3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ 201. ‘‘Dveme , bhikkhave, atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve? Saṅghasuṭṭhutāya saṅghaphāsutāya… dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ

ĐỌC BÀI VIẾT

(6) 1. Brāhmaṇavaggo

(6) 1. Brāhmaṇavaggo 1. Paṭhamadvebrāhmaṇasuttaṃ 52. Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā

ĐỌC BÀI VIẾT

(7) 2. Mahāvaggo

(7) 2. Mahāvaggo 1. Titthāyatanādisuttaṃ 62. ‘‘Tīṇimāni , bhikkhave, titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni [samanuggāhiyamānāni (syā. kaṃ. ka.)] samanugāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti.

ĐỌC BÀI VIẾT

(9) 4. Samaṇavaggo

(9) 4. Samaṇavaggo 1. Samaṇasuttaṃ 82. ‘‘Tīṇimāni , bhikkhave, samaṇassa samaṇiyāni samaṇakaraṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ – imāni kho, bhikkhave,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app