7. Rāhulasaṃyuttaṃ

7. Rāhulasaṃyuttaṃ 1. Paṭhamavaggo 1-8. Cakkhusuttādivaṇṇanā 188-195.Ekavihārīti catūsupi iriyāpathesu ekākī hutvā viharanto. Vivekaṭṭhoti vivittaṭṭho, tenāha ‘‘nissaddo’’ti. Satiyā avippavasantoti satiyā avippavāsena

ĐỌC BÀI VIẾT

6. Lābhasakkārasaṃyuttaṃ

6. Lābhasakkārasaṃyuttaṃ 1. Paṭhamavaggo 1. Dāruṇasuttavaṇṇanā 157.Thaddhoti kakkhaḷo aniṭṭhassa padānato. Catupaccayalābhoti catunnaṃ paccayānaṃ paṭilābho. Sakkāroti tehiyeva paccayehi susaṅkhatehi pūjanā, so

ĐỌC BÀI VIẾT

5. Kassapasaṃyuttaṃ

5. Kassapasaṃyuttaṃ 1. Santuṭṭhasuttavaṇṇanā 144.Santuṭṭhoti sakena uccāvacena paccayena samameva ca tussanako. Tenāha ‘‘itarītarenā’’tiādi. Tattha duvidhaṃ itarītaraṃ – pākatikaṃ, ñāṇasañjanitañcāti. Tattha

ĐỌC BÀI VIẾT

4. Anamataggasaṃyuttaṃ

4. Anamataggasaṃyuttaṃ 1. Paṭhamavaggo 1. Tiṇakaṭṭhasuttavaṇṇanā 124. Upasaggo samāsavisaye sasādhanaṃ kiriyaṃ dassetīti vuttaṃ ‘‘ñāṇena anugantvāpī’’ti. Vassasataṃ vassasahassanti nidassanamattametaṃ, tato bhiyyopi

ĐỌC BÀI VIẾT

3. Dhātusaṃyuttaṃ

3. Dhātusaṃyuttaṃ 1. Nānattavaggo 1. Dhātunānattasuttavaṇṇanā 85.Paṭhamanti imasmiṃ nidānavagge saṃyuttānaṃ paṭhamaṃ saṃgītattā. Nissattaṭṭhasuññataṭṭhasaṅkhātenāti dhammamattatāya nissattatāsaṅkhātena niccasubhasukhaattasuññatatthasaṅkhātena. Sabhāvaṭṭhenāti yathābhūtasabhāvaṭṭhena. Tato eva

ĐỌC BÀI VIẾT

2. Abhisamayasaṃyuttaṃ

2. Abhisamayasaṃyuttaṃ 1. Nakhasikhāsuttavaṇṇanā 74.Sukhumāti taruṇā parittā kesaggamattabhāvato. Yathā kesā dīghaso dvaṅgulamattāya sabbasmiṃ kāle etappamāṇāva, na tacchindanaṃ, evaṃ nakhaggāpi kesaggamattāva,

ĐỌC BÀI VIẾT

1. Nidānasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Nidānavaggaṭīkā 1. Nidānasaṃyuttaṃ 1. Buddhavaggo 1. Paṭiccasamuppādasuttavaṇṇanā 1. Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha ‘‘paṭhamaṃ paṭiccasamuppādasutta’’nti.

ĐỌC BÀI VIẾT

9. Vanasaṃyuttaṃ

9. Vanasaṃyuttaṃ 1. Vivekasuttavaṇṇanā 221.Saṃvejetukāmāti atthato saṃvegaṃ uppādetukāmā. Tathābhūtā naṃ kilesasaṅgaṇikādito vivecetukāmā nāma hotīti vuttaṃ ‘‘vivekaṃ paṭipajjāpetukāmā’’ti. Bāhiresūti gocarajjhattato bahibhūtesu.

ĐỌC BÀI VIẾT

8. Vaṅgīsasaṃyuttaṃ

8. Vaṅgīsasaṃyuttaṃ 1. Nikkhantasuttavaṇṇanā 209.Āḷaviyanti āḷavinagarasamīpe. Aggacetiyeti gotamakacetiyādīhi uttamacetiye. Taṃ kira bhūmirāmaṇeyyakabhāvena manuññatāya padhānayuttatādisampattiyā ca itaracetiyehi seṭṭhasammataṃ. Kappattherenāti ‘‘kappo’’ti gottato

ĐỌC BÀI VIẾT

7. Brāhmaṇasaṃyuttaṃ

7. Brāhmaṇasaṃyuttaṃ 1. Arahantavaggo 1. Dhanañjānīsuttavaṇṇanā 187.Dhanañjānigottāti ettha pubbapurisato āgatassa kulavaṃsassa nāmābhidhānasaṅkhātaṃ gaṃ tāyatīti gottaṃ. (Kiṃ pana tanti? Aññakulaparamparāsādhāraṇaṃ tassa

ĐỌC BÀI VIẾT

6. Brahmasaṃyuttaṃ

6. Brahmasaṃyuttaṃ 1. Paṭhamavaggo 1. Brahmāyācanasuttavaṇṇanā 172.Parivitakkoudapādīti dhammagambhīratāpaccavekkhaṇahetuko dhammadesanāya appossukko uppajji. Ayaṃ parivitakko kasmā udapādi? Kattha ca udapādīti taṃ sabbaṃ

ĐỌC BÀI VIẾT

5. Bhikkhunīsaṃyuttaṃ

5. Bhikkhunīsaṃyuttaṃ 1. Āḷavikāsuttavaṇṇanā 162.Āḷaviyaṃjātāti āḷaviyaṃ vijāyitvā saṃvaḍḍhamānā. Tenāha ‘‘āḷavinagaratoyeva ca nikkhamma pabbajitā’’ti. Dhanaṃ samādapetvāti cetiyassa rājā ekaṃ mukhaṃ, rājaputto

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app