Mahāsenavaggo

31. Mahāsenarañño vatthumhi ayamānupubbīkathā

Bhagavati parinibbute pāṭaliputtanagare mahāseno nāma rājā rajjaṃ kāresi dhammiko dhammarājā. So pana pitupitāmahādīnaṃ dhanarāsiṃ oloketvā ime imaṃ sāpateyyaṃ pahāya maccuno mukhamupagatā. Aho saṃsārikānaṃ aññāṇatā. Dhanaṃ ṭhapetvā attano vināsañca attānaṃ ṭhapetvā dhanavināsañca na jānantīti sampattiyā adhigamañca vināsaṃ cāti sabbaṃ cintetvā dhammañca sutvā paṭiladdhasaddho divase divase dasasahassānaṃ bhikkhūnaṃ madhurena annapānena santappento anekāni puññāni upacinanto ekadivasaṃ raho paṭisallino evaṃ cintesi. Evaṃ rājaniyogena janassa pīḷanaṃ katvā dinnadānato sahatthena kammaṃ katvā laddhena dinnadānaṃ mahapphalaṃ mahānisaṃsaṃ bhavissati, evaṃ mayā kātabbanti so suhadā maccassa rajjaṃ nīyyātetvā attano kaṇiṭṭhikaṃ ādāya kiñci ajānāpetvā aññataravesena nagarā nikkhamma uttaramadhuraṃ nāma nagaraṃ agamāsi, tattha mahāvibhavo eko seṭṭhi paṭivasati, te seṭṭhino samīpa mupagamma ṭhitā. Tena kimatthāyāgatāti vutte rājā tava gehe bhatiyā kammaṃ karissāmīti vatvā tenānuññāto tīṇi vassāni kamma makāsi, tato ekadivasaṃ seṭṭhi te disvā pakkositvā atīva tumhe sukhumālatarā. Tathāpi imasmiṃ gehe kammakaraṇena ciraṃ vasittha, ettakaṃ kālaṃ kismiñci kammepi kusītattaṃ na paññāyati. Pageva anācārampi, yāgubhattaṃ ṭhapetvā aññaṃ upakārampi mama santikā natthi, kenatthena kammaṃ karothāti pucchi. Rājā tassa vacanaṃ sutvā imasmiṃ janapade sālino manāpabhāvo bahuso sūyati. Tasmā sālīnamatthāya idhā gatamhāti āha, taṃ sutvā tesaṃ tuṭṭho seṭṭhi sālīnaṃ sakaṭasahassaṃ adāsi, rājā sāliṃlabhitvā seṭṭhino evamāha, bho imaṃ amhākaṃ nagaraṃ pāpethāti, taṃ sutvā seṭṭhi sādhūti vatvā sāliparipuṇṇasakaṭasahassaṃ rañño nagaraṃ pāpesi, rājā nagaraṃ gantvā seṭṭhissa nānāvaṇṇavatthahiraññasuvaṇṇādīhi sakaṭe pūretvā paṭipesetvā mettiṃ thiraṃ katvā ābhatavīhayo rājagehe sannicayamakāsi, atha rājā katipāhaccayena musalaṃ paggayha sahattheneva vīhiṃ koṭṭeti, koṭṭitakoṭṭitaṃ kaṇiṭṭhikā papphoṭeti. Evaṃ ubhopi taṇḍulānaṃ mahantaṃ rāsiṃ katvā dārūdakādayo āharitvā ambilabhattaṃ pacitvā rājagehe pañcasataāsanāni paññāpetvā kālaṃ ugghosesuṃ, āgacchantu ayyā anukampaṃ upādāya mama gehe bhuñjantūti. Taṃ sutvā pañcasatā bhikkhū ākāsena āgamiṃsu, rājā te yāvadatthaṃ parivisi, tato tesaṃ antare piyaṃgudīpavāsī eko mahāsivatthero nāma bhattaṃ gahetvā ete maṃ passantūti adhiṭṭhahitvā ākāsena piyaṃgudīpaṃ gantvā bhattaṃ pañcasatānaṃ bhikkhūnaṃ datvā paribhuñci. Taṃ tassānubhāvena sabbesaṃ yāvadatthaṃ ahosi. Evaṃ appakenāpi deyyadhammena sappurisā dāyakānaṃ manaṃ pasādetvā patiṭṭhaṃ karontīti. Vuttañhi.

1.

Appakenapi medhāvī, dāyakānaṃ manaṃ pati;

Saddhaṃ vaḍḍhenti candova, raṃsinā khīrasāgaraṃ.

2.

Aṭṭhāne na niyojentā, karontā neva sannidhiṃ;

Paribhoga makatvāna, neva nāsenti paccayaṃ.

3.

Na pāpentāca theyyassa, na karontā tatheviṇaṃ;

Vibhajanti susīlesu, sayaṃ bhutvāna sīlavāti.

Atha rājā kaṇiṭṭhikāya saddhiṃ thattheva ṭhito piyaṃgudīpe paribhuñjante pañcasatabhikkhū disvā haṭṭho udaggo ahosi. Atha te aparabhāge attanā kataṃ dānavaraṃ anussarantā na cireneva ubhopi sotāpannā ahesuṃti.

4.

Na gaṇentāttano dukkhaṃ, vihāya mahatiṃ siriṃ;

Āyatiṃbhavamicchantā, sujanevaṃ subhe ratā.

5.

Āyāsena kataṃ puññaṃ, mahantaphaladāyakaṃ;

Iti mantvāna medhāvī, sahattheneva taṃ kareti.

Mahāsenarañño vatthuṃ pathamaṃ.

32. Suvaṇṇatilakāya vatthumhi ayamānupubbīkathā

Laṅkādīpe kira anurādhapuranagare eko mātugāmo [ekāmātugāmātivā ekāmātugāmotivā katthaci] saddhāsampannā niccaṃ abhayuttaracetiye pupphapūjaṃ karoti, athekadivasaṃ sā attano dhītuyā saddhiṃ tasmiṃ cetiye pupphapūjanatthāya [pupphapūjatthāya itikatthaci] gantvā pupphāsanasālāya udakaṃ apassantī dhītu hatthe pupphacaṅgoṭakaṃ ṭhapetvā ghaṭa mādāya pokkharaṇiṃ agamāsi, tato sā dārikā mātari anāgatāyayeva [anāgateyeva itisabbattha] adhotāsane pupphamuṭṭhiṃgahetvā maṇḍalaṃ katvā pūjetvā evaṃ patthanamakāsi. Tathā hi.

1.

Mahāvīrassa dhīrassa, sayambhussa mahesino;

Tilokaggassa nāthassa, bhagavantassa satthuno.

2.

Ya mahaṃ pūjayiṃ pupphaṃ, tassa kammassa vāhasā;

Rūpīnaṃ pavarā hessaṃ, ārohapariṇāhavā.

3.

Maṃ disvā purisā sabbe, mucchantu kāmamucchitā;

Niccharantu sarīrā me, raṃsimālīva raṃsiyo.

4.

Hadayaṅgamā kaṇṇasukhā, mañjubhāṇī subhā mama;

Kinnarānaṃ yathā vāṇī, evameva pavattatūti.

Athassā mātā āgamma adhotāsane pūjitāni pupphāni disvā kasmā caṇḍālī adhotāsane bhagavato pupphāni pūjesi, ayuttaṃ tayā katanti āha, taṃ sutvā sā mātuyā kujjhitvā tvaṃ caṇḍālīti akkosi, sā ettakaṃ puññāpuññaṃ katvā aparabhāge tato cutā jambudīpe uttaramadhurāyaṃ ekassa caṇḍālagandhabbabrāhmaṇassa dhītā hutvā nibbatti, uttamarūpadharā ahosi, tassā sarīrato meghamukhato vijjullatāviya raṃsiyo niccharanti. Samantā catuhatthaṭṭhāne sarīrappabhāya andhakāre vidhamati. Mukhato uppalagandho vāyati, kāyato candanagandho, tassā dvinnaṃ thanāna mantare suvaṇṇavaṇṇaṃ ekaṃ tilakaṃ ahosi, tena bālasuriyassa viya pabhā niccharati. Diṭṭhadiṭṭhā yebhuyyena ummattā viya kāmamadena visaññino honti, aho kusalākusalānaṃ ānubhāvo. Tathā hi.

5.

Yena sā kodhasāmātu, caṇḍālī iti bhāsitā;

Tena sā āsi caṇḍālī, jegucchā hīnajātikā.

6.

Sallakkhetvāna sambuddha, guṇaṃ pūjesi yaṃ tadā;

Tena puññānubhāvena, sā bhirūpī manoramā.

7.

Yena yena pakārena, puññapāpāni yo kare;

Tassa tassānurūpena, morova labhate phalaṃ.

8.

Pāpena ca tiracchāne, jāyanti kusalena te;

Vaṇṇapokkharatā hoti, morānaṃ kamma mīdisanti.

Tato tassā mātāpitaro suvaṇṇatilakāti nāma makaṃsu. Tasmiṃkira nagare manussā tassā rupadassanenaca savaṇenaca sampattāpi caṇḍāladhītā ayanti paribhavabhayena āvāhaṃ na karonti. Atha tasmiṃ nagare jeṭṭhacaṇḍālabrāhmaṇassa putto etamatthāya tassā mātāpitunnaṃ santikaṃ vatthābharaṇagandhamālādayo pesesi suvaṇṇatilakaṃ amhākaṃ dadantūti, te taṃ pavattiṃ tassā ārocesuṃ. Sāssa jigucchantī parihāsa makāsi. Tato brāhmaṇassa putto lajjito rañño santikaṃ gantvā vīṇaṃ muñcetvā gāyamāno evamāha.

9.

Lalanā nanānī calalocanānī,

Taruṇā ruṇānī calitādharāṇī;

Manujo hi yo nettapiyaṃ karoti,

Sa tu nīcajātiṃ api no jahāti.

Kimidanti raññā puṭṭho āha.

10.

Sameti kiṃ deva chamāya mattikā,

Kadāci cāmīkarajātikāya;

Sigāladhenu api nīcajātikā,

Sameti kiṃsīhavarena devāti.

Evañca pana vatvā deva imasmiṃnagare suvaṇṇatilakā nāmekā caṇḍāladhītā atthi, sā samānajātikehi pesitapaṇṇākāraṃ na gaṇhāti, kulavanteyeva pattheti, kadā nāma kākī suvaṇṇahaṃsena samāgacchati devāti. Rājā taṃ sutvā tassā pitaraṃ pakkosāpetvā tamatthaṃ vatvā saccaṃ bhaṇeti pucchi, sopi saccaṃ deva, sā jātisampannameva kāmetīti āha. Rājā evaṃ sati bhaṇe pañcamadhuranagare uddāḷabrāhmaṇo nāma atthi, so jātisampanno mātitoca pititoca anupakkuṭṭho , jegucchā paṭikkūlā etāti mātugāmena saddhiṃ na saṃvasati. Attano gehato rājagehaṃ gacchantoca āgacchanto ca soḷasakhīrodakaghaṭehi magge siñcāpesi. Mātugāme disvā kālakaṇṇī mayā diṭṭhāti khīrodakena mukhaṃ dhovati. Tava dhītā sakkontī tena saddhiṃ saṃvasatu, etamatthaṃ tava dhītaraṃ kathehīti āha, sopi taṃ sutvā gehaṃ gantvā dhītaraṃ pakkositvā raññā vuttaniyāmeneva tassā kathesi. Tāya taṃ sutvā sakkontī ahaṃ uddāḷabrāhmaṇena saddhiṃ vasissāmi, mā tumhe cintetha, papañcampi mā karotha, pātova gamissāmīti vutte pitā panassā sādhūti sahassagghanakacittakambalakañcukena dhītu sarīraṃ pārupāpetvā vīṇādituriyabhaṇḍāni gāhāpetvā dhītuyā saddhiṃ addhānamaggaṃ paṭipajji. Gacchanto antarāmagge aññatarasmiṃ nagare rañño gandhabbaṃ karonto dhītaraṃ piṭṭhipasse nisīdāpetvā gandhabbamakāsi. Athassa piṭṭhipassanisinnā suvaṇṇatilakā nayanakoṭiyā diṭṭhiṃ pāpentī sarasena taṃ oloketvā pārutakañcukaṃ kiñci apanetvā sarīrappabhaṃ paññāpesi, rājā panassā sarīrappabhaṃca rūpasampadaṃca disvā kāmāturo vigatasañño sammūḷho hutvā muhuttena paṭiladdhassāso tassā sassāmikāssāmikabhāvaṃ pucchitvā caṇḍāladhītāti sutvā paribhavabhayena taṃ ānetu masakkonto evarūpaṃ vaṇṇapokkharasampannaṃ itthiratanaṃ alabhantassa me ko attho jīvitenāti socanto paridevanto kāmamucchito kattabbā kattabbaṃ ajānanto asiṃ gahetvā attano sīsaṃ sayameva chinditvā kāla makāsi. Evameva antarāmagge pañcarājāno tassā rūpasampattimadamattā asinā chinnasīsā jīvitakkhayaṃ pāpuṇiṃsu. Tathā hi sattā hiraññasuvaṇṇadāsidāsa puttadārādīsu [puttadārādīhi itisabbattha] piyaṃ nissāya kāmena mucchitā anayabyasanaṃ pāpuṇantīti. Vuttañhetaṃ bhagavatā.

11.

Piyato jāyate soko,

Piyato jāyate bhayaṃ;

Piyato vippamuttassa,

Natthi soko kuto bhayaṃ.

12.

Pemato jāyate soko,

Pemato jāyate bhayaṃ;

Pemato vippamuttassa,

Natthi soko kuto bhayaṃ.

13.

Ratiyā jāyate soko,

Ratiyā jāyate bhayaṃ;

Ratiyā vippamuttassa,

Natthi soko kuto bhayaṃ.

14.

Kāmato jāyate soko,

Kāmato jāyate bhayaṃ;

Kāmato vippamuttassa,

Natthi soko kuto bhayaṃ.

15.

Taṇhāya jāyate soko,

Taṇhāya jāyate bhayaṃ;

Taṇhāya vippamuttassa,

Natthi soko kuto bhayaṃ.

Tato so anukkamena pañcamadhuranagaraṃ gantvā attano āgatabhāvaṃ raññā kathāpetvā tena anuññāto gantvā rājānaṃ addasa. Tadā uddāḷabrāhmaṇo rañño avidūre kambalabhaddapīṭhe nisinno hoti, gandhabbabrāhmaṇopi dhītuyā saddhiṃ gandhabbaṃ kurumāno nisīdi. Tasmiṃkhaṇe pitu piṭṭhipasse nisinnā suvaṇṇatilakā uddāḷabrāhmaṇo katamoti pucchitvā etasmiṃ bhaddapīṭhe nisinnoṃ esoti sutvā nilāmalalocanehi taṃ olokanti dasanaraṃsinā sambhinnasurattādharena mandahasitaṃ karontī taṃ oloketvā pārutakañcukaṃ apanetvā sarīrappabhaṃ vissajjesi. Taṃ disvā brāhmaṇo ummatto sokena paridaḍḍhagatto uṇhavātena pūritamukhanāso assunā kilinnanetto visaññī ahosi. Tato so muhuttena laddhassāso rogīviya rañño sakāsā apasaranto attano gehaṃ gantvā suhade pakkositvā tesaṃ evamāha. Bhavantettha.

16.

Yo āpade samuppanne,

Upatiṭṭhati santike;

Sukhadukkhe samo hoti,

So mitto soca ñātako.

17.

Yo guṇaṃ bhāsate yassa, aguṇañca nigūhati;

Paṭisedhetya [paṭisedhetikattabbā itisabbattha] kattabbā, so mitto soca ñātako.

18.

Suvaṇṇatilakānāma, lalanā kāmalālayā;

Nīlakkhicaṇḍakaṇḍehi, vikhaṇḍesi mano mama.

19.

Tassā mukhambuje sattā, mama nettamadhubbatā,

Appampina sarantāmaṃ, tatthevā bhiramanti te.

20.

Saheva tehi me cittaṃ, gataṃ ullaṃghiyuddhato;

Lajjāgambhīraparikhaṃ, dhitipākāramuggataṃ.

21.

Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;

Tassa me saraṇaṃ hotha, karotha mama saṅgahanti.

Taṃ sutvā te evamāhaṃsu.

22.

Yaṃ tvamācariya patthesi, caṇḍālī sā asaṅgamā;

Kinnu mīḷhena saṃyogo, candanassa kadā siyā.

23.

Agammagamanā yāti, narānaṃ dūrato sirī;

Kitticāyu balaṃ buddhi, ayasaṃca sa gacchatīti.

Atha tesaṃ brahmaṇo āha.

24.

Na pariccajati lokoyaṃ, amejjhe maṇimuttamaṃ;

Thīratanaṃ yuvāṇī ca, dukkulā api gāhiyāti.

Evañca pana vatvā tassā sassāmikāssāmikabhāvaṃ ñatvā ānethāti āha, te tathā akaṃsu. Tato brāhmaṇo tāya gehaṃ āgatakālato paṭṭhāya cattāro māse rañño upaṭṭhānaṃ neva agamāsi. Tassa pana brahmaṇassa santike pañcasatarājakumārā nānāvidhāni sippāni uggaṇhanti. Te taṃ kāraṇaṃ ñatvā suvaṇṇatilakāya vijjamānāya amhākaṃ sippuggahaṇassa antarāyo bhavissati, yena kenaci upāyena etaṃ māretuṃ vaṭṭatīti, cintetvā te hatthā cariyaṃ pakkositvā lañjaṃ datvā evamāhaṃsu, hatthiṃ surāya mattaṃ katvā suvaṇṇatilakaṃ mārehīti. Tato te sabbe rājaṅgaṇe sannipatitvā dūtaṃ pāhesuṃ, ācariyaṃ daṭṭhukāmamhāti. Tato brāhmaṇena āgantvā nisinnena paṭisanthāraṃ katvā ācariya ācariyāniṃ passitukāmamhāti āhaṃsu. Atha so suvaṇṇatilakaṃ gahetvā āgacchathāti manusse pesesi. Te tathā kariṃsu, atha tassā vīthimajjhaṃ sampattakāle hatthiṃ vissajjāpesuṃ. So soṇḍāya bhūmiyaṃ paharanto [paharantoupadhāvitvā itikatthaci] gacchanto upadhāvitvā soṇḍena taṃ ukkhipitvā kumbhe nisīdāpesi. Tato rājāno tathā taṃ mārāpetu masakkontā puna divase manusse payojetvā rattiyaṃ mārāpesuṃ. Brāhmaṇopi evarūpaṃ itthiṃ alasitvā jīvanato matameva [mataṃmeseyyo itikatthaci] seyyoti socanto paridevanto rājaṅgaṇe dārucitakaṃ kārāpetvā aggiṃpavisitvā matoti. Evaṃ mātugāmavasaṅgatā mahantaṃ anayabyasanañca maraṇañca pāpuṇantīti. Vuttañhetaṃ bhagavatā.

25.

Māyāvesā [māyācesā itikatthaci] marīcīva,

Soko rogo cupaddavo;

Kharāva bandhanā cesā,

Maccupāso guhāsayo;

Tāsu yo vissase poso,

So naresu narādhamoti.

26.

Ayoniso sā purimāya jātiyā,

Puññaṃ karitvā alabhīdisaṃ gatiṃ;

Dhīsampayuttaṃ [dhitisampayuttaṃ itikatthaci] kusalaṃ karontā,

Nibbāṇamevābhimukhaṃ karothāti.

Suvaṇṇatilakāya vatthuṃ dutiyaṃ.

33. Kapaṇāya vatthumhi ayamānupubbīkathā

Bhagavati parinibbute jambudīpe tattha tattha bhikkhubhikkhuṇiyo ca upāsakaupāsikāyo ca jayamahābodhiṃ vandissāmīti yebhuyyena gantvā vandanti. Athā parabhāge bahū bhikkhū saṅgamma mahābodhiṃ vandanatthāya gacchantā aññatarasmiṃ gāmake bhikkhāya caritvā āsanasālaṃ gantvā katabhattakiccā thokaṃ vissamiṃsu, tadā tattha ekā kapaṇā duggatitthī tathā nisinnabhikkhū disvā upasaṅkamitvā pañcapatiṭṭhitena vanditvā ekamante ṭhitā ayyā kuhiṃ gacchantīti pucchi. Bhikkhū taṃ sutvā jayamahābodhissa ānubhāvañca taṃ vandanatthāya attānaṃ gamanañca kathentā evamāhaṃsu.

1.

Yatthāsīno jino jesi, sasenaṃ makaraddhajaṃ;

Hantvā kilesasenañca, buddho āsi niruttaro.

2.

Yaṃ pūjesi mahāvīro, ṭhito pada makopayaṃ;

Sattarattindivaṃ netta, nīlanīrajaraṃsinā.

3.

Surāsuranarādīnaṃ, nettāli pāḷipātanā;

Mecakākārapattehi, sikhaṇḍīviya bhāti yo.

4.

Surapādapova sattānaṃ, yaṃ tiṭṭhati mahītale;

Iha loke paratte ca, dadanto icchiticchitaṃ.

5.

Yassa purāṇapaṇṇampi, patitaṃ yo naro idha;

Pūjeti tassa so deti, bhavabhogaṃ mahīruho.

6.

Gandhamālehi salilehi, yamupāsati sadā naro;

Ajjhattañca bahiddhā ca, duritaṃ so nihaññati.

7.

Yo deti ihalokatthaṃ,

Yo deti pāralokikaṃ,

Sampadaṃ jayabodhiṃtaṃ,

Bhoti gacchāma vandituṃ.

Taṃ sutvā udaggā somanassajātā bhikkhūnaṃ evamāha. Ahaṃ bhante parakule bhatiyā kammaṃ karontī dukkhena kasirena jīvikaṃ kappemi. Svātanāya me taṇḍulanālipi [bhaṇḍulanāmpa itisabbattha] natthi, pageva aññaṃ dhanaṃ, imaṃ vinā aññaṃ sāṭakampi natthi, kasmā pubbe akatapuññattā, tasmā imaṃ bhante sāṭakaṃ mamānuggahāya bodhimhi dhajaṃ bandhathāti yācitvā sāṭakaṃ dhovitvā tesaṃ adāsi. Bhikkhūpi tassānuggahāya taṃ gahetvā agamaṃsu. Sā sāṭakaṃ datvā pītipāmojjamānasā gehaṃ gantvā tadaheva rattiyā majjhimayāme satthakavātena upahatā kālaṃ katvā tesaṃ bhikkhūnaṃ gamanamagge ekasmiṃ ramaṇīye vanasaṇḍe bhummadevatā hutvā nibbattī, athassā puññānubhāvena tiyojanike ṭhāne dibbakapparukkhā pāturahaṃsu, tatta tatta nānāvirāgadhajapatākā olambanti. Devaputtā ca devadhītaro ca sabbābharaṇavibhūsitā tatheva dhajapatākādayo gahetvā kīḷanti. Naccagītādinekāni acchariyāni payojenti. Atha dutiyadivase tepi bhikkhū bodhimaṇḍalaṃ gacchantā sāyaṇhe taṃ ṭhānaṃ patvā ajja imasmiṃ vanasaṇḍe vasitvā gamissāmāti tattha vāsaṃ upagamiṃsu, tato te rattibhāge nānāvaṇṇadhaje ca devatāhi payojiyamānā gītavāditādayo ca tiyojanaṭṭhāne kapparukkhāni ca idaṃ sabbaṃ devissariyaṃ tassānubhāvena nibbattabhāvaṃ disvā vimhitamānasā devadhītaraṃ āmantetvā tvaṃ kena kammena idha nibbattāti pucchiṃsu. Sā bhikkhū vanditvā añjaliṃ paggayha ṭhitā bhante maṃ na sañjānitthāti āha. Bhikkhūhi na mayaṃ sañjānāma bhaginīti vutte sā attano sabhāvaṃ kathentī evamāha.

8.

Hīyyo āsanasālāya, nisīdittha samāgatā;

Tumhakaṃ santikaṃ gamma, yā varākībhivādayi.

9.

Yā bodhiṃ pūjanatthāya, vatthakaṃ paṭipādayi;

Sāhaṃ hīyyo cutā āsiṃ, rattiyaṃ byādhipīḷitā.

10.

Nānāsampattisaṃyuttā, nānābhūsanabhūsitā;

Vimāne ratanā kiṇṇe, jātāhaṃ ettha kānane.

11.

Hīyyo passittha me gattaṃ, rajojallehi saṃkulaṃ;

Ajja passatha me gattaṃ, vaṇṇavantaṃ pabhassaraṃ.

12.

Hīyyo passittha me bhante, nivatthaṃ malinambaraṃ;

Ajja passatha me bhante, dibbamambaramuttamaṃ.

13.

Vikiṇṇaphalitaggehi , kesehi viralā kulaṃ;

Ūkāgūthapaṭikkūlaṃ, hīyyo āsisiraṃ mama.

14.

Ajja taṃ parivattitvā, mama puññānubhāvato;

Sunīlamududhammillaṃ, kusumā bharaṇabhūsitaṃ.

15.

Purā me sakasīsena, vahitaṃ dārū dakādikaṃ;

Puññenāhaṃ ajja mālā, bhāraṃ sīse samubbahe.

16.

Dhajatthāya mayā hīyyo, padinnaṃ thūlasāṭakaṃ;

Ajja nibbatti me bhonto, mahantaṃ dibbasampadaṃ.

17.

Jānamānena kattabbaṃ, dānādīsu mahapphalaṃ;

Devaloke manussesu, sukhadaṃ dāna muttamanti.

Taṃ sutvā sabbe bhikkhū acchariyabbhutacittā ahesuṃ. Sā devatā tassā rattiyā accayena bhikkhū nimantetvā dibbehi khajjabhojjehi sahatthā santappetvā tehi saddhiṃ āgacchantī antarāmagge dānaṃ dadamānā mahābodhiṃ gantvā sabbehi dhajapatākā dīhi ca nānāvidhavaṇṇagandhasampannapupphehi ca dīpadhūpehi ca bodhiṃ pūjetvā bhikkhūnaṃ cīvaratthāya dibbavatthāni datvā āgamma tasmiṃyeva vanasaṇḍe vasantī nānāvidhāni puññāni katvā tāvatiṃsabhavane nibbatti. Bhikkhūpi taṃ acchariyaṃ tattha tattha pakāsentā bahūjane puññakamme niyojesuṃti.

18.

Evaṃ vidhāpi kapaṇā jinasāsanamhi,

Katvā pasāda matha thūlakucelakena;

Pūjetva dibbavibhavaṃ alabhīti ñatvā,

Pūjāparā bhavatha vatthusu tīsu sammāti.

Kapaṇāya vatthuṃ tatiyaṃ.

34. Indaguttattherassa vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavato parinibbāṇato orabhāge jambudīpe kira pāṭaliputtaṃ nāma nagaraṃ ahosi. Tattha dhammāsoko nāma mahiddhiko mahānubhāvo āṇācakkavatti rājā rajjaṃ kāreti. Uddhaṃ ākāsato heṭṭhā pathaviyā yojanappamāṇe sakalajambūdīpe tassa āṇā pavattati, tadā sakalajambudīpavāsino ca caturāsīti nagarasahasse rājāno ca attano attano balavāhane gahetvā āgamma dhammāsokamahārañño upaṭṭhānaṃ karonti. Tasmiṃ samaye devaputtanagare devaputto nāma mahārājā attano balavāhanaṃ gahetvā rañño upaṭṭhānaṃ agamāsi. Dhammāsoko devaputtamahārājānaṃ disvā madhurapaṭisanthāraṃ katvā tumhākaṃ raṭṭhe bahussutā āgatāgamā mahāguṇavantā ayyā atthīti pucchi. Taṃ sutvā devaputtarājā atthi deva tasmiṃ nagare sīhakumbhakaṃ nāma mahāvihāraṃ. Tattha anekasahassabhikkhū viharanti sīlavantā appicchā santuṭṭhā vivekakāmino. Tesu sāṭṭhakathātipiṭakadharo indaguttatthero nāma tesaṃ pāmokkho ahosi. So anekapariyāyena sanarāmarānaṃ bhikkhūnaṃ dhammaṃvaṇṇeti. Guṇavā attano guṇaṃ nissāya loke pākaṭoti. Taṃ sutvā rājā tuṭṭhamānaso theraṃ passitukāmo hutvā samma tvameva gantvā theraṃ yācitvā idhā nehīti āha. Taṃ sutvā devaputtarājā attano hatthassabalavāhanā dimahā senaṅgaparivuto indaguttattherassa santikaṃ gantvā vanditvā ayya ayyaṃ dhammāsokamahārājā daṭṭhukāmoti āha. Therena sādhūti sampaṭicchite rājā therena sampaṭicchitabhāvaṃ dhammāsokamahārājino pesesi. Tato dhammāsokamahārājā somanassappatto attano āṇāpavattitaṭṭhāne rājūnaṃ sāsanaṃ pesesi. Sabbeva therāgamanamaggaṃ alaṅkarontūti. Atha te rājāno tuṭṭhapahaṭṭhā attano attano nagare bheriṃ carāpetvā devaputtanagarato yāva pāṭaliputtanagaraṃ etthantare pañcapaṇṇāsayojanikaṃ maggaṃ visamaṃ samaṃ karonto devatānaṃ dibbavīthimiva alaṅkaritvā dhammāsokamahānarindassa evaṃ sāsanaṃ pesesuṃ. Bhavantettha.

1.

Indaguttamahāthera, sāmino gamanāya no;

Maggaṃ alaṅkarontūti, mahārājena pesitaṃ.

2.

Tato te apanetvāna, pāsāṇakaṇṭakādikaṃ;

Visamaṃ samaṃ karitvāna, sammajjitvāna sādhukaṃ.

3.

Dhotamuttā samābhāsā, okiritvāna vālukā;

Ussāpitā tattha tattha, dussatoraṇapantiyo.

4.

Kaladhotahemarambhādi, nānātoraṇapantiyo;

Tathā pupphamayā neka, toraṇūparitoraṇā.

5.

Tesu tesuca ṭhānesu, saṅkhatā kusumagghikā;

Tatheva gandhatelehi, dīpitā dīpapantiyo.

6.

Padumuppalasannīra, pupphapallava laṅkatā;

Ṭhapitā ghaṭamālāyo, puṇṇā sogandhavārihi.

7.

Nilapītā disambhinna, patākāhi dhajehi ca;

Maggassa ubhato passe, vanamāsi samākulaṃ.

8.

Ketavo uggatā tattha, mandamandasamīraṇā;

Avhayantāva sobhanti, brahmoragasurādayo.

9.

Nāgacampapunnāga, ketakīvakulādihi;

Padumuppalā dijalajehi, mālatī kusumā dihi.

10.

Mālādāmehi nekehi, maggamāsi vicittakaṃ;

Pattharitvā pādapaṭe, sittasammattabhūmiyaṃ.

11.

Lājādipañcapupphāni, vikiriṃsu manoramaṃ;

Alaṅkaritvā hattassā, kusumā bharaṇādihi.

12.

Maggālaṅkaraṇatthāya, ṭhapitāsuṃ tato tato;

Tesu tesu ca ṭhānesu, bherimaṇḍalamajjhagā.

13.

Naccanti cāturā nārī, rasabhāvanirantarā;

Kaṃsavaṃsādipaggayha, vajjentānekatantiyo.

14.

Gāyanti madhuraṃ gītaṃ, gāyantettha layānvitaṃ;

Maggoso sādhuvādehi, bheritantinadehica.

15.

Karīnaṃ koñcanādehi, hayānaṃ hesitehi ca;

Nekaviṭaṅkasaṅghehi, so karīhi samākulo.

16.

Maggassa ubhato passe, devakaññūpamā subhā;

Mālākalāpe paggayha, tiṭṭhanti tuṭṭhamānasā.

17.

Tathā puṇṇaghaṭe gayha, padumuppalasaṃkule,

Aṭṭhamaṅgalamuggayha, tiṭṭhanti pamadā tahiṃ.

18.

Sītalūdakasampanna, papāhi samalaṅkatā;

Sinānatthaṃ khatā āsuṃ, pokkharañño tahiṃtahiṃ.

19.

Tahiṃtahiṃkatā āsuṃ, dānasālā manoramā;

Nicitāsumanekāni, dānopakaraṇā tahiṃ.

20.

Evaṃ nekavidhā pūjā, amhehi paṭipāditā;

Ṭhapetvāna mahāgaṅgaṃ, taṃ jānātu mahīpatīti.

Taṃ sutvā asokamahārājā gaṅgaṃ alaṅkarothāti soḷasayakkhe pesesi, te saparivārā tattha gantvā attano ānubhāvena gaṅgāya anto tigāvutaṭṭhāne udukkhalapāsāṇe ṭhapesuṃ. Ṭhapetvā thambhe ussāpetvā tulāsaṃghāṭe datvā himavantato rattacandanasāre āharitvā padare santharitvā anekehi pūjāvidhānehi alaṅkaritvā rañño evaṃ sāsanaṃ pesesuṃ. Bhavantettha.

21.

Yamatthāya mayaṃ sabbe, mahārājena pesitā;

Amhehi dāni taṃ sabbaṃ, katameva suṇotha taṃ.

22.

Gāvutattayagambhīraṃ, gaṅgaṃ yojanavitthataṃ;

Thambhe patiṭṭhapetvāna, anagghaṃ rattacandanaṃ.

23.

Himavantato haritvāna, setuṃ tattha sumāpitaṃ;

Toraṇā ca ubho passe, ratanehi sunimmitā.

24.

Puṇṇakumbhaddhajā ceva, padīpāvaliyo tathā;

Ubho passesu ratanāni, māpetvālambanānica.

25.

Suvaṇṇamaṇimuttādi, dāmehi samalaṅkatā;

Vālukatthāya okiṇṇā, dhotamuttā pabhassarā.

26.

Tesu tesu ca ṭhānesu, ṭhapitāsuṃ mahāmaṇī;

Nānārāgavitānehi, sobhitā setuno pari.

27.

Olambitāsuṃ tattheva, dibbādikusumādayo;

Niṭṭhitaṃ idha kātabba, yuttaṃ pūjāvidhiṃtu no;

Devotaṃ paṭijānātu, iti vatvāna pesayuṃti.

Tampi sutvā asoko mahārājā tumheva theraṃ idhānethāti tesaṃyeva sāsanaṃ paṭipesesi, te sādhūti indaguttattherassa santikaṃ gantvā vanditvā bhante pāṭaliputtanagarassa gamanāya kāloti āhaṃsu, tato thero saṭṭhisahassamattehi bhikkhusaṅghehi parivuto pañcapaṇṇāsayojanamaggaṃ paṭipajji. Athāparaṃ devaputtanagaravāsino anekavidhamālāgandhavāsacuṇṇaddhajapatākādīhi anekehi tālāvacarehi naccagītavāditehi pūjetvā agamaṃsu. Atha thero mahantena pūjāvidhānena jambudīpavāsīhi pūjiyamāno anukkamena candabhāgāya gaṅgāya setuṃ patvā tattha mahantaṃ pūjāvidhānaṃ olokento evaṃ cintesi, evaṃ uḷāraṃ pūjāvidhānaṃ idāni jambudīpe nāññassa hoti, mayhamevetaṃ kataṃ. Ahamevetta uttamo appaṭimoti evaṃ seyyassa seyyohamasmīti mānaṃ uppādetvā aṭṭhāsi. Tasmiṃ khaṇe eko khīṇāsavatthero taṃ mānenupatthaddhacetasā ṭhitaṃ dibbacakkhunā disvā upasaṅkamitvā vanditvā therassa ovadanto evamāha. Tasmā.

28.

Mā mānassa vasī hotha, māno bhante vasaṃgataṃ [mānaṃbhantevasīkataṃ itisabbattha];

Anatthado sadā hoti, pātetvāna bhavā vaṭe.

29.

Māno palālito satto, taṇhāpaṭighasaṅgato;

Makkaṭoragasoṇādi, hutvā jāyati jātisu.

30.

Mā mānaṃ sāmi pūrehi, attānaṃ parisodhaya;

Aparisuddhā sayo bhikkhu, dāyakaṃ na paritosati.

31.

Dadantānaṃ sarantānaṃ, pūjentānaṃ sace tuvaṃ;

Mahapphalaṃ mahābhūtiṃ, kāmattha hotha nibbaṇāti [nimmanā itikattaci].

Taṃ sutvā thero saṃsāre nibbindo tattheva ṭhito tilakkhaṇaṃ paṭṭhapetvā karajakāyaṃ sammasanto sahapaṭi sambhidāhi arahattaṃ patvāva nikkhami. Tato dhammāsokamahārājā balavāhanaparivuto mahantena pūjāvidhānena paṭimaggaṃ āgamma vanditvā tato diguṇaṃ pūjāsakkāraṃ kurumāno mahābhikkhusaṅghena saddhiṃ theraṃ attano nagaraṃ netvā tassa dhammakathaṃ sutvā pasannamānaso pañcasīle patiṭṭhāya mahantaṃ vihāraṃ kāretvā therena sahāgatānaṃ saṭṭhisahassānaṃ bhikkhūnaṃ catupaccayehi upaṭṭhāna makāsi, atha thero sāṭṭhakathaṃ piṭakattayaṃ pakāsento tasmiṃ ciraṃ vasitvā tattheva parinibbāyi. Tato rājā sapariso tassa sarīranikkhepaṃ kāretvā dhātuyo gahetvā mahantaṃ cetiyaṃ kārāpesīti.

32.

Purātanānaṃ bhuvi puññakamminaṃ,

Guṇānubhāvena mahenti evaṃ;

Sadevakā naṃ manasīkarontā,

Puññaṃ karothā yatane sadā darāti.

Indaguttattherassa vatthuṃ catutthaṃ.

35. Sākhamālapūjikāya vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavā dasapāramiyo pūretvā anukkamena tusitabhavane nibbatto devehi ārādhito sakkarājakule paṭisandhiṃ gahetvā mātukucchito nikkhanto anukkamena paramābhisambodhiṃ patvā tato paṭṭhāya pañcacattālīsasaṃvaccharāni ṭhatvā caturāsītidhammakkhandhasahassāni desetvā gaṇanapathamatīte satte bhavakantārato santāretvā sabbabuddhakiccāni niṭṭhāpetvā kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālāna mantare uttarasīsakaṃ paññatte mañcake vesākhapuṇṇadivase dakkhiṇena passena sato sampajāno anuṭṭhānaseyyāya nipanno pacchimayāme bhikkhū ovaditvā balavapaccū-sa samaye mahāpathaviṃkampento anupādisesāya nibbāṇadhātuyā parinibbāyi, nibbute pana bhagavati lokanāthe ānandatthero mallarājūnaṃ etaṃ pavattiṃ ārocesi. Tato kosinārakā ca devabrahmādayo ca sannipatitvā naccagītavāditehi mālāgandhādīhi ca sakkarontā garukarontā mānentā pūjentā celavitānādayo karontā bhagavato sarīraṃ nagaramajjhe yattha makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ, tattha netvā cakkavattissa sarīraṃ viya ahatena vatthena veṭhetvā tato vihatena kappāsena veṭhetvāti evaṃ pañcadussayugasatehi veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissāya āyasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ. Atha mahākassapattherena bhagavato pāde sirasā vandite devatānubhāvena citako samantā ekappahāreneva pajjali. Bhagavato pana sarīre daḍḍhe sumanamakuḷasadisā dhātuyo avasissiṃsu. Tasmiṃ kira samaye kosalarañño janapade aññatarā gāmavāsikā itthī bhagavati parinibbute sādhukīḷhaṃ āgacchamānā antarāmagge attano sarīre uppannavātarogena upaddutā sādhukīḷhaṃ sampāpuṇituṃ asakkontī satthu āḷāhanaṃ gantvā bhagavato dhātusarīre tīṇi sākhapupphāni pūjetvā pasannamānasā pañcapatiṭṭhitena vanditvā gatā tāya eva rattiyā majjhimayāme kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne nibbatti. Tassā pubbakammapakāsanatthaṃ cakkamattāni sākhapupphāni tatta tattha olambanti. Teheva sabbaṃ vimānaṃ ekobhāsī [ekobhāsi tato itisabbattha] ahosi. Tato sugandhakaraṇḍakaṃ viya ca ahosi, sā pana attano sobhaggappattaṃ attabhāvañca vimānasampadañca parivārasampattiyo ca disvā vimhitamānasā pubbe katena [pubbekissame. pubbekatename iticakatthaci] kena me puññakammenā yaṃ laddhāti olokantī bhagavato dhātusarīrasmiṃ pūjitāni tīṇi sākhapupphāni disvā pasannamānasā mahācakkappamāṇaṃ sākhamālaṃ hatthena dhārentī dhātupūjanatthāya agamāsi. Tadā tattha sannipatitā manussā tassā rūpasampadañca hatte mahantaṃ sākhamālañca disvā vimhitamānasā amma tvaṃ kattha vāsikā. Kattha panimaṃ pupphaṃ paṭiladdhanti pucchiṃsu, taṃ sutvā devadhītā attanā bhagavato dhātusarīrassa pūjitasākhamālattayānubhāvena paṭiladdhasampattiyo ca dibbavimānañca pubbe matakalevaraṃ cāti sabbaṃ tesaṃ dassetvā dhammadesanāvasāne āha.

1.

Samāgatā bhavantā bho, passantu mama sampadaṃ;

Katamappena kārena, sammāsambuddhadhātuyā.

2.

Sākhamālāni tīṇeva, hīyyohaṃ munidhātuyā;

Pūjayitvāna santuṭṭhā, nivattā tāya rattiyā.

3.

Marantī kharavātena, tamahaṃ sucaritaṃ sariṃ;

Tenāhaṃ puññakammena, tāvatiṃsūpagāahuṃ.

4.

Tattha me āsi pāsādo, tiṃsayojanamuggato;

Kūṭāgāravarākiṇṇo, sākhamālāti [sādhamālo itipikatthaci], vissuto.

5.

Yathā sabbasugandhehi, karaṇḍaṃ paribhāvitaṃ;

Tathā dibbasugandhehi, gandhitaṃ bhavanaṃ mama.

6.

Cakkamattā sākhapupphā, tattha tatthūpalambare [tatavatthupalabbare itipikatthaci];

Dibbagandhā pavāyanti, madhubbabhanisevitā.

7.

Bhassanti ekapupphasmā, tumbamattā hi reṇavo;

Tehi piñjaritā devā, kīḷanti ca lalantica.

8.

Pīḷandhitvāna mālādhayā, sudibbā bharaṇānica;

Sahaccharā devaputtā, naccagītādibyāvaṭā.

9.

Passathemaṃ bhujaṅgā bho, sattā mohena pārutā;

Hīyyo mataṃ paviddhaṃ me, pūtibhūtaṃ kalevaraṃ.

10.

Puḷavehi samākiṇṇaṃ, makkhikāgaṇakīḷitaṃ;

Kākasoṇādisattāna, māhāraṃ kuṇapālayaṃ.

11.

Patthenti purisā pubbe, anekopāyanena taṃ;

Daṭṭhumpidāni nicchanti, taṇhāyaññāṇatā aho.

12.

Lokapajjotakassāhaṃ, vimalassa yasassino;

Dhātuṃ hīyyo mahiṃ sammā, ajja sagge patiṭṭhitā.

13.

Hitvāne tādisaṃ kāyaṃ, laddhaṃdāni mamedisaṃ;

Dibbattabhāvaṃ sobhāhi, bhāsamāna mudikkhatha.

14.

Bhāsamānāya me vācaṃ, suṇothettha samāgatā;

Natthevākatapuññassa, aṇumattaṃ bhave sukhaṃ.

15.

Bindumattampi yo puñña, bījaṃ ropeti sāsane;

Na hā natthaphalaṃ [nahapanantaphalaṃ itipikatthaci] hoti, yāva nibbāṇapattiyāti.

Evaṃ sā devatā attanā paṭiladdhadibbavibhavaṃ dassetvā janakāyaṃ ovaditvā dibbasākhapupphehi jinadhātuṃ pūjetvā manussānaṃ passantānaṃyeva saddhiṃ vimānena devalokameva agamāsi. Taṃ disvā mahājano dānādīni puññāni katvā devalokaṃ pūresīti.

16.

Evañhi sā pupphamattena dhātuṃ,

Pūjetva devesu alattha bhūtiṃ;

Tumhepi bhonto tidivesu sātaṃ,

Kāmattha ce kattha puññāni sādhuṃti.

Sākhamālapūjikāya vatthuṃ pañcamaṃ.

36. Moriyabrahmaṇassa vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavati parinibbute magadharaṭṭhe macalaṃ nāma mahāgāmaṃ ahosi. Tattha moriyonāma brāhmaṇo paṭivasati saddho pasanno, tassa senānāme kā bhariyā atthi. Sāpi saddhā pasannā ratanattayesu. Te ubhopi samaggā sammodamānā bhikkhusaṅghaṃ nimantetvā niccaṃ dānaṃ pavattentā cīvarādicatupaccayehi upaṭṭhahantā sīlaṃ rakkhantā uposathakammaṃ karontā divasaṃ vītināmenti. Athassa gehe vibhavaṃ yebhuyyena dānādīsu parikkhayamagamāsi. Tato brāhmaṇī sāmi no gehe dhanaṃ parikkhīṇaṃ. Kathaṃ dānaṃ pavatteyyāmāti brāhmaṇassa ārocesi, tato brāhmaṇo mā bhadde cintesi. Yenakenaci upāyena dānaṃ patiṭṭhapessāmāti vatvā tasmiṃyeva attano saussāhataṃ pakāsonto āha.

1.

Jānamāno hi lokasmiṃ, dānassedaṃ phalaṃ iti;

Na dajjā ko susīlesu, appampi divasampati.

2.

Saggalokanidānāni, dānāni matimā idha;

Kohināma naro loke, na dadeyya hite ratoti.

Evañca pana vatvā bhadde vanaṃ pavisitvā anekavidhāni paṇṇāni ca phalāni ca pacchipūraṃ āharitvā vikkiṇitvāpi dānaṃ na upacchindissāmāti vatvā tato paṭṭhāya vanaṃ gantvā paṇṇāni ca phalāni ca āharitvā vikkiṇitvā dānaṃ dento paṭivasati. Athekadivasaṃ brāhmaṇo vanaṃ paviṭṭho paṇṇehi ca phalehi ca pacchiṃ pūretvā sīsenā dāya gehaṃ āgacchanto pupphaphalapallavehi vinataṃ nekatarugaṇanicitaṃ sammattānekacātakacatuppadanisevitaṃ vippakiṇṇānantapupphapattakiñjakkhacchannavāḷukātalaṃ sandamānasītalā malajalappavāhaṃ akaddamāninnasupatittehi sundaraṃ kandaraṃ disvā pacchiṃ tīre ṭhapetvā otiṇṇo nahāyati, tasmiṃ khaṇe tattha ekasmiṃ rukkhe adhivattho devaputto taṃ tattha nahāyantaṃ disvā kinnu kho esa kalyāṇajjhāsayo vā udāhu pāpajjhāsayo sattoti dibbacakkhunā upadhāranto acchariyapuriso eso duggatopi hutvā attano dānappaveṇiyā upacchijjanabhayena vanaṃ gantvā paṇṇāni ca phalāni ca āharitvā dukkhena kasirena jīvikaṃ kappento dānadhammaṃ na upacchindatīti cintetvā tassa guṇādayo paṭicca pacchiyaṃ ṭhapitapaṇṇāni ca phalāni ca sabbāni suvaṇṇāni hontūti adhiṭṭhāsi. Athassānubhāvena sabbaṃ suvaṇṇaṃ ahobhi, atha so suvaṇṇapuṇṇapacchiyaṃ upari suvaṇṇarāsimatthake sabbakāmadadaṃ mahantaṃ maṇiratanaṃ ṭhapetvā antarahito paṭikkamma aṭṭhāsi, tato brāhmaṇo nahātvā uttiṇṇo pacchiyaṃ sampuṇṇasuvaṇṇavaṇṇaraṃsinā sambhinnavijjotamānamaṇiratanaṃ disvā kimetaṃti āsaṅkitaparisaṅkito pacchisamīpaṃ gantvā hatthaṃ pasāretuṃ avisahanto aṭṭhāsi. Taṃ disvā devaputto dissamānasarīrena ṭhatvā mā tvaṃ bhāyi brāhmaṇa. Mayā etāni nimmitāni, gahetvā gacchāhīti āha, atha brāhmaṇo devaputtassa kathaṃ sutvā ayaṃ devaputto imaṃ mayā nimmitaṃ, gahetvā gacchāti vadati. Kinnu kho so attano ānubhāvena deti, udāhu mayā katapuññenāti pucchissāmi taṃti pañjalikova devaputtaṃ pucchanto āha.

3.

Pucchāmi pañjalī dāni, devaputta mahiddhika;

Dadāsi me suvaṇṇañca, kāmadaṃ maṇimuttamaṃ.

4.

Nāpi ko no tuvaṃ ñāti,

Na mitto nopakārako;

Kiṃ tvaṃ atthavasaṃ disvā,

Mama dajjāsimaṃ dhanaṃ.

5.

Kena tapena sīlena, kenācāraguṇena ca;

Yena dajjāsi me deva, kiṃ me sucaritaṃ citaṃ.

6.

Kinnu purātanaṃ kammaṃ, kena kammena dassasi;

Athavā taviddhiyā desi, taṃ me akkhāhi pucchitoti.

Tato devaputto na kho panāhaṃ brāhmaṇa devoti paresaṃ kiñci dātuṃ sakkomi, tayā pubbe katasucaritānubhāvena nibbattatīti vatvā dibbacakkhunā tassa pubbakammaṃ disvā tassa pakāsento āha.

7.

Kassape lokapajjote, sambuddhe parinibbute;

Sabbattha patthaṭaṃ āsi, tassa buddhassa sāsanaṃ.

8.

Tadā paccantime gāme, tvamāsi kuladārako;

Saddho āsi pasanno ca, dāyako kusale rato.

9.

Tadā pabbajito eko, gacchanto antarāpathe;

Corehi anubaddhosi, acchinnapattacīvaro.

10.

Sākhābhaṅgaṃ nivāsetvā, pārupitvā tatheva taṃ;

Antogāmaṃ paviṭṭhosi, esamāno pilotike.

11.

Tato tvaṃ caramānaṃ taṃ, disvā kampitamānaso;

Vatthayugaṃ adāsi tvaṃ, saddahaṃ dānato phalaṃ.

12.

Patthodanena taṃ bhikkhuṃ, parivisitvā yathābalaṃ;

Pesesi abhivādetvā, saddhāya suddhamānaso.

13.

Imaṃ tvaṃ akarī puññaṃ, tuyhetaṃ caritaṃ imaṃ;

Tassa te puññakammassa, amukhyaphala mīdisaṃti.

Evañca pana vatvā idaṃ te brāhmaṇa dhanaṃ rājādīhi mayā anāharaṇīyaṃ kataṃ, tvaṃ aparisaṅkanto gahetvā yathādhippāyaṃ karohi, imaṃ kho pana maṇiratanaṃ icchiticchitaṃ pasavati, tenāpi ānubhāvena tava dānaṃ anupacchindanto puttadārādayo posehīti anusāsi, taṃ sutvā brāhmaṇo tena vuttaniyāmeneva bhikkhusaṅghassa mahādānaṃ dadanto sīlaṃ rakkhanto ciraṃ vasitvā aparabhāge tato cuto devaloke nibbattīti.

14.

Evaṃ nihīnāpī dhanena santo,

Dānanvayaṃ neva pariccajanti;

Tasmā hi bhonto sati deyyadhamme,

Mā kattha dānesu pamādabhāvaṃti.

Moriyabrāhmaṇassa vatthuṃ chaṭṭhamaṃ.

37. Puttavatthumhi ayamānupubbīkathā

Ekasmiṃ kira samaye laṅkādīpavāsino saṭṭhimattā bhikkhū jayamahābodhiṃ vanditukāmā ekato mantetvā mahātitthena nāvaṃ āruyha jambudīpaṃ patvā tāmalittipaṭṭhene [tamalittapaṭṭane itikatthaci] otaritvā anukkamena pāṭaliputtanagaraṃ pāpuṇiṃsu. Atha tasmiṃ nagare piṇḍāya carante te bhikkhū eko duggatamanusso disvā cirena [cirenāhaṃdiṭṭhā itisabbattha] mayā diṭṭhā buddhaputtāti somanasso bhariyaṃ pakkositvā bhadde imesaṃ ayyānaṃ dānaṃ dātukāmomhi, pubbe no akatapuññattā idāni duggatā jātā, imesu puññakkhettesu bījaṃ no ce ropessāma, punapi evameva bhavissāmāti vatvā kiṃ me gehe deyyadhammaṃ atthīti pucchi. Sā taṃ sutvā ghare no sāmi ayyānaṃ kiñci dātabbaṃ na passāmi. Api ca mama puttaṃ māretvā dānaṃ dātuṃ sakkāti. So tassā kathaṃ sutvā bhadde puttaṃ māretvā kiṃ dānaṃ demāti āha. Tāya taṃ sutvā sāmi kiṃ na jānāsi, putte no mate sandiṭṭhasambhattā ñātimittasuhajjā ca amhākaṃ santikaṃ āgacchāntā kiñci paṇṇākāraṃ gahetvā āgacchanti. Mayaṃ tena paṇṇākārena dānaṃ dassāmāti vutte upāsako sādhu tathā karohīti mātuyā eva bhāramakāsi, sā puttaṃ māretuṃ avisahantī āha. Tathā hi.

1.

Kicchā laddhaṃ piyaṃ puttaṃ, ammammāti piyaṃ vadaṃ;

Sunīlanettaṃ subhamuṃ, ko pakkamitumicchati.

2.

Mātarā māriyantopi, mātarameva rodati;

Māretuṃ taṃ na sakkomi, hadayaṃ me pavedhatīti.

Evañca pana vatvā ahaṃ sāmi na sakkomi puttaṃ māretuṃ. Tvaṃ mārehīti puttaṃ pitusantikaṃ pesesi. Atha sopi taṃ māretu masakkonto evamāha. Vuttañhi.

3.

Tāyanti pituno dukkhaṃ, puttā puttāti kittitā;

Pitu dukkhaṃ sukhaṃ puttā, dāyādā honti sabbadā.

4.

Tasmā me sadisaṃ puttaṃ, pillakaṃ mañjubhāsanaṃ;

Na sakkomi ahaṃ bhadde, jīvitā taṃ viyojituṃ.

5.

Ayasañca akittiñca, pappoti puttaghātako;

Pāṇātipātakammampi, kāmaṃ so phusate naroti.

Evañca pana vatvā so tvameva tava puttaṃ mārehīti pesesi, evaṃ tena vutte putthassa mārapāṇūpāyaṃ pariyesantā evamāhaṃsu, amhe panimaṃ māretuṃ na sakkomi, amhākaṃ pacchāgehe mahanto vammiko atthi, tasmiṃ eko nāgarājā paṭivasati. Kumāraṃ tattha pesessāma, so taṃ ḍasitvā māressatīti. Iccete eso kho upāyo evāti cintetvā kumāraṃ pakkositvā añcanā valivalayādīhi maṇḍetvā tassa hatthe geṇḍuṃ [teṇḍuṃ itisabbattha] ṭhapetvā tāta pacchāgehe vammikasamīpaṃ gantvā kīḷāti pesesuṃ. Tato dārako gantvā geṇḍukena kīḷanto vammikabile geṇḍukaṃ pātesi. Atha so geṇḍukaṃ gaṇhissāmīti vammikasusire hatthaṃ pavesesi. Tato sappo kujjhitvā susūtisaddaṃ karonto mahantaṃ phaṇaṃ katvā bilato sīsaṃ ukkhipitvā olokento aṭṭhāsi kumārassa hatthato parigalitapāsaṃviya. Athassa kumāro kiñci ajānanto sappassa gīvaṃ daḷhaṃ gaṇhi. Athassa mātāpitunnaṃ saddhābalena nāgarājā kumārassa karatale aṭṭhaṃsaṃ icchādāyakaṃ kaṇṭhamaṇiratanaṃ pātesi. Kumārassa mātāpitaro dvāraṃ nissāya ṭhitā tassa kiriyaṃ olokento taṃ maṇiratanaṃ disvā sīghaṃ gantvā puttaṃ ukkhipitvā hatthato maṇiratanaṃ gaṇhiṃsu. Tato te taṃ maṇiratanaṃ parisuddhāsane ṭhapetvā upacāraṃ katvā amhākaṃ idañcidañca dethāti abbhukkiriṃsu. Atha te maṇiratanānubhāvena gehadvāre mahantaṃ maṇḍapaṃ kāretvā vitānādinā maṇḍapaṃ alaṅkaritvā bhikkhūnaṃ āsanāni paññāpetvā te saṭṭhimatte bhikkhū nisīdāpetvā mahādānaṃ adaṃsu. Tato nagaravāsino maṇiratanānubhāvaṃ sutvā sannipatiṃsu. Atha te tesaṃ majjhe attano saddhābalena maṇiratanassa lābhaṃ pakāsetvā imañhi dānatthāyeva pariccajjāmāti ekasmiṃ ṭhāne patiṭṭhāpetvā tenānubhāvena yāvajīvaṃ dānaṃ dadantā sīlaṃ rakkhantā āyupariyosāne devaloke nibbattiṃsūti.

6.

Chetvāna pemaṃ api atrajesu,

Dadanti dānaṃ idha mānusevaṃ;

Na dadāti ko nāma naro samiddho,

Dānañhi dānassa phalaṃ sarantoti.

Puttavatthuṃ sattamaṃ.

38. Tebhātikamadhuvāṇijakānaṃ vatthumhi ayamānupubbīkathā

Atīte kira bārāṇasiyaṃ te bhātikā ekato hutvā madhuṃ vikkiṇantā puttadāre posenti. Tato tesu eko paccantaṃ gantvā malayavāsīnaṃ [malavāsīnaṃ itipikatthaci] hatthato madhuṃ kiṇitvā [vakkiṇitvā itisabbattha] gaṇhāti, eko gahitagahitamadhuṃ nagaraṃ āharati. Eko tena āhaṭāhaṭamadhūni bārāṇasiyaṃ nisīditvā vikkiṇāti. Tasmiṃ samaye gandhamādanapabbate eko paccekabuddho vaṇarogenā turo ahosi. Athaññataro paccekabuddho tassa madhunā phāsu bhavissatīti ñatvā gandhamādanapabbateyeva ṭhito cīvaraṃ pārupitvā ākāsenā gantvā nagaradvāre otaritvā kattha madhuṃ labhāmīti [labbhati itisabbattha] olokento aṭṭhāsī, tadā tasmiṃparakule bhatiṃ katvā jīvamānā ekā ceṭikā ghaṭamādāya udakatthaṃ titthaṃ gacchantī maggā okkamma ghaṭaṃ ṭhapetvā vanditvā ekamantaṃ aṭṭhāsi, tadā paccekabuddho bhaginī ettha bhikkhāya carantānaṃ katarasmiṃ ṭhāne madhu labbhatīti pucchi. Sā tassa kathaṃ sutvā madhuāpaṇassa paññāyanaṭṭhāne ṭhatvā hatthaṃ pasāretvā esa bhante madhuāpaṇoti dassetvā yajjāyaṃ paccekabuddho āpaṇato madhuṃ na labhati. Mama nivatthavatthakaṃ datvāpi madhuṃ dassāmīti cintetvā olokentī tattheva aṭṭhāsi, atha paccekabuddho anupubbena vicaranto [caranto itipikatthaci] madhuāpaṇaṃ sampāpuṇi, tato kuṭimbiko [kuṭimba ko itipikatthaci] taṃ disvā hatthato pattaṃ gahetvā ādhārake ṭhapetvā madhughaṭaṃ ādāya pattassa upanāmento sahasā nikkujji. Tato madhu pattaṃ pūretvā uttaranto puna bhūmiyaṃ pagghari. Taṃ disvā somanasso vāṇijo evaṃ patthanamakāsi.

Vuttañhi mahāvaṃse.

1.

Tattha pattassa buddhassa, vāṇijo so pasādavā;

Vissandayanto mukhato, pattapūraṃ madhuṃ adā.

2.

Puṇṇañca uppatītañca, patitañca mahītale;

Disvā madhuṃ pasanno so, evaṃ paṇidahī tadā.

3.

Jambudīpe ekarajjaṃ, dānenānena hotu me;

Ākāse yojane āṇā, bhūmiyaṃ yojanepiti.

Evañca pana vatvā pattaṃ adāsi, paccekabuddho pattaṃ paṭiggahetvā tattheva ṭhito.

4.

Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Pūrentu citthasaṃkappā, cando paṇṇaraso yathā.

5.

Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Pūrentu cittasaṃkappā, maṇijotiraso yathāti.

Vatvā maṅgalaṃ vaḍḍhetvā agamāsi. Athantarāmagge ṭhitā ghaṭaceṭikā paccekabuddhābhimukhaṃ gantvā madhuṃ labhittha bhanteti pucchi. Tena laddhaṃ bhaginīti vutte kiṃ vatvā so adāsīti pucchi. Paccekabuddho sabbaṃ kathesi. Sā taṃ sutvā thokaṃ bhante idheva hotha dāsiyā anuggahatthāyāti sīghaṃ gehaṃ gantvā nivatthapiḷotikā attano sāṭakaṃ dhovitvā āharitvā cumbaṭakaṃ katvā paccekabuddhassa adāsi, yadā so bhante madhudāyako sakalajambudīpe ekarajjaṃ kāreti. Tadāhaṃ tassa aggamahesī bhaveyyaṃti vatvā patthanaṃ karontīevamāha.

6.

Yadā te madhudo bhante, bhūbhujo hoti bhūtale;

Tassa hessaṃ tadā bhante, piyā aggamahesikā.

7.

Surūpāca suvāṇīca, suyasā subbatā subhā;

Assaṃ tassa piyācātha, manāpā icchadā [icchidā itipikatthaci] sadāti.

Tassāpi tadā paccekabuddho tatheva hotūti maṅgalaṃ vatvā ākāsena gandhamādanameva agamāsi, athāparabhāge te tayopi ekato hutvā madhulokanaṃ karontā taṃ madhughaṭaṃ kuhiṃti pucchiṃsu, so tenattanā katakammaṃ vatvā sace tumhe tasmiṃ pattiṃ anumodeyyātha, taṃ sādhu. No ce. Madhuagghanakaṃ mama hatthato gaṇhathāti vatvā tehi tato na no attho [nanohattho itisabbattha] madhunā, kīdisassetaṃ adāsīti vutte taṃ sutvā itaro paccekabuddhā nāme te gandhamādane vasanti kāsāvaṃ pārupitvā kule kule bhikkhaṃ caranti, santo ete sīlavantāti kathesi, atha tesu jeṭṭho brāhmaṇacaṇḍālakāpi kāsāvaṃ paridahitvā caranti. Nūnāyaṃ caṇḍālakoti maññāmīti āha, majjhimo kujjhitvā tava paccekabuddhaṃ parasamudde khipāhīti avoca, atha tesaṃ kathaṃ sutvā madhudāyako mā bho tumhe ariyānaṃ mahesakkhānaṃ mahānubhāvānaṃ paccekabuddhānaṃ pharusaṃ kathetha. Nirayadukkhā na bhāyathātiādinā anekā kārena nivāretvā tesaṃ guṇaṃ pakāsesi, taṃ sutvā te ubhopi sādhūti pasannācittā anumodiṃsu, aparabhāge te kālaṃ katvā devamanussesu saṃsarantā tattha tattha mahāsampattiyo anubhavitvā amhākaṃ satthu parinibbāṇato dvinnaṃ vassasatānaṃ accayena attano attano sampattaṭṭhāne nibbattiṃsu. Tena vuttaṃ.

8.

Asoko madhudo sandhi, mittādevī tu ceṭikā;

Caṇḍālavādī nigrodho, tisso so pāravādikoti.

Tesu caṇḍālavādī jeṭṭhavāṇijo bindusārarañño jeṭṭhaputtassa sumanarājakumārassa putto hutvā nibbatti. Tassāyamānupubbīkathā. Bindusārarañño kira dubbalakāleyeva asokakumāro attanā laddhaṃ ujjeniyā rajjaṃ pahāya āgantvā sabbanagaraṃ attano hatthagataṃ katvā sumanarājakumāraṃ aggahesi. Taṃ divasameva sumanassa rājakumārassa sumanā nāma devī paripuṇṇagabbhā ahosi. Sā aññātakavesena nikkhamitvā avidūre aññataraṃ caṇḍālagāmaṃ sandhāya gacchantī jeṭṭhakacaṇḍālassa gehato avidūre nigrodho atthi, tasmiṃ rukkhe adhivatthāya devatāya ito ehi sumaneti vadantiyā saddaṃ sutvā tassā samīpaṃ gatā, devatā attano ānubhāvena ekaṃ sālaṃ nimmiṇitvā ettha vasāhīti pādāsi. Sā taṃ sālaṃ pāvisi, gatadivaseyeva sā puttaṃ vijāyi. Sā tassa nigrodhadevatāya pariggahitattā nigrodhotveva nāmaṃ akāsi. Jeṭṭhakacaṇḍālo diṭṭhadivasatoppabhuti taṃ attano sāmidhītaraṃ viya maññamāno nibaddhavattaṃ paṭṭhapesi. Rājadhītā tattha sattavassāni vasi, nigrodhakumāropi sattavassiko jāto, tadā mahāvaruṇatthero nāma eko arahā dārakassa hetusampadaṃ disvā viharamāno sattavassiko dāni dārako. Kālo naṃ pabbājetuṃti cintetvā rājadhītāya ārocāpetvā nigrodhakumāraṃ pabbājesi, kumāro khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ mahāvaṃse.

9.

Taṃ mahāvaruṇo thero, tadā disvā kumārakaṃ;

Upanissayasampannaṃ, arahā pucchi mātaraṃ;

Pabbājesi khuragge so, arahattamapāpuṇīti.

So kira ekadivasaṃ pātova sarīraṃ paṭijaggitvā ācariyupajjhāyavattaṃ katvā pattacīvara mādāya mātuupāsikāya gehadvāraṃ gacchāmīti nikkhami. Mātunivāsaṭṭhānañcassa dakkhiṇadvārena nagaraṃ pavisitvā nagaramajjhena gantvā pācīnadvārena nikkhamitvā gantabbaṃ hoti. Tena ca samayena asoko dhammarājā pācīnadisābhimukho sīhapañjare caṅkamati. Taṃ khaṇaṃyeva nigrodho rājaṅgaṇaṃ sampāpuṇi santindriyo santamānaso yugamattaṃ pekkhamāno, tena vuttaṃ ekadivasaṃ sīhapañjare ṭhito addasa nigrodhaṃ sāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santindriyaṃ iriyāpathasampannanti. Disvā panassa etadahosi. Ayaṃ jano sabbopi vikkhittacitto bhantamigapaṭibhāgo. Ayaṃ pana daharako avikkhitto ativiyassa ālokitavilokitaṃ sammiñjanapasāraṇañca sobhati. Addhā etassabbhantare lokuttaradhammo bhavissatīti rañño saha dassaneneva sāmaṇere cittaṃ pasīdi, pemaṃ saṇṭhahi, kasmā. Pubbe kira puññakaraṇakāle rañño jeṭṭhakabhātā vāṇijakoyaṃ.

10.

Pubbeva [pubbena itikatthaci] sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodaketi.

Atha rājā sañjātapemo sabahumāno sāmaṇeraṃ pakkosathāti amacce pesesi, te aticirāyantīti puna dve tayo pesesi turitaṃ āgacchatūti. Sāmaṇero attano pakatiyā eva agamāsi. Rājā patirūpāsanaṃ ñatvā nisīdathāti āha. So itocito ca viloketvā natthi dāni añño bhikkhūti samussitasetacchattaṃ rājapallaṅkaṃ upasaṅkamitvā pattaṃ gaṇhanatthāya rañño ākāraṃ dassesi. Rājā taṃ pallaṅkasamīpaṃ gacchantaṃ eva disvā cintesi ajjeva dāni ayaṃ sāmaṇero imassa gehassa sāmiko bhavissatīti, sāmaṇero rañño hatthe pattaṃ datvā pallaṅkaṃ abhiruhitvā nisīdi. Rājā attano atthāya sampāditaṃ sabbaṃ yāgukhajjakabhattavikatiṃ upanāmesi. Sāmaṇero attano yāpanamattameva sampaṭicchi. Bhattakiccāvasāne rājā āha satthārā tumhākaṃ dinnaovādaṃ jānāthāti. Jānāmi mahārāja ekadesenāti. Tāta mayhampī naṃ kathehīti. Sādhu mahārājāti rañño anurūpaṃ dhammapaeda appamādavaggaṃ anumodanatthāya abhāsi. Rājā pana appamādo amatapadaṃ, pamādo maccuno padaṃti sutvāva aññātaṃ tāta, pariyosāpehīti āha. Sāmaṇero anumodanā vasāne dvattiṃsadhuvabhattāni [dvittiṃsadhurabhattāni itisabbattha] labhitvā puna divase dvattiṃsabhikkhū gahetvā rājantopuraṃ pavisitvā bhattakicca makāsi. Rājā aññepi dvattiṃsabhikkhū tumhehi saddhiṃsve bhikkhaṃ gaṇhantūti eteneva upāyena divase divase vaḍḍhāpento saṭṭhisahassānaṃ brāhmaṇaparibbājakānaṃ bhattaṃ upacchinditvā antonivesane saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapesi nigrodhattheragateneva pasādena. Nigrodhattheropi rājānaṃ saparisaṃ tīsu saraṇesu pañcasu sīlesu patiṭṭhāpetvā buddhasāsane pothujjanikena pasādena acalappasādaṃ katvā patiṭṭhāpesi. Rājāpi asokārāmaṃ nāma mahāvihāraṃ kārāpetvā saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapesi. Sakalajambudīpe caturāsītiyā nagarasahassesu caturāsītivihārasahassāni kārāpesi. Tena vuttaṃ.

11.

Caṇḍālavādidosena,

Jāto caṇḍālagāmake;

Pattānumodanā pākā,

Āse so [aseso itipikatthaci] hi anāsavoti.

Ayaṃ nigrodhattherassa kathānayo.

Madhudāyako pana vāṇijo devalokato cavitvā pupphapure rājakule uppajjitvā piyadāso nāma kumāro hutvā chattaṃ ussāpetvā sakalajambudīpe ekarajjaṃ akāsi. Kathaṃ.

Bindusārarājassa ekasataputtā ahesuṃ. Te sabbe asoko attanā saddhiṃ ekamātikaṃ tissakumāraṃ ṭhapetvā ghātesi. Ghātento cattāri vassāni anabhisittova rajjaṃ kāretvā catunnaṃ vassānaṃ accayena tathāgatassa parinibbāṇato dvinnaṃ vassasatanaṃ upari aṭṭhārasame vasse sakalajambudīpe ekarajjābhisekaṃ pāpuṇi. Atha taṃ sakalajambudīpe caturāsītinagarasahasse rājāno āgantvā upaṭṭhahissanti. Tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Eko mahāsappiko , eko moragīvo, eko maṅgalo nāma, tesu nekanāṭakasahassaparivuto paṭivasati. Yāssa madhuāpaṇaṃ dassesi, sā asandhimittā nāma devaccharaparibhāgā rājadhītā hutvā saṭṭhisahassānaṃ itthīnaṃ jeṭṭhikā dhammāsokarañño aggamahesī ahosi. Abhisekānantaraṃ tassa imā rājiddhiyo āgatā, pathaviyā ca heṭṭhā yojanappamāṇe āṇā pavattati. Tathā upari ākāse. Anotattadahato aṭṭhahi kājehi soḷasapānīyaghaṭe divase divase devatā āharanti. Yato sāsane uppannasaddho hutvā aṭṭhaghaṭe bhikkhusaṅghassa adāsi. Dve ghaṭe saṭṭhimattānaṃ tepiṭakabhikkhūnaṃ dve ghaṭe aggamahesiyā asandhimittāya. Cattāro ghaṭe attanā paribhuñci devatā [devatāevaṃ itisabbattha], eva himavantato nāgalatādantakaṭṭhaṃ siniddhaṃ mudukaṃ rasavantaṃ divase divase āharanti, tena rañño ca mahesiyā ca soḷasannaṃ nāṭakasahassānañca saṭṭhimattānañca bhikkhusahassānaṃ devasikaṃ dantapoṇakiccaṃ nipphajjati. Devasikamevassa devatā agadāmalakaṃ agadaharīṭakaṃ suvaṇṇavaṇṇañca gandharasasampannaṃ ambapakkaṃ āharanti. Chaddantadahato pañcavaṇṇaṃ nivāsanapārupanaṃ pītakavaṇṇaṃ hatthapuñchanakapaṭaṃ [hatthapucchanakapaṭṭaṃ itisabbattha] dibbañca pānaṃ āharanti. Devasikamevassa anulepanagandhaṃ pārupanatthāya asuttamayikaṃ sumanapupphapaṭaṃ mahārahañja añjanaṃ nāgabhavanato nāgarājāno āharanti. Chaddantadahatoyeva uṭṭhitassa sālino navavāhasahassani divase divase suvā āharanti. Te mūsikā nitthusakāni karonti. Ekopi khaṇḍataṇḍulo nāhosi. Rañño sabbaṭṭhānesu ayameva taṇḍulo paribhogaṃ gacchati. Madhumakkhikā madhuṃ karonti. Kammārasālāsu acchā kūṭaṃ paharanti. Karavīkasakuṇā āgantvā madhurassaraṃ vikūjentā rañño balikammaṃ karonti. Imāhi iddhīhi samannāgato rājā ekadivasaṃ suvaṇṇasaṅkhalikabandhanaṃ pesetvā catunnaṃ buddhānaṃ adhigatarūpadassanaṃ kappā yukaṃ mahākālanāgarājānaṃ ānayitvā setacchattassa heṭṭhā mahārahe pallaṅke nisīdāpetvā anekasata vaṇṇehi jalajathalajapupphehi suvaṇṇapupphehi ca pūjaṃ katvā sabbā laṅkārapatimaṇḍitehi soḷasahi nāṭakasahassehi samantato parikkhipitvā anantañāṇassa tāva me saddhammavaracakkavattino sammāsambuddhassa [sammāsambuddharūpaṃ itisabbattha] rūpaṃ imesaṃ akkhīnaṃ āpāthaṃ karohīti vatvā tena nimmitaṃ sakalasarīre vippakiṇṇapuññappabhāvanibbattāsīti anubyañjanapatimaṇḍita dvattiṃsa mahāpurisalakkhaṇa sassirīkatāya vikacakamaluppalapuṇḍarīkapatimaṇḍitamiva salilatalaṃ tārāgaṇaraṃsijālavisaravipphuritasobhāsamujjalamiva gaganatalaṃ nīlapītalohitā dibhedaṃ vicittavaṇṇaraṃsivinaddhabyāmappabhāparikkhepavilāsitāya sañcyāppabhānurāgaindadhanuvijjullatāparikkhittamiva kaṇakagirisikharaṃ nānāvirāgavimalaketumālāsamujjalitacārumatthakasobhanaṃ nayanarasāyanamiva ca brahmadevamanujanāgayakkhagaṇānaṃ buddharūpaṃ passanto sattadivasāni akkhipūjaṃ nāma akāsi. Rājā kira abhisekaṃ pāpuṇitvā tīṇiyeva saṃvaccharāni bāhirakapāsaṇḍaṃ parigaṇhi, catutthe saṃvacchare buddhasāsane pasīdi, tassa pana pitā bindusāro brāhmaṇabhatto ahosi. So brāhmaṇānañca brāhmaṇajātipāsaṇḍānaṃ paṇḍaraṅgaparibbājakānañca saṭṭhisahassamattānaṃ niccabhattaṃ paṭṭhapesi. Asokopi pitarā pavattitaṃ dānaṃ attano antopure [antepure itisabbattha] tatheva dadamāno ekadivasaṃ sīhapañjare ṭhito te upasamaparibāhirena ācārena bhuñjamāne asaṃyatindriye avinītairiyāpathe disvā cintesi, īdisaṃ dānaṃ upaparikkhitvā yuttaṭṭhāne dātuṃ vaṭṭatīti. Evaṃ cintetvā amacce āha, gacchatha bhaṇe attano attano sādhusammate samaṇabrāhmaṇe antopuraṃ abhiharatha dānaṃ dassāmīti, amaccā sādhu devāti rañño paṭissutvā te te paṇḍaraṅgaparibbājakā jīvaka nigaṇṭhādayo ānetvā ime mahārāja amhākaṃ arahantoti āhaṃsu, atha rājā antopure uccāvacāni āsanāni paññāpetvā āgacchantūti vatvā āgatāgate āha attano anurūpe āsane nisīdathāti, ekacce bhaddapīṭhakesu ekacce phalakapīṭhakesu nisīdiṃsu, taṃ disvā rājā natthi etesaṃ anto sāroti ñatvā tesaṃ anurūpaṃ khādanīyabhojanīyaṃ datvā uyyojesi. Evaṃ gacchante kāle ekadivasaṃ sīhapañjare ṭhito nigrodhasāmaṇeraṃ disvā tasmiṃ gatena pasādena buddhasāsane pasanno saṭṭhisahassamatte pāsaṇḍiye apanetvā saṭṭhisahassamatte bhikkhū bhojento buddhasāsane pasīditvā asokārāmaṃ kāretvā tattha te vasāpento ekadivasaṃ asokārāme saṭṭhisahassabhikkhūnaṃ dānaṃ datvā tesaṃ majjhe nisajja saṅghaṃ catūhi paccayehi pavāretvā imaṃ pañhaṃ pucchi, bhante bhagavatā desitadhammo nāma kittako hotīti, mahārāja nava aṅgāni, khandhato caturāsītidhammakkhandhasahassānīti. Rājā dhamme pasīditvā ekekaṃ dhammakkhandhaṃ ekekavihārena pūjessāmīti ekadivasameva channavutikoṭikhanaṃ vissajjetvā amacce āṇāpesi, ekamekasmiṃ nagare ekamekaṃ vihāraṃ kārentā caturāsītiyā nagarasahassesu caturāsītivihārasahassāni kārāpethāti, sayañca asokārāme asokamahāvihāratthāya [sayaṃcaasokahovihāratthāya itipikatthaci] kammaṃ paṭṭhapesi, saṅgho indaguttattheraṃ nāma mahiddhikaṃ mahānubhāvaṃ khīṇāsavaṃ navakammādhiṭṭhāyakaṃ adāsi, thero yaṃ yaṃ na niṭṭhāti, taṃ taṃ attano ānubhāvena niṭṭhāpesi, evaṃpitīhi saṃvaccharehi vihārakammaṃ niṭṭhāpesi, ekadivasameva sabbanagarehi paṇṇāni āgamiṃsu, amaccā rañño ārocesuṃ niṭṭhitāni deva caturāsītimahāvihārasahassānīti. Atha rājā bhikkhusaṅghaṃ upasaṅkamitvā bhante mayā caturāsītivihārasahassāni kāritāni, dhātuyo kuto lacchāmīti pucchi, mahārāja dhātunidhānaṃ nāma atthīti suṇoma, na pana paññāyati asukaṭṭhāneti. Rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ apassanto paṭipākatikaṃ kārāpetvā bhikkhubhikkhuṇiyo upāsakaupāsikāyoti catasso parisā gahetvā vesāliyaṃ gato. Tatrāpi alabhitvā kapilavatthuṃ gato, tatrāpi alabhitvā rāmagāmaṃ gato, rāmagāme nāgā cetiyaṃ bhindituṃ nādaṃsu. Cetiye nipatitakuddālo khaṇḍāvaṇḍaṃ hoti, evaṃ tatrāpi alabhitvā allakappaṃ pāvaṃ kusināraṃti sabbacetiyāni bhinditvā dhātuṃ alabhitvā paṭipākatikāni katvā rājagahaṃ gantvā catasso parisā sannipātāpetvā atthi kenaci sutapubbaṃ asukaṭṭhāne dhātunidhānaṃti pucchi. Tattheko vīsaṃvassa satiko thero asukaṭṭhāne dhātunidhānaṃti na jānāmi, mayhaṃ pana pitāmahatthero mayi sattavassikāle mālācaṅgoṭakaṃ gāhāpetvā ehi sāmaṇera asukagacchantare pāsāṇathūpo atthi. Tattha gacchāmāti gantvā pūjetvā imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇerāti āha. Ahaṃ etameva jānāmi mahārājāti āha. Rājā etadeva ṭhānaṃti vatvā gacche harāpetvā pāsāṇathūpaṃ paṃsuṃca apanetvā heṭṭhā sudhābhūmiṃ addasa, tato sudhā ca iṭṭhakāyo ca harāpetvā anupubbena pariveṇaṃ oruyha sattaratanavālikaṃ asihatthāni ca kaṭṭharūpakāni samparivattantāni addasa, so yakkhadāsake pakkosāpetvā balikammaṃ kārāpetvāpi neva antaṃ passanto devatā namassamāno ahaṃ imā dhātuyo gahetvā caturāsītivihārasahasse nidahitvā sakkāraṃ karomi. Mā me devatā antarāyaṃ karontūti āha, sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantetvā tāta asokadhammarājā dhātuyo nīharissāmīti pariveṇaṃ otiṇṇo. Gantvā kaṭṭharūpāni nīharāpehīti. So pañcacūlakagāmadārakavesena gantvā rañño purato dhanukahattho ṭhatvā hāremi mahārājāti āha, hara tātāti saraṃ gahetvā sandhimhiyeva vijjhi, sabbaṃ vippakirīyittha, atha rājā āviñjane [aviñcine itipikatthaci] bandhakuñcikamuddikaṃ gaṇhi, maṇikkhandhaṃ passitvā anāgate daḷiddarājāno imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karontūti paṇṇe akkharāni disvā kujjhitvā mādisānaṃ pana rājūnaṃ [rājānaṃ itisabbattha] daḷiddarājāti vattuṃ ayuttaṃti punappunaṃ ghaṭetvā dvāraṃ vivaritvā antogehaṃ paviṭṭho aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti, nīluppalapupphāni taṃkhaṇaṃyeva āharitvā āropitāni viya pupphasanthāro taṃ khaṇaṃ santhato viya gandhā taṃ muhuttaṃ piṃsitvā ṭhapitā viya ahesuṃ. Rājā suvaṇṇapaṭṭaṃ gahetvā anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati, so imā dhātuyo vitthāritā karissatīti vācetvā diṭṭhohaṃ ayyena mahākassapattherenāti vatvā vāmahatthaṃ ābhujitvā dakkhiṇahatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇakadhātumattameva ṭhapetvā sesadhātuyo sabbā gahetvā dhātugharaṃ pubbe pihitanayeneva pidahitvā sabbā yathā pakatiyāyeva kāretvā uparipāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhāpesi. Athekadivasaṃ rājā vihāraṃ gantvā bhikkhusaṃghaṃ vanditvā ekamante nisinno yadi bhante channavutikoṭidhanaṃ vissajjetvā caturāsītivihārasahassānisacetiyāni kārāpetvāpi ahaṃ na dāyādo. Añño ko dāyādoti, paccayadāyako nāma tvaṃ mahārāja, yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsane dāyādo nāmāti evaṃ vutte asoko rājā sāsane dāyādabhāvaṃ patthayamāno avidūre ṭhitaṃ mahindakumāraṃ disvā sakkhissasi tāta tvaṃ pabbajituṃti āha. Kumāro pakatiyā pabbajitukāmo rañño vacanaṃ sutvā ativiya pāmojjajāto pubbajāmi [pabbajjāmi itisabbattha] deva. Maṃ pabbājetvā sāsane dāyādo hothāti āha. Tena ca samayena rājadhītā saṃghamittāpi tasmiṃ ṭhāne ṭhitā hoti. Taṃ disvā āha tvampi amma pabbajituṃ sakkhissasīti, sādhu tātāti sampaṭicchi. Rājā puttānaṃ manaṃ labhitvā pahaṭṭhacitto bhikkhusaṃghaṃ upasaṅkamitvā bhante ime dārake pabbājetvā maṃ sāsane dāyādaṃ karothāti. Saṅgho rañño vacanaṃ sampaṭicchitvā kumāraṃ moggaliputtatissattherena upajjhāyena mahādevattherena ācariyena pabbajāpesi [pabbajjāpesi itisabbattha]. Majjhantikattherena ācariyena upasampādesi, so upasampadāmālakeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Saṅghamittāyapi rājadhītāya ācariyāṇī āyupālattherī nāma [acāriyā āyupālattherīnāma itisabbattha]. Upajjhāyā dhammapālattherī nāma ahosi. Rājā pana anekākārena buddhasāsanaṃ sobhetvā moggaliputtatissattherassa sahāyena [sahayyena. sāhāyyena. sāhayyena itipikatthaci] saṭṭhisahassamatte dussīle titthiye buddhasāsanā uppabbājetvā tatiyadhammasaṃgītiṃ niṭṭhāpesi. Tasmiṃ kira samāgame bhikkhubhikkhuṇiyo kittakāti [kittakānīti itisabbattha], vuttañhi.

12.

Tasmiṃ samāgame āsuṃ, asītibhikkhukoṭiyo;

Ahesuṃ satasahassāni, tesu khīṇāsavā yatī.

13.

Navutisatasahassāni, ahū bhikkhuṇiyo tahiṃ;

Khīṇāsavā sikkhuṇiyo, sahassaṃ āsu tāsu cāti.

Evaṃ so asoko dhammarājā sakalajambudīpe aggarājā hutvā buddhasāsanaṃ sobhento vihāsi. Ayaṃ panettha saṅkhepo, vitthāro pana mahāvaṃse vuttoti. Vuttañhi.

14.

Sampuṇṇattā ayaṃ tisso, cetanāyo madhuppado;

Sabbattha sabbadā sabba, sampattimabhisambhuṇīti.

Majjhimo pana vāṇijo attano pāravādidosena parasamudde laṅkāyaṃ nibbatti. Tassevaṃ kathāpaṭipāṭi veditabbā. Tambapaṇṇidīpe kira muṭasīvo nāma rājā saṭṭhivassāni rajjaṃ kāresi, tassa puññapaññāguṇopetā aññamaññaṃ hitesino dasa puttā ahesuṃ. Dve ca dhītaro. Sabbe te samaggā sammodamānā vasanti. Athāparasmiṃ samaye amaccā muṭasīvaraññe kālakate devānaṃpiyatissakumāraṃ abhisiñciṃsu, abhisekasamakālamevassa anekāni acchariyāni ahesuṃ. Tāni pakāsentā mahāvaṃsakathācariyā āhaṃsu.

15.

Devānaṃpiyatissoti, vissuto dutiyo suto;

Tesu [ahosimuṭasīvassa, dasaputtesupuññavā itikatthaci] bhātusu sabbesu, puññapaññādhiko ahu.

16.

Devānaṃpiyatisso so, rājāsi pituaccaye;

Tassābhisekena samaṃ, bahūnacchariyānahū.

17.

Laṅkādīpamhi sakale, nidhayo ratanānica;

Antoṭhitāni uggantvā, pathavītalamāruhuṃ.

18.

Laṅkādīpasamīpamhi, bhinnanāvā gatāni ca;

Tatra jātāni ca thalaṃ, ratanāni samāruhuṃ.

19.

Chātapabbatapādamhi, tisso ca veḷuyaṭṭhiyo;

Jātā rathapatodena, samānā parimāṇato.

20.

Tāsu ekā latāyaṭṭhi, rajatābhā tahiṃ latā;

Suvaṇṇavaṇṇā rucirā; Dissantetā manoramā.

21.

Ekā kusumayaṭṭhītu; Kusumāni tahiṃpana;

Nānāni nānāvaṇṇāni; Dissantetiphuṭāni ca.

22.

Ekā sakuṇayaṭṭhī tu, tahiṃpakkhimigā bahū;

Nānā ca nānāvaṇṇā ca, sajīvāviya dissare.

23.

Hayagajarathā malakyā, valayaṅguliveṭhakā ceva;

Kakudhaphalā pākatikā, icce tā aṭṭha jātiyā.

24.

Muttā samuddā uggantvā; Tīre vaṭṭiviyaṭṭhitā;

Devānaṃpiyatissassa; Sabbaṃ puññavijambhitaṃ.

25.

Indanīlaṃ veḷuriyaṃ, lohitaṅkamaṇī ci me;

Ratanāni pane tāni, muttā tā tāca yaṭṭhiyo;

Sattāhabbhantareyeva, rañño santikamāharuṃti.

Tena ca samayena devānaṃpiyatissamahārājā ca asoko dhammarājā ca addiṭṭhasahāyā honti. Tasmā so etāni ratanāni ca aññāni bahūni upāyanāni mama sahāyassa dethāti dhammāsokamahānarindassa paṇṇākāratthāya pesesi. Sopi taṃ disvā pasīditvā pañcarājakakudhabhaṇḍāni ca aññañca bahupaṇṇākārañca abhisekatthāya pesesi. Mayhaṃ sahāyaṃ abhisekaṃ karontūti. Na kevalañcetaṃ āmisapaṇṇākāraṃ. Imaṃ kira dhammapaṇṇākārampi pesesi.

26.

Ahaṃ buddhaṃca dhammaṃca; Saṃghaṃca saraṇaṃ gato;

Upasakattaṃ vedesiṃ; Sakyaputtassa sāsane.

27.

Imesu tīsu vatthūsu; Uttamesu naruttama;

Cittaṃ pasādayitvāna, saddhāya saraṇaṃ vajāti.

Amaccā puna laṅkamāgamma rājānaṃ abhisiñciṃsu, tena kho pana samayena moggaliputtatissatthero kattha nukho anāgate sāsanaṃ suppatiṭṭhitaṃ bhaveyyāti upaparikkhanto paccantime suppatiṭṭhitaṃ bhavissatīti ñatvā te te there tattha tattha pesetvā mahāmahindattheraṃ gantvā tambapaṇṇidīpaṃ pasādehīti niyojesi, sakko ca devānamindo mahāmahindattheraṃ upasaṃkamitvā kālakato bhante muṭasīvo rājā. Idāni devānaṃpiyatissamahārājā rajjaṃ kāreti. Sammāsambuddhena ca tumhe byākatā anāgate mahindo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatīti. Tasmā tiha kho bhante kālo dīpavaraṃ gamanāya, ahampi sahāyo bhavissāmīti, thero tassa vacanaṃ sampaṭicchitvā attasattamo cetiyapabbatavihārato vehāsaṃ uppatitvā anurādhapurassa puratthimadisāya missakapabbate patiṭṭhahi, imaṃ etarahi cetiyapabbatotipi sañjānanti. Tadā tambapaṇṇiyaṃ ussavadivaso hoti, rājā chaṇaṃ karothāti amacce āṇāpetvā cattāḷīsasahassapurisehi parivārito nagaramhā nikkhamitvā missakapabbataṃ pāyāsi migavaṃ kīḷitukāmo. Atha tasmiṃ pabbate adhivatthā ekā devatā rañño there dassessāmīti rohitamīgavaṇṇena avidūre tiṇapaṇṇāni khādamānā viya carati, rājā ayuttaṃ dāni pamattaṃ vijjhituṃti jiyaṃ poṭhesi, migo ambatthalamaggaṃ gahetvā palāyituṃ ārabhi, rājā taṃ anubandhanto ambatthalameva abhiruhi, migopi therānaṃ avidūre antaradhāyi, mahindatthero rājānaṃ avidūre āgacchanta maṃyeva rājā passatu, mā itareti adhiṭṭhahitvā tissa tissa ito ehīti āha, rājā taṃ sutvā cintesi. Imasmiṃ tambapaṇṇidīpe jāto maṃ tissoti nāmaṃ gahetvā ālapituṃ samattho nāma natthi. Ayaṃ pana chinnabhinnapaṭadharo bhaṇḍukāsāva vasano maṃ nāmenā lapati, ko nukho yaṃ bhavissati manusso amanusso vāti. Thero āha.

28.

Samaṇā mayaṃ mahārāja, dhammarājassa sāvakā;

Taveva anukampāya, jambudīpā idhāgatāti.

Rājā dhammāsokanarindena pesitasāsanānusārena anussaramāno ayyā nukho āgatāti tāvadeva āyudhaṃ nikkhipitvā ekamantaṃ nisīdi sammodanīyaṃ kathaṃ kathayamāno sāraṇīyaṃ [sammodanīyaṃ-itisabbattha] kathaṃ kurumāno. Tasmiṃ tānipi cattāḷīsapurisasahassāni āgantvā taṃ parivāresuṃ, tadā thero itarepi jane dassesi, rājā disvā ime kadā āgatāti pucchi, mayā saddhiṃyeva mahārājāti. Idāni pana jambudīpe aññepi evarūpā samaṇā santīti. Mahārāja etarahi jambudīpo kāsāvapajjoto isivātapaṭivāto, tasmiṃ.

29.

Tevijjā iddhippattā ca, cetopariññakovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakāti.

Rājā taṃ sutvā pasanno ahosi, atha thero rukkhopamādinā tassa paññāveyyattiyaṃ ñatvā dhammaṃ desesi sanarāmarehi sādhukāraṃ kārayamāno. Tena vutthaṃ.

30.

Paṇḍitoti viditvāna, cullahatthipadopamaṃ;

Suttantaṃ desayī thero, mahīpassa mahāmati [mahīmatī itipikatthaci].

Desanāpariyosāne so saddhiṃ tehi narehi cattāḷīsasahassehi saraṇesu patiṭṭhahīti. Athassa rājā sve bhante mama gehe bhikkhaṃ gaṇhāthāti yācitvā gantvā nagarañca rājagehañca alaṅkaritvā there nisīdāpetvā paṇītenāhārena parivisitvā anuḷādevippamukhāhi pañcasataitthīhi saddhiṃ ekamantaṃ nisīdi. Atha thero dhammaratana vassaṃ vassāpesi. Tato tā pañcasataitthiyo sotāpattiphalaṃ pāpuṇiṃsu. Tato hatthisālāyaṃ sahassaṃ, nandanavane sahassaṃti evaṃ dutiyadivase aḍḍhateyyāni pāṇasahassāni sotāpattiphale patiṭṭhāpesi. Tatiyadivase aḍḍhanavappamāṇaṃ pāṇasahassaṃti evaṃ anekasatānaṃ anekasahassānaṃ anekasata sahassānaṃ dhammā mataṃ pāyesi. Vuttañhi.

31.

Mahāmahindasuriyo, laṅkāvehāsamajjhago;

Bodhaneyyambuje kāsi, vikāsaṃ dhammaraṃsinā.

32.

Mahāmahindacando so, laṅkāvehāsamajjhago;

Bodhesi dhammaraṃsīhi, veneyyakumudākare.

33.

Mahāmahindamegho so, vassaṃ dhammambuvuṭṭhiyā;

Sādhūnaṃ cittabījesu, janesi kusalaṅkureti.

Atha rājā sumanasāmaṇerena dhammāsokassa hatthato sammāsambuddhaparibhuttapattapūradhātuyo ca sakkassa santikā dakkhiṇakkhakadhātuṃca āharāpetvā [āhāritvā-itisabbattha] cetiyapabbate thūpaṃ ādiṃkatvā sakalalaṅkādīpe yojane yojane thūpāni kāretvā dakkhiṇakadhātuṃ nidahitvā thūpārāmathūpañca patiṭṭhāpesi. Atha saṅghamittāya theriyā ānītaṃ jayamahābodhino dakkhiṇamahāsākhaṃ patiṭṭhāpetvā pūjaṃ kāresi. Sabbo panettha kathāvittharo mahāvaṃsato veditabbo.

34.

Pāravādikadosena, jātevaṃ parasāgare;

Pattānumodanā evaṃ, laṅkāyaṃ āsi issaro.

35.

Pāpampi evaṃ phalatīti mantvā,

Ñatvāna puññassa phalaṃ idanti;

Bho yoniso kubbatha puññakamme,

Gantvāna ye yattha na socayantīti.

Tebhātikamadhuvāṇijakānaṃ vatthuṃ aṭṭhamaṃ.

39. Bodhirājadhītuyā [bodhirājadhītāya itisabbattha] vatthumhi ayamānupubbīkathā

Bhagavati parinibbute laṅkāyaṃ sāsane suppatiṭṭhite tattha hakureḷīti eko gāmo ahosi, tatthekā dārikā gāmādārikāhi saddhiṃ tattha tattha kīḷantī viharati, tadā gāmasamīpe mahāsobbhaṃ hoti. Tattheko maruttharukkho sabbadā pāḷiphullova tiṭṭhati. Manussā buddhapūjanatthaṃ pupphāni viciṇantā udakaṃ ogahetvā rukkhamabhiruyha pupphāni ociṇanti, kumārikā te disvā manussā sukhena gantvā pupphāni ociṇantūti ekaṃ sukkhapālibhaddadaṇḍakaṃ āharitvā setuṃ katvā ṭhapesi, tato paṭṭhāya manussā tenagantvā pupphāni ociṇanti. Atha sā tato cutā teneva kusalakammena jambudīpe pāṭaliputtanagare somadattarañño dhītā hutvā nibbatti, uttamarūpadharā devaccharapaṭibhāgā ahosi. Mātāpitaro panassā bodhirājakumārikāti vohariṃsu. Pubbe katasetuānubhāvena tassā suvīrako nāmeko ākāsagāmī sindhavapotako nibbatti. Rājadhītuyā pana pitā buddhamāmako dhammamāmako saṅghamāmako hutvā mahantaṃ puññaṃ pasavanto sindhavapotakaṃ disvā puññakaraṇassa me sahāyo laddhoti tuṭṭhamānaso assaṃ abhiruhitvā divasassa tikkhattuṃ gantvā mahābodhiṃ vandati. Rājadhītā naṃ disvā pitusantikaṃ gantvā abhiṇhaṃ tāta kuhiṃ gacchasīti pucchi. Rājā na kiñci kathesi, atha sā punappunaṃ pitaraṃ nibandhantī pucchi. Tato rājā tassāvi karonto evamāha.

1.

Amhākaṃ bhagavā pubbe, pūrento dasapāramī;

Adāsi sīsarattakkhi, maṃsaṃ jīvitameva ca.

2.

Puttadāre ca rajje ca, patvā [datvā itipikatthaci] pāramimatthakaṃ;

Anappakappakoṭīnaṃ, khepetvā kapilavuye.

3.

Sakkarājakule jāto, loke appaṭipuggalo;

Sampattacakkavattittaṃ, pahantvāna narādhipo.

4.

Disvā nimitte caturo, nikkhamma abhinikkhamaṃ;

Bodhimūlamupāgamma, nisinno vajirāsane.

5.

Sahassabāhuṃ māpetvā, nānāyudhasamākulaṃ [nānāvudhasamākulaṃ-itisabbattha];

Mahābhītikaraṃ vesaṃ, kāḷapabbatasādisaṃ.

6.

Māpetvāna samāruyha, girimekhalavāraṇaṃ;

Mārasenaṃ samānetvā, āgataṃ makaraddhajaṃ.

7.

Pāramitābalena taṃ, mārasenaṃ palāpiya;

Yatthāsīno kilesāri, sahassaṃ ghātayī jino.

8.

Nayanaṃ sujalasekehi, sattāhaṃ jinasevitaṃ;

Pūjitaṃ devabrahmehi, siddhoraganarādihi;

Vandituṃ jayabodhiṃtaṃ, gacchāmi satataṃ ahaṃ.

9.

Upāsati sadā gantvā, yo naro bodhipādapaṃ;

Gandhodadīpadhūpādi, nānāpūjāhi sādhukaṃ.

10.

Sa naro nirāmayo hoti, paccatte ca parattha ca;

Pūjito mānito hoti, dīghāyu balavā sukhī.

11.

Tadatthaṃ patthayantena, atthakāmena jantunā;

Upāsanīyaṃ saddhāya, niccaṃ taṃ bodhipādapaṃti.

Taṃ sutvā kumārikā pītiyā phuṭasarīrā pitaraṃ vanditvā ahampi tāta gacchāmīti āha. Rājā panassā upaddavabhayena gamanaṃ na icchi. Tato sā yāvatatiyaṃ pitaraṃ yācitvā raññā anuññātā. Tato paṭṭhāya pitarā saddhiṃ sindhavamāruyha bodhiṃ vandituṃ satataṃ gacchati. Athāparabhāge rājā maraṇamañce nipanno cintesi. Dhītā me nirantaraṃ bodhiupaṭṭhānaṃgacchati, etissā anāgate yaṃkiñci bhayaṃ uppajjamānaṃ tato uppajjati. Tattha me kiṃ kātabbanti. Tato sindhavaṃ pakkosāpetvā tassa kaṇṇamūle mantento evamāha, tāta mama dhītā abhiṇhaṃ tava sahāyaṃ katvā bodhiṃ vandituṃ gacchati. Tatthassā yaṃkiñci bhayaṃ bhaveyya. Taṃ nappatirūpaṃ. Tattha gamanāgamane mama dhītaraṃ rakkheyyāsīti tassa dhītaraṃ paṭipādetvā kālamakāsi. Tato rājadhītā pitusarīrakiccaṃ kāretvā divasassa tikkhattuṃ assamabhiruyha bodhiupaṭṭhānaṃ gacchati. Manussā panassā rūpasampattiṃ disvā vimhitamānasā rājārahaṃ vata no idaṃ paṇṇākāraṃ diṭṭhaṃ. Gantvā rañño ācikkhissāma. Appeva nāma rājā so kiñci no dadeyyāti cintetvā rañño santikaṃ gantvā vanditvā ṭhitā evamāhaṃsu.

12.

Bodhimaṇḍaṃ samāgamma, abhiṇhaṃ tuṭṭhamānasā;

Vandantī yāti kaññekā, vijjūva siriyā jalaṃ.

13.

Nīladhampillabhārā sā, visālāyatalocanā;

Soṇṇadolābhasavaṇā, sāmā subhapayodharā.

14.

Sataraṃsīhi sammissa, sañcyāmbudasamādharā;

Tuṅganāsā nīlabhamu, hāsabhāsā manoramā.

15.

Īdisaṃ no mahārājā [mahārājadiṭṭhapubba itipikatthaci], diṭṭhapubbaṃ kudācanaṃ;

Ehi tassā siriṃdeva, bodhimaṇḍamhi dakkhasīti.

Taṃ sutvā rājā savaṇasaṃsaggeneva tāya paṭibaddhacitto caturaṅginiṃsenaṃ gahetvā rājadhītaraṃ bodhivandanatthāya āgatakāle bahipākāre senaṃ parikkhipāpetvā gaṇhathetanti manusse niyojesi. Tato senāpi taṃ gahaṇasajjā aṭṭhāsi. Rājadhītā te disvā sīghaṃ sindhavaṃ upasaṅkamitvā tassa piṭṭhiyaṃ nisinnā paṇhiyā saññaṃ adāsi. So taṃ gahetvā vegena ākāsaṃ pakkhandi. Sā pana dunnisinnabhāvena assassa vegaṃ sandhāretumasakkontī assapiṭṭhito parigali. Sindhavo rājadhītaraṃ patamānaṃ disvā rājovādaṃ saramāno vegenāgantvā tassā kese ḍaṃsitvā ukkhipitvā patamānāya tassā piṭṭhiṃdatvā nisīdāpetvā ākāsena taṃ netvā pāṭaliputtanagareyeva patiṭṭhāpesi [pātaliputtanagareyevataṃ paviṭhāpesiitipikatthaci].

16.

Tiracchānagatāpevaṃ, sarantā upakārakaṃ;

Na jahantīti mantvāna, kataññū hontu [hontipāṇino-itipikatthaci] pāṇinoti.

Tato paṭṭhāya sā puññakammaṃ katvā saggaparāyanā ahosīti.

17.

Yo yaṃ dumindaṃyatinandanena;

Sampūjitaṃ pūjayate sa pañño;

Sa bhogavā hoti anītiko ca,

Sabbattha so hoti pasattharūpo.

Bodhirājadhītuyā vatthuṃ navamaṃ.

40. Kuṇḍaliyā vatthumhi ayamānupubbīkathā

Laṅkādīpe rohaṇajapade mahāgāmo nāma ahosi, tattha tissavihāraṃ nāma anekasatabhikkhūhi samākiṇṇaṃ anekapariveṇapatimaṇḍitaṃ vihāraṃ ahosi. Tattheko tisso nāma sāmaṇero paṭivasati. So ekasmiṃsamaye janapadacārikaṃ caranto pāsāṇavāpigāme bhikkhaṃ caritvā yāpanamattaṃ bhattaṃ sappinā saddhiṃ labhitvā nikkhamma gāmadvāraṃ patvā mahāgāmābhimukho gacchanto manusse udakaphāsukaṭṭhānaṃ pucchi. Tehi bhante tumhākaṃ abhimukhe avidūraṭṭhāne kakubandakandaraṃ nāma sandamānasītalodakaṃ dhavalavālukātalaṃ tattha tumhe gantvā nahātvā sītalacchāyāya vālukātale nisinno bhattakiccaṃ katvā gacchathāti vutte sāmaṇero sādhūti vatvā tattha gantvā phāsukaṭṭhāne nisinno bhattaṃ bhuñjitumārabhi. Tadā ekena vanakammikena saddhiṃaraññaṃ gatā ekā sunakhī tasmiṃ kandare ekasmiṃ pabbhāraṭṭhāne dārake vijāyitvā chātajjhattā pavedhamānagattā dārakānaṃ samīpenipannā sāmaṇerassa patte āhāragandhaṃ ghāyitvā nipannaṭṭhānato vuṭṭhāya pavedhamānā tassa samīpaṃ āgamma naṅguṭṭhaṃ cālentī aṭṭhāsi, sāmaṇero taṃ disvā kampitamānaso attano bhojanatthāya vaṭṭitaṃ pathamālopaṃ tassā purato ṭhapesi, tato sā somanassā taṃ bhuñji. Taṃ disvā tuṭṭho punappunaṃ ālopaṃ karonto tassā bhattaṃ datvā pattaṃ dhovitvā thavikāya pakkhipitvā agamāsi. Tato sā sunakhī sāmaṇeragatena pasādena tato cutā jambudīpe devaputtanagare rājānaṃ paṭicca tassa mahesiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena mātukucchito nikkhami, athassā sikhāmaṅgaladivase sampatte mātāpitaro panassā kuṇḍalāvaṭṭakesattā kuṇḍalāti nāma makaṃsu. Sā anukkamena soḷasavassuddesikā ahosi, tasmiṃ kira samaye tisso sāmaṇero mahābodhiṃ vandissāmīti nāvaṃ abhiruyha jambudīpaṃ gantvā anupubbena devaputtanagaraṃ patvā sunivattho supāruto yugamattadaso bhikkhāya caranto mahāvīthiṃ sampāpuṇi. Rājadhītā sīhapañjaraṃ ugghāṭetvā antaravīthiṃ olokentī bhikkhantaṃ sāmaṇeraṃ disvā pubbasinehaṃ paṭilabhi, tasmiṃkhaṇe tassā jātissarañāṇaṃ ahosi. Sā kira pubbe bhikkhuṇī hutvā paṇṇasūciyā saddhiṃ potthakañca padīpiyatelañca datvā jātissarā bhaveyyaṃti patthanaṃ ṭhapesi, tato sājātiṃ anussarantī sāmaṇerena attano katūpakāraṃ ditvā somanassā naṃ pakkosāpetvā rājagehe āsanaṃ paññāpetvā tattha nisinnaṃ nānaggarasa bhojanena parivisitvā onītapattapāṇiṃ sāmaṇeraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā tena saddhiṃ sallapantī evamāha.

1.

Na sañjānāsi maṃ dhīra, pubbehaṃ tava dāsikā;

Tenāhaṃ sukhitā āsiṃ, tasmā tvamasi issaroti.

Taṃ sutvā sāmaṇero āha.

2.

Natthi me tādisī dāsī, na sañjānāmi taṃ ahaṃ;

Kāsi tvaṃ kassa vā dhītā, taṃ me akkhāhi pucchitāti.

Tato sā taṃ sārāpentī āha.

3.

Sārāpemi tuvaṃ ajja, yathā jānāsimaṃ ise;

Bujjhassu bodhito dāni, mayā jātiṃsarantiyā.

4.

Pāsāṇavāpigāmamhi, tambapaṇṇimhi rohaṇe;

Bhikkhitvāna tuvaṃ bhante, yadā kakubandakandare.

5.

Nisīditvāna tvaṃ bhattaṃ, bhuttakālaṃ sarissasi;

Tadāhaṃ sunakhī āsiṃ, vijātā laddhagocarā.

6.

Dārake khādituṃ mayha, māsannā khudapīḷitā;

Pavedhamānasabbaṅgā, aṭṭhāsiṃ tava santike.

7.

Disvā taṃ maṃ tadā bhante, vedhamānaṃ bubhukkhitaṃ;

Chinnabhatto tuvaṃ hutvā, mamaṃ bhattena tosayī.

8.

Tadāhaṃ muducittena, cittaṃ tayi pasādayiṃ;

Tenāhaṃ puññakammena, dutiye attasambhave.

9.

Idha rājakule jātā, sabbakāmasamiddhinī;

Cittappasādamattena, lokanāthassa sāsane.

10.

Tadahupabbajitassāpi, īdisā honti sampadā;

Kīdisaṃ hoti sambuddhe, pasādena phalaṃ aho.

11.

Aññāni pana kiccāni, pahāyāttahite rato;

Atandito divārattiṃ, sarātu ratanattayaṃti.

Evaṃ sāmaṇerena katūpakāraṃ sārāpetvā bhante tava dāsiyā anuggahaṃ paṭicca idheva vasathāti nimantitvā tena sampaṭicchite mahantaṃ vihāraṃ kārāpetvā sāmaṇeraṃ ādiṃ katvā anekabhikkhusate nimantetvā vihāre vasāpetvā sulabhaṃ katvā catupaccayehi upaṭṭhāsi. Sāmaṇeropi sunakhiyā dinnadānaṃ anussaritvā tuṭṭho buddhānussatiṃ manasikaronto na cirenava arahattaṃ patvā tasmiṃyeva vihāre vasanto āyupariyosāne tattheva parinibbāyīti.

12.

Tiyaddhesu tilokasmiṃ, natthi vatthuttayaṃ vinā;

Sattāna mañña micchattha, dāyakaṃ surapādapaṃ.

Kuṇḍaliyā vatthuṃ dasamaṃ.

Mahāsenavaggo catuttho.

Ettāvatā jambudīpuppattikathā samattā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app