2. Sāsanapaṭṭhānadutiyabhūmi

2. Sāsanapaṭṭhānadutiyabhūmi 13. Tattha katamaṃ sāsanappaṭṭhānaṃ? Saṃkilesabhāgiyaṃ suttaṃ, vāsanā bhāgiyaṃ suttaṃ, nibbedhabhāgiyaṃ suttaṃ, asekkhabhāgiyaṃ suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca, saṃkilesabhāgiyañca nibbedhabhāgiyañca, saṃkilesabhāgiyañca nibbedhabhāgiyañca

ĐỌC BÀI VIẾT

1. Ariyasaccappakāsanapaṭhamabhūmi

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Peṭakopadesapāḷi 1. Ariyasaccappakāsanapaṭhamabhūmi Namo sammāsambuddhānaṃ paramatthadassīnaṃ Sīlādiguṇapāramippattānaṃ. 1. Duve hetū duve paccayā sāvakassa sammādiṭṭhiyā uppādāya

ĐỌC BÀI VIẾT

6. Opammakathāpañho

6. Opammakathāpañho Mātikā Bhante nāgasena, katihaṅgehi samannāgato bhikkhu arahattaṃ sacchikarotīti? Idha, mahārāja, arahattaṃ sacchikātukāmena bhikkhunā – Gadrabhassa [ghorassarassa (sī. syā. pī.)] ekaṃ aṅgaṃ

ĐỌC BÀI VIẾT

5. Anumānapañho

5. Anumānapañho 1. Buddhavaggo 1. Dvinnaṃ buddhānaṃ anuppajjamānapañho 1. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto

ĐỌC BÀI VIẾT

Milindapañhapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Milindapañhapāḷi 1. Milindo nāma so rājā, sāgalāyaṃ puruttame; Upagañchi nāgasenaṃ, gaṅgā ca [gaṅgāva (sī. pī.)] yathā sāgaraṃ.

ĐỌC BÀI VIẾT

Nayasamuṭṭhānaṃ

Nayasamuṭṭhānaṃ 79. Tattha katamaṃ nayasamuṭṭhānaṃ? Pubbā koṭi na paññāyati avijjāyaca bhavataṇhāya ca, tattha avijjānīvaraṇaṃ taṇhāsaṃyojanaṃ. Avijjānīvaraṇā sattā avijjāsaṃyuttā [avijjāya saṃyuttā (sī.

ĐỌC BÀI VIẾT

4. Paṭiniddesavāro

4. Paṭiniddesavāro 1. Desanāhāravibhaṅgo 5. Tattha katamo desanāhāro? ‘‘Assādādīnavatā’’ti gāthā ayaṃ desanāhāro. Kiṃ desayati? Assādaṃ ādīnavaṃ nissaraṇaṃ phalaṃ upāyaṃ āṇattiṃ.

ĐỌC BÀI VIẾT

Sāsanapaṭṭhānaṃ

Sāsanapaṭṭhānaṃ 89. Tattha aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā? Sāsanapaṭṭhāne. Tattha katamaṃ sāsanapaṭṭhānaṃ? Saṃkilesabhāgiyaṃ suttaṃ, vāsanābhāgiyaṃ suttaṃ, nibbedhabhāgiyaṃ suttaṃ, asekkhabhāgiyaṃ suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ,

ĐỌC BÀI VIẾT

1. Saṅgahavāro

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Nettippakaraṇapāḷi 1. Saṅgahavāro Yaṃ loko pūjayate, salokapālo sadā namassati ca; Tasseta sāsanavaraṃ, vidūhi ñeyyaṃ naravarassa.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app