(7) 2. Sukhavaggavaṇṇanā

65. Dutiyassa paṭhame gihisukhanti gihīnaṃ sabbakāmanipphattimūlakaṃ sukhaṃ. Pabbajitasukhanti pabbajitānaṃ pabbajjāmūlakaṃ sukhaṃ.

66. Dutiye kāmasukhanti kāme ārabbha uppajjanakasukhaṃ. Nekkhammasukhanti nekkhammaṃ vuccati pabbajjā, taṃ ārabbha uppajjanakasukhaṃ.

67. Tatiye upadhisukhanti tebhūmakasukhaṃ. Nirupadhisukhanti lokuttarasukhaṃ.

68. Catutthe sāsavasukhanti āsavānaṃ paccayabhūtaṃ vaṭṭasukhaṃ. Anāsavasukhanti tesaṃ apaccayabhūtaṃ vivaṭṭasukhaṃ.

69. Pañcame sāmisanti saṃkilesaṃ vaṭṭagāmisukhaṃ. Nirāmisanti nikkilesaṃ vivaṭṭagāmisukhaṃ.

70. Chaṭṭhe ariyasukhanti aputhujjanasukhaṃ. Anariyasukhanti puthujjanasukhaṃ.

71. Sattame kāyikanti kāyaviññāṇasahajātaṃ. Cetasikanti manodvārikasukhaṃ. Taṃ lokiyalokuttaramissakaṃ kathitaṃ.

72. Aṭṭhame sappītikanti paṭhamadutiyajjhānasukhaṃ. Nippītikanti tatiyacatutthajjhānasukhaṃ. Tattha lokiyasappītikato lokiyanippītikaṃ, lokuttarasappītikato ca lokuttaranippītikaṃ agganti evaṃ bhummantaraṃ abhinditvā aggabhāvo veditabbo.

73. Navame sātasukhanti tīsu jhānesu sukhaṃ. Upekkhāsukhanti catutthajjhānasukhaṃ.

74. Dasame samādhisukhanti appanaṃ vā upacāraṃ vā pattasukhaṃ. Asamādhisukhanti tadubhayaṃ appattasukhaṃ.

75. Ekādasame sappītikārammaṇanti sappītikaṃ jhānadvayaṃ paccavekkhantassa uppannasukhaṃ. Nippītikārammaṇepi eseva nayo. Dvādasamepi imināva upāyena attho veditabbo.

77. Terasame rūpārammaṇanti rūpāvacaracatutthajjhānārammaṇaṃ, yaṃkiñci rūpaṃ ārabbha uppajjanakaṃ vā. Arūpārammaṇanti arūpāvacarajjhānārammaṇaṃ, yaṃkiñci arūpaṃ ārabbha uppajjanakaṃ vāti.

Sukhavaggo dutiyo.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app