(11) 1. Āsāduppajahavaggavaṇṇanā

119. Tatiyassa paṇṇāsakassa paṭhame āsāti taṇhā. Duppajahāti duccajā dunnīharā. Lābhāsāya duppajahabhāvena sattā dasapi vassāni vīsatipi saṭṭhipi vassāni ‘‘ajja labhissāma, sve labhissāmā’’ti rājānaṃ upaṭṭhahanti, kasikammādīni karonti, ubhatobyūḷhaṃ saṅgāmaṃ pakkhandanti, ajapathasaṅkupathādayo paṭipajjanti, nāvāya mahāsamuddaṃ pavisanti. Jīvitāsāya duppajahattā sampatte maraṇakālepi vassasatajīviṃ attānaṃ maññanti. So kammakammanimittādīni passantopi ‘‘dānaṃ dehi pūjaṃ, karohī’’ti anukampakehi vuccamāno ‘‘nāhaṃ marissāmi, jīvissāmi’’cceva āsāya kassaci vacanaṃ na gaṇhāti.

120. Dutiye pubbakārīti paṭhamaṃ upakārassa kārako. Kataññūkatavedīti tena kataṃ ñatvā pacchā kārako. Tesu pubbakārī ‘‘iṇaṃ demī’’ti saññaṃ karoti, pacchā kārako ‘‘iṇaṃ jīrāpemī’’ti saññaṃ karoti.

121. Tatiye titto ca tappetā cāti paccekabuddho ca tathāgatasāvako ca khīṇāsavo titto nāma, tathāgato arahaṃ sammāsambuddho titto ca tappetā ca.

122. Catutthe duttappayāti dāyakena duttappayā tappetuṃ na sukarā. Nikkhipatīti nidahati na paribhuñjati. Vissajjetīti paresaṃ deti.

123. Pañcame na vissajjetīti sabbaṃyeva paresaṃ na deti, attano pana yāpanamattaṃ gahetvā avasesaṃ deti.

124. Chaṭṭhe subhanimittanti iṭṭhārammaṇaṃ.

125. Sattame paṭighanimittanti aniṭṭhanimittaṃ.

126. Aṭṭhame parato ca ghosoti parassa santikā assaddhammasavanaṃ.

127. Navame parato ca ghosoti parassa santikā saddhammasavanaṃ. Sesaṃ sabbattha uttānatthamevāti.

Āsāduppajahavaggo paṭhamo.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app