Dhammasoṇḍakavaggo

1. Dhammasoṇḍakassa vatthumhi ayamānupubbīkathā

Tattha tesaṃ vatthūna muppattiyo dvidhā bhavanti jambudīpe sīhaḷadīpecāti, tattha jambudīpe tāḷīsa, sīhaḷadīpe tesaṭṭhi, tesu tāva jambudīpuppattivatthūni āvi bhavissanti, tatopi dhammasoṇḍakassa vatthu ādi, kathaṃ, amhākaṃ kira bhagavato pubbe imasmiṃyeva bhaddakappe kassaponāma satthā loke udapādi, tassa kho pana bhagavato sāsanantaradhānato na cireneva kālena amhākaṃ bodhisatto bārāṇasīrañño aggamahesiyā kucchismiṃ nibbatti, tassu ppatti kālasamanantarameva sabbasattānaṃ manasi dhammasaññā udapādi, tasmāssa dhammasoṇḍotināma makaṃsu, so paneso kumāro mahantena parivārena vaḍḍhento sabbasippesu nipphattiṃ patvā pitarā uparajjena pūjito hutvā dānādayo dasakusalakammapathe pūrento pituaccayenāmaccehi rajjenābhisiñcito ahosi, so panesa dhammasoṇḍakamahārājā devanagarasadise bārāṇasīnagare cakkavattisadisaṃ bārāṇasīrajjaṃ kārento māsaddhamāsaccayena sirisayanagato evaṃ cintesi, mamevaṃ rajjasirimanubhavanaṃ na sobhati dhammaviyogena, divākara virahito nabho viyātiādinā nānākāraṇaṃ cintesi, tenettha.

1.

Puññena sīlādimayena pubbe,

Katena pattosmi atanditena,

Masakkasāre viya devarājā;

Rājattamiddhe puramuttamamhi.

2.

Rūpena hārīnayanussavena,

Saddena sammā savaṇāmatena,

Gandhena ghānussavasobhanena,

Rasaññapuññena rasenacāpi.

3.

Phassena gattassa suphassadena,

Samiddhipattosmi mahiddhikohaṃ,

Nevettakeneva pamādabhāva,

Mā pajjituṃ yuttarūpanti ñatvā.

4.

Dassāmi aṅgaapi jīvitañca,

Dhaññaṃ dhanaṃ cāpi pasannacitto,

Sossāmi dhammaṃ sivamādadhānaṃ,

Jineritaṃ jātijarāpahāṇaṃ.

5.

Na sobhati yathākāsaṃ, jalaṃ dhāmapatiṃvinā,

Rajjakaraṇaṃ tathā mayhaṃ, vinā dhammā na sobhati.

6.

Na sobhati hathā ratti, nisānāthaṃ vinā sadā,

Rajjakaraṇaṃ tathā mayhaṃ, vinā dhammā na sobhati.

7.

Alaṅkatopi ce hatthī, vinā dāṭhā na sobhati,

Rajjakaraṇaṃ tathā mayhaṃ, vinā dhammā na sobhati.

8.

Yathā kallolamālīyaṃ,

Vinā velā na sobhati,

Rajjakaraṇaṃ tathā mayhaṃ,

Vinā dhammā na sobhati.

9.

Yathā sumaṇḍito rājā,

Kupaṭo neva sobhati,

Rajjakaraṇaṃ tathā mayhaṃ,

Vinā dhammā na sobhati.

10.

Dhammameva suṇissāmi, dhamme me ramatī mano,

Na hi dhammā paraṃ atthi, dhammamūlaṃ tisampadanti.

Evaṃ cintetvā pātova sirigabbhā nikkhamma susajjite samussitasetacchatte rājapalleṅke amaccagaṇa parivuto nisīdi devarājāviya virocamāno, nisinno pana rājā amacce evamāha, yo panettha bhonto buddhabhāsitesu dhammesu kiñcidhammaṃ jānāti, so bhāsatu, sotumicchāmidhammanti, te sabbepi mayaṃ deva na jānāmāti āhaṃsu, taṃ sutvā a na tta ma no rājā evaṃ cintesi, yannūnāhaṃ hatthikkhandhe sahassaṃ ṭhapetvā nagare bheriṃcarāpeyyaṃ, yaṃ appevanāma koci dhanalobhena cātuppadikāyapi gāthāya dhammaṃ deseyya. Taṃ me dīgharattaṃ hitāya sukhāya bhavissatīti, tato so tathā katvāpi dhammadesakaṃ alabhanto puna dvisahassaṃ ticatupañcasahassantiyāvakoṭippakoṭiṃdammīti, tato gāma nigama janapade, tato seṭṭhiṭṭhānaṃ senāpati uparājaṭṭhānā dayopi, puna setacchattaṃ dammi, rājavesaṃ pahāya attānaṃ dāsaṃ sāvetvā dhammadesentassa dammiti vatvā bheri carāpetvāpi dhamma desakamalabhitvā saṃviggo kimme dhammaviyogena rajjenāti amaccānaṃ rajjaṃ nīyyātetvā saddhammagavesako dhammasoṇḍakamahārājā mahāvanaṃ pāvisi gāma nigama rājadhāni paramparāya, tenettha.

11.

Pure bheriṃ carāpetvā,

Dhammasoṇḍo narādhipo;

Saddhammajjhesakaṃ satthu,

Aladdhā dhanakoṭihi.

12.

Dāso homi pahāyāhaṃ,

Rājattaṃ desakassa me;

Iccāha so mahīpālo,

Aho dhammesu lolatā.

13.

Rajjaṃ nīyyātayitvāna, amaccānaṃ manoramaṃ,

Vanaṃ pāvisi so rājā, gavesaṃ dhammamuttamanti.

Mahāvanaṃ paviṭṭhakkhaṇe pana mahāsattassa puññatejena sakkassāsanaṃ uṇhākāraṃ dassesi, atha devarājā cintesi akāmaṃ me paṇḍukambala silāsanaṃ uṇhamahosi, kinnukho kāraṇanti lokaṃ olokento sakko devarājā dhammasoṇḍaka mahārājānaṃ sakalajambudīpaṃ vicinitvā saddhammajjhesakaṃ alabhitvā vanaṃ paviṭṭhabhāvaṃ addasa, dhammasoṇḍakamahārājā saddhammatthāya rajja dhana bandhu jīvitampi pahāya araññaṃ paviṭṭho, na so vatāyaṃ yovā sovā satto, imasmiṃyeva kappe buddho bhavissati, buddhabodhisatto cāyaṃ ajjeva mahāraññaṃ paviṭṭho saddhammaṃ aladdhā mahādukkhaṃ pāpuṇeyya, na cetaṃ yuttaṃ, ajja mayā tattha ganthabbaṃ dhammāmatarasena tamabhisiñcitvā rajje pahiṭṭhāpetunti cintetvā attabhāvaṃ vijahitvā bhayānakaṃ mahantaṃ rakkhasavesaṃ nimmiṇitvā mahāsattābhimukho avidūre attānaṃ dassesi, tenettha.

14.

Byagghacchasīhamahiso ragahatthidīpi,

Migākulaṃ kaṇṭakaselarukkhaṃ;

Narānamindo pavisitvakānanaṃ,

Itocito vibbhami dhammakāmo.

15.

Tassānubhāvena purindadassa,

Silāsanaṃ uṇhamahosi kāmaṃ;

Teneva so lokamudikkhamāno,

Addakkhi dhīraṃ vipine carantaṃ.

16.

Mayajja taṃ dhammarasena sammā,

Santappayitvā gamanaṃ varanti;

Mantvā subhīmañjanakūṭavaṇṇaṃ,

Mahāmukhaṃ niggata bhīmadāṭhaṃ.

17.

Dittaggisaṅkāsa visālanettaṃ,

Majjhena bhaggaṃ cipiṭagganāsaṃ;

Kharatambadāṭhiṃ ghanamassuvantaṃ,

Nīlodaraṃ gajjitabhīmaghosaṃ.

18.

Karoruhaṃ tikkhasalohitāyataṃ,

Visāladhotāyatakhaggahatthaṃ;

Gadāyudhenaṅkitamaññabāhuṃ,

Daṭṭhoṭṭhabhīmaṃ savalīlalāṭaṃ.

19.

Manussamaṃsādanarattapānaṃ,

Bhayānakaṃ kakkhalayakkhavaṇṇaṃ;

Sumāpayitvāna vanantarasmiṃ,

Dassesi attaṃ sa narādhipassāti.

Atha mahāsatto attano avidūre ṭhitaṃ rakkhasaṃ addakkhi, taṃ disvānāssa bhayaṃvā chambhitattaṃvā citthutrāsamattaṃvā nāhosi, kimatra cintesi, apināma evarūpo pirakkhaso dhammaṃ jāneyya, yannūnāhaṃ tassa santike dhammaṃ suṇissāmi, tamme dīgharattaṃ hitāya sukhāya bhavissatīti cintesi. Cintetvā capana ajja mayā tamupasaṅkamma pucchitaṃ vaṭṭatīti gantvā rakkhasena saddhiṃ sallapanto āha.

20.

Asmiṃ vanasmiṃ tarusaṇḍa maṇḍite;

Suphullitānekalatākulākule;

Adhiggahīto si mahānubhāva,

Pucchāmi taṃ deva vadehi kaṅkhaṃ.

21.

Dhammaṃ gavesaṃ vanamāgatomhi,

Pahāya rajjaṃ api ñātisaṅghaṃ;

Jānāsi ce samma vadehi mayhaṃ,

Ekampi gāthaṃ sugatena desitaṃ.

Tato yakkho āha.

22.

Dhammaṃ pajānāmahamekadesaṃ,

Jineritaṃ sādhutaraṃ rasānaṃ,

Desemi cehaṃ tava dhamma maggaṃ,

Tuvañhi kiṃ kāhasi desakassāti.

Atha mahāsatto āha.

23.

Rajje ṭhito assamahaṃ sace bho,

Anapparūpaṃ pakaromi pūjaṃ;

Idāni eko vanamajjhapatto,

Karomi kiṃ dehamimaṃ ṭhapetvā.

24.

Yadicchasi tvaṃ mama maṃsalohitaṃ,

Karomahaṃ saṅgahamajja tena,

Na catthi aññaṃ tava accanīyaṃ,

Desehi dhammaṃ sugata ppasatthanti.

Tato yakkho āha.

25.

Bhutvāna maṃsaṃ suhitova santo,

Hantvā pipāsaṃ rudhiraṃ pivitvā;

Dhammaṃ kathetuṃ pabhavāmi tuyhaṃ,

Vattuṃ na sakkomi khudāparetoti.

Atha mahāsatto āha.

26.

Bhutvā tuvaṃ maṃ pathamañhi yakkha,

Pacchā tu desessasi kassa dhammaṃ;

Dhammassa mayhaṃ tava maṃsalābhaṃ,

Tvameva jānāhi yathā bhaveyyāti.

Evaṃ vutte sakko devānamindo sādhu mahārāja ahameva yuttaṃ jānāmīti vatvā tassāvidūre tigāvutubbedhaṃ añjanavaṇṇaṃ mahantaṃ pabbataṃ māpetvā mahārāja imamāruyha pabbatamuddhaniṭṭhito mama mukhe patatu, ahaṃ patanthassa te dhammaṃ desessāmi, evaṃ sante tuyhaṃ dhammapaṭilābho, mayhaṃca maṃsapaṭilābho bhavissatīti. Taṃ sutvā mahāsatto anamatagge saṃsāre saṃsarato me sīhabyagghacchamacchakacchapavihaṅgādīnaṃ bhakkhabhūtassa jātīsu pamāṇaṃ natti, ajja mayā sambuddhassa dhammatthāya jīvitaṃ pariccajituṃ vaṭṭatīti cintetvā evamāha.

27.

Saṃsāravaṭṭesu vivaṭṭamānā,

Papponti dukkhaṃ janatā anekā;

Etañhi bho attano vā parassa,

Atthāya nāhosi ahosi tucchaṃ.

28.

Tvamadinnahārī tica pāradāriko,

Pāṇātipātīsi musā abhāsi;

Tva majjapāyīti akāsi dosaṃ,

Paggayha dukkhaṃ bahuso dadanti.

29.

Etañhi bho attano vā parassa,

Atthāya nāhosi ahosi tucchaṃ;

Rukkhā papātā papatitvakeci,

Dubbandhiyā duggavisādanena.

30.

Byādhīhi nānākharavedanāhi,

Maranti sattā utuvedanāhi;

Etañhi bho attano vā parassa,

Atthāya nāhosi ahosi tucchaṃ.

31.

Byagghacchamaccho ragakucchiyañhi,

Matassa me natthi pamāṇasaṅkhā;

Etañhi bho attano vā parassa,

Atthāya nāhosi ahosi tucchaṃ.

32.

Etajja me ducca ja mattadānaṃ,

Na hoti devissariyādikāya;

Sabbaññubhāvaṃ pana pāpuṇitvā,

Saṃsārato nittaraṇāya satte.

33.

Tvaṃ samma mayhaṃ bahuso pakārī,

Tasmā tavetaṃ vacanaṃ karomi;

Asaṃkito desaya mayhadhammaṃ,

Samijjhate dāni manoratho teti.

Evañca pana vatvā mahāsatto pabbatamāruyha ṭhito āha, ahamajja rajjena saddhiṃ jīvitañca sarīramaṃsañca saddhammatthāya dammīti somanassappatto hutvā samma dhammaṃ desehīti vatvā tasmiṃ mahādāṭhaṃ mahāmukhaṃ vivaritvā ṭhite tassābhimukho upapati. Atha sakko devānamindo somanasso acchariyappatto attabhāvaṃ vijahitvā alaṅkatadibbattabhāvaṃ māpetvā ākāse taruṇasuriyo viya obhāsamāno ākāsato patantaṃ mahāsattaṃ ubhohi hatthehi daḷhaṃ patigaṇhitvā devalokaṃ netvā paṇḍukambala silāsane nisīdāpetvā dibbamayehi gandhamālādīhi pūjetvā sayaṃ dhammaṃ sutvā pasanno pasannākāraṃ katvā kassapadasabalena desitāya aniccādiparidīpikāya.

34.

Aniccāva ta saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukhoti.

Gāthāya dhammadesanena tassa manorathaṃ matthakaṃ pāpetvā devaloke mahantaṃ sirivibhavaṃ dassetvā ānetvā sakarajjeyeva patiṭṭhāpetvā appamatto hoti mahārājāti ovaditvā devalokameva agamāsīti.

35.

Iti amitasiriṃ vā jīvitaṃ vāpi santo,

Na sumariya pasatthaṃ dhammamevā caranti;

Tanutara vibhavānaṃ appamāyūnamambho,

Iha kusalapamādo ko nu tumhādisānanti.

Dhammasoṇḍakavatthuṃ paṭhamaṃ.

2. Migaluddakassa vatthumhi ayamānupubbikathā

Ito kira eka tiṃsatime kappe sikhīnāma sammāsambuddho samatiṃsa pāramiyo pūretvā paramātisambodhiṃ patvā sadevakaṃ lokaṃ saṃsārakantārā uttārento dhammaratanavassaṃ vassāpento dhammabheriṃpaharanto dhammaketuṃ ussāpento ekasmiṃ samaye viveka manubrūhanto araññāyatanaṃ pāvisi, pavisitvā capana supupphitanāgapunnāgādinānātarusaṇḍamaṇḍite suphullasumanamālatippabhutinānālatākule anekavidhadipadacatuppadasaṅghanisevite ramaṇīye sītalasilātale catugguṇaṃ saṅghāṭiṃpaññapetvā nisīdi chabbaṇṇaraṃsīhi disaṃ pūrayanto, tadā tattha devabrahmanāgasupaṇṇādayo sannipatitvā dibbamayehi gandhamālādīhi bhagavantaṃ pūjayamānā thomayamānā namassamānā aṭṭhaṃsu, tasmiṃ panasamāgame bhagavā madhurassaraṃ nicchārento brahmaghosena catusaccapaṭisaṃyuttaṃ dhammaṃ deseti amatavassaṃ vassāpentoviya. Tadā eko migaluddako vanaṃ paviṭṭho migasūkare hantvā maṃsaṃ khādanto taṃ ṭhānaṃ patvā addasa bhagavantaṃ dhammaṃ desentaṃ. Disvā ekamantaṃ ṭhito dhammaṃ sutvā cittaṃ pasādetvā tato cuto devaloke nibbattitvā chasu kāmasaggesu manussesuca aparāparaṃ issariyaṃ anubhavanto imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā viññutaṃ patto bhagavato sāsane pabbajitvā ekadivasaṃ dhammaṃ desentassa bhagavato catusaccapati saṃyuttaṃ dhammakathaṃ sutvā catupaṭisambhidāhi arahattaṃ patvā ekadivasaṃ bhikkhusaṅghamajjhagato attano katakammappakāsanena pītivācamudāhari.

1.

E ka tiṃ se ito kappe,

Loke uppajji nāyako;

Pattiṃsa lakkhaṇātiṇṇo,

Sambuddho sa sikhīvhayo.

2.

Jalanto dīparukkhova, sūriyova nabha muggato;

Merurājāva sambuddho, janesaggo patāpavā.

3.

Pūretvā dhammanāvāyaṃ, sa nātho sakalaṃ pajaṃ;

Patiṭṭhapento saṃsāra, kantārā santibhūmiyaṃ.

4.

Dhammaketuṃ samussento, hananto dhammadundubhiṃ;

Satte dukkhā pamocento, vasī tattha jino vasī.

5.

Ekasmiṃ samaye nātho,

Lokapajjotako jino;

Vivekakāmo sambuddho,

Surammaṃ kānanaṃ gato.

6.

Punnāganāgapūgādi, nānāpādapasaṃkulaṃ;

Latā liṅgitasākhāhi, sā modakusumāyutaṃ.

7.

Kusumā modasammatta, chappadāli nisevitaṃ;

Nānāmiga gaṇākiṇṇaṃ, mayūragaṇa naccitaṃ.

8.

Sītalacchodikāsādhu, supatitthajalāsayaṃ;

Āsāra sāradhārāhi, nijjharāsata saṃkulaṃ.

9.

Gantvāna so mahāraññaṃ,

Sītalaṃ sikatātalaṃ;

Silātale nisinnosi,

Vissajjento charaṃsiyo.

10.

Devā tattha samāgantvā, pūjesuṃ dvipaduttamaṃ;

Dibbehi gandhamālāhi, naccehi turiyehica.

11.

Devadevo tadā deva, saṅghamajjhe nisīdiya;

Catusacca madesesi, niccharaṃ madhuraṃ giraṃ.

12.

Tadāhaṃ luddako āsiṃ, migasūkaramārako;

Migamaṃsena jivāmi, tena posemi dārake [posentoputtadārake itikatthaci].

13.

Tadāhaṃ migavaṃ yāto,

Sabāṇo sasarāsano;

Addasaṃ virajaṃ buddhaṃ,

Devasaṅghapurakkhataṃ.

14.

Candaṃva tārakākiṇṇaṃ, meruṃvaṇṇavamajjhagaṃ;

Virocamāna māsīnaṃ, catusaccappakāsakaṃ.

15.

Ekapasse ṭhito tattha, assosiṃ dhammamuttamaṃ;

Tattha cittaṃ pasādetvā, somanassaṃ pavedayiṃ.

16.

Ekatiṃse ito kappe,

Yaṃ puññaṃ pasutaṃ mayā;

Tenāhaṃ puññakammena,

Jātosiṃ devayoniyaṃ.

17.

Sampattimanubhutvāna, chakāmagge parāparaṃ;

Devasaṅghaparibbūḷho, vimāne ratanāmaye.

18.

Manussesuca yaṃ aggaṃ, tassa bhāgī bhavāmahaṃ;

Bhoge me ūnatā natthi, saddhammasavaṇe phalaṃ.

19.

Imasmiṃ bhaddake kappe,

Sāvattipuramuttame;

Aḍḍhe mahaddhane sāle,

Jātohaṃ udite kule.

20.

Mahatā parivārena, patto vuddhiṃca viññutaṃ;

Cārikaṃ caramānohaṃ, patto jetavanaṃ varaṃ.

21.

Addasaṃ saha sissehi, nisinnaṃ sugataṃ tadā;

Assosiṃ madhuraṃ dhammaṃ, catusaccappakāsakaṃ.

22.

Sutvāna madhuraṃ dhammaṃ, pabbajitvāna sāsane;

A jarā maraṃ sītibhūtaṃ, patto nibbāṇamuttamaṃ.

23.

Sutaṃ ekamuhuttaṃ me, tadā dhammaṃ sudesitaṃ;

Tenamhi caturāpāye, na jāto na kutobhayaṃ.

24.

Karamukkhippa vakkhāmi, karothe kagiraṃ mama;

Mamo pamaṃ karitvāna, dhammaṃ suṇātha sādhukanti.

Evañca pana vatvā satte dhammasavaṇe niyojesīti.

25.

Iti tanutarakālaṃ sādhu dhammaṃ suṇitvā,

Adhigatavibhavānaṃ ānubhāvaṃ suṇitvā;

Bhavavibhavasukhaṃ bho patthayantā kusītaṃ,

Jahatha suṇatha dhammaṃ dullabhaṃ dullabhassāti.

Migaluddakassa vatthuṃ dutiyaṃ.

3. Tiṇṇaṃjanānaṃ vatthumhi ayamānupubbīkathā

Jambudīpasmiṃ kira pubbe mahānidāgho ahosi, tadā nidāghasuriyena sakiraṇakarā vāpi pokkharaṇi nadī girikandaranijjharādīsu udakaṃ nissesaṃ katvā pītamiva udake parikkhīṇe macchakacchapādayo yebhuyyena vināsaṃ pattā. Atha mahāraññabhūmiyaṃ rukkhatiṇalabhādayo atīva milātā ahesuṃ. Migapakkhinopighammābhitattā pipāsito marīciṃ toyantimaññamānā itocitoca dhāvantā mahādukkhappattā ahesuṃ. Tadā eko suvapotako pipāsito tattha tattha pānīyaṃ pariyesanto mahāraññe ekasmiṃ pūtipādape saṭṭhiratane narakāvāṭe pānīyagandhaṃ ghāyitvā lobhena pātuṃ otiṇṇo atipānena bhāro tattheva patitvā uggantuṃ nāsakkhi. Athāparopi sappoca manussocāti dve janā tattheva patiṃsu, sappānāma vivekaṃ laddhāva attaṃ vijahanti. Tasmāyaṃ aladdhā vivekattaṃ uggantuṃ nāsakkhi. Anālambattā manussopi. Te uggantuṃ asakkontā maraṇabhayabhītā aññamañña maviheṭhentā tattheva vasiṃsu. Atheko barāṇasīvāsiko manusso vanaṃ paviṭṭho tatheva pānīyaṃ pariyesamāno taṃ ṭhānaṃ patvā te tayopi disvā kampamānahadayo valliyā piṭakaṃ bandhitvā sikkāya pakkhipitvā otāretvā te tayopi uddhari, athānena te amhākaṃ jīvitaṃ dinnanti somanassā tassevamāhaṃsu, sāmi mayaṃ tumhe nissāya jīvitaṃ labhimha, tumhe ito paṭṭhāya amhākaṃ sahāyo, mayampi te sahāyā, amhākaṃ vasanaṭṭhānāni āgantukāmāti vatvā tesu tāva suvapotako āha, sāmi bārāṇasiyaṃ dakkhiṇadvāre mahānigrodho atthi, tatthāhaṃ vasāmi, tava tathārūpe kicce sati mama santikamāgamma suvāti saddaṃkarohīti vatvā mettithiraṃ katvā pakkāmi, sappopi sammāhaṃ tasseva nigrodhassā vidūre mahantaṃ vammikaṃ atthi, tattha vasāmi, tavatthe sati tatthāgantvā dīghātisaddaṃ karohīti vatvā tathevapakkāmi, manussopi bārāṇasiyaṃ asukāyanāma vīthiyā asukagehe vasāmi, tavatthe sati mama santikaṃ āgacchāti vatvā pakkāmi, athā parabhāge so upakārako puriso attano kicce sañjāte mama sahāyānaṃ santikaṃ gamissāmīti saṅketānusārena gantvā nigrodhamūle ṭhito suvassa saddamakāsi, taṃ sutvā suvapotako vegenāgantvā tena saddhiṃ paṭisammoditvāsamma cirenā gatosi, āgatakāraṇaṃ me ācikkhāti āha. Sopāha sammāhaṃ jīvitu masakkonto puttadārake ñātīnaṃ paṭipādetvā tava santikamāgatomhiti, suvapotakopi sādhu samma tayā kataṃ mama santikamāgacchantena, tayā mama jīvitaṃ dinnaṃ, mayāpi tava jīvanupāyaṃ kātuṃ vaṭṭati, yāvāhaṃ āgacchāmi, tāvettha thokaṃ vissamāti vatvā pakkāmi jīvanupāyaṃ pariyesamāno, tasmiṃ kira samaye bārāṇasīrājā nagarato nikkhamma susajjituyyānaṃ pavisitvā sapariso kīḷitvā majjhantikasamaye suphullitaṃ pañcapadumasañchanvaṃ maṅgalapokkharaṇiṃ disvā nahāyitukāmo sabbābharaṇāni omuñcitvā rājapurise paṭipādetvā nahāyituṃ otari, tadā suvapotako taṃ ṭhānaṃ patto sākhantare nilīno rājapurisānaṃ pamādaṃ disvā rañño muttāhāraṃ ḍasitvā ākāsaṃ pakkhanditvā vegenāgantvā attano sahāyassa datvā appamatto imaṃ valañjehi sammāti vatvā adāsi, tato so naṃ gahetvā imaṃ kuhiṃ paṭisāmessāmīti cintonto mameko sahāyako antonagare vasati, tasmiṃ ṭhapessāmīti cintetvā yathāsaṅketamupagamma taṃ disvā paṭisanthāraṃ katvā suvapotakena kato pakāraṃ pakāsetvā imaṃ muttāhāraṃ sādhukaṃ ṭhapehīti vatvā adāsi, taṃkhaṇe rājā nahātvānulitto ābharaṇāni pilandhento muttāhāraṃ nāddasa. Tato rājapurisā antoca bahica parijane upaparikkhitvā muttāhāraṃ apassantā nagare bheriṃ carāpesuṃ, yo muttāhāraṃ passati, tassa rājā mahantaṃ yasaṃ dassatīti. Taṃ sutvā so mittadūbhī evaṃ cintesi, ahaṃcamhi dukkhito, yannūnāhaṃ muttāhāraṃ rañño dassetvā sukhena vaseyyaṃ, kimme etenāti tena kataṃ tathārūpaṃ upakāraṃ asallakkhento mahāmittadūbhī puriso rājapurise upasaṅkamma muttahāraṃ attano santike ṭhapitabhāvaṃ kathesi, bho mama santike eko puriso muttahāraṃ ṭhapesīti. Evaṃ asappurisasaṃsaggoti, tathāhi.

1.

Yathā saṃvaḍḍhito nimbo, madhukhīro dasiñcanā;

Na yāti madhuraṃ taṃ vo, pakāra masataṃ kataṃ.

2.

Sīsenu daka mādāya, vaḍḍhitopi nuhītaru;

Na yāti madhuraṃ taṃvo, pakāramasataṃ kataṃ.

3.

Niccaṃ khīrodapānena, vaḍḍhito siviso yathā;

Visaṃva parivatteti, tathā nīcopakārakaṃ.

4.

Yathāttanā kato aggi, sītalaṃ na dade khalu;

Tathā nīce kataṃ kāraṃ, aggīva dahate tanuṃ.

5.

Tasmā upaparikkhitvā, hāvabhāvena buddhiyā;

Kātabbā metti jantūhi, nāmitto labhatesukhanti.

Athassa mittadubhino vacanena rājapurisā muttāhāraṃcataṃca gahetvā sabhaṇḍakaṃ purisaṃ dassesuṃ. Atha rājā sabhaṇḍakaṃ coraṃ disvā kuddho imaṃ netvā dakkhiṇadvāre jīvasūle uttāsethāti āṇāpesi, rājapurisā tassa rājāṇaṃ karonto agamaṃsu, tehi nīyamāno puriso dakkhiṇadvārā nikkhamma sappasahāyaṃ saritvā appevanāme tassa santikā kiñci sotthi bhaveyyāti pubbe vuttasaṅketā nusārena vammikaṃ disvā samma dīghāti saddamakāsi, so vammikā nikkhammataṃ tathā niyamānaṃ disvā saṃviggo dukkhappatto sahāyassame ajja avassayena upatthambhaṃ bhavituṃ vaṭṭatīti taṃ samassāsetvā attabhāvaṃ vijahitvā aññataravesena rājapurise upasaṅkamma imaṃ purisaṃ muhuttaṃmā mārethāti daḷhaṃ vatvā muhuttena rañño aggamahesiyā vasanaṭṭhānaṃ gantvā sappavaṇṇena deviṃ ḍasitvā tāya visena mucchitakāle manussavaṇṇena vajjhappatto visosadhaṃ jānātitī vatvā taṃkhaṇeva sahāyassa santikaṃ gantvā raññā tava pakko sitakāle gantvā udakappasatena deviyā sarīre paharitvā nibbisaṃ karāhīti vatvā pakkāmi, atha rājā visavejja pariyesanto taṃ pavattiṃ sutvā vajjhappattaṃ ānethāti āṇāpetvā deviyā nibbisaṃ karothāti āha, so nāgarājena vuttanayena nibbisamakāsi, sā sukhitā arogā ahosi, rājā taṃ disvā tuṭṭho tassa khettavatthuyānavāhanādidānena mahāsakkāramakāsi, atha so rājānaṃ upasaṅkamma attanā kataṃ sabbaṃ pakāsesi. Tena vuttaṃ.

6.

Ekadāhaṃ mahārāja, vanaṃ kammena kenaci;

Gatoddasaṃ mahāvāṭe, patitaṃ suvapotakaṃ.

7.

Atho ragaṃ manussaṃca;

Dukkhappatte khudāpare;

Ukkhipiṃ karuṇāyāhaṃ;

Te me vocuṃ tadā tayo.

8.

Adāsi jīvamamhākaṃ, upakārosi no tuvaṃ;

Tava kicce samuppanne, amhākaṃ ehi santikaṃ.

9.

Evaṃ tehi pavuttohaṃ, agañchiṃ suvasantikaṃ;

Tena katūpakārohaṃ, manussassāpi santikaṃ.

10.

Tenāhaṃ maraṇappatto, addasaṃ uragādhipaṃ;

Sodāsi jīvitaṃ mayhaṃ, alatthaṃ [aladdha itisabbattha] vipulaṃ dhanaṃ.

11.

Sujano nāvamantabbo, khuddakoti narādhipa;

Suvoca uragocete, mittadhamme patiṭṭhitā.

12.

Kāraṇaññū manusseso,

Amhehi samajātiko;

Katūpakāro evampi,

Diso jāto narādhamo.

13.

Akasmā deva kuppanti, pasīdantinimittato;

Sīlaṃ hetamasādhūnaṃ, bālānamavijānataṃ.

14.

Manussāpi mahārāja, keci vissāsiyā na ve;

Tiracchānāpi honteva, ajimhamanasāsaṭhāti.

Evaṃ so attano pavattiṃ kathesi, rājā taṃ sutvā pasanno imassa purisassa mahantaṃ gehaṃ katvā mahāparihāraṃ karothāti āṇāpesi, so pana mama gehaṃ nigrodhassa ca vammikassa ca antare karothāti vatvā tathā kāretvā tattha vasanto rājūpaṭṭhānaṃ karonto tehi sahāyehi saddhiṃ sammodamāno yāvajīvaṃ vasitvā āyu pariyosāne tehi saddhiṃ yathākammaṃ gatoti.

15.

Iti patitasukhamhā aṅgato vā dhanamhā,

Paramatarapatiṭṭhā honti mittā sakhānaṃ;

Virahitasakhinaṃ bho natthi yasmābhivuddhi,

Ciṇutha kusaladhammaṃ mittavantā mahantaṃ.

Tiṇṇaṃ janānaṃ vatthuṃ tatiyaṃ.

4. Buddheniyā vatthumhi ayamānupubbīkathā

Jambudīpe kira pubbe pāṭaliputtanagare sattāsītīkoṭinihitadhanaṃ ekaṃ seṭṭhikulaṃ ahosi, tassa pana seṭṭhino ekāyeva dhītā ahosi nāmena buddhenināma, tassā sattavassikakāle mātāpitaro kālamakaṃsu, tasmiṃ kule sabbaṃ sāpateyyaṃ tassāyeva ahosi, sā kira abhirūpā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā devaccharapaṭibhāgā piyāca ahosi manāpā, saddhā pasannā ratanattayamāmikā paṭivasati, tasmiṃ pana nagare seṭṭhisenāpatiuparājādayo taṃ attano pādaparicārikaṃ kāmayamānā manusse pesesuṃ paṇṇākārehi saddhiṃ, sā taṃ sutvā cintesi, mayhaṃ mātāpitaro sabbaṃ vibhavaṃ pahāya matā, mayā pana tathā agantabbaṃ, kiṃ me patikulena, kevalaṃ vittavināsāya bhavati, mayā pani maṃ dhanaṃ buddhasāsaneyeva nidahituṃ vaṭṭatīti cintesi, cintetvā ca pana tesaṃ na mayhaṃ patikulenatthoti paṭikkhipi, sā tato paṭṭhāya mahādānaṃ pavattentī samaṇabrahmaṇe santappesi, tenettha.

1.

Catuddisāyātajinatrajānaṃ,

Āpānabhūtaṃ gharamāsi tassā;

Yadicchita ppaccayalābha hetu,

Devaddumovāsi mahānubhāvo.

2.

Pupphūpahārādi vitānalaṅkatā,

Padīpa paññatta subhāsanāvalī;

Sukhāsanāsīna vasīhilaṅkatā,

Tassāsi tasmiṃ varadānasālā.

3.

Sudhotahatthā sucipuññacittā,

Sadādarā rakkhitapañcasīlā;

Buddhenināmā karuṇā guṇaggā,

Adā mahādānavaraṃ pasatthanti.

Athāparabhāge eko assavāṇijako assa-vāṇijjāya pubbantāparantaṃ gacchanto āgamma imissā gehe nivāsaṃ gaṇhi, atha so vāṇijo taṃ disvā dhītusinehaṃ pati ṭṭhā pe tvā gandhamālavatthālaṅkārādīhi tassā upakārako hutvā gamanakāle amma etesu assesu tava ruccanakaṃ assaṃ gaṇhāhīti āha, sāpi asse oloketvā ekaṃ sindhavapotakaṃ disvā etaṃ me dehīti āha, vāṇijo amma eso sindhavapotako, appamattā hutvā paṭijaggāhīti vatvā taṃ paṭipādetvā agamāsi. Sāpi taṃ paṭijaggamānā ākāsagāmibhāvaṃ ñatvā sammā paṭijaggantī evaṃ cintesi, puññakaraṇassa me sahāyo laddhoti, agatapubbāca me bhagavato samāraṃ mārabalaṃ vidhametvā buddhabhūtassa jayamahābodhibhūmi, yannūnāhaṃ tattha gantvā bhagavato jayamahābodhiṃ vandeyyanti cintetvā ba hū rajatasuvaṇṇamālādayo kārāpetvā ekadivasaṃ assa mabhiruyha ākāsena gantvā bodhimālake ṭhatvā āgacchantuayyā suvaṇṇamālā pūjetuṃti ugghosesi. Tenettha.

4.

Yato paṭṭhāyahaṃ buddha, sāsane suddhamānasā;

Pasannā tena saccena, mamānuggahabuddhiyā.

5.

Āgacchantu namassantu, bodhiṃ pūjentu sādhukaṃ;

Soṇṇamālāhi sambuddha, puttā ariyasāvakā.

6.

Sutvā taṃ vacanaṃ ayyā, bahū sīhaḷavāsino;

Āgamma nabhasā tattha, vandiṃ suca mahiṃsucāti.

Tato ppatuti sā kumārikā buddhasāsane atīva pasannā niccameva assa mabhiruyha āgantvā ariyehi saddhiṃ mahābodhiṃ suvaṇṇamālāhi pūjetvā gacchati, atha pāṭaliputtanagaropavane vanacarā tassā abhiṇhaṃ gacchantiyā ca āgacchantiyā ca rūpasampattiṃ disvā rañño kathesuṃ. Mahārāja evarūpā kumārikā assa mabhiruyha āgantvā nibaddhaṃ vanditvā gacchati. Devassānurūpā aggamahesī bhavitunti, rā jā taṃ sutvā tenahi bhaṇe gaṇhatha naṃ kumāriṃ, mama aggamahesiṃ karomīti purise payojesi, tena payuttapurisā bodhipūjaṃ katvā āgacchantiṃ gaṇhāmāti tattha nilīnā gahaṇasajjā aṭṭhaṃsu, tadā sā kumārikā assa mabhiruyha mahābodhimaṇḍaṃ gantvā vītarogehi saddhiṃ pupphapūjaṃ katvā vanditvā nivatti, atha tesu eko dhammarakkhita ttheronāma tassā eva māha, bhagini taṃ antarāmagge corā gaṇhitukāmā ṭhitā, asukaṭṭhānaṃ patvā appamattā sīghaṃ gacchāti, sāpi gacchantī taṃ ṭhānaṃ patvā corehi anubandhitā assassa paṇhiyā saññaṃ datvā pakkāmi, corā pacchato pacchato anubandhiṃsu. Asso vegaṃ ja ne tvā ākāsa mullaṅghi, kumārikā vegaṃ sandhāretuṃ asakkontī assassa piṭṭhito parigalitvā patantī mayā katūpakāraṃ sara puttāti āha, so patantiṃ disvā vegenā gantvā piṭṭhiyaṃ nisīdāpetvā ākāsato netvā sa ka ṭṭhā ne yeva patiṭṭhāpesi. Tasmā.

7.

Tiracchānagatāpevaṃ, sarantā upakārakaṃ;

Na jahantīti mantvāna, kataññū hontu pāṇinoti.

Tato sā kumārikā sattā sītikoṭidhanaṃ buddhasāsaneyeva cajitvā yāvajīvaṃ sīlaṃ rakkhitvā uposathakammaṃ ka tvā ta to cutā sutta ppabuddho viya devaloke nibbattīti.

8.

Atitaruṇavayā bho mātugāmāpi evaṃ,

Vividhakusalakammaṃ katva saggaṃ vajanti;

Kusalaphalamahantaṃ maññamānā bhavantā,

Bhavatha katha mupekkhā dānamānādikamme.

Buddheniyā vatthuṃ catutthaṃ.

5. Ahituṇḍikassa vatthumhi ayamānupubbīkathā

Imasmiṃ kira bhaddakappamhi amhākaṃ kira bhagavato pubbe kassaponāma satthā loke uppajjitvā sadevakaṃ lokaṃ saṃsārasāgarā tāretvā sabbabuddhakiccāni niṭṭhapetvā atthaṃ gato divasakaroviya setabyamhi anupādisesāya nibbāṇadhātuyā parinibbāyi, tadā sakalajambudīpavāsino manussā sannipatitvā ekekaṃ suvaṇṇiṭṭhakaṃ koṭiagghanakaṃ ratanavicittaṃ bahicinanatthāya ekekaṃ aḍḍhakoṭiagghanakaṃ abbhantarūpapūraṇatthaṃ manosilāya mattikākiccaṃ karontā yojanabbedhaṃ thūpaṃ katvā mahantaṃ sakkāraṃ karonti. Tadā eko ahituṇḍiko gāmanigamarājadhānīsu sappe kīḷāpetvā jīvikaṃ kappento ekaṃ gāmakaṃ patvā tattha sappe kīḷāpetvā santuṭṭhehi gāmavāsīhi dinnavividhopāyano khādanīyabhojanīyaṃ khā di tvā bhuñjitvā tattheva nivāsaṃ gahetvā nisīdi. Tasmiṃ kira gāmake manussā yebhuyyena ratanattayamāmakā. Tasmā te rattibhāge sayantā ‘‘namo buddhāyāti’’ evamādiṃ vadanti. So pana ahituṇḍiko micchādiṭṭhiko tiṇṇaṃ ratanānaṃ guṇaṃ na jānāti. Tasmā tesaṃ taṃ vacanaṃ sutvā sayampi ke ḷiṃ kurumāno parihāsavasena ‘‘namo buddhāyāti’’ vadati, athekadivasaṃ so attano kīḷāpanasamatthaṃ ekaṃ sappaṃ bhattha tattha pariyesamāno āhiṇḍati. Tadā eko nāgarājā kassapadasabalassa thū paṃ ga ntvā vanditvā ekaṃ vammikaṃ pavisati. Taṃ di svā ahituṇḍiko vegenā gantvā nāgarājaṃ gaṇhituṃ mantaṃ parijapi, so mantaṃ sutvā kujjhitvā taṃ māretukāmo anubandhi, taṃ di svā ahituṇḍiko ve ge na palāyanto ekasmiṃ pāsāṇe pakkhalitvā patamāno pubbevuttaparihāsa vacanaparicayena ‘‘namo buddhāyāti’’ vadanto pati. Tassa taṃ vacanaṃ anubandhantassa nāgarañño sotapathe amataṃviya pati. Atha so ratanattayagāravena tasmiṃ kodhaṃ nibbāpetvā samma mā bhāyi. Ahaṃ ratanattayamantānubhāvapāsena baddho. Tasmā tu vaṃ ḍasituṃ mayhaṃ ananurūpaṃ. Ajja ta yi pasannomhi, paṇṇākāraṃ tedammi, gaṇhāti tīṇi suvaṇṇapupphāni adāsi. Evaṃ ratanattayaṃ nāma ghorāsivisānampi sappānaṃ manaṃ pīṇeti. Honti cettha.

1.

Buddhoti vacanaṃ seṭṭhaṃ, buddhoti pada muttamaṃ;

Natthi tena samaṃ loke, aññaṃ sotarasāyanaṃ.

2.

Dhammotivacanaṃ seṭṭhaṃ, dhammoti padamuttamaṃ;

Natthi tena samaṃ loke, aññaṃ sotarasāyanaṃ.

3.

Saṅghoti vacanaṃ seṭṭhaṃ, saṅghoti padamuttamaṃ;

Natthi tena samaṃ loke, aññaṃ sotarasāyanaṃ.

4.

Tassa mukhaṃ mukhaṃ nāma, yaṃ vattati mukhe sadā;

Dullabhaṃ buddhavacanaṃ, sabbasampattidāyakaṃ.

5.

Tassa mano mano nāma, yaṃ ce manasi vattati;

Dullabhaṃ buddhavacanaṃ, sabbasampattidāyakaṃ.

6.

Tameva kavacaṃ dehe, tameva maṇi kāmado;

Tameva surabhī dhenu, tameva surapādapo.

7.

Tasseva sotaṃ sotaṃva, yaṃ suṇāti jano ayaṃ

Dullabhaṃ buddhavacanaṃ, sabbasampattidāyakaṃ.

8.

Evaṃ vidho rago ghoro, haḷāhaḷaviso sadā;

Buddhoti vacanaṃ sutvā, santuṭṭho dāsi jīvitaṃ.

9.

Soṇṇapupphattayaṃcāpi, mahagghaṃ bahalaṃ adā;

Passa buddhoti vācāya, ānubhāvamahantatanti.

Atha nāgarājā tassa tāni suvaṇṇapupphāni datvā evamāha. Samma etesu ekaṃ tava puññattāya ekaṃ mama puññatthāya pūjehi. Itarena yāvajīvaṃ sukhena jīvanto puttadāre posento dānādīsu appamajjanto jīvikaṃ kappehi. Mā hīnakamme byavaṭo hohi, micchādiṭṭhiñca pajahāti ovaditvā pakkāmi. Ahituṇḍikopi somanassappatto tena vuttanayeneva dvihi pupphehi cetiyaṃ pūjetvā ekena sa ha ssaṃ labhitvā te na puttadāre posento kapaṇaddhikavaṇibbakādīnaṃ dānaṃ dento ahituṇḍikakammaṃ pahāha kusalameva upacinanto āyupariyosāne saggaparāyano ahosi.

10.

Iti aviditasatto kiñci buddhānubhāvaṃ,

Labhati dhanavisesaṃ yassa nāmappakāsā;

Viditajananikāyo kinnu tassānubhāvaṃ,

Na lapati jinanāmaṃ kicca maññappahāyāti.

Ahituṇḍikassa vatthuṃ pañcamaṃ.

6. Saraṇattherassa vatthumhi ayamānupubbīkathā

Sāvatthiyaṃ kira sumano nāme ko gahapati ahosi. Tassa bhariyā sujampatikā nāma. Te agāraṃ ajjhāvasantā aparabhāge puttaṃca dhītaraṃca labhiṃsu. Atha tesaṃ daharakāleyeva mātāpitaro kālaṃ karontā jeṭṭhakaṃpakkositvā mayaṃ putta tuvaṃ patirūpe ṭhāne nivesituṃ nāsakkhimha, yaṃ no ghare vibhavaṃ, sabbaṃ taṃ gaṇha. Imāyaca te kaṇiṭṭhikāya vuddhiṃtvameva jānāhīti vatvā jeṭṭhakassa hatthe kaṇiṭṭhikāya hatthaṃ ṭhapetvā kālamakaṃsu. Atha so mātāpitunnaṃ accayena āḷāhanakiccaṃ katvā vasanto kālantarena kaṇiṭṭhikaṃ patirūpena kulena sambandhitvā sayampi dārapariggahamakāsi. Athāparabhāge tassa kaṇiṭṭhikā gabbhinī hutvā ekadivasaṃ sāmikaṃ āha, sāmi mama bhātaraṃ daṭṭhukāmāmhīti. Sopi sādhu bhaddeti anurūpena paṇṇākārena tāya saddhiṃ nikkhami. Tadā pana bhagavā sunivattho supāruto bhikkhusaṅghaparivuso piṇḍāya nagaraṃ pāvisi chabbaṇṇaghanabuddharaṃsiyo vissajjento, ta to te bhagavantaṃ disvā pasannacittā pañcapatiṭṭhitena vanditvā aṭṭhaṃsu, atha sattā tesaṃ jayampatikānaṃ upanissayasampattiṃdisvā te saraṇesuca sīlesuca patiṭṭhāpetvā evamāha, kadāci vo dukkhe uppanne tathāgato anussaritabboti. Tathāhi.

1.

Yaṃkiñci bhayamuppannaṃ, rājacorādisambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchantota dupaddavaṃ.

2.

Yaṃ ve upaddavaṃ hoti, yakkhapetā disambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchanto tadupaddavaṃ.

3.

Sīhabyagghataracchādi, puṇḍarīkādisambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchanto tadupaddavaṃ.

4.

Yamātapaggi vātādi, udakāsanisambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchanto tadupaddavaṃ.

5.

Pajjarādīhi rogehi, visamo tuhisambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchanto tadupaddavaṃ.

6.

Maccunā ce yadā yuddhaṃ, kare tenāpi jantunā;

Saritabbo tadā buddho, patthentenattano jayanti.

Tato te bhagavato vacanaṃ paṭinanditvā vanditvā agamaṃsu. Atha jeṭṭhako āgate te disvā yathānurūpaṃ sakkāra makāsi. Tassā sāmiko katipāhaṃ tattha vasitvā bhariyaṃ jeṭṭhakassa paṭipādetvā mama gāme kiccaṃ atthīti vatvā pakkāmi. Athassā bhātā bhariyaṃ pakkositvā āha bhadde imissā sabbaṃ kattabbaṃ karohīti. Sā tato paṭṭhāya tassā udakanna pānā dinā veyyāvaccaṃ kurumānā etissā hatthapādagīvūpagesu ābharaṇesu lobhaṃ uppādetvā taṃ vūpasametuṃ asakkontī āhārū pacchedaṃ katvā gilānāviya mañcakaṃ upagūhitvā nipati. Atha so gehaṃ gantvā taṃ tathā sayitaṃ disvā mañcake nisinno kiṃ bhadde aphāsukanti pucchi, sā tuṇhī hutvā katipayavāre pucchitā na sakkā kathetunti āha. Puna sāmikena gāḷhaṃ nibandhite sā cintesi, ujukaṃ mayā tassā piḷandhanaṃ patthemīti vutte na ppatirupaṃ, tassā pañcamadhura maṃsaṃ patthemīti vutte taṃ māressati, tadā piḷandhanāni mayhamevāti, tato sāmi tava kaṇiṭṭhikāya pañcamadhuramaṃsaṃ patthemi, alabhamānāya me jīvitaṃ natthīti āha, taṃ sutvā so anekapariyāyena manussamāraṇaṃ nāma bhāriyanti vatvā nivārentopi nivāretuṃ nāsakkhi, atha tāya paṭibaddhacitto kāmamucchito mohamūḷho hutvā sādhu labhissasīti tassā vacanaṃ sampaṭicchi. Tathāhi.

7.

Hāyanti idhalokatthā, hāyanti pāralokikā;

Hāyanti mahatā atthā, ye itthīnaṃ vasaṅgatā.

8.

Esā mātā pitā eso, bhaginī bhātaro ime;

Garutabbe na jānanti, ye itthīnaṃ vasaṅgatā.

9.

Kāraṇākāraṇantetaṃ, kattabbaṃvā na vā idaṃ;

Kāmandhattā na jānanti, ye itthīnaṃ vasaṅgatā.

10.

Pāṇaṃ vā atipātenti, honti vā pāradārikā;

Bhāsanti alikaṃ vācaṃ, ye itthīnaṃ vasaṅgatā.

11.

Sandhicchedādikaṃ theyyaṃ, majjapānaṃca pesunaṃ;

Karonti sāhasaṃ sabbaṃ, ye itthīnaṃ vasaṅgatā.

12.

Aho acchariyaṃ loke, sarantānaṃ bhayā vahaṃ;

Bhariyāya vasaṃ gantvā, sodariṃhantumicchatīti.

Atha so sāhasiko puriso bhagini eva māha, ehi amma amhākaṃ mātāpitunnaṃ iṇaṃ sādhessāma, appevanāma no disvā iṇāyikā iṇaṃ dassantīti, taṃ sutvā tāya sampaṭicchite sukhayānake nisīdāpetvā iṇāyikānaṃ gāmaṃ gacchanto viya mahāaṭaviṃpatvā yānaṃ maggā okkamma ṭhapetvā viravantimeva naṃ hatthe gahetvā chindissāmīti cintetvā kese gahetvā bhūmiyaṃ pātesi, tasmiṃ khaṇe tassā kammajavātā caliṃsu. Sā bhātulajjāya sāmi kammajavātā me caliṃsu, yā vā haṃ vijāyāmi, tāva upadhārehīti vadantīpi apanetuṃ asakkontī puttaṃ vijāyi, atha so taṃ samīpe vaṭarukkhamūle māressāmīti cikure gahetvā ākaḍḍhi, tasmiṃ kāle sā sāmi tava bhāgineyyassa mukhaṃ oloketvā tassa sinehenāpi maṃ na mārehīti vadantī yāci, atha so kakkhaḷo tassā taṃ kāruṇikavacanaṃ asuṇanto viya māretuṃ ussahateva, tato sā kumārikā attano asaraṇā cintesi, mama saddenā gantvā yo koci mama bhātu anayaṃ kareyya, taṃ na ppatirūpanti bhātusinehena nissaddā attanā gatitasaraṇaṃ āvajjamānā nipajji, athassā bhā ta ri mettānubhāvenaca anussaritasaraṇānubhāvenaca tasmiṃ nigrodhe adhivatthā devatā evarūpo mātugāmo ettha māritā abhavissā, addhāhaṃ devasamāgamaṃ pavisituṃ na labhissāmīti cintetvā etissā sā mi ko viya taṃ ta jje tvā palāpetvā tvaṃ mā bhāyīti samassāsetvā yā na ke sa pu ttaṃ kumāriṃ nisīdāpetvā taṃ divasameva sāvatthimāgamma antonagare sā lā ya naṃ nipajjāpetvā antaradhāyi. Tathāhi.

13.

Sabbasampattidātāraṃ, sabbalokekanāyakaṃ;

Manasāpi yo vibhāveti, taṃ ve pālenti devatā.

14.

Muhuttampica yo mettaṃ, bhāveti yadi sādhukaṃ;

Taṃ ve pālenti devāpi, tosayanti upāyanāti.

Tato tassā pana sāmiko nagarā nikkhamma gacchanto attano bhariyaṃ disvā tvaṃ kadā āgatā, kenānītāsīti pucchi. Sā devatāya ānītabhāvaṃ ajānantī kiṃ tvaṃ bhaṇasi, nanu tayā ānītāmhīti, sopi kiṃbhoti bhaṇasi, tava bhātugāme diṭṭhakālato ppatuti ajja cattāro māsā jātā, ettakaṃ kālaṃ tvaṃ na diṭṭhapubbā, kathaṃ tvaṃ mayā saddhiṃāgatāti pucchi. Sā taṃ sutvā tenahi māññassa imaṃ rahassaṃ kathehi sāmīti vatvā bhā ta rā attano kataṃ sabbaṃ vitthārena kathesi. Taṃ sutvā tassa sāmiko saṃviggo bhayappatto hutvā taṃ attano gehaṃ pāpesi, tato katipāhaṃ tāya vissamite te ubhopi satthāraṃ nimantetvā mahādānaṃ datvā vanditvā ekamante nisīdiṃsu, atha sā bhagavato saraṇasīlānubhāvena attano jīvitapaṭilābhaṃ pakāsetvā attano puttaṃ bhagavantaṃ vandāpetvā saraṇotināmamakaṃsu, satthā te saṃ ajjhāsayaṃ ñatvā tadanurūpaṃ dhammaṃ desesi, desanāvasāne ubhopi sotāpannā ahesuṃ, athassā putto saraṇakumāro vīsatime vasse buddhasāsane pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patto saraṇattheronāma paññāyīti.

15.

Khaṇamapi manasevaṃ devadevaṃ sarantā,

Paramatarapatiṭṭhaṃ pāpuṇantīti mantvā;

Bhavagati guṇarāsiṃ jānamānā janā bho;

Bhajatha saraṇasīlaṃ sabbathā sabbakālanti.

Saraṇattherassa vatthuṃ chaṭṭhamaṃ.

7. Vessāmittāya vatthumhi ayamānupubbīkathā

Jambudīpe kira kosambinagare kosambirañño vessāmittānāma aggamahesī ahosi. Tadā bhagavā kosambiyaṃ paṭivasati mahatā bhikkhusaṅghena saddhiṃ cārikaṃ caramāno. Tasmiṃ samaye sā raññā saddhiṃ vihāraṃ gantvā anopamāya buddhalīḷāya madhurena sarena desentassa bhagavato dhammaṃ sutvā pasannā saraṇesu patiṭṭhāya buddhamāmikā hutvā viharati. Athā parabhāge tassa rañño rajjatthāya paccantarājā yuddhasajjo rajjaṃ vā detu, yuddhaṃvāti paṇṇaṃ pahiṇi. Taṃ sutvā rājā mahatiyā senāya parivuto yuddhabhūmiṃ gacchanto mahesiyā saddhiṃ gantvā khandhāvāraṃ nivāsetvā tassā evamāha. Bhadde saṅgāmasīse jayaparājayo nāma na sakkā viññātuṃ. Sace me parājayo abhavissa, puretarameva rattapatākaṃ ussāpessāmi, tena abhiññāṇena tvaṃ kosambimeva gacchāhīti anusāsitvā saṅgāma maṇḍalaṃ gantvā mahāraṇaṃ karonto attano parājayabhāvaṃ ñatvā mātugāmaṃ saritvā rattaddhajaṃ ussāpetvā yujjhanto raṇe pati. Atha sā rattapatākaṃ disvā parājito nūna me sāmikoti bhayena palāyitumārabhi. Atha taṃ corarañño manussā disvā nūnāyaṃ rañño aggamahesīti ñatvā attano rājānaṃ dassesuṃ, rājā taṃ disvā paṭibaddhacitto mametaṃ abhisekaṃ karothāti amacce āṇāpesi. Amaccā taṃ abhisekatthāya yāciṃsu, sā na me bhaṇe abhisekenatthoti na icchi. Amaccā tamatthaṃ rañño ārocesuṃ. Rājā naṃ pakkosāpetvā kasmā na icchasīti pucchi. Sā evamāha.

1.

Suṇohi sādhukaṃ deva, bhāsamānāya me vaco;

Bhattā mayhaṃ mato ajja, sabbasampattidāyako.

2.

Katvāna sobhisekaṃ maṃ, attano hadayaṃ viya;

Pāleti taṃ sarantassā, sokaggi dahate manaṃ.

3.

Mahārāja sacaññassa, assa maggamahesikā;

Tamhā dukkhā na muccāmi, tenāhaṃ taṃ na patthaye.

4.

Sokagginā padittāhaṃ, soke sokaṃ kathaṃ khipe;

Jalantaggimhī ko nāma, palālaṃ pakkhipe budho.

5.

Piyavippayogadukkhaṃ, taṃ cintayantī punappunaṃ;

Tamhā dukkhā na muccāmi, tasmāhaṃ taṃ na patthayeti.

Taṃ sutvā rājā kodhenābhibhūto sace nābhisiñcissasi, aggimhi taṃ pakkhipissāmīti vatvā mahantaṃ dārucitakaṃ kārāpetvā aggiṃ datvā ekapajjote jāte etta pavisāti āha. Atha sā yācantī rājānaṃ āha.

6.

Pāpo nippāpinaṃ rāja, pātanaṃ khalu pāvake;

Hoti pāpaphalaṃ tassa, paccatteca paratthaca.

7.

Purātanehi bhūpāla, samaṇabrahmaṇesuca;

Mātāpitusu bālesu, rogenā turaitthisu;

Nappasattho vadho deva, tasmāhaṃ na vadhārahāti.

Taṃ sutvāpi rājā asaddahanto manusse āṇāpesi. Etāya hatthapāde gahetvā aggimhi pakkhipathāti te tathā kariṃsu, atha sā aggimhi pakkhipamānā natthettha me koci paṭisaraṇoti saraṇameva saraṇaṃ karomīti cintetvā ‘‘buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmīti’’ vadantī manasāca anussarantī aggimhi pati, tathāvidhopi aggi tassā sarīre lomakūpamattampi uṇhākāraṃ kātuṃ nāsakkhi. Padumagabbhaṃ paviṭṭhā viya sītibhūtasarīrā ahosi. Rājā taṃ acchariyaṃ disvā saṃviggo lomahaṭṭhajāto vegena taṃ upasaṅkamitvā ubhohi hatthehi paggayha ure nipajjāpetvā rājāsane nisīdāpetvā añjaliṃ gaggayha ṭhito kasmā te taṃ aggi sarīraṃ mā paridahīti pucchi. Sā taṃ kāraṇaṃ kathentī eva māha.

8.

Mātā pitāca ñātīca, parivārāca sohadā;

Manto sadhādayocāpi, mahesakkhāca devatā.

9.

Eteca ññeca bhūpāla, sattānaṃ bhaya māgate;

Rakkhituṃ neva sakkonti, hitvāna saraṇattayaṃ.

10.

Agāhaṃ buddhaṃ saraṇaṃ, buddho me saraṇaṃ iti;

Tena tejena maṃ rāja, jalanto aggi no dahi.

11.

Agāhaṃ dhammaṃ saraṇaṃ, dhammo me saraṇaṃ iti;

Tena tejena maṃ rāja, jalanto aggi no dahi.

12.

Agāhaṃ saṅghaṃ saraṇaṃ, saṅgho me saraṇaṃ iti;

Tena tejena maṃ rāja, jalanto aggi no dahi.

13.

Evaṃ mahānubhāvantaṃ, paccakkhaṃ ehipassikaṃ;

Nāno paddava viddhaṃsiṃ, nānāsampattidāyakaṃ.

14.

Saraṇattayañhi yo satto, na samādāya gaṇhati;

Idhavā paratthavā loke, so sukhaṃ nānubhossati.

15.

Saraṇattayañhi yo satto, susamādāya gaṇhati;

Idhavāparatthavā loke, so sukhā na vihāyati.

16.

Tasmā tuvampi bhūpāla, gaṇhāhi saraṇattayaṃ;

Taṃ te bhavati sabbattha, tāṇaṃ leṇaṃ parāyaṇanti.

Taṃ sutvā rājā ativiya pasannamānaso taṃ khamāpetvā mahantaṃ sakkārasammānaṃ katvā ajjappaṭṭhāya tvaṃ mama mātāti taṃ mātuṭṭhāne ṭhapetvā saraṇa magamāsi. Tasmiṃ sannipatitvā ṭhitamahājanā taṃ pāṭihāriyaṃ disvā saraṇesuca sīlesuca patiṭṭhāya dānādīni puññakammāni katvā yathākammaṃ gatāti.

17.

Iti saraṇavaraṃ sā kevalaṃ uggahetvā,

Jalitadahanamajjhe sītibhāvaṃ alattha;

Paramasaraṇasīlaṃ pālayantā kathaṃ vo,

Na labhatha bhavabhogaṃ nibbutiñcāpi anteti.

Vessāmittāpa vatthuṃ sattamaṃ.

8. Mahāmandhātuvatthumhi ayamānupubbīkathā

Ito kira ekanavutikappamatthake vipassīnāma sammāsambuddho loke uppajjitvā pavattavaradhammacakko sadevakehi lokehi pūjiyamāno bandhumatīnagare paṭivasati. Tadā so mandhātā tasmiṃ nagare tunnakāro hutvā nibbatti. Tunnakārakammena jīvikaṃ kappento viharati. Tadā sakalanagaravāsino buddhapamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādāna madaṃsu. Atha so evaṃ cintesi, sabbepime nagaravāsino dānaṃ dadanti. Ahamekova seso duggatattā, yajjāhamajja bījaṃ na ropemi, imamhā dukkhā na parimuccissāmīti. So vegena tunnakārakammaṃ pariyesitvā kiñcimūlaṃ labhitvā tena ekassāpi dānaṃ dātuṃ okāsa maladdhā āpaṇaṃ gantvā rājamāsake gahetvā caṅkoṭakaṃ pūretvā ādāya buddhapamukhassa bhikkhusaṅghassa bhattaggaṃ gantvā ṭhito evaṃ cintesi, natthi dāni okāsaṃ ekassāpi bhikkhuno patte okirituṃ, addhāhaṃ ime ākāse vikirissāmīti appevanāma patamānānaṃ ekassāpi bhikkhuno patte ekampi pateyya, taṃ me bhavissati dīgharattaṃ hibhāya sukhāyāti pasannamānaso uddhaṃ khipi, ta to patamānā te parivārikadevatānañca bhagavato ānubhāvenaca bahi apatitvā bhagavantamādiṃ katvā sabbesaṃ bhikkhūnaṃ patteyeva patiṃsu. Atha so taṃ acchariyaṃ disvā pasannamānaso sirasi añjaliṃ paggayha ṭhito evaṃ patthanamakāsi.

1.

Iminā me adhikārena, pasādena yatissare;

Kāmabhogīnahaṃ aggo, bhaveyyaṃ jātijātiyaṃ.

2.

Paharitvā yadā pāṇiṃ, olokemi nabhotalaṃ;

Sattaratanasampannaṃ, vassaṃ vassatu sabbadāti.

So tato paṭṭhāya devamanussesu saṃsaranto mahantaṃ dibbasampattiṃ anubhavitvā imasmiṃ bhaddakappe ādimhi mahāsammato nāma rājā ahosi. Tassa putto rojo nāma. Tassa putto vararojo nāma, tassa putto kalyāṇo nāma, tassa putto varakalyāṇo nāma. Varakalyāṇassa putto uposatho nāma. Uposathassa putto mandhātā nāma hutvā nibbatti. So sattahi ratanehi catūhi ca iddhīhi samannāgato cakkavattirajjaṃ kāresi, tassa vāmahatthaṃ sammiñjitvā dakkhiṇahatthena appoṭṭhite ākāsato dibbameghā viya jaṇṇuppamāṇaṃ sattaratanavassaṃ vassati. Evarūpo acchariyo ahosi. So caturāsītivassasahassāni kumārakīḷaṃ kīḷi. Caturāsītivassasahassāni oparajjaṃ kāresi. Caturāsītivassasahassāni cakkavattirajjaṃ kāresi, āyu panassa asaṅkhyeyyaṃ ahosi. So ekadivasaṃ kāmataṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi, amaccā deva kinnakho ukkaṇṭhā sīti pucchiṃsu. So bhaṇe mayhaṃ puññakamme olokiyamāne imaṃ rajjaṃ nappahoti, katarannu kho ṭhānaṃ ramaṇīyanti. Devaloko mahārājāti. So cakkaratanaṃ abbhukkiritvā parisāya saddhiṃ cātumahārājikadevalokaṃ agamāsi, athassa cattāro mahārājāno dibbamālagandha- hatthā devagaṇaparivutā paccuggamanaṃ katvā taṃ ādāya cātumahārājikadevalokaṃ gantvā rajjaṃ adaṃsu, tassa parisāya parivutassa tasmiṃ rajjaṃ karontassa dīgho addhā vītivatto. So tatthapi taṇhaṃ pūretu masakkonto ukkaṇṭhitā kāraṃ dassesi. Tato cattāro mahārājāno kinnukho mahārāja ukkaṇṭhitoti pucchiṃsu. Imamhā devalokā katarannu kho ṭhānaṃ ramaṇīyanti, deva paresaṃ upaṭṭhākamanussasadisā mayaṃ. Tāvatiṃsadevaloko ito sataguṇena ramaṇīyoti. Mandhātā cakkaratanaṃ abbhukkiritvā attano parisaparivuto tāvatiṃsābhimukho pāyāsi, athassa sakko devarājā dibbamālagandhahattho devagaṇaparivuto paccuggamanaṃ katvā taṃ hatthe gahetvā ito ehi mahārājāti āha. Tato rañño devagaṇaparivutassa gamanakāle pariṇāyakaratanaṃ cakkaratanaṃ ādāya saddhiṃparisāya manussapathaṃ otaritvā attano gharaṃ pāvisi. Sakko mandhātuṃ sakkabhavanaṃ netvā devatā dve koṭṭhāse katvā attano rajjaṃ majjhe bhinditvā adāsi. Tato paṭṭhāya dvepi rājano rajjaṃ kāresuṃ. Evaṃ kāle gacchante sakko saṭṭhisatasahassādhikāni tissoca vassakoṭiyo āyuṃ khepetvā cavi. Añño sakko nibbatti, sopi tatheva devarajjaṃ kāretvā āyukkhayena cavi, etenu pāyena chattiṃsa sakkā caviṃsu, mandhātā pana manussaparihārena devarajjaṃ kāresiyeva, tassevaṃ kāle gacchante bhīyyoso mattāya kāmataṇhā uppajji, so kimme upaḍḍharajjena. Sakkaṃ māretvā ekarajjaṃ karissāmīti cintesi. Sakkaṃ pana māretuṃ na sakkā, kāmataṇhā panesā vipattimūlā. Tathāhi.

3.

Varamatra sukhantyatra, atricchāvihato naro;

Idhavā paratthavā kiñci, na sātaṃ vindate sadā.

4.

Taṇhāya jāyate soko,

Taṇhāya jāyate bhayaṃ;

Taṇhāya vippamuttassa,

Natthi soko kuto bhayaṃ.

5.

Taṇhādāso naro ettha, rājacorādisambhavaṃ;

Hattacchedādikaṃ dukkhaṃ, pāpuṇāti vihaññati.

6.

Yena lobhena jātena, sadā jīyanti pāṇino;

Khettaṃ vatthuṃ hiraññaṃca, gavāssaṃ dāsaporisaṃ;

Sabbatthāmena so lobho, pahātabbova viññunāti.

Tato atricchāvihatassa tassa āyusaṅkhāro parihāyi, jarā sarīraṃ pahari, manussasarīrañhi nāma na devalokebhijjati, tatha so devalokā bhassitvā bandhumatīnagaruyyānaṃ pāvisi, uyyānapālo tassa āgatabhāvaṃ rājakulaṃ nivedesi. Rājā rājakulā āgantvā uyyāneyeva āsanaṃ paññāpesi. Tato mandhātā uyyāne paññattavarāsane nipanno anuṭṭhānaseyyaṃ kappesi. Tato amaccā deva tumhākaṃ parato kinnu kathesāmāti pucchiṃsu, mama parato tumhe imaṃ sāsanaṃ mahājanassa katheyyātha, mandhātumahārājā dvisahassadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā cātumahārājikesu rajjaṃ kāretvā chattiṃsasakkānaṃ āyuparimāṇena devaloke rajjaṃ kāretvā kālamakāsīti. So evaṃ vatvā kālaṃkatvā yathākammaṃ gatoti imamatthaṃ pakāsetuṃ bhagavā catumahāparisamajjhe imā gāthāyo āha.

7.

Yāvatā candimasuriyā, pariharanti disā bhanti virocanā;

Sabbeva dāsā mandhātā, ye pāṇā pathavinissitā.

8.

Na kahāpaṇavassena, titti kāmesu vijjati;

Appassadā dukhā kāmā, iti viññāya paṇḍito.

9.

Api dibbesu kāmesu, ratiṃso nādhigacchati;

Taṇhākkhayarato hoti, sammāsambuddhasāvakoti.

Taṃ sutvā bahū sotāpattiphalādīni pāpuṇiṃsūti.

10.

Iti gatiniyatānaṃ bodhiyā uttamānaṃ;

Sakavasamupanetvā deti dukkhātitaṇhā;

Aniyatagatikānaṃ kā kathā mādisānaṃ;

Jahatha tamiti mantvā bho bhajavho tivatthuṃti.

Mahāmandhātuvatthuṃ aṭṭhamaṃ.

9. Buddhavammavāṇijakavatthumhi ayamānupubbīkathā

Jambudīpe kira pāṭaliputtanagare buddhavammo nāma vāṇijako ahosi vāṇijakakammena jīvamāno. So aparabhāge satthavāhehi saddhiṃ gāmanigamajanapada rājadhānīsu vāṇijjaṃ payojayamāno vicarati, tasmiṃ samaye bhagavānekabhikkhusahassaparivuto janapadacārikaṃ carati bahū devamanusse saṃsārakantārā uttārento. Tadā so bhagavantaṃ addasa dvattiṃsalakkhaṇānubyañjanapatimaṇḍitaṃ jalamānasuvaṇṇameruṃ viyavirocamānaṃ mahābhikkhusaṅghaparivutaṃ, disvā paramapītiyā phuṭasarīro añjaliṃ paggayha bhagavantaṃ upasaṅkamitvā vanditvā sāyaṇhe bhagavantaṃ bhattena nimantesi buddhasāsane aparicitabhāvena. Athassa bhagavā vikālabhojanā paṭiviratā tathāgatāti āha. Atha so bhagavantaṃ vanditvā kiṃ bhante bhagavantā vikāle bhuñjissantīti, athassa kathaṃ paṭicca bhagavā aṭṭhavidhaṃ pānaṃ tathāgatānaṃ vikāle bhuñjituṃ kappati. Seyyathidaṃ, ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ phārusakapānaṃ madhupānaṃ muddikapānaṃ sālūkapānanti. Taṃ sutvā vāṇijo sahasakkārārasehi muddikapānaṃ katvā buddhapamukhassa bhikkhusaṅghassa adāsi, sabhikkhusaṅgho satthā paribhuttapānīyaraso tassa dhammaṃ desetvā janapadacārikaṃ pakkāmi. Sopi pasannamānaso hutvā nivatto saddhiṃ vāṇijakehi tesu tesu janapadesu vāṇijjaṃ payojento mahāvattanīyaṃnāma kantāraṃ pāpuṇi, tatta tesaṃ sabbesuyeva sakaṭesu pānīyaṃ parikkhayamagamāsi. Tattha sabbamanussānaṃca balīvaddānaṃca pānīyaṃ nāhosi. Atha so vāṇijo pipāsābhibhūto tesu tesu sakaṭesu pānīyaṃ pariyesanto vicarati. Athekasmiṃ sakaṭe manussā taṃ disvā kāruññena etthāgaccha, imasmiṃ koḷambe thokaṃ pānīyaṃ atthi pivāti vadiṃsu. Ta to so gantvā pānīyaṃ pivi. Tassa taṃ rasaṃ muddikapānarasasadisaṃ ahosi, pivantova so evaṃ cintesi. Sammāsambuddhassa tadā me dinnamuddikapānassa nissando ajja sampatto bhavissatīti accherabbhutacitto somanassajāto gantvā sayameva cāṭiyā pidhānaṃ vivari. Sakalāpi sā cāṭi muddikapānena paripuṇṇā ahosi. Tato so ra sava ntaṃ ojavantaṃ aparikkhayaṃ dibbapānasadisaṃ pānīyaṃ disvā paramāya pītiyā phuṭasarīro ugghosesi sabbe pānīyaṃ pivantūti. Taṃ sutvā sabbe sannipatitvā pānīyaṃ disvā abbhutacittā jātā. Vāṇijo tesaṃ majjhe buddhānubhāvaṃ pakāsento āha.

1.

Passathedaṃ bhavanto bho, ānubhāvaṃ mahesino;

Acintanīyamaccheraṃ, sandiṭṭhika makālikaṃ.

2.

Pasannamanasā buddhe, dinnaṃ pānīyakaṃ mayā;

Vipaccati idāneva, taṃ dānaṃ munivāhasā.

3.

Ojavantaṃ sukhannaṃva, sītalaṃ madhuro dakaṃ;

Dibbapānaṃva devānaṃ, jātamabbhutamakkhayaṃ.

4.

Sīlavantesu ko nāma, na dadeyya vicakkhaṇo;

Idha loke paratteca, sukhadaṃ dāna muttamaṃ.

5.

Yathi cchitaṃ gahetvāna, pivantu madhuro dakaṃ;

Bhājanānica pūretvā, yantu sabbe yathicchitanti.

Evañca pana vatvā sabbe manusseca balīvaddeca muddikaraseneva santappesi. Tato tato āgatāpi pānīyaṃ pivantoca pānīyaṃ akkhayaṃ ahosi. Tato vāṇijo satthavāhehi saddhiṃ vāṇijjaṃ payojetvā sakanagaraṃ āgacchanto bhagavantaṃ passitvā gamissāmīti veḷuvanaṃ gantvā satthāraṃ vanditvā katānuñño ekamante nisīdi. Satthāpi tena saddhiṃ madhurapaṭisanthāramakāsi. Upāsakopi bhante tumhākaṃ pāṭihāriyaṃ disvā pasanno vanditvā gamissāmīti āgatomhi, evañce vañca pāṭihāriyanti vitthārena kathesi. Athassa bhagavā dhammaṃ desesi. So dhammaṃ sutvāna satthāraṃ svātanāya nimantetvā mahādānaṃ datvā attano gehameva agamāsi. So tato paṭṭhāya dānādīni puññāni katvā tato cuto devaloke dvādasayojanike kanakavimāne devaccharāparivuto devissariyasamannāgato nibbatti. Tassa pubbakammapakāsanatthaṃ tattha tattha ratanabhājanesu dibbamayehi muddikapānehi paripuṇṇaṃ ahosi. Pānīyaṃ pivitvā devā naccanti vādenti kīḷantīti.

6.

Na vipulajinasāraṃ jānamāno janevaṃ,

Labhati vipulabhogaṃ toyamattassa dānā;

Viditaguṇagaṇā bho tīsu vatthūsu tumhe,

Labhatha khalu visesaṃ sīlavantesu dānāti.

Buddhavammavāṇijakassa vatthuṃ navamaṃ.

10. Rūpadeviyā vatthumhi ayamānupubbīkathā

Atīte kira vipassissa bhagavato kāle tasmiṃ nagare ekā gāmadārikā vihāre āhiṇḍantī ekaṃ gilānabhikkhuṃ disvā kampamānahadayā upasaṅkamitvā vanditvā bhante kote ābādho sarīraṃ pīḷetīti pucchi. Tenāpi bhagini kharābādho me pīḷetīti vutte sā tenahi bhante ahaṃ taṃ rogaṃ vūpasamessāmīti nimantetvā gehaṃ gantvā taṃ pavattiṃ mātāpitunnaṃ kathetvā tehi anuññātā puna divase nānaggarasena bhesajjāhāraṃ sampādesi, tato so bhikkhu punadivase cīvaraṃ pārupitvā bhikkhāya caranto tassā gehaṃ gantvā aṭṭhāsi. Sā theraṃ āgataṃ disvā somanassajātā pattaṃ gahetvā āsanaṃ paññāpetvā adāsi. Tattha nisinnaṃ taṃ āhārena sādhukaṃ parivisitvā sakkāra makāsi. Athassā saddhābalena bhuttamatteyeva so ābādho vūpasami. Tato so vūpasantarogo dutiyadivase tassā gehaṃ nā gamāsi. Atha sā vihāraṃ gantvā taṃ vanditvā kasmānāgatatthāti pucchitvā tena me bhagini byādhi vūpasami, tasmā nāgatosmīti vutte sā sādhu bhanteti somanassajātā gehameva agamāsi. Sā tena puññakammena kālaṃ katvā devaloke nibbatti. Tassā tattha dvādasayojanikaṃ kanakavimānaṃ nibbatti. Sā tattha devissariyaṃ anubhavantī chabuddhantaraṃ khepetvā amhākaṃ bhagavato kāle jambudīpe devaputtanagare udiccabrahmaṇakule jeṭṭhabrāhmaṇassa bhariyāya kucchimhi paṭisandhiṃ gaṇhi, sā paripāka manvāya mātukucchito nikkhami. Tassā mātukucchito nikkhantakālato paṭṭhāya divase divase aṭṭhaṭṭhanālimattaṃ taṇḍulaṃ nibbattati. Tassā rūpasampattiṃ disvā pasannā mātāpitaro rūpadevīti nāma makaṃsu. Pacchā taṃ patirūpena dārakena niyojesuṃ. Athassā taṇḍula- nālimattaṃ gahetvā pacituṃ āraddhe icchiticchitamaṃsādibyañjanañja sappinavanītadadhikhīrādigorasañca jīramaricādikaṭukabhaṇḍañca kadalipanasamadhuguḷādiupakaraṇañca bhājanāni pūretvā nibbattati, tāya hatthena gahitaṃ kiñci khādanīyaṃ bhojanīyaṃvā pūtibhāvaṃ na gacchati, bhattukkhaliṃ gahetvā sakalanagaravāsino bhojentiyāpi ekakaṭacchumattaṃ bhattaṃ gahitaṭṭhānaṃ na paññāyati. Evaṃ aparikkhayapuññā ahosi, sakaladevaputtanagare candasuriyāva pākaṭā ahosi, atha sā pañcasatabhikkhū nimantetvā niccaṃ sakanivesaneyeva bhojeti, tadā tesaṃ antare paṭisambhidāpatto mahāsaṅgharakkhitattheronāma imissā puññānubhāvaṃ dibbacakkhunā disvā na jānāti esā atthanā pubbe katakammaṃ. Yannūnāhaṃ assā pakāseyyanti ekadivasaṃ tassā nivesane bhuñjitvā anumodanaṃ karonto jānāsi bhagini tayā pubbe katakammanti pucchi, na jānāmi bhante. Sotumicchāmīti, athassā so pubbakammaṃ pakāsento.

1.

Ekanavute ito kappe,

Vipassīnāma nāyako;

Ahosi loke lokeka,

Nāyako chinnabandhano.

2.

Tadā tasmiṃ pure ramme, āsi tvaṃ gāmadārikā;

Āhiṇḍantī vihārasmiṃ, addakkhi jinasāvakaṃ.

3.

Rogāturaṃ kisaṃ paṇḍuṃ, assasantaṃ muhuṃ muhuṃ;

Disvāna kampitā cittā, nimantetvāna taṃ muniṃ.

4.

Bhesajjañceva bhattañca, adā tvaṃ tena so yati;

Abyābādho anīghoca, ahosi anupaddavo.

5.

Tato tvaṃ tena kammena, sukatena tato cutā;

Jātāsi devalokasmiṃ, sabbakāmasamiddhinī.

6.

Tattha te puññatejena, pāsādo ratanāmayo;

Maṇithūpisatākiṇṇo, kūṭāgārehi laṅkato.

7.

Nekagabbhasatākiṇṇo, sayanāsanamaṇḍito;

Accharāsatasaṃkiṇṇo, naccagītādisaṃkulo.

8.

Rambhāmbajambusannīra, pūgapunnāgapāṭalī;

Nāgāditarusaṇḍehi, maṇḍituyyānapantihi.

9.

Padumuppalakaḷāra, kundakānanamaṇḍite;

Madhumattālipālīhi, sārasīsarasaṃkule.

10.

Devaputtehi nekehi, tathā devaccharāhica;

Niccussave mahābhoge, vimāne mananandane.

11.

Tvamevaṃ devalokamhi, vindamānā mahāyasaṃ;

Addhānaṃ vītināmetvā, nibbute gotame jine.

12.

Jambudīpe idāni tvaṃ, nibbattā udite kule;

Puññapaññāguṇāvāsā, rūpenaggā piyaṃvadā.

13.

Etaṃ te devalokasmiṃ, devissariyamabbhutaṃ,

Imaṃ te idha lokasmiṃ, sabbaṃ mānusikaṃ sukhaṃ.

14.

Vipassimunino kāle, tvaṃ tassekassa bhikkhuno;

Adā dānaṃ gilānassa, tassa taṃ phalamīdisaṃ.

15.

Kātabbañhi sadā puññaṃ, icchantena sukhappadaṃ;

Tasmā tvaṃ sabbadā bhadde, ussukkā kusale bhavāti.

Evaṃ so tassa purimattabhāve katakammaṃ pakāsetvā idāni puññakamme appamādā bhavāti anusāsi. Sā therassa dhammadesanaṃ sutvā paramasomanassā tato paṭṭhāya dānādīsu niratā puññāni karontī teneva somanassena sotāpannā ariyasāvikā ahosīti.

16.

Iti taruṇakumārī puññakammesu sāraṃ,

Aviditaguṇamattā datva bhikkhussa dānaṃ;

Divimanujasukhaṃ sālattha tumhe bhavantā,

Viditakusalapākā kiṃ na labbhetha santiṃ.

Rūpadeviyā vatthuṃ dasamaṃ.

Dhammasoṇḍakavaggo pathamo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app