6. Kilesasaṃyuttavaṇṇanā

6. Kilesasaṃyuttavaṇṇanā 322-331. Kilesasaṃyutte cittasseso upakkilesoti kataracittassa? Catubhūmakacittassa. Tebhūmakacittassa tāva hotu, lokuttarassa kathaṃ upakkileso hotīti? Uppattinivāraṇato. So hi tassa uppajjituṃ appadānena

ĐỌC BÀI VIẾT

7. Sāriputtasaṃyuttaṃ

7. Sāriputtasaṃyuttaṃ 1-9. Vivekajasuttādivaṇṇanā 332-340. Sāriputtasaṃyuttassa paṭhame na evaṃ hotīti ahaṅkāramamaṅkārānaṃ pahīnattā evaṃ na hoti. Dutiyādīsupi eseva nayo. Paṭhamādīni. 10. Sucimukhīsuttavaṇṇanā 341.

ĐỌC BÀI VIẾT

8. Nāgasaṃyuttaṃ

8. Nāgasaṃyuttaṃ 1. Suddhikasuttavaṇṇanā 342. Nāgasaṃyutte aṇḍajāti aṇḍe jātā. Jalābujāti vatthikose jātā. Saṃsedajāti saṃsede jātā. Opapātikāti upapatitvā viya jātā. Idañca pana suttaṃ aṭṭhuppattiyā vuttaṃ. Bhikkhūnañhi ‘‘kati

ĐỌC BÀI VIẾT

9. Supaṇṇasaṃyuttavaṇṇanā

9. Supaṇṇasaṃyuttavaṇṇanā 392-437. Supaṇṇasaṃyutte pattānaṃ vaṇṇavantatāya garuḷā supaṇṇāti vuttā. Idhāpi paṭhamasuttaṃ purimanayeneva aṭṭhuppattiyaṃ vuttaṃ. Harantīti uddharanti. Uddharamānā ca pana te attanā hīne vā

ĐỌC BÀI VIẾT

10. Gandhabbakāyasaṃyuttavaṇṇanā

10. Gandhabbakāyasaṃyuttavaṇṇanā 438-549. Gandhabbakāyasaṃyutte mūlagandhe adhivatthāti yassa rukkhassa mūle gandho atthi, taṃ nissāya nibbattā. So hi sakalopi rukkho tesaṃ upakappati. Sesapadesupi

ĐỌC BÀI VIẾT

11. Valāhakasaṃyuttavaṇṇanā

11. Valāhakasaṃyuttavaṇṇanā 550-606. Valāhakasaṃyutte valāhakakāyikāti valāhakanāmake devakāye uppannā ākāsacārikadevā. Sītavalāhakāti sītakaraṇavalāhakā. Sesapadesupi eseva nayo. Cetopaṇidhimanvāyāti cittaṭṭhapanaṃ āgamma. Sītaṃ hotīti yaṃ vassāne vā hemante vā sītaṃ

ĐỌC BÀI VIẾT

12. Vacchagottasaṃyuttavaṇṇanā

12. Vacchagottasaṃyuttavaṇṇanā 607-661. Vacchagottasaṃyutte aññāṇāti aññāṇena. Evaṃ sabbapadesu karaṇavaseneva attho veditabbo. Sabbāni cetāni aññamaññavevacanānevāti. Imasmiñca pana saṃyutte ekādasa suttāni pañcapaññāsa veyyākaraṇānīti

ĐỌC BÀI VIẾT

13. Jhānasaṃyuttaṃ

13. Jhānasaṃyuttaṃ 1. Samādhimūlakasamāpattisuttavaṇṇanā 662. Jhānasaṃyuttassa paṭhame samādhikusaloti paṭhamaṃ jhānaṃ pañcaṅgikaṃ dutiyaṃ tivaṅgikanti evaṃ aṅgavavatthānakusalo. Na samādhismiṃ samāpattikusaloti cittaṃ hāsetvā kallaṃ katvā jhānaṃ

ĐỌC BÀI VIẾT

1. Saḷāyatanasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Saḷāyatanavagga-aṭṭhakathā 1. Saḷāyatanasaṃyuttaṃ 1. Aniccavaggo 1. Ajjhattāniccasuttavaṇṇanā 1. Saḷāyatanavaggassa paṭhame cakkhunti dve cakkhūni – ñāṇacakkhu ceva

ĐỌC BÀI VIẾT

2. Vedanāsaṃyuttaṃ

2. Vedanāsaṃyuttaṃ 1. Sagāthāvaggo 1. Samādhisuttavaṇṇanā 249. Vedanāsaṃyutte sagāthāvaggassa paṭhame samāhitoti upacārena vā appanāya vā samāhito. Vedanā ca pajānātīti vedanā dukkhasaccavasena pajānāti. Vedanānañca sambhavanti

ĐỌC BÀI VIẾT

3. Mātugāmasaṃyuttaṃ

3. Mātugāmasaṃyuttaṃ 1. Paṭhamapeyyālavaggo 1-2. Mātugāmasuttādivaṇṇanā 280-281. Mātugāmasaṃyuttassa paṭhame aṅgehīti aguṇaṅgehi. Na ca rūpavāti na rūpasampanno virūpo duddasiko. Na ca bhogavāti na bhogasampanno niddhano. Na

ĐỌC BÀI VIẾT

4. Jambukhādakasaṃyuttaṃ

4. Jambukhādakasaṃyuttaṃ 1. Nibbānapañhāsuttavaṇṇanā 314. Jambukhādakasaṃyutte jambukhādako paribbājakoti evaṃnāmo therassa bhāgineyyo channaparibbājako. Yo kho āvuso rāgakkhayoti nibbānaṃ āgamma rāgo khīyati, tasmā nibbānaṃ

ĐỌC BÀI VIẾT

5. Sāmaṇḍakasaṃyuttavaṇṇanā

5. Sāmaṇḍakasaṃyuttavaṇṇanā 330-331. Sāmaṇḍakasaṃyuttepi imināva nayena attho veditabbo. Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU

ĐỌC BÀI VIẾT

6. Moggallānasaṃyuttaṃ

6. Moggallānasaṃyuttaṃ 1-8. Paṭhamajhānapañhāsuttādivaṇṇanā 332-339. Moggallānasaṃyutte kāmasahagatāti pañcanīvaraṇasahagatā. Tassa hi paṭhamajjhānavuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi.

ĐỌC BÀI VIẾT

7. Cittasaṃyuttaṃ

7. Cittasaṃyuttaṃ 1. Saṃyojanasuttavaṇṇanā 343. Cittasaṃyuttassa paṭhame macchikāsaṇḍeti evaṃnāmake vanasaṇḍe. Ayamantarākathā udapādīti porāṇakattherā atiracchānakathā honti, nisinnanisinnaṭṭhāne pañhaṃ samuṭṭhāpetvā ajānantā pucchanti, jānantā vissajjenti, tena

ĐỌC BÀI VIẾT

8. Gāmaṇisaṃyuttaṃ

8. Gāmaṇisaṃyuttaṃ 1. Caṇḍasuttavaṇṇanā 353. Gāmaṇisaṃyuttassa paṭhame caṇḍo gāmaṇīti dhammasaṅgāhakattherehi caṇḍoti gahitanāmo eko gāmaṇi. Pātukarotīti bhaṇḍantaṃ paṭibhaṇḍanto akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto pākaṭaṃ karotīti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app