(7) 2. Sukhavaggavaṇṇanā

(7) 2. Sukhavaggavaṇṇanā 65. Dutiyassa paṭhame gihisukhanti gihīnaṃ sabbakāmanipphattimūlakaṃ sukhaṃ. Pabbajitasukhanti pabbajitānaṃ pabbajjāmūlakaṃ sukhaṃ. 66. Dutiye kāmasukhanti kāme ārabbha uppajjanakasukhaṃ. Nekkhammasukhanti nekkhammaṃ vuccati pabbajjā, taṃ

ĐỌC BÀI VIẾT

(8) 3. Sanimittavaggavaṇṇanā

(8) 3. Sanimittavaggavaṇṇanā 78-79. Tatiyassa paṭhame sanimittāti sakāraṇā. Dutiyādīsupi eseva nayo. Nidānaṃ hetu saṅkhāro paccayo rūpanti sabbānipi hi etāni kāraṇavevacanāneva. 84. Sattame savedanāti

ĐỌC BÀI VIẾT

(9) 4. Dhammavaggavaṇṇanā

(9) 4. Dhammavaggavaṇṇanā 88. Catutthassa paṭhame cetovimuttīti phalasamādhi. Paññāvimuttīti phalapaññā. 89. Dutiye paggāhoti vīriyaṃ. Avikkhepoti cittekaggatā. 90. Tatiye nāmanti cattāro arūpakkhandhā. Rūpanti rūpakkhandho. Iti imasmiṃ sutte dhammakoṭṭhāsaparicchedañāṇaṃ

ĐỌC BÀI VIẾT

(10) 5. Bālavaggavaṇṇanā

(10) 5. Bālavaggavaṇṇanā 99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti ‘‘sammajjanī padīpo ca, udakaṃ āsanena ca, chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo, pātimokkhaṃ therabhāroti vuccatī’’ti

ĐỌC BÀI VIẾT

(11) 1. Āsāduppajahavaggavaṇṇanā

(11) 1. Āsāduppajahavaggavaṇṇanā 119. Tatiyassa paṇṇāsakassa paṭhame āsāti taṇhā. Duppajahāti duccajā dunnīharā. Lābhāsāya duppajahabhāvena sattā dasapi vassāni vīsatipi saṭṭhipi vassāni ‘‘ajja labhissāma, sve

ĐỌC BÀI VIẾT

(12) 2. Āyācanavaggavaṇṇanā

(12) 2. Āyācanavaggavaṇṇanā 131. Dutiyassa paṭhame evaṃ sammā āyācamāno āyāceyyāti saddho bhikkhu uṭṭhahitvā ‘‘yādiso sāriputtatthero paññāya, ahampi tādiso homi. Yādiso mahāmoggallānatthero iddhiyā,

ĐỌC BÀI VIẾT

(13) 3. Dānavaggavaṇṇanā

(13) 3. Dānavaggavaṇṇanā 142. Tatiyassa paṭhame dānānīti diyyanakavasena dānāni, deyyadhammassetaṃ nāmaṃ. Savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ nāmaṃ. Āmisadānanti cattāro paccayā diyyanakavasena āmisadānaṃ nāma. Dhammadānanti

ĐỌC BÀI VIẾT

(14) 4. Santhāravaggavaṇṇanā

(14) 4. Santhāravaggavaṇṇanā 152. Catutthassa paṭhame catūhi paccayehi attano ca parassa ca antarapaṭicchādanavasena santharaṇaṃ āmisasanthāro, dhammena santharaṇaṃ dhammasanthāro. Dutiye upasaggamattaṃ viseso. 154. Tatiye vuttappakārassa

ĐỌC BÀI VIẾT

(15) 5. Samāpattivaggavaṇṇanā

(15) 5. Samāpattivaggavaṇṇanā 164. Pañcamassa paṭhame samāpattikusalatāti āhārasappāyaṃ utusappāyaṃ pariggaṇhitvā samāpattisamāpajjane chekatā. Samāpattivuṭṭhānakusalatāti yathāparicchedena gate kāle viyatto hutvā uṭṭhahanto vuṭṭhānakusalo nāma hoti, evaṃ

ĐỌC BÀI VIẾT

1. Kodhapeyyālaṃ

1. Kodhapeyyālaṃ 181. Ito paresu kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo upanāho. Sukatakaraṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Usūyanalakkhaṇā issā. Pañcamaccherabhāvo macchariyaṃ. Taṃ sabbampi maccharāyanalakkhaṇaṃ. Katapaṭicchādanalakkhaṇā māyā. Kerāṭikalakkhaṇaṃ sāṭheyyaṃ. Alajjanākāro ahirikaṃ. Upavādato abhāyanākāro anottappaṃ. Akkodhādayo tesaṃ

ĐỌC BÀI VIẾT

2. Akusalapeyyālaṃ

2. Akusalapeyyālaṃ 191-200.Sāvajjāti sadosā. Anavajjāti niddosā. Dukkhudrayāti dukkhavaḍḍhikā. Sukhudriyāti sukhavaḍḍhikā. Sabyābajjhāti sadukkhā. Abyābajjhāti niddukkhā. Ettāvatā vaṭṭavivaṭṭameva kathitaṃ. Akusalapeyyālaṃ niṭṭhitaṃ.     TẢI MOBILE APP PHẬT GIÁO

ĐỌC BÀI VIẾT

3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ 201.Dveme, bhikkhave, atthavase paṭiccāti, bhikkhave, dve atthe nissāya dve kāraṇāni sandhāya. Sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito. Saṅghasuṭṭhutāyāti saṅghassa suṭṭhubhāvāya, ‘‘suṭṭhu, bhante’’ti vatvā

ĐỌC BÀI VIẾT

4. Rāgapeyyālaṃ

4. Rāgapeyyālaṃ 231.Rāgassa, bhikkhave, abhiññāyāti pañcakāmaguṇikarāgassa abhijānanatthaṃ paccakkhakaraṇatthaṃ. Pariññāyāti parijānanatthaṃ. Parikkhayāyāti parikkhayagamanatthaṃ. Pahānāyāti pajahanatthaṃ. Khayāya vayāyāti khayavayagamanatthaṃ. Virāgāyāti virajjanatthaṃ. Nirodhāyāti nirujjhanatthaṃ. Cāgāyāti cajanatthaṃ. Paṭinissaggāyāti paṭinissajjanatthaṃ. 232-246.Thambhassāti kodhamānavasena thaddhabhāvassa. Sārabbhassāti kāraṇuttariyalakkhaṇassa

ĐỌC BÀI VIẾT

1. Bālavaggo

1. Bālavaggo 1. Bhayasuttavaṇṇanā 1. Tikanipātassa paṭhame bhayānītiādīsu bhayanti cittutrāso. Upaddavoti anekaggatākāro. Upasaggoti upasaṭṭhākāro tattha tattha lagganākāro. Tesaṃ evaṃ nānattaṃ veditabbaṃ – pabbatavisamanissitā corā janapadavāsīnaṃ

ĐỌC BÀI VIẾT

2. Rathakāravaggo

2. Rathakāravaggo 1. Ñātasuttavaṇṇanā 11. Dutiyassa paṭhame ñātoti paññāto pākaṭo. Ananulomiketi sāsanassa na anulometīti ananulomikaṃ, tasmiṃ ananulomike. Kāyakammeti pāṇātipātādimhi kāyaduccarite. Oḷārikaṃ vā etaṃ, na

ĐỌC BÀI VIẾT

3. Puggalavaggo

3. Puggalavaggo 1. Samiddhasuttavaṇṇanā 21. Tatiyassa paṭhame jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti kāyasakkhi. Diṭṭhantaṃ pattoti diṭṭhippatto. Saddahanto vimuttoti saddhāvimutto. Khamatīti ruccati. Abhikkantataroti atisundarataro. Paṇītataroti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app