃ, vinayo vā antaradhāyatu, ime vā bhikkhū apakataññuno hontū’’ti upasampannassa vinayaṃ vivaṇṇeti, āpatti pācittiyassa.

441. Upasampanne upasampannasaññī vinayaṃ vivaṇṇeti, āpatti pācittiyassa . Upasampanne vematiko vinayaṃ vivaṇṇeti, āpatti pācittiyassa. Upasampanne anupasampannasaññī vinayaṃ vivaṇṇeti, āpatti pācittiyassa.

Aññaṃ dhammaṃ vivaṇṇeti, āpatti dukkaṭassa. Anupasampannassa vinayaṃ vā aññaṃ vā dhammaṃ vivaṇṇeti, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

442. Anāpatti na vivaṇṇetukāmo, ‘‘iṅgha tvaṃ suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu, pacchā vinayaṃ pariyāpuṇissasī’’ti bhaṇati, ummattakassa, ādikammikassāti.

Vilekhanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Mohanasikkhāpadaṃ

443. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā ‘‘aññāṇakena āpannāti jānantū’’ti pātimokkhe uddissamāne evaṃ vadanti – ‘‘idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū pātimokkhe uddissamāne evaṃ vakkhanti – idāneva kho mayaṃ jānāma , ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’’ti…pe… saccaṃ kira tumhe, bhikkhave, pātimokkhe uddissamāne evaṃ vadetha – ‘‘idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, pātimokkhe uddissamāne evaṃ vakkhatha – ‘‘idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’’ti! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

444.‘‘Yo pana bhikkhu anvaddhamāsaṃpātimokkhe uddissamāne evaṃ vadeyya – ‘idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’ti. Tañce bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo [bhiyyoti (syā.)], na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo – ‘tassa te, āvuso, alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā [aṭṭhikatvā (syā. ka.)] manasi karosī’ti. Idaṃ tasmiṃ mohanake pācittiya’’nti.

445.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anvaddhamāsanti anuposathikaṃ.

Pātimokkhe uddissamāneti uddisante.

Evaṃvadeyyāti anācāraṃ ācaritvā – ‘‘aññāṇakena āpannoti jānantū’’ti pātimokkhe uddissamāne evaṃ vadeti – ‘‘idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’’ti, āpatti dukkaṭassa.

Tañce mohetukāmaṃ bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno, tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo. Evañca pana, bhikkhave, āropetabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

446. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karoti. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno mohaṃ āropeyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karoti. Saṅgho itthannāmassa bhikkhuno mohaṃ āropeti. Yassāyasmato khamati itthannāmassa bhikkhuno mohassa āropanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Āropito saṅghena itthannāmassa bhikkhuno moho. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Anāropite mohe moheti, āpatti dukkaṭassa. Āropite mohe moheti, āpatti pācittiyassa.

447. Dhammakamme dhammakammasaññī, āpatti pācittiyassa. Dhammakamme vematiko, āpatti pācittiyassa. Dhammakamme adhammakammasaññī moheti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko , āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

448. Anāpatti na vitthārena sutaṃ hoti, ūnakadvattikkhattuṃ vitthārena sutaṃ hoti, na mohetukāmassa, ummattakassa, ādikammikassāti.

Mohanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Pahārasikkhāpadaṃ

449. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ pahāraṃ denti. Te rodanti. Bhikkhū evamāhaṃsu – ‘‘kissa tumhe, āvuso, rodathā’’ti? ‘‘Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhākaṃ pahāraṃ dentī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ pahāraṃ dassantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, kupitā anattamanā bhikkhūnaṃ pahāraṃ dethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, kupitā anattamanā bhikkhūnaṃ pahāraṃ dassatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

450.‘‘Yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya, pācittiya’’nti.

451.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Pahāraṃ dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapattenapi pahāraṃ deti, āpatti pācittiyassa.

452. Upasampanne upasampannasaññī kupito anattamano pahāraṃ deti, āpatti pācittiyassa. Upasampanne vematiko kupito anattamano pahāraṃ deti, āpatti pācittiyassa. Upasampanne anupasampannasaññī kupito anattamano pahāraṃ deti, āpatti pācittiyassa.

Anupasampannassa kupito anattamano pahāraṃ deti, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko , āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

453. Anāpatti kenaci viheṭhīyamāno mokkhādhippāyo pahāraṃ deti, ummattakassa, ādikammikassāti.

Pahārasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Talasattikasikkhāpadaṃ

454. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggiranti. Te pahārasamuccitā rodanti. Bhikkhū evamāhaṃsu – ‘‘kissa tumhe, āvuso, rodathā’’ti? ‘‘Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhākaṃ talasattikaṃ uggirantī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

455.‘‘Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya, pācittiya’’nti.

456.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Talasattikaṃuggireyyāti kāyaṃ vā kāyapaṭibaddhaṃ vā antamaso uppalapattampi uccāreti, āpatti pācittiyassa.

457. Upasampanne upasampannasaññī kupito anattamano talasattikaṃ uggirati, āpatti pācittiyassa. Upasampanne vematiko kupito anattamano talasattikaṃ uggirati, āpatti pācittiyassa. Upasampanne anupasampannasaññī kupito anattamano talasattikaṃ uggirati, āpatti pācittiyassa.

Anupasampannassa kupito anattamano talasattikaṃ uggirati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

458. Anāpatti kenaci viheṭhīyamāno mokkhādhippāyo talasattikaṃ uggirati, ummattakassa, ādikammikassāti.

Talasattikasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Amūlakasikkhāpadaṃ

459. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsessantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsethāti ? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

460.‘‘Yo pana bhikkhu bhikkhuṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiya’’nti.

461.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Amūlakaṃ nāma adiṭṭhaṃ assutaṃ aparisaṅkitaṃ.

Saṅghādisesenāti terasannaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā, āpatti pācittiyassa.

462. Upasampanne upasampannasaññī amūlakena saṅghādisesena anuddhaṃseti , āpatti pācittiyassa. Upasampanne vematiko amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassa. Upasampanne anupasampannasaññī amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassa.

Ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃseti, āpatti dukkaṭassa. Anupasampannaṃ anuddhaṃseti, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

463. Anāpatti tathāsaññī codeti, vā codāpeti vā, ummattakassa, ādikammikassāti.

Amūlakasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Sañciccasikkhāpadaṃ

464. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhikkhūnaṃ sañcicca kukkuccaṃ upadahanti – ‘‘bhagavatā, āvuso, sikkhāpadaṃ paññattaṃ – ‘na ūnavīsativasso puggalo upasampādetabbo’ti. Tumhe ca ūnavīsativassā upasampannā. Kacci no tumhe anupasampannā’’ti? Te rodanti. Bhikkhū evamāhaṃsu – ‘‘kissa tumhe, āvuso, rodathā’’ti? ‘‘Ime , āvuso, chabbaggiyā bhikkhū amhākaṃ sañcicca kukkuccaṃ upadahantī’’ti . Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ sañcicca kukkuccaṃ upadahathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ sañcicca kukkuccaṃ upadahissatha! Netaṃ, moghapurisā appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

465.‘‘Yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadaheyya [uppādeyya (itipi)] – ‘itissa muhuttampi aphāsu bhavissatī’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiya’’nti.

466.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Kukkuccaṃ upadaheyyāti ‘‘ūnavīsativasso maññe tvaṃ upasampanno, vikāle maññe tayā bhuttaṃ, majjaṃ maññe tayā pītaṃ, mātugāmena saddhiṃ raho maññe tayā nisinna’’nti kukkuccaṃ upadahati, āpatti pācittiyassa.

Etadevapaccayaṃ karitvā, anaññanti na añño koci paccayo hoti kukkuccaṃ upadahituṃ.

467. Upasampanne upasampannasaññī sañcicca kukkuccaṃ upadahati, āpatti pācittiyassa. Upasampanne vematiko sañcicca kukkuccaṃ upadahati, āpatti pācittiyassa. Upasampanne anupasampannasaññī sañcicca kukkuccaṃ upadahati, āpatti pācittiyassa.

Anupasampannassa sañcicca kukkuccaṃ upadahati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

468. Anāpatti na kukkuccaṃ upadahitukāmo ‘‘ūnavīsativasso maññe tvaṃ upasampanno, vikāle maññe tayā bhuttaṃ, majjaṃ maññe tayā pītaṃ, mātugāmena saddhiṃ raho maññe tayā nisinnaṃ, iṅgha jānāhi, mā te pacchā kukkuccaṃ ahosī’’ti bhaṇati, ummattakassa, ādikammikassāti.

Sañciccasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Upassutisikkhāpadaṃ

469. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍanti. Pesalā bhikkhū evaṃ vadanti – ‘‘alajjino ime, āvuso, chabbaggiyā bhikkhū. Na sakkā imehi saha bhaṇḍitu’’nti. Chabbaggiyā bhikkhū evaṃ vadanti – ‘‘kissa tumhe, āvuso, amhe alajjivādena pāpethā’’ti? ‘‘Kahaṃ pana tumhe, āvuso, assutthā’’ti? ‘‘Mayaṃ āyasmantānaṃ upassutiṃ [upassuti (?)] tiṭṭhamhā’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ [upassuti (?)] tiṭṭhissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ [upassuti (?)] tiṭṭhathāti? ‘‘Sacca, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ [upassuti (?)] tiṭṭhissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

470.‘‘Yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya – ‘yaṃ ime bhaṇissanti taṃ sossāmī’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiya’’nti.

471.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhūnanti aññesaṃ bhikkhūnaṃ.

Bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānanti adhikaraṇajātānaṃ.

Upassutiṃ tiṭṭheyyāti ‘‘imesaṃ sutvā codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅkū karissāmī’’ti gacchati, āpatti dukkaṭassa. Yattha ṭhito suṇāti, āpatti pācittiyassa. Pacchato gacchanto turito gacchati sossāmīti, āpatti dukkaṭassa. Yattha ṭhito suṇāti, āpatti pācittiyassa. Purato gacchanto ohiyyati sossāmīti, āpatti dukkaṭassa. Yattha ṭhito suṇāti, āpatti pācittiyassa. Bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā mantentaṃ ukkāsitabbaṃ , vijānāpetabbaṃ, no ce ukkāseyya vā vijānāpeyya vā, āpatti pācittiyassa.

Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti upassutiṃ tiṭṭhituṃ.

472. Upasampanne upasampannasaññī upassutiṃ tiṭṭhati, āpatti pācittiyassa. Upasampanne vematiko upassutiṃ tiṭṭhati, āpatti pācittiyassa. Upasampanne anupasampannasaññī upassutiṃ tiṭṭhati, āpatti pācittiyassa.

Anupasampannassa upassutiṃ tiṭṭhati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

473. Anāpatti – ‘‘imesaṃ sutvā oramissāmi viramissāmi vūpasamissāmi [vūpasamessāmi (sī.)] attānaṃ parimocessāmī’’ti gacchati, ummattakassa, ādikammikassāti.

Upassutisikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Kammapaṭibāhanasikkhāpadaṃ

474. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā ekamekassa kamme kayiramāne paṭikkosanti. Tena kho pana samayena saṅgho sannipatito hoti kenacideva karaṇīyena. Chabbaggiyā bhikkhū cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. Atha kho saṅgho – ‘‘ayaṃ, āvuso, chabbaggiyo bhikkhu ekako āgato, handassa mayaṃ kammaṃ karomā’’ti tassa kammaṃ akāsi. Atha kho so bhikkhu yena chabbaggiyā bhikkhū tenupasaṅkami. Chabbaggiyā bhikkhū taṃ bhikkhuṃ etadavocuṃ – ‘‘kiṃ, āvuso, saṅgho akāsī’’ti? ‘‘Saṅgho me, āvuso, kammaṃ akāsī’’ti. ‘‘Na mayaṃ, āvuso, etadatthāya chandaṃ adamhā – ‘‘tuyhaṃ kammaṃ karissatī’’ti. Sace ca mayaṃ jāneyyāma ‘‘tuyhaṃ kammaṃ karissatī’’ti, na mayaṃ chandaṃ dadeyyāmā’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ [khiyyadhammaṃ (itipi)] āpajjissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ [khiyyadhammaṃ (itipi)] āpajjathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ [khiyyadhammaṃ (itipi)] āpajjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

475.‘‘Yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiya’’nti.

476.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Dhammikaṃ nāma kammaṃ apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ dhammena vinayena satthusāsanena kataṃ, etaṃ dhammikaṃ nāma kammaṃ. Chandaṃ datvā khiyyati āpatti pācittiyassa.

477. Dhammakamme dhammakammasaññī chandaṃ datvā khiyyati, āpatti pācittiyassa. Dhammakamme vematiko chandaṃ datvā khiyyati, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaṃ datvā khiyyati, anāpatti. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.

478. Anāpatti – ‘‘adhammena vā vaggena vā na kammārahassa vā kammaṃ kata’’nti jānanto khiyyati, ummattakassa, ādikammikassāti.

Kammapaṭibāhanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Chandaṃadatvāgamanasikkhāpadaṃ

479. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena saṅgho sannipatito hoti kenacideva karaṇīyena. Chabbaggiyā bhikkhū cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. Atha kho saṅgho ‘‘yassatthāya sannipatito taṃ kammaṃ karissāmī’’ti ñattiṃ ṭhapesi. Atha kho so bhikkhu – ‘‘evamevime ekamekassa kammaṃ karonti, kassa tumhe kammaṃ karissathā’’ti chandaṃ adatvā uṭṭhāyāsanā pakkāmi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissatī’’ti…pe… saccaṃ kira tvaṃ, bhikkhu, saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissasi ! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

480.‘‘Yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiya’’nti.

481.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Saṅghe vinicchayakathā nāma vatthu vā ārocitaṃ hoti avinicchitaṃ, ñatti vā ṭhapitā hoti, kammavācā vā vippakatā hoti.

Chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti – ‘‘kathaṃ idaṃ kammaṃ kuppaṃ assa vaggaṃ assa na kareyyā’’ti gacchati, āpatti dukkaṭassa. Parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

482. Dhammakamme dhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati, āpatti pācittiyassa. Dhammakamme vematiko chandaṃ adatvā uṭṭhāyāsanā pakkamati, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati, anāpatti. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.

483. Anāpatti – ‘‘saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī’’ti gacchati, ‘‘saṅghabhedo vā saṅgharāji vā bhavissatī’’ti gacchati, ‘‘adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatī’’ti gacchati, gilāno gacchati, gilānassa karaṇīyena gacchati, uccārena vā passāvena vā pīḷito gacchati, ‘‘na kammaṃ kopetukāmo puna paccāgamissāmī’’ti gacchati, ummattakassa, ādikammikassāti.

Chandaṃ adatvā gamanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

11. Dubbalasikkhāpadaṃ

484. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṅghassa senāsanañca paññapeti bhattāni ca uddisati. So cāyasmā dubbalacīvaro hoti. Tena kho pana samayena saṅghassa ekaṃ cīvaraṃ uppannaṃ hoti. Atha kho saṅgho taṃ cīvaraṃ āyasmato dabbassa mallaputtassa adāsi . Chabbaggiyā bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjissantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjathāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjissatha! Netaṃ, moghapurisā, appasannānaṃ, vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

485.‘‘Yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya ‘yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentī’ti, pācittiya’’nti.

486.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Datvāti sayaṃ datvā.

Yathāsanthutaṃ nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā.

Saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ.

Lābho nāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.

Pacchākhīyanadhammaṃ āpajjeyyāti upasampannassa saṅghena sammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ dinne khiyyati, āpatti pācittiyassa.

487. Dhammakamme dhammakammasaññī cīvaraṃ dinne khiyyati, āpatti pācittiyassa. Dhammakamme vematiko cīvaraṃ dinne khiyyati, āpatti pācittiyassa. Dhammakamme adhammakammasaññī cīvaraṃ dinne khiyyati, āpatti pācittiyassa.

Aññaṃ parikkhāraṃ dinne khiyyati, āpatti dukkaṭassa. Upasampannassa saṅghena asammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyyati, āpatti dukkaṭassa. Anupasampannassa saṅghena sammatassa vā asammatassa vā senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyyati, āpatti dukkaṭassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.

488. Anāpatti – pakatiyā chandā dosā mohā bhayā karontaṃ ‘‘kvattho tassa dinnena laddhāpi vinipātessati na sammā upanessatī’’ti khiyyati, ummattakassa, ādikammikassāti.

Dubbalasikkhāpadaṃ niṭṭhitaṃ ekādasamaṃ.

12. Pariṇāmanasikkhāpadaṃ

489.[idaṃ vatthu pārā. 657] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghassa sacīvarabhattaṃ paṭiyattaṃ hoti – ‘‘bhojetvā cīvarena acchādessāmā’’ti. Atha kho chabbaggiyā bhikkhū yena so pūgo tenupasaṅkamiṃsu; upasaṅkamitvā taṃ pūgaṃ etadavocuṃ – ‘‘dethāvuso, imāni cīvarāni imesaṃ bhikkhūna’’nti. ‘‘Na mayaṃ, bhante, dassāma. Amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā paññattā’’ti. ‘‘Bahū, āvuso, saṅghassa dāyakā, bahū saṅghassa bhattā [bhaddā (ka.)]. Ime tumhe nissāya tumhe sampassantā idha viharanti. Tumhe ce imesaṃ na dassatha, atha ko carahi imesaṃ dassati? Dethāvuso, imāni cīvarāni imesaṃ bhikkhūna’’nti. Atha kho so pūgo chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ bhattena parivisi. Ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ ‘‘na ca jānanti chabbaggiyānaṃ bhikkhūnaṃ dinna’’nti te evamāhaṃsu – ‘‘oṇojethāvuso, saṅghassa cīvara’’nti. ‘‘Natthi, bhante. Yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā ayyānaṃ chabbaggiyānaṃ pariṇāmesu’’nti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

490.‘‘Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiya’’nti.

491.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ.

Lābho nāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.

Pariṇataṃ nāma ‘‘dassāma karissāmā’’ti vācā bhinnā hoti, taṃ puggalassa pariṇāmeti, āpatti pācittiyassa.

492. Pariṇate pariṇatasaññī puggalassa pariṇāmeti, āpatti pācittiyassa. Pariṇate vematiko puggalassa pariṇāmeti, āpatti dukkaṭassa. Pariṇate apariṇatasaññī puggalassa pariṇāmeti, anāpatti. Saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa . Apariṇate pariṇatasaññī, āpatti dukkaṭassa. Apariṇate vematiko , āpatti dukkaṭassa. Apariṇate apariṇatasaññī, anāpatti.

493. Anāpatti – ‘‘kattha demā’’ti pucchīyamāno – ‘‘yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethā’’ti bhaṇati, ummattakassa, ādikammikassāti.

Pariṇāmanasikkhāpadaṃ niṭṭhitaṃ dvādasamaṃ.

Sahadhammikavaggo aṭṭhamo.

Tassuddānaṃ –

Sahadhamma-vivaṇṇañca, mohāpanaṃ pahārakaṃ;

Talasatti amūlañca, sañcicca ca upassuti;

Paṭibāhanachandañca, dabbañca pariṇāmananti.

9. Ratanavaggo

1. Antepurasikkhāpadaṃ

494. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadi kosalo uyyānapālaṃ āṇāpesi – ‘‘gaccha, bhaṇe, uyyānaṃ sodhehi. Uyyānaṃ gamissāmā’’ti. ‘‘Evaṃ, devā’’ti kho so uyyānapālo rañño pasenadissa kosalassa paṭissutvā uyyānaṃ sodhento addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘suddhaṃ, deva, uyyānaṃ. Apica, bhagavā tattha nisinno’’ti. ‘‘Hotu, bhaṇe! Mayaṃ bhagavantaṃ payirupāsissāmā’’ti. Atha kho rājā pasenadi kosalo uyyānaṃ gantvā yena bhagavā tenupasaṅkami. Tena kho pana samayena aññataro upāsako bhagavantaṃ payirupāsanto nisinno hoti. Addasā kho rājā pasenadi kosalo taṃ upāsakaṃ bhagavantaṃ payirupāsantaṃ nisinnaṃ. Disvāna bhīto aṭṭhāsi. Atha kho rañño pasenadissa kosalassa etadahosi – ‘‘nārahatāyaṃ puriso pāpo hotuṃ , yathā bhagavantaṃ payirupāsatī’’ti. Yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho so upāsako bhagavato gāravena rājānaṃ pasenadiṃ kosalaṃ neva abhivādesi na paccuṭṭhāsi. Atha kho rājā pasenadi kosalo anattamano ahosi – ‘‘kathañhi nāmāyaṃ puriso mayi āgate neva abhivādessati na paccuṭṭhessatī’’ti! Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘eso kho, mahārāja, upāsako bahussuto āgatāgamo kāmesu vītarāgo’’ti. Atha kho rañño pasenadissa kosalassa etadahosi – ‘‘nārahatāyaṃ upāsako orako hotuṃ, bhagavāpi imassa vaṇṇaṃ bhāsatī’’ti. Taṃ upāsakaṃ etadavoca – ‘‘vadeyyāsi, upāsaka, yena attho’’ti. ‘‘Suṭṭhu, devā’’ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

495. Tena kho pana samayena rājā pasenadi kosalo uparipāsādavaragato hoti. Addasā kho rājā pasenadi kosalo taṃ upāsakaṃ rathikāya [rathiyāya (itipi)] chattapāṇiṃ gacchantaṃ. Disvāna pakkosāpetvā etadavoca – ‘‘tvaṃ kira, upāsaka, bahussuto āgatāgamo. Sādhu, upāsaka, amhākaṃ itthāgāraṃ dhammaṃ vācehī’’ti. ‘‘Yamahaṃ [yampāhaṃ (sī.)], deva, jānāmi ayyānaṃ vāhasā, ayyāva devassa itthāgāraṃ dhammaṃ vācessantī’’ti. Atha kho rājā pasenadi kosalo – ‘‘saccaṃ kho upāsako āhā’’ti yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘sādhu, bhante, bhagavā ekaṃ bhikkhuṃ āṇāpetu yo amhākaṃ itthāgāraṃ dhammaṃ vācessatī’’ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi…pe… padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘tenahānanda, rañño itthāgāraṃ dhammaṃ vācehī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā kālena kālaṃ pavisitvā rañño itthāgāraṃ dhammaṃ vāceti. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rañño pasenadissa kosalassa nivesanaṃ tenupasaṅkami.

496. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ sayanagato hoti. Addasā kho mallikā devī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna sahasā vuṭṭhāsi; pītakamaṭṭhaṃ dussaṃ pabhassittha. Atha kho āyasmā ānando tatova paṭinivattitvā ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ pavisissatī’’ti…pe… saccaṃ kira tvaṃ, ānanda, pubbe appaṭisaṃvidito rañño antepuraṃ pavisasīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, ānanda, pubbe appaṭisaṃvidito rañño antepuraṃ pavisissasi! Netaṃ, ānanda, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

497.[a. ni. 10.45] ‘‘Dasayime, bhikkhave, ādīnavā rājantepurappavesane. Katame dasa? Idha, bhikkhave, rājā mahesiyā saddhiṃ nisinno hoti, tattha bhikkhu pavisati. Mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti. Bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti. Tattha rañño evaṃ hoti – ‘‘addhā imesaṃ kataṃ vā karissanti vā’’ti. Ayaṃ, bhikkhave, paṭhamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā bahukicco bahukaraṇīyo. Aññataraṃ itthiṃ gantvā nassarati. Sā tena gabbhaṃ gaṇhi. Tattha rañño evaṃ hoti – ‘‘na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamma’’nti. Ayaṃ, bhikkhave, dutiyo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure aññataraṃ ratanaṃ nassati. Tattha rañño evaṃ hoti – ‘‘na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamma’’nti. Ayaṃ, bhikkhave, tatiyo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti. Tattha rañño evaṃ hoti – ‘‘na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamma’’nti. Ayaṃ, bhikkhave, catuttho ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure putto vā pitaraṃ pattheti pitā vā puttaṃ pattheti. Tesaṃ evaṃ hoti – ‘‘na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamma’’nti. Ayaṃ, bhikkhave, pañcamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā nīcaṭṭhāniyaṃ ucce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – ‘‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma’’nti. Ayaṃ, bhikkhave, chaṭṭho ādīnavo, rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā uccaṭṭhāniyaṃ nīce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – ‘‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma’’nti. Ayaṃ , bhikkhave, sattamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā akāle senaṃ uyyojeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – ‘‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma’’nti. Ayaṃ, bhikkhave, aṭṭhamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – ‘‘‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma’’nti. Ayaṃ, bhikkhave, navamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño rājantepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajjanīyāni [rajjanīyāni (ka.)] rūpasaddagandharasaphoṭṭhabbāni, yāni na pabbajitassa sāruppāni. Ayaṃ, bhikkhave, dasamo ādīnavo rājantepurappavesane. Ime kho, bhikkhave, dasa ādīnavā rājantepurappavesane’’ti. Atha kho bhagavā āyasmantaṃ ānandaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

498.‘‘Yo pana bhikkhu rañño khattiyassa muddhāvasittassa [muddhābhisittassa (syā.)] anikkhantarājake aniggataratanake pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya, pācittiya’’nti.

499.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Khattiyo nāma ubhato sujāto hoti, mātito ca pitito ca saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena.

Muddhāvasitto nāma khattiyābhisekena abhisitto hoti.

Anikkhantarājaketi rājā sayanigharā anikkhanto hoti.

Aniggataratanaketi mahesī sayanigharā anikkhantā hoti, ubho vā anikkhantā honti.

Pubbe appaṭisaṃviditoti pubbe anāmantetvā.

Indakhīlo nāma sayanigharassa ummāro vuccati.

Sayanigharaṃ nāma yattha katthaci rañño sayanaṃ paññattaṃ hoti, antamaso sāṇipākāraparikkhittampi.

Indakhīlaṃ atikkāmeyyāti paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

500. Appaṭisaṃvidite appaṭisaṃviditasaññī indakhīlaṃ atikkāmeti, āpatti pācittiyassa. Appaṭisaṃvidite vematiko indakhīlaṃ atikkāmeti, āpatti pācittiyassa. Appaṭisaṃvidite paṭisaṃviditasaññī indakhīlaṃ atikkāmeti, āpatti pācittiyassa.

Paṭisaṃvidite appaṭisaṃviditasaññī, āpatti dukkaṭassa. Paṭisaṃvidite vematiko, āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññī, anāpatti.

501. Anāpatti paṭisaṃvidite, na khattiyo hoti, na khattiyābhisekena abhisitto hoti, rājā sayanigharā nikkhanto hoti, mahesī sayanigharā nikkhantā hoti, ubho vā nikkhantā honti, na sayanighare, ummattakassa, ādikammikassāti.

Antepurasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Ratanasikkhāpadaṃ

502. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu aciravatiyā nadiyā nahāyati. Aññataropi brāhmaṇo pañcasatānaṃ thavikaṃ thale nikkhipitvā aciravatiyā nadiyā nahāyanto vissaritvā agamāsi. Atha kho so bhikkhu – ‘‘tassāyaṃ brāhmaṇassa thavikā, mā idha nassī’’ti aggahesi. Atha kho so brāhmaṇo saritvā turito ādhāvitvā taṃ bhikkhuṃ etadavoca – ‘‘api me, bho, thavikaṃ passeyyāsī’’ti? ‘‘Handa, brāhmaṇā’’ti adāsi. Atha kho tassa brāhmaṇassa etadahosi – ‘‘kena nu kho ahaṃ upāyena imassa bhikkhuno puṇṇapattaṃ na dadeyya’’nti! ‘‘Na me, bho, pañcasatāni, sahassaṃ me’’ti palibundhetvā muñci. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu ratanaṃ uggahessatī’’ti…pe… saccaṃ kira tvaṃ, bhikkhu, ratanaṃ uggahesīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, ratanaṃ uggahessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

503. Tena kho pana samayena sāvatthiyā ussavo hoti. Manussā alaṅkatappaṭiyattā uyyānaṃ gacchanti. Visākhāpi migāramātā alaṅkatappaṭiyattā ‘‘uyyānaṃ gamissāmī’’ti gāmato nikkhamitvā – ‘‘kyāhaṃ karissāmi uyyānaṃ gantvā, yaṃnūnāhaṃ bhagavantaṃ payirupāseyya’’nti ābharaṇaṃ omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi – ‘‘handa, je, imaṃ bhaṇḍikaṃ gaṇhāhī’’ti. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho sā dāsī taṃ bhaṇḍikaṃ vissaritvā agamāsi. Bhikkhū passitvā bhagavato etamatthaṃ ārocesuṃ. ‘‘Tena hi, bhikkhave, uggahetvā nikkhipathā’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, ratanaṃ vā ratanasammataṃ vā ajjhārāme uggahetvā vā uggahāpetvā vā nikkhipituṃ – ‘‘yassa bhavissati so harissatī’’ti. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā, aññatra ajjhārāmā, uggaṇheyya vā uggaṇhāpeyya vā, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

504. Tena kho pana samayena kāsīsu janapade anāthapiṇḍikassa gahapatissa kammantagāmo hoti. Tena ca gahapatinā antevāsī āṇatto hoti – ‘‘sace bhadantā āgacchanti bhattaṃ kareyyāsī’’ti. Tena kho pana samayena sambahulā bhikkhū kāsīsu janapade cārikaṃ caramānā yena anāthapiṇḍikassa gahapatissa kammantagāmo tenupasaṅkamiṃsu. Addasā kho so puriso te bhikkhū dūratova āgacchante. Disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū abhivādetvā etadavoca – ‘‘adhivāsentu, bhante, ayyā svātanāya gahapatino bhatta’’nti. Adhivāsesuṃ kho te bhikkhū tuṇhībhāvena. Atha kho so puriso tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā aṅgulimuddikaṃ omuñcitvā te bhikkhū bhattena parivisitvā – ‘‘ayyā bhuñjitvā gacchantu, ahampi kammantaṃ gamissāmī’’ti aṅgulimuddikaṃ vissaritvā agamāsi. Bhikkhū passitvā – ‘‘sace mayaṃ gamissāma nassissatāyaṃ aṅgulimuddikā’’ti tattheva acchiṃsu. Atha kho so puriso kammantā āgacchanto te bhikkhū passitvā etadavoca – ‘‘kissa, bhante, ayyā idheva acchantī’’ti? Atha kho te bhikkhū tassa purisassa etamatthaṃ ārocetvā sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipituṃ – yassa bhavissati so harissatī’’ti. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

505.‘‘Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā, aññatra ajjhārāmā vā ajjhāvasathā vā, uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ – ‘yassa bhavissati so harissatī’ti. Ayaṃ tattha sāmīcī’’ti.

506.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Ratanaṃ nāma muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅko [lohitako (?)] masāragallaṃ.

Ratanasammataṃ nāma yaṃ manussānaṃ upabhogaparibhogaṃ, etaṃ ratanasammataṃ nāma.

Aññatra ajjhārāmā vā ajjhāvasathā vāti ṭhapetvā ajjhārāmaṃ ajjhāvasathaṃ.

Ajjhārāmo nāma parikkhittassa ārāmassa anto ārāmo, aparikkhittassa upacāro.

Ajjhāvasatho nāma parikkhittassa āvasathassa anto āvasatho, aparikkhittassa upacāro.

Uggaṇheyyāti sayaṃ gaṇhāti, āpatti pācittiyassa.

Uggaṇhāpeyyāti aññaṃ gāhāpeti, āpatti pācittiyassa.

Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbanti rūpena vā nimittena vā saññāṇaṃ katvā nikkhipitvā ācikkhitabbaṃ – ‘‘yassa bhaṇḍaṃ naṭṭhaṃ so āgacchatū’’ti. Sace tattha āgacchati so vattabbo – ‘‘āvuso, kīdisaṃ te bhaṇḍa’’nti? Sace rūpena vā nimittena vā sampādeti dātabbaṃ, no ce sampādeti ‘‘vicināhi āvuso’’ti vattabbo. Tamhā āvāsā pakkamantena ye tattha honti bhikkhū patirūpā, tesaṃ hatthe nikkhipitvā pakkamitabbaṃ. No ce honti bhikkhū patirūpā, ye tattha honti gahapatikā patirūpā, tesaṃ hatthe nikkhipitvā pakkamitabbaṃ.

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

507. Anāpatti ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati – ‘‘yassa bhavissati so harissatī’’ti, ratanasammataṃ vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, paṃsukūlasaññissa, ummattakassa, ādikammikassāti.

Ratanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Vikālagāmappavisanasikkhāpadaṃ

508. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathidaṃ – [imā tiracchānakathāyo dī. 1.17; ma. ni. 2.223; saṃ. ni. ; a. ni. 10.69] rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ [itthikathaṃ purisakathaṃ (ka.) majjhimapaṇṇāsaṭṭhakathā 156 piṭṭhe oloketabbā] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessanti, seyyathidaṃ – rājakathaṃ corakathaṃ…pe… itibhavābhavakathaṃ iti vā, seyyathāpi gihī kāmabhogino’’ti!

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessanti, seyyathidaṃ – rājakathaṃ corakathaṃ…pe… itibhavābhavakathaṃ iti vā’’ti…pe… saccaṃ kira tumhe, bhikkhave, vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathetha, seyyathidaṃ – rājakathaṃ corakathaṃ…pe… itibhavābhavakathaṃ iti vāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessatha, seyyathidaṃ – rājakathaṃ corakathaṃ…pe… itibhavābhavakathaṃ iti vā! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yopana bhikkhu vikāle gāmaṃ paviseyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

509. Tena kho pana samayena sambahulā bhikkhū kosalesu janapade sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu. Manussā te bhikkhū passitvā etadavocuṃ – ‘‘pavisatha, bhante’’ti . Atha kho te bhikkhū – ‘‘bhagavatā paṭikkhittaṃ vikāle gāmaṃ pavisitu’’nti kukkuccāyantā na pavisiṃsu. Corā te bhikkhū acchindiṃsu. Atha kho te bhikkhū sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, āpucchā vikāle gāmaṃ pavisituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yopana bhikkhu anāpucchā vikāle gāmaṃ paviseyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

510. Tena kho pana samayena aññataro bhikkhu kosalesu janapade sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi. Manussā taṃ bhikkhuṃ passitvā etadavocuṃ – ‘‘pavisatha, bhante’’ti. Atha kho so bhikkhu – ‘‘bhagavatā paṭikkhittaṃ anāpucchā vikāle gāmaṃ pavisitu’’nti kukkuccāyanto na pāvisi. Corā taṃ bhikkhuṃ acchindiṃsu. Atha kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, santaṃ bhikkhuṃ āpucchā vikāle gāmaṃ pavisituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya, pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

511. Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. Aññataro bhikkhu ‘‘aggiṃ āharissāmī’’ti gāmaṃ gacchati. Atha kho so bhikkhu – ‘‘bhagavatā paṭikkhittaṃ santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisitu’’nti kukkuccāyanto na pāvisi…pe… bhagavato etamatthaṃ ārocesuṃ . Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, tathārūpe accāyike karaṇīye santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

512.‘‘Yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya, aññatra tathārūpā accāyikā karaṇīyā, pācittiya’’nti.

513.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Santo nāma bhikkhu sakkā hoti āpucchā pavisituṃ.

Asanto nāma bhikkhu na sakkā hoti āpucchā pavisituṃ.

Vikālo nāma majjhanhike vītivatte yāva aruṇuggamanā.

Gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassa.

Aññatra tathārūpā accāyikā karaṇīyāti ṭhapetvā tathārūpaṃ accāyikaṃ karaṇīyaṃ.

514. Vikāle vikālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati, aññatra tathārūpā accāyikā karaṇīyā, āpatti pācittiyassa. Vikāle vematiko santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati, aññatra tathārūpā accāyikā karaṇīyā, āpatti pācittiyassa. Vikāle kālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati, aññatra tathārūpā accāyikā karaṇīyā, āpatti pācittiyassa.

Kāle vikālasaññī , āpatti dukkaṭassa. Kāle vematiko, āpatti dukkaṭassa. Kāle kālasaññī, anāpatti.

515. Anāpatti tathārūpe accāyike karaṇīye, santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, antarārāmaṃ gacchati, bhikkhunupassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, gāmena maggo hoti, āpadāsu, ummattakassa, ādikammikassāti.

Vikālagāmappavisanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Sūcigharasikkhāpadaṃ

516. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena aññatarena dantakārena bhikkhū pavāritā honti – ‘‘yesaṃ ayyānaṃ sūcigharena attho ahaṃ sūcigharenā’’ti. Tena kho pana samayena bhikkhū bahū sūcighare viññāpenti. Yesaṃ khuddakā sūcigharā te mahante sūcighare viññāpenti. Yesaṃ mahantā sūcigharā te khuddake sūcighare viññāpenti. Atha kho so dantakāro bhikkhūnaṃ bahū sūcighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadāropissa kilamati. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū sūcighare viññāpessanti! Ayaṃ imesaṃ bahū sūcighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadāropissa kilamatī’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā na mattaṃ jānitvā bahū sūcighare viññāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

517.‘‘Yo pana bhikkhu aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya bhedanakaṃ, pācittiya’’nti.

518.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aṭṭhi nāma yaṃ kiñci aṭṭhi.

Danto nāma hatthidanto vuccati.

Visāṇaṃ nāma yaṃ kiñci visāṇaṃ.

Kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena bhinditvā pācittiyaṃ desetabbaṃ.

519. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti [pariyosāvāpeti (ka.)], āpatti pācittiyassa . Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti [pariyosāvāpeti (ka.)], āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

520. Anāpatti gaṇṭhikāya [gaṇḍikāya (syā.)], araṇike, vidhe [vīṭhe (sī.), vīthe (syā.)], añjaniyā, añjanisalākāya, vāsijaṭe, udakapuñchaniyā, ummattakassa, ādikammikassāti.

Sūcigharasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Mañcapīṭhasikkhāpadaṃ

521. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto ucce mañce sayati. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto yenāyasmato upanandassa sakyaputtassa vihāro tenupasaṅkami. Addasā kho āyasmā upanando sakyaputto bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca – ‘‘āgacchatu me, bhante, bhagavā sayanaṃ passatū’’ti. Atha kho bhagavā tatova paṭinivattitvā bhikkhū āmantesi – ‘‘āsayato, bhikkhave, moghapuriso veditabbo’’ti. Atha kho bhagavā āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

522.‘‘Navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena, aññatra heṭṭhimāya aṭaniyā; taṃ atikkāmayato chedanakaṃ pācittiya’’nti.

523.Navaṃ nāma karaṇaṃ upādāya vuccati.

Mañco nāma cattāro mañcā – masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.

Pīṭhaṃ nāma cattāri pīṭhāni – masārakaṃ, bundikābaddhaṃ, kuḷīrapādakaṃ, āhaccapādakaṃ.

Kārayamānenāti karonto vā kārāpento vā.

Aṭṭhaṅgulapādakaṃkāretabbaṃ sugataṅgulena, aññatra heṭṭhimāyaaṭaniyāti ṭhapetvā heṭṭhimaṃ aṭaniṃ; taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

524. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

525. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, ummattakassa, ādikammikassāti.

Mañcapīṭhasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Tūlonaddhasikkhāpadaṃ

526. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mañcampi pīṭhampi tūlonaddhaṃ kārāpenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā mañcampi pīṭhampi tūlonaddhaṃ kārāpessanti, seyyathāpi gihī kāmabhogino’’ti ! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū mañcampi pīṭhampi tūlonaddhaṃ kārāpessantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, mañcampi pīṭhampi tūlonaddhaṃ kārāpethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, mañcampi pīṭhampi tūlonaddhaṃ kārāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

527.‘‘Yo pana bhikkhu mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiya’’nti.

528.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mañco nāma cattāro mañcā – masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.

Pīṭhaṃ nāma cattāri pīṭhāni – masārakaṃ, bundikābaddhaṃ, kuḷīrapādakaṃ, āhaccapādakaṃ.

Tūlaṃ nāma tīṇi tūlāni – rukkhatūlaṃ, latātūlaṃ, poṭakitūlaṃ.

Kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena uddāletvā pācittiyaṃ desetabbaṃ.

529. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

530. Anāpatti āyoge, kāyabandhane, aṃsabaddhake, pattathavikāya, parissāvane, bibbohanaṃ karoti, aññena kataṃ paṭilabhitvā uddāletvā paribhuñjati, ummattakassa, ādikammikassāti.

Tūlonaddhasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Nisīdanasikkhāpadaṃ

531. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ nisīdanaṃ anuññātaṃ hoti. Chabbaggiyā bhikkhū – ‘‘bhagavatā nisīdanaṃ anuññāta’’nti appamāṇikāni nisīdanāni dhārenti. Mañcassapi pīṭhassapi puratopi pacchatopi olambenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāressantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, appamāṇikāni nisīdanāni dhārethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, appamāṇikāni nisīdanāni dhāressatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ. Tatridaṃ pamāṇaṃ – dīghaso dve vidatthiyo, sugatavidatthiyā; tiriyaṃ diyaḍḍhaṃ. Taṃ atikkāmayato chedanakaṃ pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

532. Tena kho pana samayena āyasmā udāyī mahākāyo hoti. So bhagavato purato nisīdanaṃ paññapetvā samantato samañchamāno nisīdati. Atha kho bhagavā āyasmantaṃ udāyiṃ etadavoca – ‘‘kissa tvaṃ, udāyi, nisīdanaṃ samantato samañchasi; seyyathāpi purāṇāsikoṭṭho’’ti? ‘‘Tathā hi pana, bhante, bhagavatā bhikkhūnaṃ atikhuddakaṃ nisīdanaṃ anuññāta’’nti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, nisīdanassa dasaṃ vidatthiṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

533.‘‘Nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ. Tatridaṃ pamāṇaṃ – dīghaso dve vidatthiyo, sugatavidatthiyā; tiriyaṃ diyaḍḍhaṃ. Dasā vidatthi. Taṃ atikkāmayato chedanakaṃ pācittiya’’nti.

534.Nisīdanaṃ nāma sadasaṃ vuccati.

Kārayamānenāti karonto vā kārāpento vā pamāṇikaṃ kāretabbaṃ. Tatridaṃ pamāṇaṃ – dīghaso dve vidatthiyo, sugatavidatthiyā; tiriyaṃ diyaḍḍhaṃ. Dasā vidatthi. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

535. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

536. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Nisīdanasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Kaṇḍuppaṭicchādisikkhāpadaṃ

537. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ kaṇḍuppaṭicchādi anuññātā hoti . Chabbaggiyā bhikkhū – ‘‘bhagavatā kaṇḍuppaṭicchādi anuññātā’’ti appamāṇikāyo kaṇḍuppaṭicchādiyo dhārenti; puratopi pacchatopi ākaḍḍhantā āhiṇḍanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū appamāṇikāyo kaṇḍuppaṭicchādiyo dhāressantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, appamāṇikāyo kaṇḍuppaṭicchādiyo dhārethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, appamāṇikāyo kaṇḍuppaṭicchādiyo dhāressatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

538.‘‘Kaṇḍuppaṭicchādiṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso catasso vidatthiyo, sugatavidatthiyā; tiriyaṃ dve vidatthiyo. Taṃ atikkāmayato chedanakaṃ pācittiya’’nti.

539.Kaṇḍuppaṭicchādi nāma yassa adhonābhi ubbhajāṇumaṇḍalaṃ kaṇḍu vā pīḷakā vā assāvo vā thullakacchu vā ābādho, tassa paṭicchādanatthāya.

Kārayamānenāti karonto vā kārāpento vā . Pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso catasso vidatthiyo, sugatavidatthiyā; tiriyaṃ dve vidatthiyo. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

540. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

541. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Kaṇḍuppaṭicchādisikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Vassikasāṭikāsikkhāpadaṃ

542. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū – ‘‘bhagavatā vassikasāṭikā anuññātā’’ti appamāṇikāyo vassikasāṭikāyo dhārenti. Puratopi pacchatopi ākaḍḍhantā āhiṇḍanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāressantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, appamāṇikāyo vassikasāṭikāyo dhārethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, appamāṇikāyo vassikasāṭikāyo dhāressatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

543.‘‘Vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso cha vidatthiyo, sugatavidatthiyā; tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiya’’nti.

544.Vassikasāṭikā nāma vassānassa catumāsatthāya.

Kārayamānenāti karonto vā kārāpento vā. Pamāṇikā kāretabbā . Tatridaṃ pamāṇaṃ – dīghaso cha vidatthiyo, sugatavidatthiyā; tiriyaṃ aḍḍhateyyā. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

545. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

546. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Vassikasāṭikāsikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Nandasikkhāpadaṃ

547. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato mātucchāputto abhirūpo hoti dassanīyo pāsādiko caturaṅgulomako bhagavatā [bhagavato (ka.)]. So sugatacīvarappamāṇaṃ cīvaraṃ dhāreti. Addasaṃsu kho therā bhikkhū āyasmantaṃ nandaṃ dūratova āgacchantaṃ. Disvāna – ‘‘bhagavā āgacchatī’’ti āsanā vuṭṭhahanti. Te upagate jānitvā [upagataṃ sañjānitvā (syā.), upagate sañjānitvā (sī.)] ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā nando sugatacīvarappamāṇaṃ cīvaraṃ dhāressatī’’ti…pe… saccaṃ kira tvaṃ, nanda, sugatacīvarappamāṇaṃ cīvaraṃ dhāresīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, nanda, sugatacīvarappamāṇaṃ cīvaraṃ dhāressasi! Netaṃ, nanda, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

548.‘‘Yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya atirekaṃ vā, chedanakaṃ pācittiyaṃ . Tatridaṃ sugatassa sugatacīvarappamāṇaṃ – dīghaso nava vidatthiyo, sugatavidatthiyā; tiriyaṃ cha vidatthiyo. Idaṃ sugatassa sugatacīvarappamāṇa’’nti.

549.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sugatacīvarappamāṇaṃ[sugatacīvaraṃ (ka.)] nāma dīghaso nava vidatthiyo, sugatavidatthiyā; tiriyaṃ cha vidatthiyo.

Kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

550. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

551. Anāpatti ūnakaṃ karoti, aññena kataṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Nandasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Ratanavaggo [rājavaggo (sī.)] navamo.

Tassuddānaṃ –

Rañño ca ratanaṃ santaṃ, sūci mañcañca tūlikaṃ;

Nisīdanañca kaṇḍuñca, vassikā sugatena cāti.

Uddiṭṭhā kho, āyasmanto, dvenavuti pācittiyā dhammā. Tatthāyasmante pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Khuddakaṃ samattaṃ.

Pācittiyakaṇḍaṃ niṭṭhitaṃ.

Bài viết trích trong Pācittiyapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app