Yakkhavañcitavaggo

21. Yakkhavañcita vatthumhi ayamānupubbīkathā

Bhagavati parinibbutamhi kosalarañño kira janapade tuṇḍagāmonāma ahosi. Tattheko buddhadāso nāma manusso ‘‘yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmi. Buddho me saraṇaṃ tāṇaṃ leṇaṃ parāyaṇanti’’ evaṃ jīvitapariyantaṃ buddhaṃ saraṇaṃ gato paṭivasati, tasmiṃ samaye eko janapadavāsiko tattha tattha āhiṇḍanto taṃ tuṇḍagāmaṃ patvā tasseva ghare nivāsaṃ kappesi, tassa pana jānapadikassa sarīre eko yakkho āvisitvā pīḷeti, tadā tassa gāmassa pavisanakāle yakkho buddhadāso pāsakassa guṇatejena tassa gehaṃ pavisituṃ asakkonto taṃ muñcitvā bahigāme sattāhaṃ aṭṭhāsi tassāgamanaṃ olokento. Tato so jānapadiko sattadivasaṃ tattha vasitvā sattame divase sakaraṭṭhaṃ gantukāmo gāmā nikkhami. Atha taṃ tathā nikkhantaṃ disvā yakkho aggahesi, atha so taṃ ettakaṃ kālaṃ kuhiṃgatosīti pucchi. Yakkho bho tavatthāya ettha vasantassa me sattāhaṃ atikkantanti. Tato so ko te mayā attho, kiṃ te dammīti, atha yakkhena bho ahaṃ khudāya pīḷito bhattena me atthoti vutto so evaṃ sati kasmā maṃ antogehe vasantaṃ na gaṇhīti āha. Yakkhena bho tasmiṃ ghare buddhaṃ saraṇaṃ gato eko upasako atthi, tassa sīlatejena gehaṃ pavisitumasakkonto aṭṭhāsinti vutto jānapadiko saraṇaṃ nāma kinti ajānanto kinti vatvā so saraṇaṃ aggahesīti yakkhaṃ pucchi. Yakkho ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti vatvā saraṇaṃ aggahesīti āha. Taṃ sutvā jānapadiko idāni imaṃ vañcessāmīti cintetvā tenahi yakkha ahampi buddhaṃ saraṇaṃ gacchāmīti āha. Evaṃ vuttamatteyeva yakkho mahāsaddaṃ karonto bha ye na bhamanto palāyi, evaṃ sammāsambuddhassa saraṇaṃ idhaloke bhayo paddava nivāraṇatthaṃ hoti, paraloke saggamokkhāvahaṃ. Tathāhi.

1.

Buddhoti vacanaṃ etaṃ, amanussānaṃ bhayāvahaṃ;

Buddhabhattikajantūnaṃ, sabbadā mudamāvahaṃ.

2.

Sabbopaddavanāsāya, paccakkhadibbamosadhaṃ;

Dibbamantaṃ mahātejaṃ, mahāyantaṃ mahabbhutaṃ.

3.

Tasmā so dāruṇo yakkho,

Disvā taṃ saraṇe ṭhithaṃ;

Ubbiggo ca bhayappatto,

Lomahaṭṭho ca chambhīto.

4.

Bhamanto dhāvitaṃ disvā, timirova suriyuggate,

Simbalitūlabhaṭṭhaṃva, caṇḍavātena khaṇḍitaṃ.

5.

Yaṃ dukkhaṃ rājacorāri, yakkhapetā disambhavaṃ;

Nicchantena manussena, gantabbaṃ saraṇattayaṃti.

Tato jānapadiko saraṇāgamane mahāguṇaṃ mahānisaṃsaṃ oloketvā buddhe sagāravo sappemo ‘‘jīvitapariyantaṃ buddhaṃ saraṇaṃ gacchāmī’’ti saraṇaṃ gantvā teneva saraṇāgamanānubhāvena jīvitapariyosāne suttappabuddhoviya devaloke nibbattīti.

6.

Disvāna evaṃ saraṇaṃ gataṃ taṃ,

Apenti yakkhāpi mahabbhayena;

Pāletha sīlaṃ saraṇañca tasmā,

Jahātha duritaṃ sugatiṃ bhajavhoti.

Yakkhavañcitavatthuṃ pathamaṃ.

22. Micchadiṭṭhikassa vatthumhi ayamānupubbīkathā

Bhagavati dharamāne rājagahanagare kira eko brahmabhattiko micchādiṭṭhiko paṭivasati, tattheva sammādiṭṭhikopi. Tesaṃ ubhinnampi dve puttā ahesuṃ. Te ekato kīḷantā vaḍḍhanti. Athāparabhāge guḷakīḷaṃkīḷantānaṃ sammādiṭṭhikassa putto ‘‘namo buddhayā’’ti vatvā guḷhaṃ khipanto divase divase jināti. Micchādiṭṭhikassa putto ‘‘namo brahmuno’’ti vatvā khipanto parājeti, tato micchādiṭṭhikassa putto niccaṃ jinantaṃ sammādiṭṭhikaṃ kumāraṃ disvā samma tvaṃ niccameva jināsi, kiṃ vatvā guḷaṃ khipasīti pucchi. Sohaṃ samma ‘‘namo buddhāyā’’ti vatvā khipāmīti āha. Sopi tato paṭṭhāya ‘‘namo buddhāyā’’ti vatvā khipati, atha te yebhuyyena dūte samasamāva honti. Aparabhāge micchādiṭṭhikassa putto pitarā saddhiṃ dārūnamatthāya vanaṃ gantvā sakaṭena dāruṃ gahetvā āgacchanto nagaradvārasamīpe sakaṭaṃ vissajjetvā tiṇe khādanatthāya goṇe vissajjesi, goṇā tiṇaṃ khādanto aññehi gorūpehi saddhiṃ antonagaraṃ pavisiṃsu. Athassa pitā goṇe pariyesanto sakaṭaṃ olokehīti puttaṃ nivattetvā nagaraṃ paviṭṭho ahosi, atha sāyaṇhe jāte manussā nagaradvāraṃ pidahiṃsu, tato kumāro bahinagare dārusakaṭassa heṭṭhā sayanto niddūpagato ahosi. Atha tassā rattiyā sammādiṭṭhiko ca micchādiṭṭhiko cāti dve yakkhā gocaraṃ pariyesamānā sakaṭassa heṭṭhā nipannaṃ kumāraṃ addasaṃsu, tesu micchādiṭṭhiko imaṃ khādāmīti āha. Athāparo mā eva makāsi, ‘‘namo buddhāyā’’ti vācako esoti, khādāmevetanti vatvā itarena yāvatatiyaṃ vāriyamānopi gantvā tassa pāde gahetvā ākaḍḍhi. Tasmiṃ khaṇe dārako pubbaparicayena ‘‘namo buddhāyā’’ti āha taṃ sutvā yakkho bhayappatto lomahaṭṭho hatthaṃ vissajjetvā paṭikkamma aṭṭhāsi. Aho acchariyaṃ buddhānubhāvaṃ abbhutaṃ, evaṃ attaṃ anīyyātetvā paricayena ‘‘namo buddhāyā’’ti vuttassapi bhayaṃ chambhitattaṃ upaddavaṃ vā na hoti. Pageva attaṃ nīyyātetvā yāvajīvaṃ buddhaṃ saraṇaṃ gatassāti. Vuttañhi.

1.

Yathāpi sikhino nādaṃ, bhujaṅgānaṃ bhayāvahaṃ;

Evaṃ buddhoti vacanaṃ, amanussānaṃ bhayāvahaṃ.

2.

Yathā mantassa jappena, vilayaṃ yāti kibbisaṃ;

Evaṃ buddhoti vacanena, apayanti [pahāyanti itisabbattha] pisācakā.

3.

Aggiṃ disvā yathā sitthaṃ, dūratova vilīyati;

Disvānevaṃ saraṇagataṃ, petā pentiva [petāpentāva itikatthaci] dūrato.

4.

Pavaraṃ buddhaicceta, makkharadvayamabbhutaṃ;

Sabbo paddavanāsāya, thirapākāra muggataṃ.

5.

Sattaratanapāsādaṃ, tameva vajiraṃ guhaṃ;

Tameva nāvaṃ dīpaṃ taṃ, tameva kavacaṃ subhaṃ.

6.

Tameva sirasi bhāsantaṃ, kirīṭaṃ ratanāmayaṃ;

Lalāṭe tilakaṃ rammaṃ, kappūraṃ nayanadvaye.

7.

Tāḍaṅkaṃ kaṇṇayugale, soṇṇamālā gale subhā;

Ekāvaḷi tārahāra, bhārā jattusu laṅkatā.

8.

Aṅgadaṃ bāhumūlassa, karagge valayaṃ tathā;

Aṅgulisvaṅguliyañca, khaggaṃ maṅgalasammataṃ.

9.

Soṇṇā tapatta muṇhīsaṃ, sabāṇaṃva sarāsanaṃ;

Tameva sabbālaṅkāraṃ, tameva duritāpahaṃ.

10.

Tasmā hi paṇḍito poso,

Lokalocanasatthuno;

Saraṇaṃ tassa ganteva,

Guṇanāmaṃ ehipassikaṃ.

11.

Namoti vacanaṃ pubbaṃ, buddhāyeti giraṃ tadā;

Supantena kumārena, micchādiṭṭhikasūnunā.

12.

Sutvā vuttaṃ pisā cāpi, manussakuṇape ratā;

Na hiṃsanti aho buddha, guṇasāramahantatāti.

Atha sammādiṭṭhikayakkho micchādiṭṭhikassa yakkhassa evamāha, ayuttaṃ bho tayā kataṃ. Buddhaguṇe pahāro dinno, daṇḍakammaṃ tayā kātabbaṃti, tena kiṃmayā samma kātabbanti vutte bubhukkhitassa āhāraṃ dehīti āha. Tato so sādhūti vatvā yāvāhaṃ āgacchāmi, tvaṃ tāvettha vacchāhīti vatvā bimbisārarañño kañcanataṭṭake vaḍḍhitaṃ rasabhojanaṃ āharitvā kumārassa pituvaṇṇena dārakaṃ bhojetvā puna kumārena vuttabuddhavacanañca attanā katavāyāmaṃ cāti sabbaṃ taṭṭake likhitvā idaṃ raññoyeva paññāyatūti adhiṭṭhāya agamaṃsu, atha pabhātāya rattiyā rañño bhojanakāle rājapurisā tattha taṭṭakaṃ adisvā nagaraṃ upaparikkhantā sakaṭe dārakañca taṭṭakañca disvā taṭṭakena saddhiṃ taṃ gahetvā rañño dassesuṃ. Rājā taṭṭake akkharādīni disvā vācetvā tassa guṇe pasanno mahantena yasena saddhiṃ seṭṭhiṭṭhānamadāsi.

13.

Jinassa nāmaṃ supinena pevaṃ,

Na hoti bhītiṃ lapanena yasmā;

Tasmā munindaṃ satataṃ sarātha,

Guṇe sarantā saraṇañca yāthāti.

Micchādiṭṭhikassa vatthuṃ dutiyaṃ.

23. Pādapīṭhikāya vatthumhi ayamānupubbīkathā

Jambudīpe mahābodhito kira dakkhiṇapasse etaṃ paccantanagaraṃ ahosi. Tattha saddhāsampanno ratanattayamāmako eko upāsako paṭivasati. Tadā eko khīṇāsavo bhagavatā paribhuttaṃ pādapīṭhaṃ thavikāya pakkhipitvā gatagataṭṭhāne pūjento anukkamena taṃ nagaraṃ sampāpuṇitvā sunivattho supāruto pattaṃ gahetvā antaravīthiṃ paṭipajji yugamattadaso pabbajjālīlāya janaṃ paritosento. Atha so upāsako tathā gacchantaṃ theraṃ disvā pasannamānaso upagantvā pañcapatiṭṭhitena vanditvā pattaṃ gahetvā bhojetvā nibaddhaṃ mama gehaṃ āgamanamicchāmi, mamānukampāya ettheva vasatha sāmīti yācitvā nagarāsanne ramaṇīye vanasaṇḍe nadīkūle paṇṇasālaṃ katvā therassa taṃ nīyyātetvā catupaccayehi paṭijagganto mānento pūjento vasati. Theropi tattha phāsukaṭṭhāne bhagavatā paribhuttapādapīṭhadhātuṃ nidhāya vālukāhi thūpaṃ katvā niccaṃ gandhadhūpadīpapupphapūjādīhi pūjayamāno vāsaṃ kappeti. Tasmiṃ samaye tasso pāsakassa anantaragehavāsiko eko issarabhattiko attano devataṃ nibaddhaṃ namassati. Taṃ disvāssa upāsako buddhaguṇe vatvā akhette samma mā viriyaṃ karohi. Pajahetaṃ diṭṭhiṃti āha. Tato so kerāṭiko issarabhattiko ko te satthu guṇānubhāvo, amhākaṃ issarassa guṇova mahantoti vatvā tassa aguṇaṃ guṇanti kathento āha.

1.

Tipuraṃ so vināsesi, lalāṭanayanagginā;

Asureca vināsesi, tisūlena mahissaro.

2.

Jaṭākalāpamāvattaṃ, naccatī dinasandhiyaṃ;

Vādeti bherivīṇādiṃ, gītaṃcāpi sa gāyati.

3.

Bhariyāyo tassa tisso, jaṭāyekaṃ samubbahe;

Ekamekena passena, passamāno carekakaṃ.

4.

Hatthicammambaradharo, teneva vāritā tapo;

Asādisehi puttehi, rūpena ca supākaṭo.

5.

Ratiyā ca madhupāne ca, byāvaṭo sabbadā ca so;

Manussaṭṭhidharo sīsa, kapālenesa bhuñjaki.

6.

Na jāto na bhayaṃ tassa, maraṇaṃ natthi sassato;

Īdiso me mahādevo, natthaññassīdiso guṇoti.

Taṃ sutvā upāsako samma tuyhaṃ issarassa ete guṇā nāma tāva hontu. Aguṇā nāma kittakā hontīti vatvā bhagavato sakalaguṇe saṃharitvā kathento āha.

7.

Loke sabbasavantīnaṃ, ādhāro sāgaro yathā;

Sabbesaṃ guṇarāsīnaṃ, ādhārova tathāgato.

8.

Carācarānaṃ sabbesaṃ, ādhārāva dharā ayaṃ;

Tathā guṇānaṃ sabbesaṃ, ādhārova tathāgato.

9.

Evaṃ santo viyattoca [viyanto itikatthaci], evaṃ so karuṇāparo;

Eva middhividhā tassa, evamevaṃ guṇā iti.

10.

Buddhopi sakkoti na yassa vaṇṇe,

Kappampi vatvā khayataṃ gametuṃ;

Pageva ca brahmasurā surehi,

Vattuṃ na hānantaguṇassa vaṇṇanti.

Evaṃ vadantā pana te ubhopi amhākaṃ devo uttamo amhākaṃ devo uttamoti kalahaṃ vaḍḍhetvā rañño santikamagamaṃsu, rājā tesaṃ kathaṃ sutvā tenahi tumhākaṃ devatānaṃ mahantabhāvaṃ iddhipāṭihāriyena jānissāma. Dassetha tehi no iddhiṃti nagare bheriṃ carāpesi. Ito kira sattāhaccayena imesaṃ dvinnaṃ satthārānaṃ pāṭihāriyāni bhavissanti. Sabbe sannipatantūti taṃ sutvā nānādisāsu bahū manussā samāgamiṃsu, atha micchādiṭṭhikā ajja amhākaṃ devassa ānubhāvaṃ passāmāti mahantaṃ pūjaṃ karonto tattha sāraṃ nāddasaṃsu, sammādiṭṭhikāpi ajja amhākaṃ bhagavato ānubhāvaṃ passissāmāti vāḷukāthūpaṃ gantvā gandhamālādīhi pūjetvā padakkhiṇaṃ katvā añjalimpaggayha aṭṭhaṃsu. Atha rājāpi balavāhanaparivuto ekamante aṭṭhāsi. Nānāsamayavādinopi ajja tesaṃ pāṭihāriyaṃ passissāmāti mañcātimañcaṃ katvā aṭṭhaṃsu. Tesaṃ samāgame sammādiṭṭhikā vāḷukāthūpa mabhimukhaṃ katvā añjalimpaggayha sāmi amhākaṃ bhagavā sabbabuddhakiccāni niṭṭhāpetvā anupādisesāya nibbāṇadhātuyā parinibbāyi. Sāriputtamahāmoggallānādayo asītimahāsāvakāpi parinibbāyiṃsu, natthettha amhākaṃ aññaṃ paṭisaraṇanti vatvā saccakiriyaṃ karontā āhaṃsu.

11.

Āpāṇakoṭiṃ buddhassa, saraṇaṃ no gatā yadi;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

12.

Āpāṇakoṭiṃ dhammassa, saraṇaṃ no gatā yadi;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

13.

Āpāṇakoṭiṃ saṅghassa, saraṇaṃ no gatā yadi;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

14.

Rāmakāle munindassa, pādukā cāsi abbhutā;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

15.

Chaddantakāle munino, dāṭhā charaṃsirañjitā;

Tena saccenayaṃ dhātu, nicchāretu cha raṃsiyo.

16.

Jātamatto tadā buddho, ṭhito paṅkajamuddhani;

Nicchāresāsabhiṃvācaṃ, aggo seṭṭhotiādinā;

Tena saccenayaṃ dhātu, dassetu pāṭihāriyaṃ.

17.

Nimitte caturo disvā, nikkhanto abhinikkhamaṃ;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

18.

Mārasenaṃ palāpetvā, nisinno bujjhi bodhiyaṃ;

Tena saccena yaṃ dhātu dassetu pāṭihāriyaṃ.

19.

Dhammacakkaṃ pavattesi, jino sipatane tadā;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

20.

Nandopanandabhogindaṃ, nāgaṃ nālāgirivhayaṃ;

Āḷavakā dayo yakkhe, brahmāno ca bakā dayo.

21.

Saccakādinigaṇṭheca, kūṭadantā dayo dvije;

Damesi tena saccena, dassetu pāṭihāriyaṃti.

Evañca pana vatvā upāsakā amhākaṃ anukammaṃ paṭicca mahājanassa micchādiṭṭhibhedanattaṃ pāṭihāriyaṃ dassetha sāmīti ārādhesuṃ. Atha buddhānubhāvañca therānubhāvañca upāsakānaṃ saccakiriyānubhāvañca paṭicca vāḷukāthūpaṃ dvidhā bhinditvā pādapīṭhadhātu ākāsa mabbhuggantvā chabbaṇṇaraṃsiyo vissajjentī vilāsamānā aṭṭhāsi. Atha mahājanā celukkhepasahassāni pavattentā sādhukīḷhaṃ kīḷantā mahānādaṃ pavattentā mahantaṃ pūjamakaṃsu. Micchādiṭṭhikāpi imaṃ acchariyaṃ disvā vimhitamānasā micchādiṭṭhiṃ bhinditvā ratanattayaparāyaṇā saraṇa magamaṃsūti.

22.

Phuṭṭhopi pādena jinassa evaṃ,

Kaliṅgaro pā si mahānubhāvo;

Lokekanāthassa anāsavassa,

Mahānubhāvo hi acintanīyoti.

Pādapīṭhikāya vatthuṃ tatiyaṃ.

24. Uttarasāmaṇerassa vatthumhi ayamānupubbīkathā

So kira purimabuddhesu [purimabuddhe itisabbattha] katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle vijjādharo hutvā himavati paṭivasati. Tadā sumedho nāma sammāsambuddho viveka manubrūhanto himavantaṃ gantvā ramaṇīye padese pallaṅkaṃ ābhujitvā nisīdi. Tadā vijjādharo ākāsena gacchanto chabbaṇṇaraṃsīhi virājamānaṃ bhagavantaṃ disvā tīhi kaṇikārapupphehi pūjesi, pupphāni buddhānubhāvena satthu upari chattākārena aṭṭhaṃsu, so tena bhīyyoso mattāya pasannacitto hutvā aparabhāge kālaṃkatvā tāvatiṃsabhavane nibbattitvā uḷāraṃ dibbasampattimanubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālassa putto hutvā nibbatti. Uttarotissa nāmaṃ ahosi. So uttamarūpadharo viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ patvā jātiyā rūpena vijjāya sīlācārena ca lokassa mahanīyo jāto, tassa taṃ paññāsampattiṃdisvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālenakālaṃ dhammasenāpatiṃ payirupāsanto tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattasampanno hutvā theraṃ upaṭṭhahati. Tena ca samayena therassa aññataro ābādho uppanno hoti, tassa bhesajjatthāya uttarasāmaṇero pātova pattacīvara mādāya vihārato nikkhamma antarāmagge taḷākassa tīre pattaṃ ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati, tadā aññataro ummaggacoro katakammo ārakkhapurisehi anubaddho aggadvāreneva nagarato nikkhamitvā palāyanto attanā gahitaṃ ratanabhaṇḍikaṃ sāmaṇerassa patte pakkhipitvā palāyi. So sāmaṇeropi pattasamīpaṃ [sattusamīpaṃ itipi katthaci] upagato hoti, coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ disvā ayaṃ coro, iminā coriyaṃ katanti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassakārassa brāhmaṇassa dassesuṃ. Vassakāro ca tadā rañño vinicchaye niyutto hutvā chejjabhejjaṃ anusāsati. So eso pubbe mama vacanaṃ nādiyi. Suddhapāsaṇḍiyesu pabbajīti ca baddhāghātattā taṃ kammaṃ asodhetvāva jīvantamevetaṃ sūle uttāsethāti āṇā pesi, rājapurisā taṃ nimbasūle uttāsesuṃ. Sāmaṇero sūlagge nisinno upajjhāyassa me ko bhesajjaṃ āharissatīti sāriputtattheraṃ sari. Tato thero taṃ pavattiṃ ñatvā sammāsambuddhassa kathesi, bhagavāpi mahāsāvakaparivuto tassa ñāṇaparipākaṃ oloketvā taṃ ṭhānamagamāsi. Tato bhagavato nikkhantabhāvā sakalanagare kolāhalaṃ ahosi, mahājanakāyo sannipati. Atha bhagavā vipphurantahatthatale nakhamaṇimayūkhasambhinnapītābhāsatāya paggharantajātihiṅgulakasuvaṇṇarasadhārāviya jālāvaguṇṭhitamudutalunaṅgulaṃ hatthaṃ uttarassa sīse ṭhapetvā uttara idaṃ te pubbe katapāpakammassa phalaṃ uppannaṃ, tattha tayā paccavekkhaṇabalena adhivāsanā kātabbāti āha. Teneva āha.

1.

Atīte kira ekasmiṃ, gāme tva masi dārako;

Dārekehi samāgamma, kīḷanto keḷimaṇḍale.

2.

Gahetvā sukhumaṃ sūkaṃ, tadā tvaṃ nimbajalliyā;

Uttāsesi tattha sūle, jīvamānakamakkhikaṃ.

3.

Aparampi te pāpakammaṃ, pavakkhāmi suṇohi me;

Ovadantiṃ hitena tvaṃ, atīte sakamātaraṃ.

4.

Jīvasūle nisīdāti, kopenābhisapī tuvaṃ;

Imehi dvīhi pāpehi, saraṃ saṃsārasāgare.

5.

Pañcajātisate acchi, jīvasūlamhi nimbaje;

Ayaṃ te carimā jāti, etthāpica vipacci soti.

Evamādinā nayena tassa ajjhāsayānurūpena dhammaṃ desesi, uttaro amatābhisekasadisena satthuno hatthasamphassasañjātapasādasomanassatāya uḷāraṃ pītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanāmaggaṃ samārūḷho ñāṇassa paripākaṃ gatattā satthu desanāvilāsena maggapaṭipāṭiyā sabbakilese khepetvā chaḷabhiñño ahosi. Dhammaṃ sutvā tattha samāgatānaṃ devamanussānaṃ caturāsītipāṇasahassānaṃ dhammābhisamayo ahosīti vadanti. Uttaro pana chaḷabhiñño hutvā sūlato uṭṭhahitvā ākāse ṭhatvā pāṭihāriyaṃ dassesi. Mahājanā acchariyabbhutacittā jātā ahesuṃ. Tāvadevassa vaṇorundhi, so bhikkhūhi āvuso tādisaṃ dukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ sakkhīti puṭṭho pageva me āvuso saṃsāre ādīnavo saṅkhārānañca sabhāvo sudiṭṭho. Tasmāhaṃ tādisaṃ dukkhaṃ anubhavantopi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ adhigantuṃti āha. Athāparabhāge so bhikkhusaṅghamajjhe attano pubbacaritā padānaṃ pakāsento imā gāthā abhāsi.

6.

Sumedho nāma sambuddho, dvattiṃsavaralakkhaṇo;

Vivekakāmo sambuddho, himavanta mupāgami.

7.

Ajjhogahetvā himavantaṃ, aggo kāruṇiko muni;

Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

8.

Vijjādharo tadā āsiṃ, antalikkhacaro ahaṃ;

Tisūlaṃ sukataṃ gayha, gacchāmi ambare tadā.

9.

Pabbatagge yathā aggi, puṇṇamāseva candimā;

Vanaṃ obhāsate buddho, sālarājāva phullito.

10.

Vanaggā nikkhamitvāna, buddharaṃsī vidhāvare;

Nalaggivaṇṇasaṅkāsā, disvā cittaṃ pasādayiṃ.

11.

Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;

Tīṇi pupphāni ādāya, buddhaseṭṭhaṃ apūjayiṃ.

12.

Buddhassa ānubhāvena, tīṇi pupphāni me tadā;

Uddhavaṇṭā adhopattā, chāyaṃ kubbanti satthuno.

13.

Tena kammena sukatena, cetanāpaṇidhīhica;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagañchahaṃ.

14.

Tattha me sukataṃ byamhaṃ, kaṇikārīti ñāyati;

Saṭṭhiyojana mubbedhaṃ, tiṃsayojanavitthataṃ.

15.

Sahassakhaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;

Satasahassāni byūhāni, byamhe pāturahaṃsu me.

16.

Soṇṇamayā maṇimayā, lohitaṅkamayā pica;

Phalikā pica pallaṅkā, yadicchaka yadicchakā.

17.

Mahārahañca sayanaṃ, tūlikaṃ vikatīyakaṃ;

Uddalomikaekantaṃ, bimbohanasamāyutaṃ.

18.

Bhavanā nikkhamitvāna, caranto devacārikaṃ;

Yadā icchāmi gamanaṃ, devasaṃghapurakkhato.

19.

Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;

Samantā yojanasataṃ, kaṇikārehi chāditaṃ.

20.

Saṭṭhituriyasahassāni, sāyaṃ pātaṃ upaṭṭhahuṃ;

Parivārenti maṃ niccaṃ, rattindivamatanditā.

21.

Tattha naccehi gītehi, tālehi vāditehi ca;

Ramāmi khiḍḍāratiyā, modāmi kāmakāmahaṃ.

22.

Tattha bhutvā ca pitvā ca, modāmi tidase tadā;

Nārīgaṇehi sahito, modāmi byamhamuttame.

23.

Satānaṃ pañcakkhattuñca, devarajja makārayiṃ;

Satānaṃ tīṇikkhattuṃca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṃkhiyaṃ.

24.

Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhapūjāyi daṃ phalaṃ.

25.

Dve me bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

26.

Dve me kule pajānāmi, khattiye cāpi brāhmaṇe;

Nīce kule na jānāmi, buddhapūjāyidaṃ phalaṃ.

27.

Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

Labhāmi sabbameve taṃ, buddhapūjāyidaṃ phalaṃ.

28.

Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo ca alaṅkatā;

Labhāmi sabba meve taṃ, buddhapūjāyidaṃ phalaṃ.

29.

Koseyyakambaliyāni, khomakappāsikānica;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

30.

Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

31.

Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

32.

Sabbattha pūjito homi, yaso accuggato mama;

Mahesakkho ghadā homi, abhejjapariso sadā;

Ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.

33.

Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

34.

Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;

Vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

35.

Devalokā cavitvāna, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

36.

Pañcakāmaguṇe hitvā, pabbajiṃanagāriyaṃ;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

37.

Upasampādayī buddho, guṇamaññāya cakkhumā;

Taruṇova pūjanīyo haṃ, buddhapūjāyidaṃ phalaṃ.

38.

Dibbacakkhuṃ visuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.

39.

Paṭisambhidā anuppatto, iddhipādesu kovido;

Saddhamme pāramippatto, buddhapūjāyidaṃ phalaṃ.

40.

Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

41.

Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

42.

Svāgataṃ vata me āsi, buddhaseṭṭhassa santikaṃ;

Tisso vijjā anuppatto, kataṃ buddhassa sāsanaṃ.

43.

Paṭisambhidā catasso ca, vimekkhā pica aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃti;

Taṃ sutvā bahū kusalakammaparāyaṇā ahesuṃ.

44.

Sahetukā pacchimikāpi sattā,

Pāpaṃ na sakkonti jahātumevaṃ;

Anicchamānehi janehi dukkhaṃ,

Ārāva pāpaṃ parivajjanīyaṃti.

Uttarasāmaṇerassa vatthuṃ catutthaṃ.

25. Kavīrapaṭṭana vatthumhi ayamānupubbīkathā

Jambudīpe kira coḷaraṭṭhe kāvīrapaṭṭanaṃ nāma ahosi. Tattha māhissarikā bahū micchādiṭṭhikā vasanti. Tatthekasmiṃ devālaye cittakammaṃ karontā ekasmiṃ phalake issarassa onamitvā vandanākāraṃ bhagavato rūpaṃ akaṃsu. Tasmiṃ samaye tattha bahū upāsakā taṃ devakulaṃ gantvā tattha tattha cittakammāni olokentā tasmiṃ phalake taṃ cittakammaṃ addasaṃsu. Disvāna te aho amhehi apassitabbaṃ passitaṃ. Sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyāsadevamanussāya pajāya ca aparimāṇesu cakkavāḷesu bhagavato uttaritaraṃ ṭhapetvā samasamopi natthi. Sakalehi sattanikāyehi vandanīyo pūjanīyo bhagavā. Ananurūpaṃ tassa etehi kataṃti rodantā paridevantā rājadvāraṃ gantvā ugghosesuṃ, taṃ sutvā rājā te pakkosāpetvā kasmā tumhe ugghosethāti pucchi, te eva māhaṃsu. Deva amhākaṃ bhagavā devātidevo sakkātisakko brahmātibrahmā meruva acalo sāgaro gambhīro ākāsova ananto pathavīva patthaṭotiādīhi bhagavato guṇaṃ vaṇṇesuṃ. Tena vuttaṃ apadāne.

1.

Battiṃsalakkhaṇadharo, sunakkhattova candimā;

Anubyañjanasampanno, sālarājāva phullito.

2.

Raṃsijālaparikkhitto, dittova kanakācalo;

Byāmappabhāparivuto, sataraṃsi divākaro.

3.

Soṇṇā nano jinavaro, samaṇīva siluccayo;

Karuṇāpuṇṇahadayo, vivaṭṭo viya sāgaro.

4.

Lokavissutakittīva, sineruva naguttamo;

Yasasā vitato dhīro, ākāsasadiso muni.

5.

Asaṅgacitto sabbattha, anilo viya nāyako;

Patiṭṭhā sabbabhūtānaṃ, mahīva munisuttamo.

6.

Anūpalitto lokena, toyena padumaṃ yathā;

Kuvādagacchadahano, aggikkhandhova sobhati.

7.

Agado viya sabbattha, kilesavisanāsako;

Gandhamādanaselova, guṇagandhavibhūsito.

8.

Guṇānaṃ ākaro dhīro, ratanānaṃva sāgaro;

Sindhūva vanarājīnaṃ, kilesamalahārako.

9.

Vijayīva mahāyodho, mārasenappamaddano;

Cakkavattīva so rājā, bojjhaṅgaratanissaro.

10.

Mahābhisakkasaṅkāso, dosabyādhitikicchako;

Sallakatto yathā vejjā, diṭṭhigaṇḍaviphālako.

11.

Satthā no bhagavā deva, mahābrahmehi vandito;

Devindasurasiddhehi, vandanīyo sadā darā.

12.

Sabbesu cakkavāḷesu, ye aggā ye ca pūjitā;

Tesamaggo mahārāja, bhagavā no patāpavāti.

Ayuttaṃ deva devakulehi kataṃti āhaṃsu. Taṃ sutvā rājā bho sabbepi manussā attano attano devatānaṃ mahantabhāvaṃ kathenti. Tumhākaṃ pana satthuno mahantabhāvaṃ kathaṃ amhākaṃ jānāpethāti, upāsakā na garu tvaṃ mahārāja phalakaṃ āharāpetvā suddhavatthena veṭhetvā taṃ attano muddikāya lañchitvā surakkhitasugopite ekasmiṃ devakule ṭhapetvā sattāhaccayena āharāpetvā taṃ oloketha, tadā no satthuno mahantānubhāvaṃ jānāthāti āhaṃsu, atha rājā tesaṃ vuttaniyāmeneva kārāpetvā antodevakule ṭhapetvā sabbadvārāni pidahitvā lañchetvā rakkheyyāthāti niyojesi. Tato te upāsakā sabbe sannipatitvā sattāhaṃ dānaṃ dentā sīlaṃ rakkhantā uposathakammaṃ karontā sabbasattesu mettiṃ bhāventā sabbasattānaṃ attanā katapuññesu pattiṃ dentā tiṇṇaṃ ratanānaṃ pūjaṃ karontā evaṃ ugghosesuṃ. Amhākaṃ katakusalanissandena loke mahiddhikā mahānubhāvā sabbe devā ca lokaṃ pālentā cattāro mahārājāno ca amhākaṃ satthuno upaṭṭhānāya [upaṭṭhāya itisabbattha] ṭhitabhāvaṃ dassentūti saccakiriyaṃ akaṃsu. Atha tesaṃ puññānubhāvena tasmiṃ khaṇe sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Tato so manussalokaṃ olokento micchādiṭṭhīhi kataṃ taṃ vippakāraṃ disvā saṃviggo āgantvā issaraṃ bhagavato pāde vanditvā sayitākāraṃ katvā taṃ pavattiṃ upāsakānaṃ kathetvā sakaṭṭhānameva agamāsi. Tato sattame divasepātova te sabbepi rañño santikaṃ gantvā vanditvā evamāhaṃsu. Deva issaro amhākaṃ bhagavato pāde sirasā vanditvā nipannoti. Atha rājā tesaṃ kathaṃ sutvā nagare bheriṃ carāpetvā mahājane sannipātetvā tehi parivuto devakulaṃ gantvā lañchaṃ bhindāpetvā dvāraṃ vivaritvā phalakaṃ āharāpetvā veṭhitasāṭake mocāpesi. Atha rājā ca mahājano ca taṃ mahantaṃ pāṭihāriyaṃ disvā micchādiṭṭhiṃ pahāya sabbe satthuno saraṇa magamaṃsu. Atha rājā taṃ devakulaṃ bhindāpetvā mahantaṃ ramaṇīyaṃ vihāraṃ kārāpetvā yāvajīvaṃ puññakammaṃ katvā devaloke nibbatti.

13.

Anabbhutaṃ satthu dharīyamāne,

Karonti disvā kusalāni iddhiṃ;

Ye taṃ muninde parinibbutamhi,

Karonti puññāni mahabbhūtaṃ yeti.

Kāvīrapaṭṭanavatthuṃ pañcamaṃ.

26. Coraghātakavatthumhi ayamānupubbīkathā

Ekasmiṃ kira samaye amhākaṃ bhagavā sāvatthiyaṃ upanissāya jetavane viharati dhammadesanāya mahājanassa saggamokkhasampadaṃ dadamāno. Tasmiṃsamaye pañcasatā corā aṭavito nagaraṃ āgantvā rattibhāge corakammaṃ katvā tena puttadāre posenti. Athekadivasaṃ corā corakammatthāya nagaraṃ pavisantā nagaradvāre ekaṃ dukkhitaṃ janapadamanussaṃ passitvā hambho kattha vasatīti pucchiṃsu, so attajanā janapadavāsibhāvaṃ pakāsesi. Athassa te kasmā bho iminā dukkhavāsena vasissasi, ehi amhehi saddhiṃ corakammaṃ karonto vatthālaṅkārasampanno puttadāraṃ posehi. Iminā kapaṇavāsena na vasāti āhaṃsu. So panime yuttaṃ kathentīti tesaṃ vacanaṃ sampaṭicchi. Atha te evaṃ sati amhehi saddhiṃ āgacchāhīti vatvā naṃ gahetvā antonagaraṃ paviṭṭhā tattha tattha vilumpantā corakammaṃ akaṃsu. Tadā jānapadiko laddhavibhavo imameva varataranti tehi saddhiṃ corakammaṃ karonto jīvikaṃ kappesi, athekadivasaṃ rājapurisā katakamme te sabbeva gahetvā pacchābāhaṃ gāḷhaṃ bandhitvā kosalarañño dassesuṃ, rājā te disvā evamāha, bhaṇe tumhākaṃ antare yo etesaṃ māretvā jīvitakkhayaṃ pāpessati, tassa jīvitadānaṃ dammīti, taṃ sutvā te corā sabbe aññamaññañātisuhadasambandhabhāvena taṃ na icchiṃsu. So pana janapadavāsī manusso ahamete sabbe māressāmīti rañño vatvā tenānuññāto te sabbe māresi. Taṃ disvā tuṭṭho rājā tassa coraghātakammaṃ adāsi. So core ca vajjhappatte ca mārento pañcavīsativassāni vasanto aparabhāge mahallako ahosi. Atha so mandabalattā katipayapahārenāpi coraṃ māretuṃ na sakkoti, rājā taṃ ñatvā aññassa coraghātakammaṃ adāsi. Atha so coraghātakammā [coraghātakamma itipikatthaci] parihīno attano gehe vasati. Tadā aññataro manusso mantaṃ parivattetvā nāsāvātena manussamāraṇakamantaṃ jānāti. Tathāhi hatthapādakaṇṇanāsasīsādīsu yaṃkiñci chejjabhejjaṃ kattukāmo mantaṃ parivattetvā nāsāvātaṃ vissajjeti. Taṃ taṃ ṭhānaṃ chijjati bhijjati, evaṃ mahānubhāvo so manto, atha so taṃ purisaṃ upaṭṭhahitvā mantaṃ labhitvā rañño sāsanaṃ pesesi . Ahaṃ ito pubbe mahallakattā corānaṃ hatthapādādayo dukkhena chejja bhejjaṃ karomi, māretabbepi dukkhena māremi. Idāni panāhaṃ tathā na karomi, mama mantānubhāvena chejjabhejjakammaṃ karissāmīti. Rājā taṃ sāsanaṃ sutvā sādhūti taṃ pakkosāpetvā ṭhānantaraṃ tasseva pākatika makāsi. So tato paṭṭhāya taṃ kammaṃ karonto puna pañcavassāni atikkāmesi. So mahallako khīṇāyuko dubbalo maraṇamañcaparāyaṇo hutvā maraṇavedanādukkhena mahantena bhayānakena saddena vissaraṃ viravanto nimīlitena cakkhunā bhayānakaṃ narakaggijālāpajjalantaayakūṭamuggaradhare nirayapāle ca passanto nipanno hoti, tato tassa paṭivissakagehe manussā tassa bhayānakasaddasavaṇena gehaṃ chaṭṭetvā palāyiṃsu. Tasmiṃ kira divase mahāsāriputtatthero dibbacakkhunā lokaṃ olokentā taṃ coraghātakaṃ tadaheva kālaṃkatvā niraye nibbattamānaṃ disvā mayi tattha gate panesa mayi pasādena sagge nibbattatīti ñatvā ajja mayā tassānuggahaṃ kātuṃ vaṭṭatīti pubbaṇhasamayaṃ nivāsetvā tassa gharadvāra magamāsi. Atha so theraṃ disvā kuddho kopena taṭataṭāyamānadeho ajja taṃ vijjhitvā phāletvā māressāmīti nipannova mantaṃ parivattetvā nāsāvātaṃ vissajjesi, thero tasmiṃ khaṇe nirodhasamāpanno nirodhā vuṭṭhāya suriyo viya virocamāno aṭṭhāsi, atha so therassa tayo vāre tatheva katvā kiñci kātuṃ asakkonto ativiya vimhitacitto there cittaṃ pasādetvā attano paṭiyattaṃ pāyasaṃ therassa dāpesi, thero maṅgalaṃ vaḍḍhetvā vihārameva agamāsi, coraghātako therassa dinnadānaṃ anussaranto tasmiṃ khaṇe kālaṃ katvā sagge nibbatti. Aho vītarāgānaṃ buddhaputtānaṃ ānubhāvo. Evaṃ narake nibbattamānopissa balena sagge nibbattoti. Tathāhi.

1.

Dānaṃ tāṇaṃ manussānaṃ, dānaṃ duggativāraṇaṃ;

Dānaṃ saggassa sopānaṃ, dānaṃ santikaraṃ paraṃ.

2.

Icchiticchitadānena, dānaṃ cintāmaṇī viya;

Kapparukkhova sattānaṃ, dānaṃ bhaddaghaṭoviya.

3.

Sīlavantassa dānena, cakkavattisirimpi ca;

Labhanti sakkasampattiṃ, tathā lokuttaraṃ sukhaṃ.

4.

Pāpakammesu nirato, ṭhitoyaṃ narakāyane [narakāvane itipikatthaci];

Sāriputtassa therassa, piṇḍapātassa vāhasā.

5.

Apāyaṃ parivajjetvā, nekadukkhasamākulaṃ;

Devasaṅghaparibbūḷho, gato devapuraṃ varaṃ.

6.

Tasmā sukhette saddhāya, detha dānāni kāmadaṃ;

Dānaṃ dentehi sīlampi, pālanīyaṃtisundaranti [pālanaṃcātisundaraṃ itipikatthaci].

Atha bhikkhū dhammasabhāyaṃ sannipatitvā nisinnā bhagavantaṃ pucchiṃsu, kiṃbhante so pāpo catūsu apāyesu katarasmiṃ nibbattoti. Atha satthā ajjesa bhikkhave sāriputtassa dinnadānānubhāvena devaloke nibbatto, tasseva nissandena anāgate paccekabuddho bhavissatīti byākāsīti.

7.

Bho sāriputte nihitappadānaṃ,

Khaṇena pāpeti hi saggamaggaṃ;

Tasmā sukhettesu dadātha dānaṃ,

Kāmattha ce saggamokkhaṃ parattha.

Coraghātakavatthuṃ chaṭṭhamaṃ.

27. Saddhopāsakassa vatthumhi ayamānupubbīkathā

Atīte kira kassapadasabalassa kāle eko puriso saddho ratanattayesu pasanno ucchuyantakammena jīvikaṃ kappento paṭivasati. Atha so ekaṃ gilānabhikkhuṃ disvā tassa uḷuṅkamattaṃ sappiṃ adāsi, tathevekassa bhikkhussa ekaṃ guḷapiṇḍaṃ adāsi, athāparasmiṃdivase ekaṃ chātajjhattaṃ sunakhaṃ disvā tassa bhattapiṇḍena saṅgaha makāsi, athekassa iṇaṭṭhakassa ekaṃ kahāpaṇaṃ adāsi, athekadivasaṃ dhammaṃ suṇamāno dhammadesakassa bhikkhussa sāṭakaṃ pūjesi, so ettakaṃ puññakammaṃ katvā bhavesu caramānohaṃ samuddapabbatādīsupi yaṃ yaṃ icchāmi. Taṃ taṃ samijjhatūti patthanaṃ akāsi, so aparabhāge kālaṃ katvā teheva kusalamūlehi suttappabuddho viya devaloke nibbattitvā tattha mahantaṃ dibbasampattiṃ anubhavitvā tato cuto amhākaṃ bhagavato kāle sāvatthiyaṃ mahaddhane mahāsālakule nibbattitvā tato so viññutaṃ patto kālena kālaṃ dhammaṃ suṇanto gharāvāse ādīnavaṃ pabbajjāya ca ānisaṃsaṃ sutvā pabbajito na cireneva arahattaṃ pāpuṇi. So aparabhāge satthāraṃ vanditvā pañcasatabhikkhuparivāro ugganagaraṃ agamāsi, tattha seṭṭhino bhariyā saddhā ahosi pasannā. Sā theraṃ pañcahi bhikkhusatehi saddhiṃ bhikkhāya carantaṃ disvā turitaturitā gantvā therassa pattaṃ gahetvā saddhiṃ pañcasatehi bhikkhūhi bhojetvā theraṃ tattha nibaddhavāsatthaṃ yācitvā pañcasatakūṭāgārāni kārāpetvā alaṅkaritvā pañcasatabhikkhū tattha vāsentī nibaddhaṃ catupaccayehi upaṭṭhānamakāsi. Tato thero taṃ pañcasu sīlesu patiṭṭhāpetvā tattha yathābhirantaṃ viharitvā aññatta gantukāmo anupubbena paṭṭanagāmaṃ agamāsi, tattha vasitvā tato nāvaṃ abhiruyha pañcasatabhikkhūhi parivuto samuddapiṭṭhena gacchati, samuddaṃ tarantassa tassa sāgaramajjhe udaravāto samuṭṭhahitvā pīḷeti, taṃ disvā bhikkhū bhante idaṃ pubbe kena vūpasamessatīti pucchiṃsu, thero pubbe me āvuso uluṅkamatte sappipīte rogo vūpasammatīti āha, bhikkhū bhante samuddapiṭṭhe kathaṃ sappiṃ labhissāma, adhivāsethāti āhaṃsu, taṃ sutvā therena [theronanoāyasmantā itisabbattha] na no āyasmantā sappi dullabhā, mama pattaṃ gahetvā samuddodakaṃ uddharitvā ānethāti vutte bhikkhū tathā akaṃsu. Uddhaṭamattameva taṃudakaṃ parivattetvā sappi ahosi, atha bhikkhū taṃ disvā acchariyabbhutacittā jātā therassa sappiṃ upanāmesuṃ, therena sappino [sappinā itisabbattha] pītamatte so ābādho vūpasami, athassa bhikkhūhi ki metaṃ bhante acchariyaṃ, na no ito pubbe evarūpaṃ diṭṭhapubbaṃti vutte thero tenahi katapuññānaṃ puññavipākaṃ passissathāti vatvā samuddaṃ olokesi idaṃ sappi hotūti. Athassa cakkhupathe samudde sabbodakaṃ parivattetvā sappi ahosi. Athassa bhikkhū abbhutacittā aññampi īdisaṃ puññaṃ atthi bhanteti pucchiṃsu, tato thero tenahi passathāyasmantā mama puññanti vatvā samantā tattha tattha ghanaselapabbate olokesi, sabbāni tāni guḷapiṇḍāni ahesuṃ, tato cakkhupathe samantā bhattabhājanāni dassesi sabyañjanaṃ sopakaraṇaṃ. Tato himavantaṃ olokesi, sabbaṃ taṃ suvaṇṇamayaṃ ahosi. Athābhimukhaṭṭhāne mahantaṃ vanasaṇḍaṃ olokesi, sakalavanasaṇḍaṃnānāvirāgavatthehi sañchannaṃ ahosi, bhikkhū taṃ taṃ pāṭihāriyaṃ disvā atīva vimhitā bhante kena te puññakammena etādisāni pāṭihāriyāni bhavissantīti pucchiṃsu, thero kassapadasabalassa kāle attanā kataṃ sabbaṃ taṃ kusalaṃ pakāsesi. Tenettha.

1.

Imasmiṃ bhaddake kappe, kassapo nāma nāyako;

Sabbalokahitatthāya, loke uppajji cakkhumā.

2.

Tadāhaṃ ucchuyantamhi, niyutto guḷakārako;

Tena kammena jīvāmi, posento puttadārake.

3.

Kilantindriyamaddakkhiṃ, bhikkhuṃ rogāturaṃ tadā;

Bhikkhācārakavattena, ghatatthaṃ [ghatamattamupāgataṃ itisabbattha] samupāgataṃ.

4.

Uluṅkamattaṃ sappissa, adadaṃ tassa bhikkhuno;

Saddahanto dānaphalaṃ, dayāyu daggamānaso.

.5

Tena kammena saṃsāre, saṃsaranto bhavābhave;

Yatthicchāmi ghataṃ tattha, uppajjati anappakaṃ.

6.

Icchāmahaṃ samuddasmiṃ, phalampi ghatamattano;

Taṃ taṃ sabbaṃ ghataṃ hoti, ghatadānassidaṃ phalaṃ.

7.

Suṇātha mayhaṃ aññampi, puññakammaṃ manoramaṃ;

Tadā disvānahaṃ bhikkhuṃ, rogena paripīḷitaṃ.

8.

Guḷapiṇḍaṃ gahetvāna, patte tassa samākiriṃ;

Tena so sukhito āsi, rogaṃ byapagataṃ tadā.

9.

Tena me guḷadānena, saṃsaraṃ devamānuse;

Yatthatthosmi guḷenāhaṃ, tattha taṃ sulabhaṃ mama.

10.

Selāca vipulā mayhaṃ, honti cittānuvattakā;

Mahantaguḷapiṇḍāva, guḷadāne idaṃ phalaṃ.

11.

Athāpi me kataṃ puññaṃ, suṇātha sādhu bhikkhavo;

Chātajjhattaṃ phandamānaṃ, disvāna sunakhaṃ tadā.

12.

Bhattapīṇḍena saṅgaṇhiṃ, tampi dānaṃ phalāvahaṃ;

Tato paṭṭhāya nāhosi, annapānena ūnatā.

13.

Sulabhannapāno sukhito, ahosiṃjātijātiyaṃ;

Ajjāpi yadi icchāmi, bhojanena payojanaṃ.

14.

Cakkhupathe samantā me, jāyantukkhaliyo bahū;

Athāparampi kusalaṃ, akāsiṃtaṃ saṇātha me.

15.

Iṇaṭṭhakassa posassa, adāsekaṃ kahāpaṇaṃ;

Tena me puññakammena, anomabhavasampadaṃ.

16.

Pacuraṃ jātarūpañca, labhāmi jātijātiyaṃ;

Sacajja dhanakāmohaṃ, ghanaselopi pabbato;

Hoti hemamayaṃ sabbaṃ, iṇato mocane phalaṃ.

17.

Aññampi mama puññaṃ bho, suṇātha sutisobhanaṃ;

Kassapassa bhagavato, sāsanekaṃ bahussutaṃ.

18.

Desentaṃ munino dhammaṃ, sutvā pīṇitamānaso;

Pūjesiṃsāṭakaṃ mayhaṃ, dhammassa dhammasāmino.

19.

Tenāhaṃ puññakammena, saṃsaraṃ devamānuse;

Labhāmi pacuraṃ vatthaṃ, yaṃ lokasmiṃ varaṃ paraṃ.

20.

Icchamāno sace ajja [jānamānopahaṃajja; jānadhānocahaṃajja itikatthaci], himavantampi pabbataṃ;

Nānāvirāgavatthehi, chādayissaṃ samantato.

21.

Sace icchāmi ajjeva, vatthenacchādayā mite;

Jantavo catudīpasmiṃ, vatthadānassidaṃ phalaṃ.

22.

Etesaṃ puññakammānaṃ, vāhasā kāmabhūmiyaṃ;

Sampatti manubhutvāna, sāvatthipura muttame.

23.

Jāto kule mahābhoge,

Vuddhippatto sukhedhito;

Tassa dhammaṃ suṇitvāna,

Pabbajitvāna sāsane.

24.

Lokuttaraṃ aggarasaṃ, bhuñcanto munivāhasā;

Kilese pajahitvāna, arahattamapāpuṇiṃ.

25.

Kusalaṃ nā vamantabbaṃ, khuddakanti kadācipi;

Anantaphaladaṃ hoti, nibbāṇampi dadāti taṃ.

Athassa dhammadesanaṃ sutvā bhikkhū ca mahājano ca dānādikusalakammaṃ katvā yebhuyyena saggaparāyaṇā ahesuṃti.

26.

Manopasādenapi appapuññaṃ,

Evaṃ mahantaṃ bhavatīti ñatvā;

Mā appapuññanti pamajjathambho;

Sarātha deviṃ idha lājadāyiṃ.

Saddhopāsakassa vatthuṃ sattamaṃ.

28. Kapaṇassa vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavati parinibbute bārāṇasīnagaravāsī eko duggatapuriso paragehe bhatiṃkatvā jīvikaṃ kappeti, tasmiṃ samaye nagaravāsino yebhuyyena tasmiṃ tasmiṃ ṭhāne maṇḍapādayo kārāpetvā mahādānaṃ denti, taṃ disvā duggato evaṃ cintesi, ahaṃ pubbe akatapuññattā paragehe bhatiṃ katvā kicchena kasirena jīvāmi. Nivāsanapārupanampi vāsaṭṭhānamattammi dukkhato labhāmi. Idāni buddhuppādo vattati bhikkhusaṅghopi.

Sabbe ime dānaṃ datvā saggamaggaṃ sodhenti. Mayāpi dānaṃ dātuṃ vaṭṭati. Tamme dīgharattaṃ hitāya sukhāya bhavissati. Api ca mayhaṃ taṇḍulanālimattampi natthi, akatavīriyena taṃ matthakaṃ pāpetuṃ na sakkā, etadatthāyāhaṃ uyyogaṃ katvā dānaṃ dassāmīti cintetvā tato paṭṭhāya bhatiṃ pariyesamāno gantvā tattha tattha bhatiṃ katvā laddhanivāpe ca bhikkhācariyāya laddhatilataṇḍulādayo ca ekattha saṃharitvā manusse samādāpetvā tasmiṃ maṇḍapaṃ kārāpetvā vanakusamādīhi taṃ alaṅkaritvā bhikkhū nimantetvā maṇḍape nisīdāpetvā sabbesaṃ pāyasaṃ [pāyāsaṃ itisabbattha] paṭiyādetvā bhojesi. Atha so maraṇakāle attanā kataṃ taṃ dānavaraṃ anussari. So tena kusalakammena suttappabuddho viya devaloke nibbatti. Tasmiṃ tena katapuññānurūpaṃ mahantaṃ kanakavimānaṃ nibbatti. Samantā tigāvutaṭṭhāne devatā nānā vidhāni turiyāni gahetvā upahāraṃ karonti. Niccaṃ devaccharāsahassāni [devaccharāsahassaṃ itisabbattha] taṃ parivāretvā tiṭṭhanti. Evaṃ so mahantaṃ sampattiṃ anubhavati. Athekadivasaṃ suvaṇṇaselavihāravāsī mahāsaṅgharakkhitatthero pattapaṭisambhido devacārikaṃ caramāno taṃ devaputtaṃ anupamāya devasampattiyā virocamānaṃ disvā upasaṅkamma ṭhito tena katakammaṃ pucchi. Sopissa yathābhūtaṃ byākāsi, tenattha.

1.

Sabbasovaṇṇayo āsi, pāsādo ratanāmayo;

Soṇṇasiṅgasatākiṇṇo, duddikkho ca pabhassaro.

2.

Kūṭāgāra satākiṇṇo, soṇṇamālāsamākulo;

Muttākalāpālambanti, tattha tattha manoramā.

3.

Nekagabbhasatākiṇṇo, sayanāsanamaṇḍito;

Vibhatto bhabbabhāgehi, puññavaḍḍhakinā kato.

4.

Naccanti pamadā tattha, bherimaṇḍalamajjhagā;

Gāyanti kāci kīḷanti, vādenti kāci tantiyo.

5.

Tato tigāvute ṭhāne, pāsādassa samantato;

Sahaccharā devaputtā, gahetvā ātatādayo.

6.

Modanti parivāretvā, naccagītādinā sadā;

Ullaṅghantica selenti, silāghanti samantato.

7.

Evaṃ mahiddhiko dāni, tuvaṃ vandova bhāsati;

Pucchāmi taṃ devaputta, kiṃ kammamakarī purā.

Devaputto āha.

8.

Ahosiṃ duggato pubbe, bārāṇasīpuruttame;

Dānaṃ denti narā tattha, nimantetvāna bhikkhavo.

9.

Jīvanto bhatiyā sohaṃ, dānaṃ dente mahājane;

Tuṭṭhahaṭṭhe pamudite, evaṃ cintesahaṃ tadā.

10.

Sampannavatthālaṅkārā, dānaṃ denti ime janā;

Paratthapi pahaṭṭhāva, sampattimanubhonti te.

11.

Buddhuppādo ayaṃ dāni, dhammo loke pavattati;

Susīlā dāni vattanti, dakkhiṇeyyā jinorasā.

12.

Anāvaṭṭhito [avaṭṭhitoca; andhaṭṭhitoca itipikattaci] saṃsāro, apāyā khalu pūritā;

Kalyāṇavimukhā sattā, kāmaṃ gacchanti duggatiṃ.

13.

Idāni dukkhito hutvā, jīvāmi kasirenahaṃ;

Daliddo kapaṇo dīno, appabhogo anālayo.

14.

Idāni bījaṃ ropemi, sukhette sādhusammate;

Appevanāma tenāhaṃ, parattha sukhito siyā.

15.

Iti cintiya bhikkhitvā, bhatiṃ katvāna nekadhā;

Maṇḍapaṃ tattha kāretvā, nimantetvāna bhikkhavo.

16.

Āyāsena adāsāhaṃ, pāyasaṃ amatāya so;

Tena kammavipākena, devaloke manorame.

17.

Jātomhi dibbakāmehi, modamāno anekadhā;

Dīghāyuko vaṇṇavanto, tejassīca ahosahanti.

Evaṃ devaputto attanā katapuññakammaṃ vittārena kathesi, theropi manussalokaṃ āgantvā manussānaṃ attanā paccakkhato diṭṭhadibbasampattiṃ pakāsesi. Taṃ sutvā mahājano kusalakammaṃ katvā yebhuyyena sagge nibbattoti.

18.

Anālayo duggatadīnakopi,

Dānaṃ dadanto dhigato visesaṃ;

Saggā pavaggaṃ yadi patthayavho,

Hantvāna maccheramalaṃ dadāthāti.

Kapaṇassa vatthuṃ aṭṭhamaṃ.

29. Devaputtassa vatthumhi ayamānupubbīkathā

Ito pubbe nāradassa kira sammāsambuddhassa kāle ayaṃ dīpo aññatarena nāmena pākaṭo ahosi, so panekasmiṃ kāle dubbhikkho ahosi dussasso, mahāchātakabhayaṃ satte pīḷeti. Tasmiṃ samaye nāradassa bhagavato eko sāsaniko sāvako aññatarasmiṃ gāme piṇḍāya caritvā yathā dhotapattova nikkhami. Athaññatarasmiṃ gehe manussā ekaṃ taṇḍulanāḷiṃpoṭalikāya bandhitvā udake pakkhipitvā pacitvā udakaṃ gahetvā pivanto jīvanti, tadā theraṃ disvā vanditvā pattaṃ gahetvā tena taṇḍulena bhattaṃ pacitvā patte pakkhipitvā therassa adaṃsu. Atha tesaṃ saddhābalena sā ukkhali bhattena paripuṇṇā ahosi, te taṃ abbhutaṃ disvā ayyassa dinnadāne vipāko ajjeva no diṭṭhoti somanassajātā mahājanaṃ sannipātetvā te bhattaṃ bhojetvā pacchā sayaṃ bhuñjiṃsu. Bhattassa gahitagahitaṭṭhānaṃ pūrateva. Tato paṭṭhāya te sampattamahājanassa dānaṃ dadantā āyupariyosāne devaloke nibbattiṃsu, atha so thero bhattaṃ ādāya gantvā aññatarasmiṃ rukkhamūle nisīditvā bhuñjitumārati. Tasmiṃ kira rukkhe nibbatto eko devaputto āhārena kilanto bhuñjamānaṃ theraṃ disvā attabhāvaṃ vijahitvā mahallakavesena tassa samīpe aṭṭhāsi. Thero anāvajjitvāva bhuñjati. Devaputto carimālopaṃ ṭhapetvā bhuttakāle ukkāsitvā attānaṃ ṭhitabhāvaṃ jānāpesi. Thero taṃ disvā vippaṭisāri hutvā carimaṃ bhatthapiṇḍaṃ tassa hatthe ṭhapesi, tato so bhattapiṇḍaṃ gahetvā ṭhito cintesi. Ito kira mayā pubbe samaṇabrāhmaṇānaṃ vā kapaṇaddhikānaṃ vā antamaso kākasunakhā dīnampi āhāraṃ adinnapubbaṃ bhavissati, tenavāhaṃ devo hutvāpi bhattaṃ na labhāmi. Handāhaṃ imaṃ bhattapiṇḍaṃ therasseva dassāmi, taṃ me bhavissati dīgharattaṃ hitāya sukhāya cāti. Evañca pana cintetvā bhattapiṇḍe āsaṃ pahāya theraṃ upasaṅkamma sāmi dāsassa vo alaṃ idha lokena saṅgahaṃ. Paralokena me saṅgahaṃ karothāti vatvā tassa patte okiri. Athassa bhatthapiṇḍaṃ [bhatthapiṇḍaṃ itisabbattha] patte patitamatteyeva tigāvutaṭṭhāne dibbamayāni bhattabhājanānipaññāyiṃsu. Devaputto theraṃ pañcapatiṭṭhitena vanditvā tato dibbabhojanaṃ gahetvā pathamaṃ dānaṃ datvā pacchā sayaṃ bhuñci. Tato deputto dutiyadivasato paṭṭhāya therassa ca sampattamahājanassa ca mahādānaṃ dento āyupariyosāne 0 devaloke nibbattitvā chasu kāmasaggesu aparāparaṃ dibbasampatti manubhavamāno padumuttarassa bhagavato kāle tato cuto bārāṇasiyaṃ anekavibhavassa micchādiṭṭhikassa kuṭumbikassa gehe nibbatti. Devotissa nāmaṃ akaṃsu. Aparabhāge viññutaṃ pattassa tassa mātāpitaro kālamakaṃsu. Sovaṇṇamaṇimuttādipūritakoṭṭhāgārādayo oloketvā mama mātāpitaro micchādiṭṭhikattā ito dānādikiñcikammaṃ akaritvā paralokaṃ gacchantā kākaṇikamattampi agahetvā gatā, ahaṃ pana taṃ gahetvāva gamissāmīti sanniṭṭhānaṃ katvā bheriṃ carāpetvā kapaṇaddhikavanibbake sannipātetvā sattāhabbhantare sabbaṃ sāpateyyaṃ dānamukhena datvā araññaṃ pavisitvā isippabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañca bhiññā aṭṭha samāpattiyo nibbattetvā ākāsacārī ahosi. Atha tasmiṃsamaye padumuttaro nāma bhagavā haṃsavatīnagare paṭivasanto devabrahmādiparivuto catusaccapaṭisaṃyuttaṃ dhammaṃ desento nisinno hoti, tadā so tāpaso ākāsena gacchanto mahājanasamāgamañca bhagavato sarīrato nikkhantachabbaṇṇaraṃsiyo ca disvā kimetaṃti vimhito ākāsā otaritvā mahatiyā buddhalīḷāya nisīditvā dhammaṃ desentaṃ bhagavantaṃ disvā pasannamānaso parisantare nisinno dhammaṃ sutvā bhagavantaṃ vanditvā attano assamameva agamāsi. Atha so tattha yāvatāyukaṃ ṭhatvā āyupariyosāne tāvatiṃsabhavane nibbatto tiṃsakappe dibbasampattimanubhavanto chasu kāmasaggesu aparāpariyavasena saṃsari. Ekapaññāsaattabhāve sakko devarājā ahosi, ekakavīsatiattabhāve cakkavatti hutvā manussasampatti manubhavitvā imasmiṃbuddhuppāde bhagavati parinibbute sāvatthiyaṃ aññatarasmiṃ kulagehe nibbattitvā sattavassiko ekaṃ bhikkhuṃ dhammaṃ desentaṃ addasa. Disvā taṃ upasaṅkamitvā dhammaṃ sutvā aniccasaññaṃ paṭilabhitvā tattha nisinnova arahattaṃ pāpuṇi, tato so pattapaṭisambhido attanā katapuññakammaṃ olokento taṃ pubbacariyaṃ bhikkhūnaṃ majjhe pakāsento āha. Tasmā.

1.

Nārado kira sambuddho, pubbe āsi naruttamo;

Lokaṃ dukkhā pamocento, dadanto amataṃ padaṃ.

2.

Tasmiṃ tu samaye tassa, sāvako chinnabandhano;

Bhikkhitvā dīpake laddha, māhāraṃ paribhuñjituṃ.

3.

Rukkhamūla mupā gañchi, tatthāsiṃ rukkhadevatā;

Bubhukkhitā udikkhantī, aṭṭhāsiṃ tassa santike.

4.

Adāsi me bhattapiṇḍaṃ, karuṇāpūritantaro;

Gahetvāna ṭhito piṇḍaṃ, sahamāno khudaṃ tadā.

5.

Adinnattā mayā pubbe, kiñci dānaṃ supesale;

Jighacchāpīḷito homi, jātopi devayoniyaṃ.

6.

Ajja khettaṃ suladdhaṃme, deyyadhammopi vijjati;

Bījamettha ca ropemi, bhavato parimuttiyā.

7.

Iti cintiya vanditvā, dāsassa sāmi vo alaṃ;

Saṅgahaṃ idha lokasmiṃ, karotha pāralokikaṃ.

8.

Iti vatvā adāsāhaṃ, bhuñci sopi dayāparo;

Tenāhaṃ puññakammena, sudhannamalabhiṃ khaṇe.

9.

Tato cuto chadevesu, vindanto mahatiṃsiriṃ;

Cirakālaṃ vasiṃ tattha, deviddhīhi samaṅgitā.

10.

Satasahasse ito kappe, padumuttaranāmako;

Uppajji lokanāyako, dhammarājā tathāgato.

11.

Mahiddhiko tadā āsiṃ, tāpaso kānane vane;

Sampattapañcā bhiññāṇo, ākāsena carāmahaṃ.

12.

Tadā kāsena gacchanto, ramme haṃsavatīpure;

Buddharaṃsiparikkhittaṃ, ketumālāvilāsitaṃ.

13.

Devasaṅghaparibbūḷhaṃ, desentaṃ addasaṃ jinaṃ;

So taṃ disvāna nabhasā, ṭhitohaṃ parisantare.

14.

Dhammaṃ sutvā udaggohaṃ, kālaṃ katvāna satthuno;

Tato cuto papannosmi, tāvatiṃse manorame.

15.

Tiṃsakappasahassāni, caranto devamānuse;

Duggatiṃ nābhijānāmi, labhāmi vipulaṃ sukhaṃ.

16.

Ekapaññāsatikkhattuṃ, devarajjamakārayiṃ;

Athekavīsatikkhattuṃ, cakkavattī ahosahaṃ.

17.

Padesarajjaṃ kāsāhaṃ, bahukkhattuṃ tahiṃ tahiṃ;

Imasmiṃ bhaddake kappe, nibbutetu [nibbutesu itisabbattha] tathāgate.

18.

Codito puññakammena, sāvatthipuramuttame;

Uppajjitvā kule seṭṭhe, jātiyā sattavassiko.

19.

Sutvā dhammaṃ kathentassa, bhikkhussaññatarassahaṃ;

Bhavassantaṃ karitvāna, arahattamapāpuṇiṃ.

20.

Sudinnaṃ me tadā dānaṃ, sussutaṃ dhammamuttamaṃ;

Dukkhassantaṃ akāsāhaṃ, tassa kammassa vāhasāti.

Evañca pana vatvā bahū jane kusalakamme niyojesīti.

21.

Dānenapevaṃ carimāya piṇḍiyā,

Savaṇāya dhammassa muhuttakena;

Labhanti sattā tividhampi sampadaṃ,

Phalaṃ vade ko bahudāyakassa bho.

Devaputtassa vatthuṃ navamaṃ.

30. Sīvalittherassa vatthumhi ayamānupubbīkathā

Ito kira kappasatasahassamatthake padumuttaro nāma satthā loke udapādi dhammadesanāya satte amatamahānibbāṇaṃ pāpento, tasmiṃ samaye bhagavā haṃsāvatiyaṃ sarājikāya parisāya majjhe ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapesi. Tadā rājā taṃ disvā taṃ ṭhānaṃ kāmayamāno buddhapamukhassa saṅghassa mahādānaṃ datvā bhagavato pādamūle sirasā nipajji, tadāssa bhagavā anāgate gotamassa bhagavato sāsane taṃ ṭhānaṃ labhissasīti vatvā byākāsi. Taṃ sutvā mudito rājā puññāni katvā devaloke nibbatti. Tato aparabhāge bārāṇasiyaṃ seṭṭhiputto hutvā paccekabuddhasahassaṃ catupaccayadānena yāvajīvaṃ paṭijaggitvā devaloke nibbatto mahantaṃ sampatti manubhavitvā tato cuto vipassissa bhagavato kāle bandhumatīnagare aññatarasmiṃ kulagehe nibbatti. So tasmiṃ samaye senaguttaṭṭhāne ṭhatvā rañño kammaṃ karoti, tadā nagaravāsino upāsakagaṇā vipassīsammāsambuddhaṃ upasaṅkamma vanditvā bhagavā bhante sasāvako amhākaṃ anuggahaṃ karotūti svātanāya nimantetvā mahādānaṃ datvā sabbe ekacchandā bhagavanta muddissa mahārahaṃ mahāpariveṇaṃ kārāpetvā pariveṇamahe mahādānaṃ dadantā dānagge asukaṃ nāma natthīti na vattabbanti vatvā dānaṃ paṭiyādetvā dānaggaṃ olokentā navadadhiñca paṭalamadhuñca apassantā purise pakkositvā sahassaṃ datvā dadhimadhuṃ khippaṃ pariyesitvā ānethāti pesesuṃ, te sahassaṃ gahetvā dadhimadhuṃ upadhāretuṃ tattha tattha vicarantā dvārantare aṭṭhaṃsu, tadā ayaṃ senagutto rañño sabhattaṃ dadhimadhuṃ ādāya gacchanto mahādvāraṃ sampāpuṇi, atha te dadhimadhuṃ disvā bho kahāpaṇaṃ gahetvā imaṃ dehīti yāciṃsu. Tena [tenadassāmi itipikattaci] na dassāmīti vutte yāvasahassaṃ vaḍḍhetvā yāciṃsu. Tato senagutto imaṃ appagghaṃ sahassena yācatha, ki manena karothāti pucchi, tehi sambuddhatthāyāti vutte tenahi ahameva dassāmīti jīramaricādīhi sakkharamadhuphāṇitādayo yojetvā dānaggaṃ upanāmesi. Taṃ satthu ānubhāvena buddhapamukhassa aṭṭhasaṭṭhibhikkhusatasahassassa pahoṇakaṃ ahosi. Tato so tena puññakammena devamanussalokesu sampatti manubhavitvā aparabhāge amhākaṃ bhagavato kāle koliyanagare mahālilicchavirañño upanissāya suppiyāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. So sattamāsasattasaṃvaccharāni mātukucchiyaṃ vasitvā sattadivasāni mūḷhagabbho dukkhamanubhavi. Mātukucchito nikkhamantassa tassa mātāpitaro sīvalīti nāma makaṃsu. Evaṃ mahāpuññassa ettakaṃ kālaṃ mātukucchimhi dukkhānubhavanaṃ attanāva katena pāpabalena ahosi, so kira atīte rājā hutvā attano sapattaraññā saddhiṃ saṅgāmento mātarā saddhiṃ mantesi. Sā nagaraṃ rundhitvā amitte gaṇhituṃ sakkāti upāya madāsi, sopi tassā vacanena nagaraṃ rundhitvā sattame divase aggahesi, tena pāpakammabalena mātāputtānaṃ evaṃ mahantaṃ dukkhaṃ ahosīti. Tato sā puttaṃ vijāyanakāle sattame divase bhagavantaṃ anussaritvā sukhena bhāraṃ muñci. Tuṭṭhā sā sattame divase buddhapamukhassa bhikkhusaṅghassa mahādānaṃ adāsi, athassā putto sattavassikakāle gehā nikkhamma satthāraṃ disvā pabbajjaṃ yāci. Satthā sāriputtattherassa niyojesi, tato sāriputtattherena upajjhāyena moggallānamācariyaṃ katvā pabbaji, atha so khuraggeyeva arahattaṃ patvā buddhasāsanaṃ sobhesi, so pubbe katapuññānubhāvena mahāpuñño ahosi lābhīnañca aggo. Athekasmiṃ samaye bhagavā revatattheraṃ dassanāya khadiravanavihāraṃ gacchanto tiṃsabhikkhusahassehi saddhiṃ tiṃsayojanikaṃ chaṭṭitakantāraṃ sampāpuṇi nirūdakaṃ appabhakkhaṃ. Yebhuyyena devatā sīvalitthere pasannā. Tasmā bhagavā sīvalittheraṃ purato cārikaṃ katvā devatāhi kārāpite vihāre vasanto devatāhi sajjitadānaṃ paribhuñjanto revatattheraṃ saṃpāpuṇitvā gatakammaṃ niṭṭhāpetvā jetavanamāgamma lābhīnaṃ aggaṭṭhāne taṃ ṭhapesīti. Tena vuttaṃ apadāne.

1.

Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

2.

Sīlaṃ tassa asaṅkhyeyyaṃ, samādhi vajirūpamo [vajirūpamā itikatthaci];

Asaṃkhiyaṃ ñāṇavaraṃ, vimutti ca anopamā.

3.

Manujāmaranāgānaṃ, brahmānañca samāgame;

Samaṇabrāhmaṇākiṇṇe, dhammaṃ deseti nāyako.

4.

Sasāvakaṃ mahālābhiṃ, puññavantaṃ jutindharaṃ,

Ṭhapesi etadaggamhi, parisāsu visārado.

5.

Tadāhaṃ khattiyo āsiṃ, pure haṃsavatīvhaye [haṃsāvatavhaye itisabbattha];

Sutvā jinassa taṃ vākyaṃ, sāvakassa guṇaṃ bahuṃ.

6.

Nimantayitvā sattāhaṃ, bhojayitvā sasāvakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.

7.

Tadā maṃ vinataṃ pāde, disvāna purisāsabho;

So sarena mahāvīro, imaṃ vacanamabravī.

8.

Tato jinassa vacanaṃ, sotukāmā mahājanā;

Devadānavagandhabbā, brahmānoca mahiddhikā.

9.

Samaṇabrāhmaṇā cāpi, namassisuṃ katañjalī;

Namo te purisājañña, namo te purisuttama.

10.

Khattiyena mahādānaṃ, dinnaṃ sattāhakampi [sattāhakaṃpito itipikatthaci] no;

Sotukāmā phalaṃ tassa, byākarohi mahāmune.

11.

Tato avoca bhagavā, suṇotha mama bhāsitaṃ;

Appameyyamhi buddhasmiṃ, guṇamhi suppatiṭṭhitā.

12.

Dakkhiṇā dāyakaṃ patvā, appameyyaphalāvahā;

Api ce sa mahābhogo, ṭhānaṃ pattheti muttamaṃ.

13.

Lābhī vipulalābhīnaṃ, yathā bhikkhu sudassano;

Tathāhaṃpi bhaveyyanti, lacchate taṃ anāgate.

14.

Satasahassito kappe, okkākakulasambhavo;

Gotamonāma nāmena, satthā loke bhavissati.

15.

Tassa dhammesu dāyādo, oraso dhammanimmito;

Sīvali nāma nāmena, hessati satthusāvako.

16.

Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.

17.

Tatoparasmiṃsamaye, bārāṇasipuruttame;

Seṭṭhiputto ahaṃ āsiṃ, aḍḍhappatto mahādhano.

18.

Sahassamatte pacceka, nāyake ca nimantiya;

Madhurenannapānena, santappesiṃtadādaro.

19.

Tato cuto chakāmagge, anubhosiṃmahāyasaṃ;

Devaccharāparivuto, pāsāde ratanāmaye.

20.

Evaṃ acintiyā buddhā, buddhadhammā acintiyā;

Acintiye pasannānaṃ, vipākopi acintiyo.

21.

Ekanavutito kappe, vipassīnāma nāyako;

Uppajji cārunayano, sabbadhammavipassako.

22.

Tadāhaṃ bandhumatiyā, kulassaññatarassa ca;

Dayito patthito putto, āsiṃ kammantabyāvaṭo.

23.

Tadā aññataro pūgo, vipassissa mahesino;

Pariveṇaṃ akāresi, mahanta miti vissutaṃ.

24.

Niṭṭhite ca mahādānaṃ, dadaṃ khajjakasaṃyutaṃ;

Navaṃ dadhi madhuñceva, vicinaṃ na ca maddasa.

25.

Tadāhaṃ taṃ gahetvāna, navaṃ dadhi madhumpica,

Kammasāmigharaṃ gacchaṃ, tamenaṃ [tamesaṃ itisabbattha] dāna maddasaṃ.

26.

Sahassampi ca datvāna, na latiṃsu ca taṃ dvayaṃ;

Tato evaṃ vicintesiṃ, netaṃ hessati orakaṃ.

27.

Yathā ime janā sabbe, sakkaronti tathāgataṃ;

Ahampi kāraṃ kassāmi, sasaṅghe lokanāyake.

28.

Tadāhamevaṃ cintetvā, dadhiṃmadhuñca ekato;

Yojetvā lokanāthassa, sasaṅghassa adāsahaṃ.

29.

Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsa magañchahaṃ.

30.

Punāhaṃ bārāṇasiyaṃ, rājā hutvā mahāyaso;

Sattukassa tadā ruddho, dvārarodhaṃ akārayiṃ.

31.

Tato sapattino [sampattino; sapattāno iticakatthaci] ruddhā, ekāhaṃ rakkhitā ahuṃ;

Tato tassa vipākena, pāpuṇiṃ nirayaṃ bhusaṃ.

32.

Pacchime ca bhave dāni, jātohaṃ koliye pure;

Suppavāsā ca me mātā, mahāli licchavī pitā.

33.

Khattiye puññakammena, dvārarodhassa vāhasā;

Sattamāse sattavasse, vasiṃkucchimhi dukkhito.

34.

Sattāhaṃ dvāramūḷhohaṃ, mahādukkhasamappito;

Mātā me chandadānena, eva māsi sudukkhitā.

35.

Suvatthitohaṃ nikkhanto, buddhena anukampito;

Nikkhantadivaseyeva, pabbajiṃ anagāriyaṃ.

36.

Upajjhā sāriputto me, moggallāno mahiddhiko;

Kese oropayanto me, anusāsi mahāmati.

37.

Kesesu chijjamānesu [channamanesu itipikatthaci], arahattamapāpuṇīṃ;

Devo nāgā manussā ca, paccayānu panenti me.

38.

Padumuttaranāmañca, vipassiṃca vināyakaṃ;

Saṃpūjayiṃ pamudito, paccayehi visesato.

39.

Tato tesaṃ vipākena, kammānaṃ vipuluttamaṃ;

Lābhaṃ labhāmi sabbattha, vane gāme jale thale.

40.

Revataṃ dassanatthāya, yadā yāti vināyako;

Tiṃsabhikkhusahassehi, saha lokagganāyako.

41.

Tadā devo panītehi [paṇītehi itisabbattha], mamatthāya mahāmati;

Paccayehi mahāvīro, sasaṅgho lokanāyako.

42.

Upaṭṭhito mayā buddho, gantvā revatamaddasa;

Tato jetavanaṃ gantvā, etadagge ṭhapesimaṃ.

43.

Lābhīnaṃ sīvali aggo, mama sissesu bhikkhavo;

Sabbelokahito satthā, kittayī parisāsumaṃ.

44.

Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

45.

Svāgataṃ vata me āsi, buddhaseṭṭhassa santikaṃ;

Tisso vijjā anuppatto, kataṃ buddhassa sāsanaṃ.

46.

Paṭisambhidā catassopi, vimokkhā pica aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsananti.

Itthaṃ sudaṃ āyasmā sīvalitthero imā gāthāyo abhāsitthāti.

47.

Sutvāna etaṃ caritaṃ mahabbhutaṃ,

Puññānubhāvañca siriṃ sirīmataṃ;

Hitvā kusītaṃ kusalaṃ karotha,

Kāmāttha kāmaṃ bhavabhoganibbutiṃ.

Sīvalittherassa vatthuṃ dasamaṃ.

Yakkhavañcitavaggo tatiyo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app