8. Kalyāṇamittatādivaggavaṇṇanā

71. Aṭṭhamassa paṭhame kalyāṇamittatāti kalyāṇā mittā assāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ.

72-73. Dutiye anuyogoti yogo payogo. Ananuyogoti ayogo appayogo. Anuyogāti anuyogena. Ananuyogāti ananuyogena. Kusalānaṃ dhammānanti catubhūmakakusaladhammānaṃ. Tatiyaṃ uttānatthameva.

74. Catutthe bojjhaṅgāti bujjhanakasattassa aṅgabhūtā satta dhammā. Yāya vā dhammasāmaggiyā so bujjhati, sammohaniddāto vā vuṭṭhāti, catusaccadhammaṃ vā sacchikaroti. Tassā bodhiyā aṅgabhūtātipi bojjhaṅgā. ‘‘Bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā’’ti (paṭi. ma. 2.17). Evaṃ panetaṃ padaṃ vibhattameva.

75. Pañcame bhāvanāpāripūriṃ gacchantīti iminā padena bojjhaṅgānaṃ yāthāvasarasabhūmi nāma kathitā . Sā panesā catubbidhā hoti – vipassanā, vipassanāpādakajjhānaṃ, maggo, phalanti. Tattha vipassanāya uppajjanakāle bojjhaṅgā kāmāvacarā honti, vipassanāpādakajjhānamhi uppajjanakāle rūpāvacaraarūpāvacarā, maggaphalesu uppajjanakāle lokuttarā. Iti imasmiṃ sutte bojjhaṅgā catubhūmakā kathitā.

76. Chaṭṭhassa aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyaṃ hetaṃ nikkhittaṃ, sambahulā kira bhikkhū dhammasabhāyaṃ sannisinnā. Tesaṃ antare bandhulamallasenāpatiṃ ārabbha ayaṃ kathā udapādi, ‘‘āvuso, asukaṃ nāma kulaṃ pubbe bahuñātikaṃ ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhaṃ jāta’’nti. Atha bhagavā tesaṃ cittācāraṃ ñatvā ‘‘mayi gate mahatī desanā bhavissatī’’ti ñatvā gandhakuṭito nikkhamma dhammasabhāyaṃ paññattavarabuddhāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti āha. Bhagavā aññā gāmanigamādikathā natthi, asukaṃ nāma kulaṃ pubbe bahuñātikaṃ ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhaṃ jātanti vadantā nisinnamhāti. Satthā imissā aṭṭhuppattiyā appamattikā esā, bhikkhave, parihānīti idaṃ suttaṃ ārabhi.

Tattha appamattikāti parittā parittappamāṇā. Etāya hi parihāniyā saggato vā maggato vā parihāni nāma natthi, diṭṭhadhammikaparihānimattameva etanti āha. Etaṃ patikiṭṭhanti etaṃ pacchimaṃ etaṃ lāmakaṃ. Yadidaṃ paññāparihānīti yā esā mama sāsane kammassakatapaññāya jhānapaññāya vipassanāpaññāya maggapaññāya phalapaññāya ca parihāni, esā pacchimā, esā lāmakā, esā chaḍḍanīyāti attho.

77. Sattamampi aṭṭhuppattiyameva kathitaṃ. Dhammasabhāyaṃ kira nisinnesu bhikkhūsu ekacce evaṃ āhaṃsu – ‘‘asukaṃ nāma kulaṃ pubbe appañātikaṃ appapakkhaṃ ahosi, idāni taṃ bahuñātikaṃ bahupakkhaṃ jāta’’nti. Kaṃ sandhāya evamāhaṃsūti? Visākhaṃ upāsikaṃ vesālike ca licchavī. Satthā tesaṃ cittācāraṃ ñatvā purimanayeneva āgantvā dhammāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchi. Te yathābhūtaṃ kathayiṃsu. Satthā imissā aṭṭhuppattiyā imaṃ suttaṃ ārabhi. Tattha appamattikāti taṃ sampattiṃ nissāya saggaṃ vā maggaṃ vā sampattānaṃ abhāvato parittā. Yadidaṃ paññāvuddhīti kammassakatapaññādīnaṃ vuddhi. Tasmāti yasmā ñātīnaṃ vuddhi nāma diṭṭhadhammikamattā appā parittā, sā saggaṃ vā maggaṃ vā pāpetuṃ asamatthā, tasmā. Paññāvuddhiyāti kammassakatādipaññāya vuddhiyā.

78. Aṭṭhamampi aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ sannisinnā mahādhanaseṭṭhiputtaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe mahābhogaṃ mahāhiraññasuvaṇṇaṃ ahosi, taṃ idāni appabhogaṃ jāta’’nti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi.

79. Navamampi aṭṭhuppattiyameva vuttaṃ. Dhammasabhāyaṃ kira sannisinnā bhikkhū kākavaliyaseṭṭhiñca puṇṇaseṭṭhiñca ārabbha ‘‘asukaṃ nāma kulaṃ pubbe appabhogaṃ ahosi, taṃ idāni mahābhogaṃ jāta’’nti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi. Sesaṃ imesu dvīsupi heṭṭhā vuttanayeneva veditabbaṃ.

80. Dasamampi aṭṭhuppattiyaṃ vuttaṃ. Dhammasabhāyaṃ kira bhikkhū kosalamahārājānaṃ ārabbha ‘‘asukaṃ nāma kulaṃ pubbe mahāyasaṃ mahāparivāraṃ ahosi, idāni appayasaṃ appaparivāraṃ jāta’’nti kathayiṃsu. Bhagavā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ dhammadesanaṃ ārabhi. Sesaṃ vuttanayeneva veditabbanti.

Kalyāṇamittatādivaggavaṇṇanā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app