(6) 1. Puññābhisandavaggo

(6) 1. Puññābhisandavaggo 1. Paṭhamapuññābhisandasuttavaṇṇanā 51. Dutiyassa paṭhame puññābhisandāti vā puññanadiyo. Avicchedena niccaṃ pavattiyamānāni hi puññāni abhisandanaṭṭhena ‘‘puññābhisandā’’ti vuttā. Aparimitanti

ĐỌC BÀI VIẾT

5. Rohitassavaggo

5. Rohitassavaggo 1. Samādhibhāvanāsuttavaṇṇanā 41. Pañcamassa paṭhame diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya, nikkilesatāya nirāmisena sukhena viharaṇatthāyāti attho. Iminā cattāri phalasamāpattijjhānāni khīṇāsavassa

ĐỌC BÀI VIẾT

4. Cakkavaggo

4. Cakkavaggo 1. Cakkasuttavaṇṇanā 31. Catutthassa paṭhame cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha ‘‘yaṃ

ĐỌC BÀI VIẾT

3. Uruvelavaggo

3. Uruvelavaggo 1. Paṭhamauruvelasuttavaṇṇanā 21. Tatiyassa paṭhame mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru, maru,

ĐỌC BÀI VIẾT

2. Caravaggo

2. Caravaggo 1. Carasuttavaṇṇanā 11. Dutiyassa paṭhame caratoti gacchantassa, caṅkamantassa vā. Uppajjati kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto vā

ĐỌC BÀI VIẾT

1. Bhaṇḍagāmavaggo

1. Bhaṇḍagāmavaggo 1-2. Anubuddhasuttādivaṇṇanā 1-2. Catukkanipātassa paṭhame anubodho pubbabhāgiyaṃ ñāṇaṃ, paṭivedho anubodhena abhisamayo. Tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na

ĐỌC BÀI VIẾT

Peyyālavaggavaṇṇanā

Peyyālavaggavaṇṇanā 164-184.Samanuññoti sammadeva katānuñño. Tenāha ‘‘samānajjhāsayo’’ti. Sesamettha uttānameva. Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Tikanipātavaṇṇanāya anuttānatthadīpanā samattā. Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye

ĐỌC BÀI VIẾT

(16) 6. Acelakavaggavaṇṇanā

(16) 6. Acelakavaggavaṇṇanā 157-163. Ito paresu pana suttapadesu ‘‘gāḷhā’’ti vuttamatthaṃ vivaranto ‘‘kakkhaḷā’’ti āha. Kakkhaḷacāro cassā na lūkhasabhāvo. Atha kho taṇhāvasena

ĐỌC BÀI VIẾT

(14) 4. Yodhājīvavaggo

(14) 4. Yodhājīvavaggo 1. Yodhājīvasuttavaṇṇanā 134. Catutthassa paṭhame yujjhanaṃ yodho, so ājīvo etassāti yodhājīvo. Yuddhamupajīvatīti vā etasmiṃ atthe yodhājīvoti niruttinayena

ĐỌC BÀI VIẾT

(13) 3. Kusināravaggo

(13) 3. Kusināravaggo 1-2. Kusinārasuttādivaṇṇanā 124-125. Tatiyassa paṭhame taṇhāgedhena gathitoti taṇhābandhanena baddho. Taṇhāmucchanāyāti taṇhāya vasena mucchāpattiyā. Mucchitoti mucchaṃ mohaṃ pamādaṃ

ĐỌC BÀI VIẾT

(12) 2. Āpāyikavaggo

(12) 2. Āpāyikavaggo 1. Āpāyikasuttavaṇṇanā 114. Dutiyassa paṭhame apāyesu nibbattanasīlatāya apāyūpagā āpāyikāti āha ‘‘apāyaṃ gacchissantīti āpāyikā’’ti. Aññe brahmacārino sunivatthe supārute

ĐỌC BÀI VIẾT

(11) 1. Sambodhavaggo

(11) 1. Sambodhavaggo 1-3. Pubbevasambodhasuttādivaṇṇanā 104-106. Tatiyassa paṭhame sambodhito pubbevāti sambodho vuccati catūsu maggesu ñāṇaṃ ‘‘sāmaṃ sammā bujjhi etenā’’ti katvā,

ĐỌC BÀI VIẾT

(10) 5. Loṇakapallavaggo

(10) 5. Loṇakapallavaggo 1. Accāyikasuttavaṇṇanā 93. Pañcamassa paṭhame atipātikānīti sīghaṃ pavattetabbāni. Karaṇīyānīti ettha avassake anīyasaddo daṭṭhabboti āha ‘‘avassakiccānī’’ti. Nikkhantasetaṅkurānīti bījato

ĐỌC BÀI VIẾT

(9) 4. Samaṇavaggo

(9) 4. Samaṇavaggo 1-5. Samaṇasuttādivaṇṇanā 82-86. Catutthassa paṭhame sammā ādānaṃ gahaṇaṃ samādānanti āha ‘‘samādānaṃ vuccati gahaṇa’’nti. Adhikaṃ visiṭṭhaṃ sīlanti adhisīlaṃ.

ĐỌC BÀI VIẾT

(8) 3. Ānandavaggo

(8) 3. Ānandavaggo 1. Channasuttavaṇṇanā 72. Tatiyassa paṭhame channaparibbājakoti na naggaparibbājako. Bāhirakasamayaṃ luñcitvā harantoti bāhirakānaṃ samayaṃ nisedhetvā āpanno. Paññācakkhussa vibandhanato

ĐỌC BÀI VIẾT

(7) 2. Mahāvaggo

(7) 2. Mahāvaggo 1. Titthāyatanasuttavaṇṇanā 62. Dutiyassa paṭhame titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa kassaci diṭṭhivipphanditassa abhāvato. Ettha hi sattā taranti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app