6. Paṇḍitavaggo

6. Paṇḍitavaggo 76. Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ; Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje; Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo. 77. Ovadeyyānusāseyya,

ĐỌC BÀI VIẾT

5. Bālavaggo

5. Bālavaggo 60. Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ; Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānataṃ. 61. Carañce nādhigaccheyya, seyyaṃ sadisamattano; Ekacariyaṃ [ekacariyaṃ (ka.)] daḷhaṃ

ĐỌC BÀI VIẾT

4. Pupphavaggo

4. Pupphavaggo 44. Ko imaṃ [komaṃ (ka.)] pathaviṃ vicessati [vijessati (sī. syā. pī.)], yamalokañca imaṃ sadevakaṃ; Ko dhammapadaṃ sudesitaṃ, kusalo pupphamiva pacessati [pupphamivappacessati (ka.)]. 45.

ĐỌC BÀI VIẾT

3. Cittavaggo

3. Cittavaggo 33. Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ [durakkhaṃ (sabbattha)] dunnivārayaṃ; Ujuṃ karoti medhāvī, usukārova tejanaṃ. 34. Vārijova thale khitto, okamokataubbhato; Pariphandatidaṃ cittaṃ, māradheyyaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app