2. Sīhanādavaggo

open all | close all

1. Cūḷasīhanādasuttaṃ

139. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Idheva, bhikkhave, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehīti [samaṇehi aññeti (sī. pī. ka.) ettha aññehīti sakāya paṭiññāya saccābhiññehīti attho veditabbo]. Evametaṃ [evameva (syā. ka.)], bhikkhave, sammā sīhanādaṃ nadatha.

140. ‘‘Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘ko panāyasmantānaṃ assāso, kiṃ balaṃ, yena tumhe āyasmanto evaṃ vadetha – idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehī’ti? Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā – ‘atthi kho no, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema – idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehīti. Katame cattāro? Atthi kho no, āvuso, satthari pasādo, atthi dhamme pasādo, atthi sīlesu paripūrakāritā; sahadhammikā kho pana piyā manāpā – gahaṭṭhā ceva pabbajitā ca. Ime kho no, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema – idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehī’ti.

141. ‘‘Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘amhākampi kho, āvuso, atthi satthari pasādo yo amhākaṃ satthā, amhākampi atthi dhamme pasādo yo amhākaṃ dhammo, mayampi sīlesu paripūrakārino yāni amhākaṃ sīlāni, amhākampi sahadhammikā piyā manāpā – gahaṭṭhā ceva pabbajitā ca. Idha no, āvuso, ko viseso ko adhippayāso [adhippāyo (ka. sī. syā. pī.), adhippayogo (ka.)] kiṃ nānākaraṇaṃ yadidaṃ tumhākañceva amhākañcā’ti?

‘‘Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā – ‘kiṃ panāvuso, ekā niṭṭhā, udāhu puthu niṭṭhā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘ekāvuso, niṭṭhā, na puthu niṭṭhā’ti.

‘‘‘Sā panāvuso, niṭṭhā sarāgassa udāhu vītarāgassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītarāgassāvuso, sā niṭṭhā, na sā niṭṭhā sarāgassā’ti.

‘‘‘Sā panāvuso, niṭṭhā sadosassa udāhu vītadosassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītadosassāvuso, sā niṭṭhā, na sā niṭṭhā sadosassā’ti.

‘‘‘Sā panāvuso, niṭṭhā samohassa udāhu vītamohassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītamohassāvuso, sā niṭṭhā, na sā niṭṭhā samohassā’ti.

‘‘‘Sā panāvuso, niṭṭhā sataṇhassa udāhu vītataṇhassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītataṇhassāvuso, sā niṭṭhā, na sā niṭṭhā sataṇhassā’ti.

‘‘‘Sā panāvuso, niṭṭhā saupādānassa udāhu anupādānassā’ti? Sammā byākaramānā, bhikkhave , aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘anupādānassāvuso, sā niṭṭhā, na sā niṭṭhā saupādānassā’ti.

‘‘‘Sā panāvuso, niṭṭhā viddasuno udāhu aviddasuno’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘viddasuno, āvuso, sā niṭṭhā, na sā niṭṭhā aviddasuno’ti.

‘‘‘Sā panāvuso, niṭṭhā anuruddhappaṭiviruddhassa udāhu ananuruddhaappaṭiviruddhassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘ananuruddhaappaṭiviruddhassāvuso, sā niṭṭhā, na sā niṭṭhā anuruddhappaṭiviruddhassā’ti.

‘‘‘Sā panāvuso, niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratino’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘nippapañcārāmassāvuso, sā niṭṭhā nippapañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino’ti.

142. ‘‘Dvemā, bhikkhave, diṭṭhiyo – bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upagatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino; te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; na parimuccanti dukkhasmā’ti vadāmi. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino; te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; parimuccanti dukkhasmā’ti vadāmi.

143. ‘‘Cattārimāni , bhikkhave, upādānāni. Katamāni cattāri? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā. Te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, na diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā; te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, na diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti.

‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā. Te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā; te na sammā [paṭijānamānā na sammā (?)] sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti.

‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā. Te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetu? Imañhi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā; te na sammā [paṭijānamānā na sammā (?)] sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti.

‘‘Evarūpe kho, bhikkhave, dhammavinaye yo satthari pasādo so na sammaggato akkhāyati; yo dhamme pasādo so na sammaggato akkhāyati; yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati; yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.

144. ‘‘Tathāgato ca kho, bhikkhave, arahaṃ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṃ paññapeti – kāmupādānassa pariññaṃ paññapeti, diṭṭhupādānassa pariññaṃ paññapeti, sīlabbatupādānassa pariññaṃ paññapeti, attavādupādānassa pariññaṃ paññapeti. Evarūpe kho, bhikkhave, dhammavinaye yo satthari pasādo so sammaggato akkhāyati; yo dhamme pasādo so sammaggato akkhāyati; yā sīlesu paripūrakāritā sā sammaggatā akkhāyati; yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti yathā taṃ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.

145. ‘‘Ime ca, bhikkhave, cattāro upādānā. Kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāyaṃ, bhikkhave, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ. Nāmarūpañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ. Viññāṇañcidaṃ, bhikkhave , kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ. Saṅkhārā cime, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

‘‘Yato ca kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva kāmupādānaṃ upādiyati, na diṭṭhupādānaṃ upādiyati, na sīlabbatupādānaṃ upādiyati, na attavādupādānaṃ upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cūḷasīhanādasuttaṃ niṭṭhitaṃ paṭhamaṃ.

2. Mahāsīhanādasuttaṃ

146. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati bahinagare aparapure vanasaṇḍe. Tena kho pana samayena sunakkhatto licchaviputto acirapakkanto hoti imasmā dhammavinayā. So vesāliyaṃ parisati [parisatiṃ (sī. pī.)] evaṃ [etaṃ (pī. ka.)] vācaṃ bhāsati – ‘‘natthi samaṇassa gotamassa uttari [uttariṃ (pī.)] manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’’ti.

Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Assosi kho āyasmā sāriputto sunakkhattassa licchaviputtassa vesāliyaṃ parisati evaṃ vācaṃ bhāsamānassa – ‘‘natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’’ti.

Atha kho āyasmā sāriputto vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘sunakkhatto, bhante, licchaviputto acirapakkanto imasmā dhammavinayā. So vesāliyaṃ parisati evaṃ vācaṃ bhāsati – ‘natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’’’ti.

147. ‘‘Kodhano heso, sāriputta, sunakkhatto moghapuriso. Kodhā ca panassa esā vācā bhāsitā. ‘Avaṇṇaṃ bhāsissāmī’ti kho, sāriputta, sunakkhatto moghapuriso vaṇṇaṃyeva tathāgatassa bhāsati . Vaṇṇo heso, sāriputta, tathāgatassa yo evaṃ vadeyya – ‘yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’ti.

‘‘Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ, buddho bhagavā’ti.

‘‘Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati – ‘itipi so bhagavā anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake; udakepi abhijjamāno gacchati, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati; yāva brahmalokāpi kāyena vasaṃ vattetī’ti.

‘‘Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati – ‘itipi so bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti – dibbe ca mānuse ca, ye dūre santike cā’ti.

‘‘Ayampi hi nāma, sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati – ‘itipi so bhagavā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti; sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti; samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti; saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajānāti , vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti; mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti; sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti; samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti; vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātī’ti.

148. ‘‘Dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni dasa?

‘‘Idha, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, sāriputta, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi, sāriputta, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, sāriputta, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. Yampi , sāriputta, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, sāriputta, tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti. Yampi, sāriputta, tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, sāriputta, tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. Yampi, sāriputta, tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, sāriputta, tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. Yampi, sāriputta, tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi, sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, sāriputta, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi, sāriputta, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti – ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi, sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti – ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Puna caparaṃ, sāriputta, tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi, sāriputta, tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Imāni kho, sāriputta, dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

149. ‘‘Yo kho maṃ, sāriputta, evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya – ‘natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso; takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhāna’nti, taṃ, sāriputta, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ, sāriputta, vadāmi. Taṃ vācaṃ appahāya, taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

150. ‘‘Cattārimāni, sāriputta, tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni cattāri?

‘‘‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, sāriputta, na samanupassāmi. Etamahaṃ [etampahaṃ (sī. pī.)], sāriputta, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘‘Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, sāriputta, na samanupassāmi. Etamahaṃ, sāriputta, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘‘Ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā’ti. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, sāriputta, na samanupassāmi. Etamahaṃ, sāriputta, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘‘Yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā’ti . Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatī’ti nimittametaṃ, sāriputta, na samanupassāmi. Etamahaṃ, sāriputta, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘Imāni kho, sāriputta, cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

‘‘Yo kho maṃ, sāriputta, evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya – ‘natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhāna’nti, taṃ, sāriputta, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ, sāriputta, vadāmi. Taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

151. ‘‘Aṭṭha kho imā, sāriputta, parisā. Katamā aṭṭha? Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā [cātummahārājikā (sī. syā. pī.)], tāvatiṃsaparisā, māraparisā, brahmaparisā – imā kho, sāriputta, aṭṭha parisā. Imehi kho, sāriputta, catūhi vesārajjehi samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. Abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva, sallapitapubbañca, sākacchā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmi. Etamahaṃ, sāriputta, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘Abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ brāhmaṇaparisaṃ…pe… gahapatiparisaṃ… samaṇaparisaṃ… cātumahārājikaparisaṃ… tāvatiṃsaparisaṃ… māraparisaṃ… brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva, sallapitapubbañca, sākacchā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta , na samanupassāmi. Etamahaṃ, sāriputta, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘Yo kho maṃ, sāriputta, evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya – ‘natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhāna’nti, taṃ, sāriputta, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ, sāriputta, vadāmi. Taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

152. ‘‘Catasso kho imā, sāriputta, yoniyo. Katamā catasso? Aṇḍajā yoni, jalābujā yoni, saṃsedajā yoni, opapātikā yoni. Katamā ca, sāriputta, aṇḍajā yoni? Ye kho te, sāriputta, sattā aṇḍakosaṃ abhinibbhijja jāyanti – ayaṃ vuccati, sāriputta, aṇḍajā yoni. Katamā ca, sāriputta, jalābujā yoni? Ye kho te, sāriputta, sattā vatthikosaṃ abhinibbhijja jāyanti – ayaṃ vuccati, sāriputta, jalābujā yoni. Katamā ca, sāriputta, saṃsedajā yoni? Ye kho te, sāriputta, sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāye vā oḷigalle vā jāyanti – ayaṃ vuccati, sāriputta, saṃsedajā yoni. Katamā ca, sāriputta, opapātikā yoni? Devā, nerayikā, ekacce ca manussā, ekacce ca vinipātikā – ayaṃ vuccati, sāriputta, opapātikā yoni. Imā kho, sāriputta, catasso yoniyo.

‘‘Yo kho maṃ, sāriputta, evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya – ‘natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhāna’nti, taṃ, sāriputta, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ, sāriputta, vadāmi. Taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

153. ‘‘Pañca kho imā, sāriputta, gatiyo. Katamā pañca? Nirayo, tiracchānayoni, pettivisayo, manussā, devā. Nirayañcāhaṃ, sāriputta, pajānāmi, nirayagāmiñca maggaṃ, nirayagāminiñca paṭipadaṃ; yathā paṭipanno ca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Tiracchānayoniñcāhaṃ, sāriputta, pajānāmi, tiracchānayonigāmiñca maggaṃ, tiracchānayonigāminiñca paṭipadaṃ; yathā paṭipanno ca kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati tañca pajānāmi. Pettivisayaṃ cāhaṃ, sāriputta, pajānāmi, pettivisayagāmiñca maggaṃ, pettivisayagāminiñca paṭipadaṃ; yathā paṭipanno ca kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati tañca pajānāmi. Manusse cāhaṃ, sāriputta, pajānāmi, manussalokagāmiñca maggaṃ , manussalokagāminiñca paṭipadaṃ; yathā paṭipanno ca kāyassa bhedā paraṃ maraṇā manussesu upapajjati tañca pajānāmi. Deve cāhaṃ, sāriputta, pajānāmi, devalokagāmiñca maggaṃ, devalokagāminiñca paṭipadaṃ; yathā paṭipanno ca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tañca pajānāmi. Nibbānañcāhaṃ, sāriputta, pajānāmi, nibbānagāmiñca maggaṃ, nibbānagāminiñca paṭipadaṃ; yathā paṭipanno ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati tañca pajānāmi.

154. ‘‘Idhāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ, ekantadukkhā tibbā kaṭukā vedanā vedayamānaṃ. Seyyathāpi, sāriputta, aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva aṅgārakāsuṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘tathāyaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā imaṃyeva aṅgārakāsuṃ āgamissatī’ti . Tamenaṃ passeyya aparena samayena tassā aṅgārakāsuyā patitaṃ, ekantadukkhā tibbā kaṭukā vedanā vedayamānaṃ. Evameva kho ahaṃ, sāriputta, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ, ekantadukkhā tibbā kaṭukā vedanā vedayamānaṃ.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapannaṃ, dukkhā tibbā kaṭukā vedanā vedayamānaṃ. Seyyathāpi, sāriputta, gūthakūpo sādhikaporiso, pūro gūthassa. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva gūthakūpaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘tathāyaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā imaṃyeva gūthakūpaṃ āgamissatī’ti. Tamenaṃ passeyya aparena samayena tasmiṃ gūthakūpe patitaṃ, dukkhā tibbā kaṭukā vedanā vedayamānaṃ. Evameva kho ahaṃ, sāriputta, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapannaṃ, dukkhā tibbā kaṭukā vedanā vedayamānaṃ.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapannaṃ, dukkhabahulā vedanā vedayamānaṃ. Seyyathāpi, sāriputta, rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo . Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘tathāyaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā imaṃyeva rukkhaṃ āgamissatī’ti. Tamenaṃ passeyya, aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā dukkhabahulā vedanā vedayamānaṃ. Evameva kho ahaṃ, sāriputta, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapannaṃ, dukkhabahulā vedanā vedayamānaṃ.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā paraṃ maraṇā manussesu upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā manussesu upapannaṃ, sukhabahulā vedanā vedayamānaṃ. Seyyathāpi, sāriputta, rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo [saṇḍacchāyo (syā.), santacchāyo (ka.)]. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘tathāyaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā imameva rukkhaṃ āgamissatī’ti. Tamenaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā sukhabahulā vedanā vedayamānaṃ. Evameva kho ahaṃ, sāriputta, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā paraṃ maraṇā manussesu upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā manussesu upapannaṃ, sukhabahulā vedanā vedayamānaṃ.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī’ti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ, ekantasukhā vedanā vedayamānaṃ. Seyyathāpi, sāriputta, pāsādo, tatrāssa kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phusitaggaḷaṃ pihitavātapānaṃ. Tatrāssa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pāsādaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘tathāyaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā imaṃyeva pāsādaṃ āgamissatī’ti. Tamenaṃ passeyya aparena samayena tasmiṃ pāsāde tasmiṃ kūṭāgāre tasmiṃ pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vedayamānaṃ. Evameva kho ahaṃ, sāriputta, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ, ekantasukhā vedanā vedayamānaṃ.

‘‘Idha panāhaṃ, sāriputta, ekaccaṃ puggalaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā āsavānaṃ khayā anāsaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti. Tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ, ekantasukhā vedanā vedayamānaṃ. Seyyathāpi, sāriputta, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā. Avidūre cassā tibbo vanasaṇḍo. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pokkharaṇiṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘tathā bhavaṃ puriso paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā imaṃyeva pokkharaṇiṃ āgamissatī’ti. Tamenaṃ passeyya aparena samayena taṃ pokkharaṇiṃ ogāhetvā nhāyitvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambhetvā paccuttaritvā tasmiṃ vanasaṇḍe nisinnaṃ vā nipannaṃ vā, ekantasukhā vedanā vedayamānaṃ. Evameva kho ahaṃ, sāriputta, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho, yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī’ti. Tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ, ekantasukhā vedanā vedayamānaṃ. Imā kho, sāriputta, pañca gatiyo.

‘‘Yo kho maṃ, sāriputta, evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya – ‘natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso; takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhāna’nti taṃ, sāriputta, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ, sāriputta, vadāmi ‘taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye’.

155. ‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā [caritvā (ka.)] – tapassī sudaṃ homi paramatapassī, lūkho sudaṃ [lūkhassudaṃ (sī. pī.)] homi paramalūkho, jegucchī sudaṃ homi paramajegucchī, pavivitto sudaṃ [pavivittassudaṃ (sī. pī.)] homi paramapavivitto . Tatrāssu me idaṃ, sāriputta, tapassitāya hoti – acelako homi muttācāro hatthāpalekhano [hatthāvalekhano (syā.)], na ehibhaddantiko na tiṭṭhabhaddantiko; nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyāmi. So na kumbhimukhā paṭiggaṇhāmi, na kaḷopimukhā paṭiggaṇhāmi, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya [pāyantiyā (ka.)], na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī; na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivāmi; so ekāgāriko vā homi ekālopiko, dvāgāriko vā homi dvālopiko…pe… sattāgāriko vā homi sattālopiko; ekissāpi dattiyā yāpemi, dvīhipi dattīhi yāpemi…pe… sattahipi dattīhi yāpemi; ekāhikampi āhāraṃ āhāremi, dvīhikampi āhāraṃ āhāremi…pe… sattāhikampi āhāraṃ āhāremi; iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmi.

‘‘So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi , piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi, vanamūlaphalāhāro yāpemi pavattaphalabhojī.

‘‘So sāṇānipi dhāremi, masāṇānipi dhāremi, chavadussānipi dhāremi, paṃsukūlānipi dhāremi, tirīṭānipi dhāremi, ajinampi dhāremi, ajinakkhipampi dhāremi, kusacīrampi dhāremi, vākacīrampi dhāremi, phalakacīrampi dhāremi, kesakambalampi dhāremi, vāḷakambalampi dhāremi, ulūkapakkhampi dhāremi; kesamassulocakopi homi kesamassulocanānuyogamanuyutto; ubbhaṭṭhakopi homi āsanapaṭikkhitto; ukkuṭikopi homi ukkuṭikappadhānamanuyutto; kaṇṭakāpassayikopi homi kaṇṭakāpassaye seyyaṃ kappemi [imassānantare aññopi koci pāṭhapadeso aññesu ājīvakavatadīpakasuttesu dissati]; sāyatatiyakampi udakorohanānuyogamanuyutto viharāmi – iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharāmi. Idaṃsu me, sāriputta, tapassitāya hoti.

156. ‘‘Tatrāssu me idaṃ, sāriputta, lūkhasmiṃ hoti – nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. Seyyathāpi, sāriputta, tindukakhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evamevāssu me, sāriputta, nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. Tassa mayhaṃ, sāriputta, na evaṃ hoti – ‘aho vatāhaṃ imaṃ rajojallaṃ pāṇinā parimajjeyyaṃ, aññe vā pana me imaṃ rajojallaṃ pāṇinā parimajjeyyu’nti. Evampi me, sāriputta , na hoti. Idaṃsu me, sāriputta, lūkhasmiṃ hoti.

‘‘Tatrāssu me idaṃ, sāriputta, jegucchismiṃ hoti – so kho ahaṃ, sāriputta, satova abhikkamāmi, satova paṭikkamāmi, yāva udakabindumhipi me dayā paccupaṭṭhitā hoti – ‘māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesi’nti. Idaṃsu me, sāriputta, jegucchismiṃ hoti.

‘‘Tatrāssu me idaṃ, sāriputta, pavivittasmiṃ hoti – so kho ahaṃ, sāriputta, aññataraṃ araññāyatanaṃ ajjhogāhetvā viharāmi. Yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ saṃpatāmi [papatāmi (sī. syā. pī.)]. Taṃ kissa hetu? Mā maṃ te addasaṃsu ahañca mā te addasanti. Seyyathāpi, sāriputta, āraññako mago manusse disvā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ saṃpatati, evameva kho ahaṃ, sāriputta, yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ saṃpatāmi. Taṃ kissa hetu? Mā maṃ te addasaṃsu ahañca mā te addasanti. Idaṃsu me, sāriputta, pavivittasmiṃ hoti.

‘‘So kho ahaṃ, sāriputta, ye te goṭṭhā paṭṭhitagāvo apagatagopālakā, tattha catukkuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni tāni sudaṃ āhāremi. Yāvakīvañca me , sāriputta, sakaṃ muttakarīsaṃ apariyādinnaṃ hoti, sakaṃyeva sudaṃ muttakarīsaṃ āhāremi. Idaṃsu me, sāriputta, mahāvikaṭabhojanasmiṃ hoti.

157. ‘‘So kho ahaṃ, sāriputta, aññataraṃ bhiṃsanakaṃ vanasaṇḍaṃ ajjhogāhetvā viharāmi. Tatrāssudaṃ, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti – yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsanti. So kho ahaṃ, sāriputta, yā tā rattiyo sītā hemantikā antaraṭṭhakā himapātasamayā [antaraṭṭhake himapātasamaye (sī. pī.)] tathārūpāsu rattīsu rattiṃ abbhokāse viharāmi, divā vanasaṇḍe; gimhānaṃ pacchime māse divā abbhokāse viharāmi, rattiṃ vanasaṇḍe. Apissu maṃ, sāriputta, ayaṃ anacchariyagāthā paṭibhāsi pubbe assutapubbā –

‘‘Sotatto sosinno [sosīno (sī. pī. ka.), sosino (syā.), sosindo (saddanīti)] ceva, eko bhiṃsanake vane;

Naggo na caggimāsīno, esanāpasuto munī’’ti.

‘‘So kho ahaṃ, sāriputta, susāne seyyaṃ kappemi chavaṭṭhikāni upadhāya. Apissu maṃ, sāriputta, gāmaṇḍalā [gomaṇḍalā (bahūsu) cariyāpiṭakaaṭṭhakathā oloketabbā] upasaṅkamitvā oṭṭhubhantipi, omuttentipi, paṃsukenapi okiranti, kaṇṇasotesupi salākaṃ pavesenti. Na kho panāhaṃ, sāriputta, abhijānāmi tesu pāpakaṃ cittaṃ uppādetā. Idaṃsu me, sāriputta, upekkhāvihārasmiṃ hoti.

158. ‘‘Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘āhārena suddhī’ti. Te evamāhaṃsu – ‘kolehi yāpemā’ti. Te kolampi khādanti, kolacuṇṇampi khādanti, kolodakampi pivanti – anekavihitampi kolavikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ, sāriputta, ekaṃyeva kolaṃ āhāraṃ āhāritā. Siyā kho pana te, sāriputta, evamassa – ‘mahā nūna tena samayena kolo ahosī’ti. Na kho panetaṃ, sāriputta, evaṃ daṭṭhabbaṃ. Tadāpi etaparamoyeva kolo ahosi seyyathāpi etarahi. Tassa mayhaṃ, sāriputta, ekaṃyeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābuāmakacchinno vātātapena saṃphuṭito [samphusito (syā.), saṃpuṭito (pī. ka.) ettha saṃphuṭitoti saṅkucitoti attho] hoti sammilāto, evamevassu me sīsacchavi saṃphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ, sāriputta, ‘udaracchaviṃ parimasissāmī’ti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṃ parimasissāmī’ti udaracchaviṃyeva pariggaṇhāmi, yāvassu me, sāriputta, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ, sāriputta, ‘vaccaṃ vā muttaṃ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ, sāriputta, tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṃ, sāriputta, pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā patanti tāyevappāhāratāya.

159. ‘‘Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘āhārena suddhī’ti. Te evamāhaṃsu – ‘muggehi yāpema…pe… tilehi yāpema…pe… taṇḍulehi yāpemā’ti. Te taṇḍulampi khādanti, taṇḍulacuṇṇampi khādanti, taṇḍulodakampi pivanti – anekavihitampi taṇḍulavikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ, sāriputta, ekaṃyeva taṇḍulaṃ āhāraṃ āhāritā. Siyā kho pana te, sāriputta, evamassa – ‘mahā nūna tena samayena taṇḍulo ahosī’ti. Na kho panetaṃ, sāriputta, evaṃ daṭṭhabbaṃ. Tadāpi etaparamoyeva taṇḍulo ahosi , seyyathāpi etarahi. Tassa mayhaṃ, sāriputta, ekaṃyeva taṇḍulaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena saṃphuṭito hoti sammilāto, evamevassu me sīsacchavi saṃphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ, sāriputta, ‘udaracchaviṃ parimasissāmī’ti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṃ parimasissāmī’ti udaracchaviṃyeva pariggaṇhāmi. Yāvassu me, sāriputta, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ, sāriputta, ‘vaccaṃ vā muttaṃ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ, sāriputta, tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṃ, sāriputta, pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā patanti tāyevappāhāratāya.

‘‘Tāyapi kho ahaṃ, sāriputta, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ. Taṃ kissa hetu? Imissāyeva ariyāya paññāya anadhigamā, yāyaṃ ariyā paññā adhigatā ariyā niyyānikā, niyyāti takkarassa sammā dukkhakkhayāya.

160. ‘‘Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘saṃsārena suddhī’ti. Na kho pana so [na kho paneso (sī. syā.)], sāriputta, saṃsāro sulabharūpo yo mayā asaṃsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṃ, sāriputta, deve saṃsareyyaṃ, nayimaṃ lokaṃ punarāgaccheyyaṃ.

‘‘Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘upapattiyā suddhī’ti. Na kho pana sā, sāriputta , upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṃ, sāriputta, deve upapajjeyyaṃ, nayimaṃ lokaṃ punarāgaccheyyaṃ.

‘‘Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘āvāsena suddhī’ti. Na kho pana so, sāriputta, āvāso sulabharūpo yo mayā anāvuṭṭhapubbo [anāvutthapubbo (sī. pī.)] iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṃ, sāriputta, deve āvaseyyaṃ, nayimaṃ lokaṃ punarāgaccheyyaṃ.

‘‘Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaññena suddhī’ti. Na kho pana so, sāriputta, yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena.

‘‘Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘aggiparicariyāya suddhī’ti. Na kho pana so, sāriputta, aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā, tañca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena.

161. ‘‘Santi kho pana, sāriputta, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yāvadevāyaṃ bhavaṃ puriso daharo hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā tāvadeva paramena paññāveyyattiyena samannāgato hoti. Yato ca kho ayaṃ bhavaṃ puriso jiṇṇo hoti vuddho mahallako addhagato vayoanuppatto, āsītiko vā nāvutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā, parihāyatī’ti. Na kho panetaṃ, sāriputta , evaṃ daṭṭhabbaṃ. Ahaṃ kho pana, sāriputta, etarahi jiṇṇo vuddho mahallako addhagato vayoanuppatto, āsītiko me vayo vattati. Idha me assu, sāriputta, cattāro sāvakā vassasatāyukā vassasatajīvino, paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena. Seyyathāpi, sāriputta, daḷhadhammā [daḷhadhammo (bahūsu) ṭīkā ca moggallānabyākaraṇaṃ ca oloketabbaṃ] dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya, evaṃ adhimattasatimanto evaṃ adhimattagatimanto evaṃ adhimattadhitimanto evaṃ paramena paññāveyyattiyena samannāgatā. Te maṃ catunnaṃ satipaṭṭhānānaṃ upādāyupādāya pañhaṃ puccheyyuṃ, puṭṭho puṭṭho cāhaṃ tesaṃ byākareyyaṃ, byākatañca me byākatato dhāreyyuṃ, na ca maṃ dutiyakaṃ uttari paṭipuccheyyuṃ. Aññatra asitapītakhāyitasāyitā aññatra uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā apariyādinnāyevassa, sāriputta, tathāgatassa dhammadesanā, apariyādinnaṃyevassa tathāgatassa dhammapadabyañjanaṃ, apariyādinnaṃyevassa tathāgatassa pañhapaṭibhānaṃ . Atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ. Mañcakena cepi maṃ, sāriputta, pariharissatha, nevatthi tathāgatassa paññāveyyattiyassa aññathattaṃ. Yaṃ kho taṃ [yaṃ kho panetaṃ (sī.)], sāriputta, sammā vadamāno vadeyya – ‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’nti, mameva taṃ sammā vadamāno vadeyya ‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’’nti.

162. Tena kho pana samayena āyasmā nāgasamālo bhagavato piṭṭhito ṭhito hoti bhagavantaṃ bījayamāno. Atha kho āyasmā nāgasamālo bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Api hi me, bhante, imaṃ dhammapariyāyaṃ sutvā lomāni haṭṭhāni. Konāmo ayaṃ, bhante, dhammapariyāyo’’ti? ‘‘Tasmātiha tvaṃ, nāgasamāla, imaṃ dhammapariyāyaṃ lomahaṃsanapariyāyo tveva naṃ dhārehī’’ti.

Idamavoca bhagavā. Attamano āyasmā nāgasamālo bhagavato bhāsitaṃ abhinandīti.

Mahāsīhanādasuttaṃ niṭṭhitaṃ dutiyaṃ.

3. Mahādukkhakkhandhasuttaṃ

163. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yaṃ nūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā’’ti. Atha kho te bhikkhū yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ – ‘‘samaṇo, āvuso, gotamo kāmānaṃ pariññaṃ paññapeti, mayampi kāmānaṃ pariññaṃ paññapema; samaṇo, āvuso, gotamo rūpānaṃ pariññaṃ paññapeti, mayampi rūpānaṃ pariññaṃ paññapema; samaṇo, āvuso, gotamo vedanānaṃ pariññaṃ paññapeti, mayampi vedanānaṃ pariññaṃ paññapema; idha no, āvuso, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā – yadidaṃ dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsani’’nti? Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu, nappaṭikkosiṃsu; anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu – ‘‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā’’ti.

164. Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha mayaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisimha. Tesaṃ no, bhante, amhākaṃ etadahosi – ‘atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yaṃ nūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā’ti. Atha kho mayaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho amhe, bhante, te aññatitthiyā paribbājakā etadavocuṃ – ‘samaṇo, āvuso, gotamo kāmānaṃ pariññaṃ paññapeti, mayampi kāmānaṃ pariññaṃ paññapema . Samaṇo, āvuso, gotamo rūpānaṃ pariññaṃ paññapeti, mayampi rūpānaṃ pariññaṃ paññapema. Samaṇo, āvuso, gotamo vedanānaṃ pariññaṃ paññapeti, mayampi vedanānaṃ pariññaṃ paññapema. Idha no, āvuso, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsani’nti. Atha kho mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha, nappaṭikkosimha; anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha – ‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā’’’ti.

165. ‘‘Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā – ‘ko panāvuso, kāmānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko rūpānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko vedanānaṃ assādo, ko ādīnavo, kiṃ nissaraṇa’nti? Evaṃ puṭṭhā, bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṃ āpajjissanti. Taṃ kissa hetu? Yathā taṃ, bhikkhave, avisayasmiṃ. Nāhaṃ taṃ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā, ito vā pana sutvā.

166. ‘‘Ko ca, bhikkhave, kāmānaṃ assādo? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā … jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ kāmānaṃ assādo.

167. ‘‘Ko ca, bhikkhave, kāmānaṃ ādīnavo? Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti – yadi muddāya yadi gaṇanāya yadi saṅkhānena [saṅkhāya (ka.)] yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena – sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasarīṃsapasamphassehi rissamāno [īrayamāno (ka.), samphassamāno (cūḷani. khaggavisāṇasutta 136)] khuppipāsāya mīyamāno; ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Tassa ce, bhikkhave, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti. So socati kilamati paridevati urattāḷiṃ kandati, sammohaṃ āpajjati – ‘moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmo’ti. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Tassa ce, bhikkhave, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti. So tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti – ‘kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi daheyya, na udakaṃ vaheyya [vāheyya (ka.)], na appiyā dāyādā hareyyu’nti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiṃ kandati, sammohaṃ āpajjati – ‘yampi me ahosi tampi no natthī’ti. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

168. ‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti , brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ . Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā, dhanukalāpaṃ sannayhitvā, ubhatobyūḷhaṃ saṅgāmaṃ pakkhandanti usūsupi khippamānesu , sattīsupi khippamānāsu, asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā, dhanukalāpaṃ sannayhitvā, addāvalepanā [aṭṭāvalepanā (syā. ka.)] upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu , asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, chakaṇakāyapi [pakaṭṭhiyāpi (sī.)] osiñcanti, abhivaggenapi omaddanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

169. ‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārenti – kasāhipi tāḷenti, vettehipi tāḷenti, aḍḍhadaṇḍakehipi tāḷenti; hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti; bilaṅgathālikampi karonti , saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti . Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko, dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Te kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayampi, bhikkhave, kāmānaṃ ādīnavo samparāyiko, dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

170. ‘‘Kiñca, bhikkhave, kāmānaṃ nissaraṇaṃ? Yo kho, bhikkhave, kāmesu chandarāgavinayo chandarāgappahānaṃ – idaṃ kāmānaṃ nissaraṇaṃ.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti te vata sāmaṃ vā kāme parijānissanti, paraṃ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti – netaṃ ṭhānaṃ vijjati. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti – ṭhānametaṃ vijjati.

171. ‘‘Ko ca, bhikkhave, rūpānaṃ assādo? Seyyathāpi, bhikkhave, khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā pannarasavassuddesikā vā soḷasavassuddesikā vā, nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā paramā sā, bhikkhave, tasmiṃ samaye subhā vaṇṇanibhāti? ‘Evaṃ, bhante’. Yaṃ kho, bhikkhave, subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ rūpānaṃ assādo.

‘‘Ko ca, bhikkhave, rūpānaṃ ādīnavo? Idha, bhikkhave, tameva bhaginiṃ passeyya aparena samayena āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantiṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ [khaṇḍadantiṃ (sī. pī.)] palitakesaṃ [palitakesiṃ], vilūnaṃ khalitasiraṃ valinaṃ tilakāhatagattaṃ [tilakāhatagattiṃ (bahūsu) aṭṭhakathā ṭīkā oloketabbā]. Taṃ kiṃ maññatha, bhikkhave, yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? ‘Evaṃ, bhante’. Ayampi, bhikkhave, rūpānaṃ ādīnavo.

‘‘Puna caparaṃ, bhikkhave, tameva bhaginiṃ passeyya ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ, sake muttakarīse palipannaṃ semānaṃ [seyyamānaṃ (ka.)], aññehi vuṭṭhāpiyamānaṃ, aññehi saṃvesiyamānaṃ. Taṃ kiṃ maññatha, bhikkhave, yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? ‘Evaṃ, bhante’. Ayampi, bhikkhave, rūpānaṃ ādīnavo.

172. ‘‘Puna caparaṃ, bhikkhave, tameva bhaginiṃ passeyya sarīraṃ sivathikāya chaḍḍitaṃ – ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā, uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. Taṃ kiṃ maññatha, bhikkhave, yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? ‘Evaṃ, bhante’. Ayampi, bhikkhave, rūpānaṃ ādīnavo.

‘‘Puna caparaṃ, bhikkhave, tameva bhaginiṃ passeyya sarīraṃ sivathikāya chaḍḍitaṃ – kākehi vā khajjamānaṃ, kulalehi vā khajjamānaṃ, gijjhehi vā khajjamānaṃ, kaṅkehi vā khajjamānaṃ, sunakhehi vā khajjamānaṃ, byagghehi vā khajjamānaṃ, dīpīhi vā khajjamānaṃ, siṅgālehi vā khajjamānaṃ, vividhehi vā pāṇakajātehi khajjamānaṃ. Taṃ kiṃ maññatha, bhikkhave , yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? ‘Evaṃ, bhante’. Ayampi, bhikkhave, rūpānaṃ ādīnavo.

‘‘Puna caparaṃ, bhikkhave, tameva bhaginiṃ passeyya sarīraṃ sivathikāya chaḍḍitaṃ – aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ, aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ nhārusambandhaṃ, aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ, aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni – aññena hatthaṭṭhikaṃ, aññena pādaṭṭhikaṃ, aññena gopphakaṭṭhikaṃ, aññena jaṅghaṭṭhikaṃ, aññena ūruṭṭhikaṃ, aññena kaṭiṭṭhikaṃ, aññena phāsukaṭṭhikaṃ, aññena piṭṭhiṭṭhikaṃ, aññena khandhaṭṭhikaṃ, aññena gīvaṭṭhikaṃ, aññena hanukaṭṭhikaṃ, aññena dantaṭṭhikaṃ, aññena sīsakaṭāhaṃ. Taṃ kiṃ maññatha, bhikkhave, yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? ‘Evaṃ, bhante’. Ayampi, bhikkhave, rūpānaṃ ādīnavo.

‘‘Puna caparaṃ, bhikkhave, tameva bhaginiṃ passeyya sarīraṃ sivathikāya chaḍḍitaṃ – aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni, aṭṭhikāni puñjakitāni terovassikāni, aṭṭhikāni pūtīni cuṇṇakajātāni. Taṃ kiṃ maññatha, bhikkhave, yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? ‘Evaṃ, bhante’. Ayampi, bhikkhave, rūpānaṃ ādīnavo.

‘‘Kiñca, bhikkhave, rūpānaṃ nissaraṇaṃ? Yo, bhikkhave, rūpesu chandarāgavinayo chandarāgappahānaṃ – idaṃ rūpānaṃ nissaraṇaṃ.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti te vata sāmaṃ vā rūpe parijānissanti, paraṃ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti – netaṃ ṭhānaṃ vijjati. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti – ṭhānametaṃ vijjati.

173. ‘‘Ko ca, bhikkhave, vedanānaṃ assādo? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, neva tasmiṃ samaye attabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti ; abyābajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Abyābajjhaparamāhaṃ, bhikkhave, vedanānaṃ assādaṃ vadāmi.

‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati…pe… yasmiṃ samaye, bhikkhave, bhikkhu pītiyā ca virāgā, upekkhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati…pe… yasmiṃ samaye, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, neva tasmiṃ samaye attabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti; abyābajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Abyābajjhaparamāhaṃ, bhikkhave, vedanānaṃ assādaṃ vadāmi.

174. ‘‘Ko ca, bhikkhave, vedanānaṃ ādīnavo? Yaṃ, bhikkhave, vedanā aniccā dukkhā vipariṇāmadhammā – ayaṃ vedanānaṃ ādīnavo.

‘‘Kiñca, bhikkhave, vedanānaṃ nissaraṇaṃ? Yo, bhikkhave, vedanāsu chandarāgavinayo, chandarāgappahānaṃ – idaṃ vedanānaṃ nissaraṇaṃ.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti, te vata sāmaṃ vā vedanaṃ parijānissanti, paraṃ vā tathattāya samādapessanti yathā paṭipanno vedanaṃ parijānissatīti – netaṃ ṭhānaṃ vijjati. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti te vata sāmaṃ vā vedanaṃ parijānissanti, paraṃ vā tathattāya samādapessanti yathā paṭipanno vedanaṃ parijānissatīti – ṭhānametaṃ vijjatī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahādukkhakkhandhasuttaṃ niṭṭhitaṃ tatiyaṃ.

4. Cūḷadukkhakkhandhasuttaṃ

175. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘dīgharattāhaṃ, bhante, bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi – ‘lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso’ti. Evañcāhaṃ [evaṃpāhaṃ (ka.)], bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – ‘lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso’ti. Atha ca pana me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhanti. Tassa mayhaṃ, bhante, evaṃ hoti – ‘kosu nāma me dhammo ajjhattaṃ appahīno yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantī’’’ti.

176. ‘‘So eva kho te, mahānāma, dhammo ajjhattaṃ appahīno yena te ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhanti. So ca hi te, mahānāma, dhammo ajjhattaṃ pahīno abhavissa, na tvaṃ agāraṃ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi. Yasmā ca kho te, mahānāma, so eva dhammo ajjhattaṃ appahīno tasmā tvaṃ agāraṃ ajjhāvasasi, kāme paribhuñjasi.

177. ‘‘‘Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo [bahūpāyāsā (sī. syā. pī.)] ettha bhiyyo’ti – iti cepi, mahānāma, ariyasāvakassa yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca [sova (ka.)] aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati, aññaṃ vā tato santataraṃ; atha kho so neva tāva anāvaṭṭī kāmesu hoti. Yato ca kho, mahānāma, ariyasāvakassa ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti – evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ; atha kho so anāvaṭṭī kāmesu hoti.

‘‘Mayhampi kho, mahānāma , pubbeva sambodhā, anabhisambuddhassa bodhisattasseva sato, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti – evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nājjhagamaṃ, aññaṃ vā tato santataraṃ; atha khvāhaṃ neva tāva anāvaṭṭī kāmesu paccaññāsiṃ. Yato ca kho me, mahānāma, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti – evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca [sova (ka.)] aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ ajjhagamaṃ, aññaṃ vā tato santataraṃ; athāhaṃ anāvaṭṭī kāmesu paccaññāsiṃ.

178. ‘‘Ko ca, mahānāma, kāmānaṃ assādo? Pañcime, mahānāma, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, mahānāma, pañca kāmaguṇā. Yaṃ kho, mahānāma, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ kāmānaṃ assādo.

‘‘Ko ca, mahānāma, kāmānaṃ ādīnavo? Idha, mahānāma, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti – yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasarīṃsapasamphassehi rissamāno khuppipāsāya mīyamāno; ayampi, mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Tassa ce mahānāma kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati ‘moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmo’ti. Ayampi, mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Tassa ce, mahānāma, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti. So tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti – ‘kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi daheyya, na udakaṃ vaheyya, na appiyā vā dāyādā hareyyu’nti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati – ‘yampi me ahosi tampi no natthī’ti. Ayampi, mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ . Ayampi, mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā, dhanukalāpaṃ sannayhitvā, ubhatobyūḷhaṃ saṅgāmaṃ pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ. Ayampi, mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā, dhanukalāpaṃ sannayhitvā, addāvalepanā upakāriyo pakkhandanti usūsupi khippamānesu, sattīsupi khippamānāsu, asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, chakaṇakāyapi osiñcanti, abhivaggenapi omaddanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ. Ayampi, mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārenti – kasāhipi tāḷenti, vettehipi tāḷenti, aḍḍhadaṇḍakehipi tāḷenti; hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti; bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ. Ayampi, mahānāma, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, mahānāma, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Te kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayampi, mahānāma, kāmānaṃ ādīnavo samparāyiko , dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

179. ‘‘Ekamidāhaṃ, mahānāma, samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tena kho pana samayena sambahulā nigaṇṭhā [niganthā (syā. ka.)] isigilipasse kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā, opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti. Atha khvāhaṃ, mahānāma, sāyanhasamayaṃ paṭisallānā vuṭṭhito yena isigilipasse kāḷasilā yena te nigaṇṭhā tenupasaṅkamiṃ; upasaṅkamitvā te nigaṇṭhe etadavocaṃ – ‘kinnu tumhe, āvuso, nigaṇṭhā ubbhaṭṭhakā āsanapaṭikkhittā, opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayathā’ti? Evaṃ vutte, mahānāma, te nigaṇṭhā maṃ etadavocuṃ – ‘nigaṇṭho, āvuso, nāṭaputto [nāthaputto (sī. pī.)] sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti – ‘‘carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita’’nti. So evamāha – ‘‘atthi kho vo [atthi kho bho (syā. ka.)], nigaṇṭhā, pubbe pāpakammaṃ kataṃ, taṃ imāya kaṭukāya dukkarakārikāya nijjīretha [nijjaretha (sī. syā. pī.)]; yaṃ panettha [mayaṃ panettha (ka.)] etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ; iti purāṇānaṃ kammānaṃ tapasā byantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’’ti. Tañca panamhākaṃ ruccati ceva khamati ca, tena camha attamanā’ti.

180. ‘‘Evaṃ vutte, ahaṃ, mahānāma, te nigaṇṭhe etadavocaṃ – ‘kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha – ahuvamheva mayaṃ pubbe na nāhuvamhā’ti? ‘No hidaṃ, āvuso’. ‘Kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha – akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhā’ti? ‘No hidaṃ, āvuso’. ‘Kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha – evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhā’ti? ‘No hidaṃ, āvuso’. ‘Kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha – ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ , ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ti? ‘No hidaṃ, āvuso’. ‘Kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha – diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampada’nti? ‘No hidaṃ, āvuso’.

‘‘‘Iti kira tumhe, āvuso nigaṇṭhā, na jānātha – ahuvamheva mayaṃ pubbe na nāhuvamhāti, na jānātha – akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti, na jānātha – evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti, na jānātha – ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. Na jānātha – diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. Evaṃ sante, āvuso nigaṇṭhā, ye loke luddā lohitapāṇino kurūrakammantā manussesu paccājātā te nigaṇṭhesu pabbajantī’ti? ‘Na kho, āvuso gotama, sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena cāvuso gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya, rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā’ti.

‘‘‘Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā – na kho, āvuso gotama, sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena cāvuso gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya, rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā’’ti. Api ca ahameva tattha paṭipucchitabbo – ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamo’ti? Addhāvuso gotama, amhehi sahasā appaṭisaṅkhā vācā bhāsitā, na kho, āvuso gotama, sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena cāvuso gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya, rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti. Api ca tiṭṭhatetaṃ, idānipi mayaṃ āyasmantaṃ gotamaṃ pucchāma – ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamo’ti?

‘‘‘Tena hāvuso nigaṇṭhā, tumheva tattha paṭipucchissāmi, yathā vo khameyya tathā naṃ byākareyyātha. Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro, aniñjamāno kāyena, abhāsamāno vācaṃ, satta rattindivāni ekantasukhaṃ paṭisaṃvedī viharitu’nti? ‘No hidaṃ, āvuso’.

‘‘‘Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro, aniñjamāno kāyena, abhāsamāno vācaṃ, cha rattindivāni…pe… pañca rattindivāni… cattāri rattindivāni… tīṇi rattindivāni… dve rattindivāni… ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharitu’nti? ‘No hidaṃ, āvuso’.

‘‘‘Ahaṃ kho, āvuso nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vācaṃ, ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharituṃ. Ahaṃ kho, āvuso nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vācaṃ, dve rattindivāni… tīṇi rattindivāni… cattāri rattindivāni… pañca rattindivāni… cha rattindivāni… satta rattindivāni ekantasukhaṃ paṭisaṃvedī viharituṃ. Taṃ kiṃ maññathāvuso nigaṇṭhā, evaṃ sante ko sukhavihāritaro rājā vā māgadho seniyo bimbisāro ahaṃ vā’ti? ‘Evaṃ sante āyasmāva gotamo sukhavihāritaro raññā māgadhena seniyena bimbisārenā’’’ti.

Idamavoca bhagavā. Attamano mahānāmo sakko bhagavato bhāsitaṃ abhinandīti.

Cūḷadukkhakkhandhasuttaṃ niṭṭhitaṃ catutthaṃ.

5. Anumānasuttaṃ

181. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati susumāragire [suṃsumāragire (sī. syā. pī.)] bhesakaḷāvane migadāye. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘āvuso, bhikkhavo’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca –

‘‘Pavāreti cepi, āvuso, bhikkhu – ‘vadantu maṃ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti dubbaco, dovacassakaraṇehi dhammehi samannāgato, akkhamo appadakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī na ceva vattabbaṃ maññanti, na ca anusāsitabbaṃ maññanti, na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti.

‘‘Katame cāvuso, dovacassakaraṇā dhammā? Idhāvuso, bhikkhu pāpiccho hoti, pāpikānaṃ icchānaṃ vasaṃ gato. Yampāvuso, bhikkhu pāpiccho hoti, pāpikānaṃ icchānaṃ vasaṃ gato – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu attukkaṃsako hoti paravambhī. Yampāvuso, bhikkhu attukkaṃsako hoti paravambhī – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhābhibhūto. Yampāvuso, bhikkhu kodhano hoti kodhābhibhūto – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso , bhikkhu kodhano hoti kodhahetu upanāhī. Yampāvuso, bhikkhu kodhano hoti kodhahetu upanāhī – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī. Yampāvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhasāmantā [kodhasāmantaṃ (syā. pī. ka.)] vācaṃ nicchāretā. Yampāvuso, bhikkhu kodhano hoti kodhasāmantā vācaṃ nicchāretā – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu codito [cudito (sī. syā. pī.)] codakena codakaṃ paṭippharati. Yampāvuso, bhikkhu codito codakena codakaṃ paṭippharati – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ apasādeti. Yampāvuso, bhikkhu codito codakena codakaṃ apasādeti – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ , āvuso, bhikkhu codito codakena codakassa paccāropeti. Yampāvuso, bhikkhu codito codakena codakassa paccāropeti – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Yampāvuso, bhikkhu codito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena apadāne na sampāyati. Yampāvuso, bhikkhu codito codakena apadāne na sampāyati – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu makkhī hoti paḷāsī. Yampāvuso, bhikkhu makkhī hoti paḷāsī – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu issukī hoti maccharī. Yampāvuso, bhikkhu issukī hoti maccharī – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu saṭho hoti māyāvī. Yampāvuso, bhikkhu saṭho hoti māyāvī – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu thaddho hoti atimānī. Yampāvuso, bhikkhu thaddho hoti atimānī – ayampi dhammo dovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yampāvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī – ayampi dhammo dovacassakaraṇo. Ime vuccantāvuso, dovacassakaraṇā dhammā.

182. ‘‘No cepi, āvuso, bhikkhu pavāreti – ‘vadantu maṃ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti suvaco, sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī vattabbañceva maññanti, anusāsitabbañca maññanti, tasmiñca puggale vissāsaṃ āpajjitabbaṃ maññanti.

‘‘Katame cāvuso, sovacassakaraṇā dhammā? Idhāvuso, bhikkhu na pāpiccho hoti, na pāpikānaṃ icchānaṃ vasaṃ gato. Yampāvuso, bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu anattukkaṃsako hoti aparavambhī. Yampāvuso, bhikkhu anattukkaṃsako hoti aparavambhī – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhābhibhūto. Yampāvuso, bhikkhu na kodhano hoti na kodhābhibhūto – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī. Yampāvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī. Yampāvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṃ nicchāretā. Yampāvuso , bhikkhu na kodhano hoti na kodhasāmantā vācaṃ nicchāretā – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ nappaṭippharati. Yampāvuso, bhikkhu codito codakena codakaṃ nappaṭippharati – ayampi dhammo sovacassakaraṇo .

‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ na apasādeti. Yampāvuso, bhikkhu codito codakena codakaṃ na apasādeti – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena codakassa na paccāropeti. Yampāvuso, bhikkhu codito codakena codakassa na paccāropeti – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena na aññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Yampāvuso, bhikkhu codito codakena na aññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena apadāne sampāyati. Yampāvuso, bhikkhu codito codakena apadāne sampāyati – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu amakkhī hoti apaḷāsī. Yampāvuso, bhikkhu amakkhī hoti apaḷāsī – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu anissukī hoti amaccharī. Yampāvuso, bhikkhu anissukī hoti amaccharī – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu asaṭho hoti amāyāvī. Yampāvuso, bhikkhu asaṭho hoti amāyāvī – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu atthaddho hoti anatimānī. Yampāvuso, bhikkhu atthaddho hoti anatimānī – ayampi dhammo sovacassakaraṇo.

‘‘Puna caparaṃ, āvuso, bhikkhu asandiṭṭhiparāmāsī hoti anādhānaggāhī suppaṭinissaggī. Yampāvuso, bhikkhu asandiṭṭhiparāmāsī hoti, anādhānaggāhī suppaṭinissaggī – ayampi dhammo sovacassakaraṇo. Ime vuccantāvuso, sovacassakaraṇā dhammā.

183. ‘‘Tatrāvuso , bhikkhunā attanāva attānaṃ evaṃ anuminitabbaṃ [anumānitabbaṃ (sī.)] – ‘yo khvāyaṃ puggalo pāpiccho, pāpikānaṃ icchānaṃ vasaṃ gato, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ pāpiccho pāpikānaṃ icchānaṃ vasaṃ gato, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na pāpiccho bhavissāmi, na pāpikānaṃ icchānaṃ vasaṃ gato’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo attukkaṃsako paravambhī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ attukkaṃsako paravambhī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘anattukkaṃsako bhavissāmi aparavambhī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo kodhano kodhābhibhūto, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho panassaṃ kodhano kodhābhibhūto, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhābhibhūto’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo kodhano kodhahetu upanāhī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ kodhano kodhahetu upanāhī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu upanāhī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo kodhano kodhahetu abhisaṅgī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ kodhano kodhahetu abhisaṅgī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu abhisaṅgī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo kodhano kodhasāmantā vācaṃ nicchāretā, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ kodhano kodhasāmantā vācaṃ nicchāretā, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhasāmantā vācaṃ nicchāressāmī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo codito codakena codakaṃ paṭippharati, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena codakaṃ paṭipphareyyaṃ , ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena codakaṃ nappaṭippharissāmī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo codito codakena codakaṃ apasādeti, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena codakaṃ apasādeyyaṃ, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena codakaṃ na apasādessāmī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo codito codakena codakassa paccāropeti, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena codakassa paccāropeyyaṃ, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena codakassa na paccāropessāmī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo codito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena aññenaññaṃ paṭicareyyaṃ, bahiddhā kathaṃ apanāmeyyaṃ , kopañca dosañca appaccayañca pātukareyyaṃ, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena na aññenaññaṃ paṭicarissāmi, na bahiddhā kathaṃ apanāmessāmi, na kopañca dosañca appaccayañca pātukarissāmī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo codito codakena apadāne na sampāyati, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena apadāne na sampāyeyyaṃ, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena apadāne sampāyissāmī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo makkhī paḷāsī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ makkhī paḷāsī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘amakkhī bhavissāmi apaḷāsī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo issukī maccharī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ issukī maccharī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘anissukī bhavissāmi amaccharī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo saṭho māyāvī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ saṭho māyāvī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘asaṭho bhavissāmi amāyāvī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo thaddho atimānī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ thaddho atimānī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘atthaddho bhavissāmi anatimānī’ti cittaṃ uppādetabbaṃ.

‘‘‘Yo khvāyaṃ puggalo sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘asandiṭṭhiparāmāsī bhavissāmi anādhānaggāhī suppaṭinissaggī’ti cittaṃ uppādetabbaṃ.

184. ‘‘Tatrāvuso , bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi pāpiccho, pāpikānaṃ icchānaṃ vasaṃ gato’ti? Sace, āvuso , bhikkhu paccavekkhamāno evaṃ jānāti – ‘pāpiccho khomhi, pāpikānaṃ icchānaṃ vasaṃ gato’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘na khomhi pāpiccho, na pāpikānaṃ icchānaṃ vasaṃ gato’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi attukkaṃsako paravambhī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘attukkaṃsako khomhi paravambhī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘anattukkaṃsako khomhi aparavambhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi kodhano kodhābhibhūto’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘kodhano khomhi kodhābhibhūto’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘na khomhi kodhano kodhābhibhūto’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi kodhano kodhahetu upanāhī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘kodhano khomhi kodhahetu upanāhī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘na khomhi kodhano kodhahetu upanāhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi kodhano kodhahetu abhisaṅgī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘kodhano khomhi kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘na khomhi kodhano kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi kodhano kodhasāmantā vācaṃ nicchāretā’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘kodhano khomhi kodhasāmantā vācaṃ nicchāretā’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘na khomhi kodhano kodhasāmantā vācaṃ nicchāretā’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena codakaṃ paṭippharāmī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘codito khomhi codakena codakaṃ paṭippharāmī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena codakaṃ nappaṭippharāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena codakaṃ apasādemī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘codito khomhi codakena codakaṃ apasādemī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena codakaṃ na apasādemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena codakassa paccāropemī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena codakassa paccāropemī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena codakassa na paccāropemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena na aññenaññaṃ paṭicarāmi, na bahiddhā kathaṃ apanāmemi, na kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena apadāne na sampāyāmī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena apadāne na sampāyāmī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena apadāne sampāyāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ , āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi makkhī paḷāsī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘makkhī khomhi paḷāsī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘amakkhī khomhi apaḷāsī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi issukī maccharī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘issukī khomhi maccharī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘anissukī khomhi amaccharī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi saṭho māyāvī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘saṭho khomhi māyāvī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘asaṭho khomhi amāyāvī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi thaddho atimānī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘thaddho khomhi atimānī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘atthaddho khomhi anatimānī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī’ti? Sace, āvuso , bhikkhu paccavekkhamāno evaṃ jānāti – ‘sandiṭṭhiparāmāsī khomhi ādhānaggāhī duppaṭinissaggī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘asandiṭṭhiparāmāsī khomhi anādhānaggāhī suppaṭinissaggī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

‘‘Sace , āvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṃyeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesu.

‘‘Seyyathāpi, āvuso, itthī vā puriso vā, daharo yuvā maṇḍanajātiko, ādāse vā parisuddhe pariyodāte, acche vā udakapatte, sakaṃ mukhanimittaṃ paccavekkhamāno, sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati; no ce tattha passati rajaṃ vā aṅgaṇaṃ vā, teneva attamano hoti – ‘lābhā vata me, parisuddhaṃ vata me’ti. Evameva kho, āvuso, sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṃyeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesū’’ti.

Idamavocāyasmā mahāmoggallāno. Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti.

Anumānasuttaṃ niṭṭhitaṃ pañcamaṃ.

6. Cetokhilasuttaṃ

185. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yassa kassaci, bhikkhave, bhikkhuno pañca cetokhilā appahīnā, pañca cetasovinibandhā [cetasovinibaddhā (sī.), cetovinibaddhā (sāratthadīpanīṭīkā)] asamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti – netaṃ ṭhānaṃ vijjati.

‘‘Katamāssa pañca cetokhilā appahīnā honti? Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetokhilo appahīno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati…pe… evamassāyaṃ dutiyo cetokhilo appahīno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati…pe… evamassāyaṃ tatiyo cetokhilo appahīno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ catuttho cetokhilo appahīno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetokhilo appahīno hoti. Imāssa pañca cetokhilā appahīnā honti.

186. ‘‘Katamāssa pañca cetasovinibandhā asamucchinnā honti? Idha, bhikkhave, bhikkhu kāme avītarāgo [avigatarāgo (katthaci)] hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, bhikkhave, bhikkhu kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetasovinibandho asamucchinno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti…pe… evamassāyaṃ dutiyo cetasovinibandho asamucchinno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu rūpe avītarāgo hoti…pe… evamassāyaṃ tatiyo cetasovinibandho asamucchinno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so, bhikkhave, bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ catuttho cetasovinibandho asamucchinno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya . Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetasovinibandho asamucchinno hoti. Imāssa pañca cetasovinibandhā asamucchinnā honti.

‘‘Yassa kassaci, bhikkhave, bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetasovinibandhā asamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti – netaṃ ṭhānaṃ vijjati.

187. ‘‘Yassa kassaci, bhikkhave, bhikkhuno pañca cetokhilā pahīnā, pañca cetasovinibandhā susamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti – ṭhānametaṃ vijjati.

‘‘Katamāssa pañca cetokhilā pahīnā honti? Idha, bhikkhave, bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so, bhikkhave, bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetokhilo pahīno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati…pe… evamassāyaṃ dutiyo cetokhilo pahīno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati…pe… evamassāyaṃ tatiyo cetokhilo pahīno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati…pe… evamassāyaṃ catuttho cetokhilo pahīno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabrahmacārīsu na kupito hoti na anattamano [attamano (sī. pī.)] anāhatacitto akhilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu na kupito hoti na anattamano anāhatacitto akhilajāto, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetokhilo pahīno hoti. Imāssa pañca cetokhilā pahīnā honti.

188. ‘‘Katamāssa pañca cetasovinibandhā susamucchinnā honti? Idha, bhikkhave, bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so, bhikkhave, bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetasovinibandho susamucchinno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu kāye vītarāgo hoti…pe… rūpe vītarāgo hoti…pe… na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so, bhikkhave, bhikkhu na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ catuttho cetasovinibandho susamucchinno hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, bhikkhave, bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetasovinibandho susamucchinno hoti. Imāssa pañca cetasovinibandhā susamucchinnā honti.

‘‘Yassa kassaci, bhikkhave, bhikkhuno ime pañca cetokhilā pahīnā, ime pañca cetasovinibandhā susamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti – ṭhānametaṃ vijjati.

189. ‘‘So chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhīyeva pañcamī. Sa kho so, bhikkhave, evaṃ ussoḷhīpannarasaṅgasamannāgato bhikkhu bhabbo abhinibbidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya – ‘aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti. Atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Evameva kho, bhikkhave, evaṃ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyā’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cetokhilasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Vanapatthasuttaṃ

190. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘vanapatthapariyāyaṃ vo, bhikkhave, desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

191. ‘‘Idha, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi, tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchantī’ti. Tena, bhikkhave, bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.

192. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Tena , bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu…pe… na senāsanahetu…pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.

193. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu…pe… na senāsanahetu…pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito . Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.

194. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchantī’ti . Tena, bhikkhave, bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.

195. ‘‘Idha, bhikkhave, bhikkhu aññataraṃ gāmaṃ upanissāya viharati …pe… aññataraṃ nigamaṃ upanissāya viharati…pe… aññataraṃ nagaraṃ upanissāya viharati…pe… aññataraṃ janapadaṃ upanissāya viharati…pe… aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchantī’ti. Tena, bhikkhave, bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbaṃ, nānubandhitabbo.

196. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu…pe… na senāsanahetu…pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi so puggalo āpucchā pakkamitabbaṃ, nānubandhitabbo.

197. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu…pe… na senāsanahetu…pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi so puggalo anubandhitabbo, na pakkamitabbaṃ.

198. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti , ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi . Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchantī’ti. Tena, bhikkhave, bhikkhunā yāvajīvampi so puggalo anubandhitabbo, na pakkamitabbaṃ, api panujjamānenapī’’ti [api paṇujjamānenāti (?)].

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Vanapatthasuttaṃ niṭṭhitaṃ sattamaṃ.

8. Madhupiṇḍikasuttaṃ

199. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya. Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi. Daṇḍapāṇipi kho sakko jaṅghāvihāraṃ [jaṅghavihāraṃ (ka.)] anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami. Mahāvanaṃ ajjhogāhetvā yena beluvalaṭṭhikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho daṇḍapāṇi sakko bhagavantaṃ etadavoca – ‘‘kiṃvādī samaṇo kimakkhāyī’’ti? ‘‘Yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti – evaṃvādī kho ahaṃ, āvuso, evamakkhāyī’’ti.

‘‘Evaṃ vutte daṇḍapāṇi sakko sīsaṃ okampetvā , jivhaṃ nillāḷetvā, tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.

200. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘idhāhaṃ, bhikkhave, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisiṃ. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkamiṃ divāvihārāya. Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ. Daṇḍapāṇipi kho, bhikkhave, sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami. Mahāvanaṃ ajjhogāhetvā yena beluvalaṭṭhikā yenāhaṃ tenupasaṅkami; upasaṅkamitvā mayā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, daṇḍapāṇi sakko maṃ etadavoca – ‘kiṃvādī samaṇo kimakkhāyī’ti?

‘‘Evaṃ vutte ahaṃ, bhikkhave, daṇḍapāṇiṃ sakkaṃ etadavocaṃ – yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti – evaṃvādī kho ahaṃ, āvuso, evamakkhāyī’’ti. ‘‘Evaṃ vutte bhikkhave, daṇḍapāṇi sakko sīsaṃ okampetvā, jivhaṃ nillāḷetvā, tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmī’’ti.

201. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘kiṃvādī pana, bhante, bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati? Kathañca pana, bhante, bhagavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentī’’ti? ‘‘Yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ, esevanto paṭighānusayānaṃ, esevanto diṭṭhānusayānaṃ , esevanto vicikicchānusayānaṃ, esevanto mānānusayānaṃ, esevanto bhavarāgānusayānaṃ, esevanto avijjānusayānaṃ, esevanto daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti. Idamavoca bhagavā. Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.

202. Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi – ‘‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā, vitthārena atthaṃ avibhajitvā, uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti . Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’’ti? Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’’ti.

Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ – ‘‘idaṃ kho no, āvuso kaccāna, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti. Tesaṃ no, āvuso kaccāna, amhākaṃ acirapakkantassa bhagavato etadahosi – ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’’ti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? Tesaṃ no, āvuso kaccāna, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti. Vibhajatāyasmā mahākaccāno’’ti.

203. ‘‘Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ, atikkamma khandhaṃ, sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya; evaṃsampadamidaṃ āyasmantānaṃ satthari sammukhībhūte, taṃ bhagavantaṃ atisitvā , amhe etamatthaṃ paṭipucchitabbaṃ maññatha. So hāvuso, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthā’’ti. ‘‘Addhāvuso kaccāna, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma. Yathā no bhagavā byākareyya tathā naṃ dhāreyyāma. Api cāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahākaccāno agaruṃ katvā’’ti [agarukatvā (sī.), agarukaritvā (syā. pī.)]. ‘‘Tena hāvuso, suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca –

204. ‘‘Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti . Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti, imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi –

‘‘Cakkhuñcāvuso, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti , yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. Sotañcāvuso, paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe… ghānañcāvuso, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ…pe… jivhañcāvuso, paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe… kāyañcāvuso, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ…pe… manañcāvuso, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu.

‘‘So vatāvuso, cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati. Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati. Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati. So vatāvuso, sotasmiṃ sati sadde sati…pe… ghānasmiṃ sati gandhe sati…pe… jivhāya sati rase sati…pe… kāyasmiṃ sati phoṭṭhabbe sati…pe… manasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati. Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati. Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.

‘‘So vatāvuso, cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati. Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati. So vatāvuso, sotasmiṃ asati sadde asati…pe… ghānasmiṃ asati gandhe asati…pe… jivhāya asati rase asati…pe… kāyasmiṃ asati phoṭṭhabbe asati…pe… manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati. Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.

‘‘Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti, imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā no bhagavā byākaroti tathā naṃ dhāreyyāthā’’ti.

205. Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti. Tesaṃ no, bhante, amhākaṃ acirapakkantassa bhagavato etadahosi – ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti. Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ, esevanto paṭighānusayānaṃ, esevanto diṭṭhānusayānaṃ, esevanto vicikicchānusayānaṃ, esevanto mānānusayānaṃ, esevanto bhavarāgānusayānaṃ , esevanto avijjānusayānaṃ, esevanto daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvaṃtuvaṃ-pesuñña-musāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī’’ti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti? Tesaṃ no, bhante, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ, yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti. Atha kho mayaṃ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha. Tesaṃ no, bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto’’ti. ‘‘Paṇḍito, bhikkhave, mahākaccāno; mahāpañño, bhikkhave, mahākaccāno. Maṃ cepi tumhe, bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ byākareyyaṃ yathā taṃ mahākaccānena byākataṃ. Eso cevetassa attho. Evañca [evemeva ca (ka.)] naṃ dhārethā’’ti.

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – ‘‘seyyathāpi, bhante, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya, labhetheva sādurasaṃ asecanakaṃ. Evameva kho, bhante, cetaso bhikkhu dabbajātiko, yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya, labhetheva attamanataṃ, labhetheva cetaso pasādaṃ. Ko nāmo ayaṃ [ko nāmāyaṃ (syā.)], bhante, dhammapariyāyo’’ti? ‘‘Tasmātiha tvaṃ, ānanda, imaṃ dhammapariyāyaṃ madhupiṇḍikapariyāyo tveva naṃ dhārehī’’ti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Madhupiṇḍikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Dvedhāvitakkasuttaṃ

206. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘yaṃnūnāhaṃ dvidhā katvā dvidhā katvā vitakke vihareyya’nti. So kho ahaṃ, bhikkhave, yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko – imaṃ ekaṃ bhāgamakāsiṃ ; yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko – imaṃ dutiyaṃ bhāgamakāsiṃ.

207. ‘‘Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati kāmavitakko. So evaṃ pajānāmi – ‘uppanno kho me ayaṃ kāmavitakko. So ca kho attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’ [anibbānasaṃvattaniko’’ti (?)]. ‘Attabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘parabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘ubhayabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ, bhikkhave, uppannuppannaṃ kāmavitakkaṃ pajahameva [atītakālikakiriyāpadāniyeva] vinodameva [atītakālikakiriyāpadāniyeva] byantameva [byanteva (sī. syā. pī.)] naṃ akāsiṃ.

208. ‘‘Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko…pe… uppajjati vihiṃsāvitakko. So evaṃ pajānāmi – ‘uppanno kho me ayaṃ vihiṃsāvitakko. So ca kho attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’. ‘Attabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘parabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘ubhayabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ, bhikkhave, uppannuppannaṃ vihiṃsāvitakkaṃ pajahameva vinodameva byantameva naṃ akāsiṃ.

‘‘Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulamakāsi, tassa taṃ kāmavitakkāya cittaṃ namati. Byāpādavitakkaṃ ce, bhikkhave…pe… vihiṃsāvitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulamakāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati. Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya. So tā gāvo tato tato daṇḍena ākoṭeyya paṭikoṭeyya sannirundheyya sannivāreyya. Taṃ kissa hetu? Passati hi so, bhikkhave, gopālako tatonidānaṃ vadhaṃ vā bandhanaṃ vā jāniṃ vā garahaṃ vā. Evameva kho ahaṃ, bhikkhave, addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.

209. ‘‘Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati nekkhammavitakko. So evaṃ pajānāmi – ‘uppanno kho me ayaṃ nekkhammavitakko. So ca kho nevattabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko’. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Divasaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya . Kāye kilante [kilamante (ka.)] cittaṃ ūhaññeyya. Ūhate citte ārā cittaṃ samādhimhāti. So kho ahaṃ, bhikkhave, ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi [ekodi karomi (pī.)] samādahāmi. Taṃ kissa hetu? ‘Mā me cittaṃ ūhaññī’ti [ugghāṭīti (syā. ka.), ūhanīti (pī.)].

210. ‘‘Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādavitakko…pe… uppajjati avihiṃsāvitakko. So evaṃ pajānāmi – ‘uppanno kho me ayaṃ avihiṃsāvitakko. So ca kho nevattabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko’. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Divasaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaṃ ūhaññeyya. Ūhate citte ārā cittaṃ samādhimhāti. So kho ahaṃ, bhikkhave, ajjhattameva cittaṃ saṇṭhapemi, sannisādemi, ekodiṃ karomi samādahāmi. Taṃ kissa hetu? ‘Mā me cittaṃ ūhaññī’ti.

‘‘Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso. Nekkhammavitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi kāmavitakkaṃ, nekkhammavitakkaṃ bahulamakāsi, tassaṃ taṃ nekkhammavitakkāya cittaṃ namati. Abyāpādavitakkañce, bhikkhave…pe… avihiṃsāvitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi vihiṃsāvitakkaṃ, avihiṃsāvitakkaṃ bahulamakāsi, tassa taṃ avihiṃsāvitakkāya cittaṃ namati. Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rakkheyya , tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyameva hoti – ‘etā [ete (ka.)] gāvo’ti. Evamevaṃ kho, bhikkhave, satikaraṇīyameva ahosi – ‘ete dhammā’ti.

211. ‘‘Āraddhaṃ kho pana me, bhikkhave, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā , passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ, bhikkhave, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

212. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ, ekampi jātiṃ…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, bhikkhave, rattiyā paṭhame yāme paṭhamā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.

213. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne…pe… ime vata bhonto sattā kāyaduccaritena samannāgatā…pe… iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. Ayaṃ kho me, bhikkhave, rattiyā majjhime yāme dutiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.

214. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ . ‘Ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha, vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho me, bhikkhave, rattiyā pacchime yāme tatiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.

215. ‘‘Seyyathāpi, bhikkhave, araññe pavane mahantaṃ ninnaṃ pallalaṃ. Tamenaṃ mahāmigasaṅgho upanissāya vihareyya. Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo. So yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ pidaheyya, vivareyya kummaggaṃ, odaheyya okacaraṃ, ṭhapeyya okacārikaṃ. Evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena anayabyasanaṃ [anayabyasanaṃ tanuttaṃ (sī. syā. pī.)] āpajjeyya. Tasseva kho pana, bhikkhave, mahato migasaṅghassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo. So yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ vivareyya, pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ. Evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

‘‘Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya . Ayaṃ cevettha attho – mahantaṃ ninnaṃ pallalanti kho, bhikkhave, kāmānametaṃ adhivacanaṃ. Mahāmigasaṅghoti kho, bhikkhave, sattānametaṃ adhivacanaṃ. Puriso anatthakāmo ahitakāmo ayogakkhemakāmoti kho, bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Kummaggoti kho, bhikkhave, aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ, seyyathidaṃ – micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. Okacaroti kho, bhikkhave, nandīrāgassetaṃ adhivacanaṃ. Okacārikāti kho, bhikkhave, avijjāyetaṃ adhivacanaṃ. Puriso atthakāmo hitakāmo yogakkhemakāmoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Khemo maggo sovatthiko pītigamanīyoti kho , bhikkhave, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ – sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.

‘‘Iti kho, bhikkhave, vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave , rukkhamūlāni, etāni suññāgārāni; jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Dvedhāvitakkasuttaṃ niṭṭhitaṃ navamaṃ.

10. Vitakkasaṇṭhānasuttaṃ

216. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṃ manasi kātabbāni. Katamāni pañca? Idha, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasi kātabbaṃ kusalūpasaṃhitaṃ. Tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti [ekodibhoti (syā. ka.)] samādhiyati. Seyyathāpi, bhikkhave, dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ abhinihaneyya abhinīhareyya abhinivatteyya [abhinivajjeyya (sī. pī.)]; evameva kho, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasi kātabbaṃ kusalūpasaṃhitaṃ. Tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

217. ‘‘Tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo – ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya; evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo – ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

218. ‘‘Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ asatiamanasikāro āpajjitabbo. Tassa tesaṃ vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa; so nimīleyya vā aññena vā apalokeyya. Evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

219. ‘‘Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikātabbaṃ. Tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, puriso sīghaṃ gaccheyya. Tassa evamassa – ‘kiṃ nu kho ahaṃ sīghaṃ gacchāmi? Yaṃnūnāhaṃ saṇikaṃ gaccheyya’nti. So saṇikaṃ gaccheyya. Tassa evamassa – ‘kiṃ nu kho ahaṃ saṇikaṃ gacchāmi? Yaṃnūnāhaṃ tiṭṭheyya’nti. So tiṭṭheyya . Tassa evamassa – ‘kiṃ nu kho ahaṃ ṭhito? Yaṃnūnāhaṃ nisīdeyya’nti. So nisīdeyya. Tassa evamassa – ‘kiṃ nu kho ahaṃ nisinno? Yaṃnūnāhaṃ nipajjeyya’nti. So nipajjeyya. Evañhi so, bhikkhave, puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinivajjetvā [abhinissajjetvā (syā.)] sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya. Evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

220. ‘‘Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi. Tena, bhikkhave, bhikkhunā dantebhidantamādhāya [dante + abhidantaṃ + ādhāyāti ṭīkāyaṃ padacchedo, dantebhīti panettha karaṇattho yutto viya dissati] jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ . Tassa dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, balavā puriso dubbalataraṃ purisaṃ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi. Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ. Tassa dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

221. ‘‘Yato kho [yato ca kho (syā. ka.)], bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Ayaṃ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu. Yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati. Acchecchi taṇhaṃ, vivattayi [vāvattayi (sī. pī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Vitakkasaṇṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.

Sīhanādavaggo niṭṭhito dutiyo.

Tassuddānaṃ –

Cūḷasīhanādalomahaṃsavaro, mahācūḷadukkhakkhandhaanumānikasuttaṃ;

Khilapatthamadhupiṇḍikadvidhāvitakka, pañcanimittakathā puna vaggo.

 

* Bài viết trích trong Majjhimanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app