Pakiṇṇakakaṇḍo

Idāni sappurisāti dullabhāti imassa saṃvaṇṇanākkamo sampatto tathā hi loke sappurisāpi atidullabhāyeva. Sappurisāti kalyāṇaguṇasampannā uttamapurisā. Te nissāya jātidhammā sattā jātiyā, maraṇadhammā sattā maraṇato muccanti vuttañhetaṃ bhagavatā ‘‘mamañhi ānanda kalyāṇamittaṃ āgamma jātiyā parimuccanti, jarādhammā sattā jarāya muccantī’’ti ādi vacanato pana sammāsambuddhoyeva sabbākārasampanno kalyāṇamitto nāma. Taṃ alabhantena sāriputtamoggalānādayo ariyapuggalā vā. Tepi alabhantena ekantajahitaṃ sivaṭṭhikaṃ kalyāṇamittaṃ labhitabbaṃ, vuttañhetaṃ porāṇehi.

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, nocāṭhāne niyojaye’’ti.

Evamādiguṇasamannāgato vaḍḍhipakkhe ṭhitapaṇḍitapuggalo loke dullabhova. Katamo paṇḍitapuggalo buddhapaccekabuddhā asīti ca mahāsāvakā aññe ca tathāgatassa sāvakā sunettamahāgovindavidhurasarabhaṅgamahosadhasutasomanimirājaayogharakumāraka akattipaṇḍitādayo ca paṇḍitāti veditabbā. Te bhaye viya rakkhā, andhakāre viya padīpā, khuppipāsādidukkhābhibhave viya annapānādipaṭilābho, attano vacanakarānaṃ sabbabhayaupaddavūpasaggaviddhaṃsanasamatthā honti tathā hi tathāgataṃ āgamma asaṅkhyeyyā aparimāṇā devamanussā āsavakkhayaṃ pattā brahmaloke patiṭṭhitā, devaloke uppannā. Sāriputtatthere cittaṃ pasādetvā catūhi ca paccayehi theraṃ upaṭṭhahitvā asīti kusalahassāni sagge nibbattāni, tathā mahāmoggalānamahākassapapabhuti sunettassa satthuno sāvakā appekacce brahmaloke upapajjiṃsu, appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ…pe… appekacce gahapatimahāsālakulānaṃ sahabyataṃ upapajjiṃsu, vuttañhetaṃ ‘‘natthi bhikkhave paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo’’ti. Apica taggaramālādigandhabhaṇḍasadiso paṇḍito, taggaramālādigandhabhaṇḍapaliveṭhanapattasadiso tadupasevī vuttañhetaṃ nāradajātake.

‘‘Taggarañca palāsena, yo naro upanayhati;

Pattāpi surabhi vāyanti, evaṃ dhīrūpasevanā’’ti.

Akittipaṇḍito sakkena devānamindena vare diyyamāne evamāha

‘‘Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;

Dhīrenā’lāpasallāpaṃ, taṃ kare tañca rocaye.

Kiṃ nu te akaraṃ dhīro, vada kassapa kāraṇaṃ;

Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.

Nayaṃ nayati medhāvī, adurāyaṃ na yuñjati;

Sanaro seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo’’ti.

Apica tepi sappurise saṅgamma assutapubbampi ubhayalokahitāvahaṃ vācaṃ suyyateva, vuttampi cetaṃ.

‘‘Subhāsitaṃ uttamamāhu santo, dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;

Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ, saccaṃ bhaṇe nālīkaṃ taṃ catuttha’’nti ca.

‘‘Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;

Dukkhassantakiriyāya, sā ve vācānamuttamā’’ti.

Sappurisūpanissayasevanapaccayāyeva dānādikusalasamāyogena apāyadukkhato muccanti vuttañhetaṃ ‘‘apica nerayikādidukkhaparittāṇato puññāni eva pāṇīnaṃ bahūpakārāni, yato tesampi upakārānussaraṇatā kataññutā sappurisehi pasaṃsanīyādinānappakāravisesādhigamahetūca honti vuttañhetaṃ bhagavatā, ‘‘dve me bhikkhave puggalā dullabhā lokasmiṃ, katame dve, yo ca pubbakārī, yo ca kataññu katavedī’’ti. Apica vidhuramahosadhajātakādikālepi idhalokaparalokasampattiatthameva attano vacanakare sammā yojenti. Anākulakammantādhiṭṭhānena kālaññutāya patirūpakāritāya analasatāya uṭṭhānavīriyasamatāya abyasaniyatāca kālānatikkamanaappatirūpakaraṇaakaraṇasithilakaraṇāhi akusalādīhi rahitakasigorakkhavāṇijjādayo kammantā, ete attano vā puttadārassa vā dāsakammakarānaṃ vā byattatāya evaṃ payojitā diṭṭheva dhamme dhanadhaññavitti paṭilābhahetū honti, vuttañhetaṃ bhagavatā.

Patirūpakārīri dhuravā, uṭṭhānatā vindate dhananti ca;

Na divā soppasīle, rattiṃ uṭṭhānadassinā;

Niccappamattena soṇḍena, sakkā āvasituṃ gharaṃ.

Atīsitaṃ atiuṇhaṃ, atisāramidaṃ ahu;

Iti vissaṭṭhakammante, atthā accenti māṇave.

Yo ca sītañca uṇhañca; Tiṇāni yo na maññati;

Sappurisakiccāni, so sukhaṃ na vihāyatī’’ti ca.

Bhoge saṃharamānassa, parasseva irayato;

Bhogā sannicayaṃ yanti, vammikovūpacīyatīti.

Evamādippabhedā sappurisā loke atidullabhāva. Tabbigamena duppurisā bālajanā agavesantopi labbhanteva te bālā attānaṃ sevamāne parajane saṃsāradukkheyeva osīdenti bhavato vuṭṭhānaṃ na denti tathā hi pūraṇakassapādayo chasatthārā devadattakokālika-modakatissa khaṇḍadeviyāputtasamuddadattaciñcamāṇavikādayo atītakāle ca dīghadukkhassa lābhāti ime aññe ca evarūpā sattā bālā aggipadittamiva agāraṃ attanā duggahitena attānañca attano vacanakārake ca vināsenti tathā hi devadattamāgamma rājā ajātasattu-kokālikādayo tadaññepi puggalā apāye nibbattanti. Rājā ajātasattu sāmaññaphalasuttantasavanakāle yadi pitaraṃ aghāteyya, sotāpanno bhaveyya pitaraṃ ghātitattā maggaphalampi appatvā lohakumbhiyaṃ saṭṭhivassasahassāni paccitvā muccissati anāgatepi paccekabuddho bhavissati. Kokālikopi sāriputtamoggalānatthere anapacāyitvā mahāniraye padumagaṇanāya paccanokāse nirayapadese padumaniraye…pe… padumaṃ kho pana aññataro bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggalānesu cittaṃ āghātetvā’’ti āha. Tattha aññataro bhikkhūti nāmagottena apākaṭaṃ ‘‘kiṃ va dīghaṃ nukho bhante padume niraye āyuppamāṇa’’nti pañhaṃ pucchitvā nisinnaṃ ekaṃ bhikkhuṃ evamāha ‘‘dīghaṃ kho bhikkhu niraye āyuppamāṇaṃ, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānī’’ti vā sakkā pana bhante upamaṃ kātunti. ‘‘Sakkā bhikkhū’’ti bhagavā avoca. Seyyathāpi bhikkhu vīsatikhāriko kosalako tilavāho hoti, tato puriso vassasatassa vassasahassassa accayena ekamekaṃ tilaṃ uddhareyya, khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva eko abbudo nirayo. Seyyathāpi bhikkhu vīsa abbudo nirayo, evameko nirabbudo nirayo’’ti ādi. Vīsatikhāriko ti māgadhikena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti. Tena patthena cattāro patthā āḷhakaṃ. Cattāri āḷhakāni doṇaṃ. Catudoṇā mānikā. Catumānikā khārī. Tāyakhāriyā vīsatikhāriko tilavāho. Tilavāhoti tilasakaṭaṃ. Abbudo nirayoti abbudo nāma eko paccekanirayo natthi, avīcimhi eva pana abbudagaṇanāya paccanokāso ‘‘abbudo nirayo’’ti vutto. Esa nayo nirabbudādīsupi. Tattha vassagaṇanāpi evaṃ veditabbā yathāha ‘‘sataṃsatasahassāni koṭi hoti evaṃ sataṃsahassakoṭiyo pakoṭi nāma. Sataṃsatasahassapakoṭiyo koṭipakoṭi nāma. Sataṃ satasahassakoṭipakoṭiyo nahutaṃ. Sataṃsatasahassanahutāni ninnahutaṃ. Sataṃsatasahassaninnahutāni eko abbudo. Tato vīsatiguṇo nirabbudo. Esa nayo sabbattha ayañca gaṇanā aparicitānaṃ dukkarā’’ti vuttaṃ taṃ na sukaraṃ saṅkhātu’nti keci pana tattha paridevanānattenapi kammakaraṇanānattenapi imāni nāmāni laddhānīti vadanti. Aparepi vānakāraṇehīti ṭīkānetti. Yathā ca dīghavidassaāghātā ca buddhantaraṃ saṭṭhiyojanamattena attabhāvena uttāno patito mahāniraye paccati yathā ca, tassa diṭṭhiabhirucitāni pañca kulasatāni tasseva sahabyataṃ uppannāni mahāniraye paccanti. Vuttañcetaṃ bhagavatā ‘‘seyyathāpi bhikkhave naḷāgāraṃ vā tiṇāgāraṃ vā aggiphuṭṭho kūṭāgārāni dahati ullittāvalittāni nivātāni phusitaggaḷāni pihita vātapānāni evameva kho bhikkhave yānikānici bhayāni uppajjanti, sabbāni bālato uppajjanti, no paṇḍitato yekeci upaddavā uppajjanti, no paṇḍitato, yekeci upasaggā…pe… no paṇḍitato. Iti kho bhikkhave sappaṭibhayo bālo appaṭibhayo paṇḍito saupaddavo bālo anupaddavo paṇḍito, saupasaggo bālo anupasaggo paṇḍitoti. Api ca pūtimacchasadiso bālo, pūtimacchabaddhapatta putisadiso hoti tadupasevī. Chaḍḍanīyataṃ jigucchanīyatañca āpajjati viññūnaṃ vuttampi cetaṃ nāradajātake.

‘‘Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti vāyanti, evaṃ bālūpasevanā’’ti.

Akattipaṇḍitocāpi sakkena devānamindena vare diyyamāne evamāha

‘‘Bālaṃ na passe na suṇe, na ca bālena saṃvase;

Bālenā’llāpasallāpaṃ, na kare na ca rocaye.

Kiṃnu te akaraṃ bālo, vada kassapa kāraṇaṃ;

Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.

Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;

Dunnayo seyyaso hoti, sammā vutto pakuppati;

Vinayaṃ so na jānāti, sādhu tassa adassana’’nti.

Evaṃ bāladujjanasaṃsaggavaseneva sabbāni bhayupaddavāni uppajjanti, no paṇḍitasevanavasenātisabbaso sappurisā atidullabhāva.

Idāni.

‘‘Dullabhañca manussattaṃ, buddhuppādo ca dullabho;

Dullabhā khaṇasampatti, saddhammo paramadullabho’’ti.

Imissā gāthāya vaṇṇanākkamo sampatto. Tattha dullabhañca manussattanti manussabhāvopi dullabhoyeva manussassa dullabhabhāvo kāṇakacchapopamādīhi veditabbo eko kira kassako gaṅgātīre tīṇi saṃvaccharāni kasitvā kiñcimattampi alabhitvā naṅgalaphālaṃ dvedhā bhinditvā gaṅgāyaṃ khipi tena gaṅgānadiyā vāhena eko uddhaṃ eko heṭṭhāti evaṃ dve naṅgalaphālakā gaṅgāyaṃ vuyhantā cirena eko uddhaṃ eko heṭṭhāti dve ekato hutvā pākatikā yujjanti tasmiṃ khaṇe vassasatavassasahassaccayena ekavāraṃ ummujjamāno kāṇakacchapo ummujjamānakkhaṇe tassa gīvā dvinnaṃ naṅgalaphālānamantare hoti ayaṃ kālo dullabhova evameva manussattabhāvopi dullabhoyeva tathāhi manussattabhāvaṃ alabhitvāva nirayapetaasurakāyatiracchānabhūmīsuyeva saṃsaritvā sīsampi ukkhipituṃ alabhantā ekabuddhantarā dve buddhantarā tayo buddhantarā cattāro buddhantarā ekāsaṅkhyeyyavasena niraye paccanakasattānaṃ gaṇanapathaṃ vītivattā, tathā petaasurakāyatiracchānabhūmīsupi atikhuddakena attabhāvena tilabījasāsapabījassa catupañcachasattaaṭṭhakalabhāgamatteneva aṅguliyā patiṭṭhitaṭṭhānamatteyeva bhūmipadese nisinnānaṃ atikhuddakasattānaṃ gaṇanapathampi vītivattā te hi gaṇituṃ iddhimantapuggale ṭhapetvā añño ko nāma sakkhissati tehi mohandhabhāvena kaṇhasukkapakkhampi ajānantā anekesu buddhasatesu vā buddhasahassesu vā uppajjamānesupi buddhotisaddaṃ asutvā vītivattā, evaṃ manussattabhāvopi dullabhoyeva. Manussattabhāve labhamānepi buddhuppādakālo atidullabhova. Buddhuppādakālepi sammādiṭṭhi hutvā kusalūpapattisaṅkhātā khaṇasampatti dullabhāva, saddhammadesakassāpi dullabhattā, tasmimpi sati aṅgavikalabhāvena saddhammasavanassāpi dullabhattāti evamādippabhedā manussattabhāvādikā khaṇasampattiyo dullabhāti veditabbā. Dullabhā khaṇasampattīti kusalūpapattisaṅkhātā khaṇasampatti dullabhāyeva tathā hi paccantavisaya arūpaasaññasattatiracchānapetanerayikakāle vā majjhimadesepi cakkhādiaṅgavikalevā paripuṇṇaaṅgabhāvepi micchādiṭṭhibhūtā vā kusalūpapattisaṅkhātā khaṇā na honti paccantavisaye hi pavattā janā pāṇātipātādidasaakusalakammapatheyeva ramanti abhiramanti, caṇḍasabhāvā ca te honti, ratanattayaguṇampi na jānanti. Arūpinopi puggalā paratoghosavirahitattā sotāpattimaggapaṭilābhopi tesaṃ natthi, buddhadassanādīnipi na labhanti. Asaññasattatiracchānapetanerayikakālesu pana pageva pūritapāramīnaṃ sattānaṃ pavattanampi abbohārikaṃ, sammādiṭṭhikule jāyamānāpi cakkhuvikalena buddhasaṅgharatanānaṃ adassanaṃ, sotavikalena dhammasavanatopi hāyati eḷamūgādibhāvena kusalasamādānā na honti. Aṅgasampannepi micchādiṭṭhibhāvena dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāparikkhittaṃ sabbajanānaṃ nayanarasāyatanabhūtaṃ sabbaññubuddhampi disvā pasādasommena cakkhunā oloketabbampi na maññanti manopadosavaseneva yugaggāhā hutvā yamakapāṭihāriyakālādīsu anekepi micchādiṭṭhino mahāniraye uppajjanti. Evaṃ kusalūpapattikhaṇasampattipi dullabhāyeva.

‘‘Dullabhañca manussattaṃ, buddhuppādo ca dullabho;

Dullabhā khaṇasampatti, saddhammo paramadullabho’’ti.

Imissā gāthāya attho vuttoyeva.

Iti sāgarabuddhittheraviracite sīmavisodhane

Pakiṇṇakakaṇḍo nāma pañcamo paricchedo.

Evaṃ satthuparinibbānato vassasataccayena patiṭṭhite isinā kāritattā’ isinagara’nti laddhanāme dvattapādibhūpālānaṃ nivāsaṭṭhānabhūte sīrikhettanagare erāvatiyā nadiyā pārimatīrabhūte pabbatasānumhi patiṭṭhitassa kañcanavaramahāthūpassa dāyakassa satvivamahādhammarañño kāle sāsanassa dvisahassasatādhikaekatiṃsatime vasse sāsane paṭiladdhasaddhānaṃ kulaputtānaṃ mahājānikaraṇavasena vimativinodaniyā vuttavacanaṃ saddayuttiatthayuttivasena sādhukaṃ avicinitvā nadiyā udakukkhepaṃ akatvā upasampadā kammassa kāritattā sāsane parājayamāpanne kulaputte upārambhakaraṇavasena sīmavipattihārako sīmasampattippakāsako gantho pavattati.

Ettāvatā ca sirikhettanagaragocaragāmena satvivamahādhammarājagurubhūtena mahāveyyākaraṇena tipiṭakadharena’saddhammakovido’ti pākaṭa nāmadheyyena mahātherena upajjhāyo hutvā paññādhipatīnaṃ nivāsabhūte pacchimajinacakkasāsanavare vāsigaṇācariyena gaṇavācakena vinayadharena mahāsāminā ca, rājagurunā tipiṭakanāgattherena ca ācariyo hutvā vejjakammajaṅghapesanakammādivasena anesanaṃ pahāya sammā ājīvena visuddhājīvehi saṅghagaṇehi kārakasaṅghā hutvā sirikhettanagarassa dakkhiṇadisābhāge dīghapabbatasānumhi erāvatiyā nadiyā tīre vālikapuḷine sīmāpekkhāya saha udakukkhepaṃ katvā pavattāya udakukkhepasīmāya dasadhā byañjanavipattiṃ akatvā ṭhānārahena ñatticatutthena kammena upasampadāya vīsativassena sāgarabuddhīti garūhi gahitanāmadheyyena bhikkhunā racito sāsanavipattihārako sīmavisodhanī nāma gantho samatto.

Ettāvatā vibhattā hi, sappabhedappavattikā;

Sīmavisodhanīhesā, nipuṇā sādhucintitā.

Sirikhettāti paññāte, pure aparanāmake;

Dakkhiṇeyyadisābhāge, uccanena katālaye.

Vasanto bhikkhu nāmena, sāgarabuddhīti vissuto;

Puṇṇe vīsativassamhi, ganthoyaṃ sādhucintito.

Mayāyaṃ racito gantho, niṭṭhappatto anākulo;

Evaṃ pāṇinaṃ sabbe, sīghaṃ sijjhantu saṅkappā.

Yāva buddhotināmampi lokajeṭṭhassa tādino;

Tāva tiṭṭhatu yaṃ gantho, sāsane hārayaṃ tamaṃ.

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito;

Samantā cakkavāḷesu, ye sattā pathavīcarā.

Tepi sabbe mayā hontu, samasamavipākino;

Ciraṃ jīvatu no rājā, sāsanassa ujjotako.

Dibbanto rājadhammena, arogo saha ñātibhi;

Anena puññakammena, bhaveyyaṃ jātijātiyaṃ.

Sāsanaṃ jotayantova, sakyaputtassa sāsane;

Yadā nassati saddhammo, andhībhūto mahītale;

Devaloke tadā hessaṃ, tusite ṭhānamuttameti.

Sīmavisodhanī niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app