5. Kathāvatthumātikā

Puggalakathāvaṇṇanā

Idāni kathāvatthumātikāya atthasaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti ayaṃ pucchā, ‘‘āmantā’’ti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti? ‘‘Asukassā’’ti na vattabbā. Na hi bhagavā paravādīhi saddhiṃ viggāhikakathaṃ kathento imaṃ mātikaṃ ṭhapesi, puggalapaññattidesanādiṃ pana nissāya ‘‘paramatthato attā nāma atthī’’tiādinā anāgate vipallāsagāhibhikkhūnaṃ, paravādīnañca nānappakāradiṭṭhiṭṭhānavisodhanatthaṃ moggaliputtatissattherassa vādanayadassanavasena puggalavādametaṃ ārabbha tantivasena mātikaṃ ṭhapento sakavādiparavādīnaṃ pucchāvisajjanadosāropananiggahapāpanādivacanapaṭivacanavaseneva ṭhapesi, tasmā tadatthassa sukhāvadhāraṇatthaṃ sakavādīpucchā paravādīpucchā sakavādīpaṭiññā paravādīpaṭiññāti evaṃ vibhāgaṃ dassetvā atthavaṇṇanaṃ karissāma.

‘‘Puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti ayaṃ sakavādīpucchā, tāya ca ‘‘ye ‘atthi puggalo’ti evaṃladdhikā puggalavādino, te evaṃ pucchitabbā’’ti dīpeti. Ke pana te puggalavādinoti? Sāsane vajjiputtakā ceva sammitiyā ca bahiddhā bahū aññatitthiyā ca. Kadā panete sāsane uppannāti? Parinibbānato dutiye vassasate. Bhagavati kira parinibbute mahākassapattherena samussāhitehi tappamukhehi vasigaṇehi subhaddavuḍḍhapabbajitādīnaṃ pāpabhikkhūnaṃ pavesokāsanisedhanatthaṃ ajātasatturājānaṃ sahāyaṃ labhitvā dhammavinayasarīraṃ saṅgahaṃ āropetvā sāsane acale pavattāpite tato vassasatassa accayena vesāliyaṃ vajjiputtakehi dīpitāni dasa vatthūni madditvā te ca bhikkhū niggahetvā yasattherasamussāhitehi vasigaṇehi puna dhammavinayasaṅgahe kate tehi niggahitā dasasahassā vajjiputtakā kañci dubbalarājānaṃ balaṃ labhitvā mūlasaṅgahaṃ bhinditvā attano anācārānukūlavacanaṃ pakkhipitvā buddhavacanañca chaḍḍetvā mahāsaṅgītīhi visuṃ dhammavinayasaṅgahaṃ katvā mahāsaṅghikācariyakulaṃ nāma akaṃsu. Parisuddhasāsanaṃ pana therehi paripālitattā ‘‘theravādo’’ti paññāyi, imesu pana dvīsu vādesu mahāsaṅghikato bhijjitvā ekabyohārikā, gokulikā ca, tato paṇṇattivādā, bahuliyā, cetiyavādā cāti pañca vādā, mahāsaṅghikehi pana saddhiṃ cha ācariyakulāni nāma jātāni. Tathā theravādato bhijjitvā mahisāsakā, vajjiputtakā ca, tato dhammuttariyā, bhadrayānikā, channāgārikā, sammitiyā ca, mahisāsakato dhammaguttikā, sabbatthikā ca, tato kassapikā, tato saṅkantikā, tato suttavādā cāti ime ekādasa vādā jātā. Te purimehi chahi saddhiṃ sattarasa bhinnavādā dutiye vassasate uppannā, theravādo pana ekova asambhinnako, tena saddhiṃ sāsane aṭṭhārasa nikāyā jātāti veditabbā, ye ‘‘aṭṭhārasācariyakulānī’’ti pavuccanti. Imesaṃ pana aṭṭhārasannaṃ ācariyavādānaṃ vasena āyatiṃ sāsanassa āluḷanaṃ ñatvā sammāsambuddho dvinnaṃ vassasatānaṃ accayena sāsane paṭiladdhasaddhena asokena dhammaraññā bāhirake anoloketvā sāsane eva lābhasakkāre pavattante lābhasakkāratthāya sāsanavesaṃ gahetvā sakāni sakāni diṭṭhigatāni tathato dīpentesu dvāsaṭṭhidiṭṭhigatikesu yathāvuttasattarasācariyakulesu ca samayakusalatāya vicinitvā setakāni datvā uppabbājitesu parisuddhe mahābhikkhusaṅghe nisīditvā moggaliputtatissattherassa yāni tadā uppannāni vatthūni, yāni ca āyatiṃ uppajjissanti, sabbānipi tāni attano satthārā dinnamātikāmukhamattena paṭibāhitvā suttasahassapaṭimaṇḍitaṃ parappavādamathanaṃ āyatilakkhaṇaṃ kathāvatthuppakaraṇaṃ mātikāvibhajanavasena bhāsitvā taṃ tatiyasaṅgītiyaṃ saṅgahaṃ āropetvā āluḷitaṃ sāsanaṃ paggahetuṃ samatthabhāvaṃ bhikkhusaṅghe pakāsanatthaṃ āyativādappaṭibāhananayadassanavasena imaṃ kathāvatthumātikaṃ vatvā therassa okāsaṃ ṭhapento tassā vibhaṅgaṃ na avocāti veditabbaṃ.

Tattha puggaloti attā jīvo satto. Upalabbhatīti paññāya upagantvā labbhati, ñāyatīti attho. Saccikaṭṭhaparamatthenāti ettha saccikaṭṭhoti māyāmarīciādayo viya abhūtākārena aggahetabbo bhūtaṭṭho. Paramatthoti anussavādivasena aggahetabbo uttamattho. Ubhayenāpi yathā rūpavedanādayo dhammā bhūtena sabhāvena upalabbhanti, evaṃ tāva ‘‘puggalo upalabbhatī’’ti pucchati. Paravādī ‘‘āmantā’’ti paṭijānāti. Paṭijānanañhi katthaci ‘‘āma bhante’’ti āgacchati, katthaci ‘‘āmo’’ti āgacchati, idha pana ‘‘āmantā’’ti āgataṃ. Tatrāyaṃ adhippāyo – paravādī hi yasmā bhagavatā ‘‘atthi puggalo attahitāya paṭipanno’’tiādinā (a. ni. 4.95-96) puggalo pakāsito, bhagavā ca avitathavādī, tasmā so ‘‘saccikaṭṭhaparamattheneva atthī’’ti laddhiṃ gahetvā ‘‘āmantā’’ti paṭijānāti.

Athassa tādisassa lesavacanassa chalavādassa okāsaṃ adadamāno sakavādī ‘‘yo saccikaṭṭho’’tiādimāha. Tatrāyaṃ adhippāyo – yvāyaṃ heṭṭhā rūpavedanādiko dhammappabhedo āgato, na sammutisaccavasena, nāpi anussavādivasena gahetabbo, attano pana bhūtatāya eva saccikaṭṭho, attapaccakkhatāya ca paramattho, so tathāpaṭiññāto puggalo tato tena saccikaṭṭhaparamatthena ākārena upalabbhati, yathā ruppanānubhavanādinā sakiyenākārena puna saccikaṭṭhaparamattho upalabbhati, kiṃ tava puggalopi evaṃ upalabbhatīti vuttaṃ hoti. Na hevaṃ vattabbeti avajānanā paravādissa. So hi tathārūpaṃ puggalaṃ anicchanto avajānāti. Na hi attā nāma khandhādivimutto koci dissati aññatra byāmohamattā. Tatrāyaṃ padacchedo – na hi evaṃ vattabbeti. ‘‘Na ha eva’’ntipi paṭhanti, dvinnampi evaṃ na vattabboti attho.

Ājānāhi niggahanti sakavādivacanaṃ. Yasmā te purimāya vattabbapaṭiññāya pacchimā navattabbapaṭiññā, pacchimāya ca purimā na sandhīyati, tasmā niggahaṃ patto, taṃ niggahaṃ dosaṃ aparādhaṃ ājānāhi, sampaṭicchāhīti attho. Evaṃ niggahaṃ ājānāpetvā idāni taṃ ṭhapanāya ceva anulomapaṭilomato pāpanāropanānañca vasena pākaṭaṃ karonto ‘‘hañci puggalo’’tiādimāha. Tattha hañcīti yadi, sace puggalo upalabbhatīti attho. Ayaṃ tāva paravādīpakkhassa anuvadanena ṭhapanato niggahapatiṭṭhāpanato niggahapāpanāropanānaṃ lakkhaṇabhūtā anulomaṭṭhapanā nāma. Tena vata retiādi anulomapakkhe niggahassa pāpikattā anulomapāpanā nāma. Tattha tenāti kāraṇavacanaṃ. Vatāti okappanavacanaṃ niyamavacanaṃ. Reti āmantanavacanaṃ. Idaṃ vuttaṃ hoti – tena vata re vattabbe vata re hambho bhadramukha tena kāraṇena vattabbo evāti attho. Yaṃ tattha vadesītiādi anulomapakkhe niggahassa āropitattā anulomaropanā nāma. Yañcassa pariyosāne ‘‘micchā’’ti padaṃ, tassa purato ‘‘idaṃ te’’ti āharitabbaṃ. Idaṃ te micchāti ayañhettha attho. Evaṃ uparipi . Parato pāḷiyampi etaṃ āgatameva. No ce pana vattabbetiādi ‘‘na hevaṃ vattabbe’’ti paṭikkhittapakkhassa anuvadanena ṭhapitattā paṭilomato niggahapāpanāropanānaṃ lakkhaṇabhūtā paṭilomaṭṭhapanā nāma. No ca vata retiādi paṭilomapakkhe niggahassa pāpitattā paṭilomapāpanā nāma. Puna yaṃ tattha vadesītiādi paṭilomapakkhe niggahassa āropitattā paṭilomaropanā nāma.

Tatrāyaṃ ādito paṭṭhāya saṅkhepattho – yadi puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata bho so upalabbhatīti vattabbo. Yaṃ pana tattha vadesi ‘‘vattabbo kho purimapañhe ‘saccikaṭṭhaparamatthena upalabbhatī’ti no ca vattabbo dutiyapañhe ‘tato so puggalo upalabbhatī’’’ti, idaṃ te micchāti evaṃ tāva anulomato ṭhapanāpāpanāropanā honti.

Atha na vattabbo dutiyapañhe ‘‘tato so puggalo upalabbhatī’’ti, purimapañhepi na vattabbova. Yaṃ pana tattha vadesi ‘‘vattabbo kho purimapañhe ‘saccikaṭṭhaparamatthena upalabbhatī’ti, no ca vattabbo dutiyapañhe ‘tato so puggalo upalabbhatī’’’ti, idaṃ te micchāti evaṃ paṭilomato ṭhapanāpāpanāropanā honti. Evametaṃ niggahassa ca anulomato dvinnaṃ, paṭilomato dvinnanti catunnaṃ pāpanāropanānañca vuttattā upalabbhatītiādikaṃ anulomapañcakaṃ nāma. Ettha ca kiñcāpi anulomato pāpanāropanāhi eko, paṭilomato pāpanāropanāhi ekoti dve niggahā katā, ājānāhi niggahanti etasseva pana paṭhamassa niggahassa dvīhākārehi āropitattā ekovāyaṃ niggahoti gahetabbo. Paṭhamo niggaho.

Idāni paccanīkanayo hoti. Tattha puggalo nupalabbhatīti pucchā paravādissa. Sakavādī yathā rūpavedanādayo dhammā upalabbhanti, evaṃ anupalabbhanīyato ‘‘āmantā’’ti paṭijānāti. Puna itaro attanā adhippetaṃ saccikaṭṭhaṃyeva sandhāya ‘‘yo saccikaṭṭho’’tiādimāha. Sammutisaccaparamatthasaccāni vā ekato katvāpi paravādī evamāha. Sakavādī puggalo hi upādāyapaññattisabbhāvatopi dvinnaṃ saccānaṃ ekato katvā pucchitattāpi ‘‘na heva’’nti paṭikkhipati. Idāni kiñcāpi tena paṭhamaṃ paramatthasaccavasena nupalabbhanīyatā sampaṭicchitā, pacchā pana sammutisaccavasena vā vomissakavasena vā paṭikkhittā. Paravādī pana ‘‘nupalabbhatī’’ti vacanasāmaññamattaṃ chalavādaṃ nissāya ‘‘yaṃ tayā paṭhamaṃ paṭiññātaṃ, taṃ pacchā paṭikkhitta’’nti bhaṇḍanassa paṭibhaṇḍanaṃ viya attano katassa niggahakammassa paṭikammaṃ karonto ‘‘ājānāhi paṭikamma’’nti āha. Idāni yathāssa anulomapañcake sakavādinā vādaṭṭhapanaṃ katvā anulomapaṭilomato pāpanāropanāhi paravādiniggaho pākaṭo kato, evaṃ paṭikammaṃ pākaṭaṃ karonto ‘‘hañci puggalo’’tiādimāha. Taṃ heṭṭhā vuttanayeneva atthato veditabbaṃ. Yasmā panettha ṭhapanā nāma paravādipakkhassa ṭhapanato ‘‘ayaṃ tava doso’’ti dassetuṃ ṭhapanamattameva hoti, na niggahassa vā paṭikammassa vā pākaṭībhāvakaraṇaṃ, pāpanāropanāhi panassa pākaṭīkaraṇaṃ hoti, tasmā idaṃ anulomapaṭilomato pāpanāropanānaṃ vasena catūhākārehi paṭikammassa katattā paṭikammacatukkaṃ nāmāti ekaṃ catukkaṃ veditabbaṃ.

Evaṃ paṭikammaṃ katvā idāni yvāssa anulomapañcake sakavādinā niggaho kato, tassa tameva chalavādaṃ nissāya dukkaṭabhāvaṃ dassento ‘‘tvaṃ ce pana maññasī’’tiādimāha. Tattha tvaṃ ce pana maññasīti yadi tvaṃ maññasi. ‘‘Vattabbekho’’ti idaṃ paccanīke ‘‘āmantā’’ti paṭijānanaṃ sandhāya vuttaṃ, ‘‘no ca vattabbe’’ti idaṃ pana ‘‘na hevā’’ti avajānanaṃ sandhāya vuttaṃ. Tena tava tatthāti tena kāraṇena tvaṃyeva tasmiṃ ‘‘yo nupalabbhatī’’ti pakkhe hevaṃ paṭijānanti ‘‘āmantā’’ti evaṃ paṭijānanto. Hevaṃ niggahetabbeti puna ‘‘na hevā’’ti avajānanto evaṃ niggahetabbo. Atha taṃ niggaṇhāmāti athevaṃ niggaṇhanārahaṃ taṃ niggaṇhāma, suniggahito ca hosīti sakena matena niggahitattā suniggahito ca bhavasi. Evamassa niggahetabbabhāvaṃ dassetvā idāni taṃ niggaṇhanto ‘‘hañcī’’tiādimāha. Tattha ṭhapanāpāpanāropanā heṭṭhā vuttanayeneva veditabbā. Pariyosāne pana idaṃ te micchāti idaṃ tava vacanaṃ micchā hotīti attho. Idaṃ chalavādena catūhi ākārehi niggahassa katattā niggahacatukkaṃ nāma.

Evaṃ niggahaṃ katvāpi idāni ‘‘yadi ayaṃ mayā tava matena kato niggaho dunniggaho, yopi mama tayā heṭṭhā anulomapañcake kato niggaho, sopi dunniggaho’’ti dassento ‘‘ese ce dunniggahite’’tiādimāha. Tattha ese ce dunniggahiteti eso ce tava vādo mayā dunniggahito, atha vā eso ce tava mayā kato niggaho dunniggaho. Hevamevaṃ tattha dakkhāti tatthāpi tayā mama heṭṭhā kate niggahe evamevaṃ passa. Idāni yvāssa heṭṭhā sakavādinā niggaho kato, taṃ ‘‘vattabbe kho’’tiādivacanena dassetvā puna taṃ niggahaṃ aniggahabhāvaṃ upanento ‘‘no ca mayaṃ tayā’’tiādimāha. Tattha no ca mayaṃ tayā tattha hetāya paṭiññāyātiādīsu ayamattho – yasmā so tayā mama kato niggaho dunniggaho, tasmā mayaṃ tayā tattha anulomapañcake ‘‘āmantā’’ti etāya paṭiññāya evaṃ paṭijānantā puna ‘‘na hevā’’ti paṭikkhepe katepi ‘‘ājānāhi niggaha’’nti evaṃ niggahetabbāyeva, evaṃ aniggahetabbampi maṃ niggaṇhāsi, īdisena pana niggahena dunniggahitā mayaṃ homa. Idāni yaṃ niggahaṃ sandhāya dunniggahitā ca homāti avoca, taṃ dassetuṃ ‘‘hañci puggalo…pe… idaṃ te micchā’’ti āha. Evamidaṃ anulomapaṭilomato catūhi pāpanāropanāhi niggahassa upanītattā upanayanacatukkaṃ nāma hoti.

Idāni na hevaṃ niggahetabbetiādikaṃ niggamanacatukkaṃ nāma hoti. Tattha na hevaṃ niggahetabbeti yathāhaṃ tayā niggahito, na hi evaṃ niggahetabbo, etassa hi niggahassa dunniggahabhāvo mayā sādhito. Tena hīti tena kāraṇena. Yasmā esa niggaho dunniggaho, tasmā yaṃ maṃ niggaṇhāsi. Hañci puggalo…pe… idaṃ te micchāti idaṃ niggaṇhanaṃ tava micchāti attho. Tena hi ye kate niggaheti yena kāraṇena idaṃ micchā, tena kāraṇena yo tayā niggaho kato, so dukkaṭo. Yaṃ mayā paṭikammaṃ kataṃ, tadeva sukataṃ. Yāpi cesā paṭikammacatukkādivasena kathāmaggasampaṭipādanā katā, sāpi sukatāti. Tadeva puggalo upalabbhatītiādikassa anulomapañcakassa nupalabbhatītiādikānaṃ paṭikammaniggahopanayananiggamanacatukkānañca vasena anulomapaccanīkaṃ nāma niddiṭṭhanti veditabbaṃ. Ettāvatā sakavādino pubbapakkhe sati paravādino vacanasāmaññamattena chalavādena jayo hoti.

Idāni yathā paravādino pubbapakkhe sati sakavādino dhammeneva tathena jayo hoti, tathā vāduppattiṃ dassetuṃ ‘‘puggalo nupalabbhatī’’ti paccanīkānulomapañcakaṃ āraddhaṃ. Tattha paccanīke pucchā paravādissa, rūpādibhedaṃ saccikaṭṭhaparamatthaṃ sandhāya paṭiññā sakavādissa, suddhasammutisaccaṃ vā paramatthamissakaṃ vā sammutisaccaṃ sandhāya ‘‘yo saccikaṭṭho’’ti puna anuyogo paravādissa, sammutivasena ‘‘puggalo nupalabbhatī’’ti navattabbattā missakavasena vā anuyogassa saṃkiṇṇattā ‘‘na heva’’nti paṭikkhepo sakavādissa, paṭiññātaṃ paṭikkhipatīti vacanasāmaññamattena ‘‘ājānāhi niggaha’’ntiādivacanaṃ paravādissa. Evamayaṃ puggalo nupalabbhatīti dutiyavādaṃ nissāya dutiyo niggaho hotīti veditabbo. Evaṃ tena chalena niggaho āropito.

Idāni dhammena samena paravādipaṭiññāya attano vāde jayaṃ dassetuṃ anulomanaye pucchā sakavādissa, attano laddhiṃ nissāya paṭiññā paravādissa, laddhiyā okāsaṃ adatvā paramatthavasena puna anuyogo sakavādissa, paramatthavasena puggalassa anupalabbhanato paṭikkhepo paravādissa, tato paraṃ dhammena samena attano jayadassanatthaṃ ‘‘ājānāhi paṭikamma’’ntiādi sabbaṃ sakavādivacanameva hoti. Tattha sabbesaṃ paṭikammaniggahopanayananiggamanacatukkānaṃ heṭṭhā vuttanayeneva attho veditabbo. Evamidaṃ ‘‘puggalo nupalabbhatī’’tiādikassa paccanīkapañcakassa ‘‘upalabbhatī’’tiādīnaṃ paṭikammaniggahopanayananiggamanacatukkānañca vasena paccanīkānulomapañcakaṃ nāma niddiṭṭhaṃ hoti. Evametāni paṭhamasaccikaṭṭhe dve pañcakāni niddiṭṭhāni, tatthetaṃ vuccati –

‘‘Niggaho paravādissa, suddho paṭhamapañcake;

Asuddho pana tasseva, paṭikammajayo tahiṃ.

‘‘Niggaho sakavādissa, asuddho dutiyapañcake;

Visuddho pana tasseva, paṭikammajayo tahiṃ.

‘‘Tasmā dvīsupi ṭhānesu, jayova sakavādino;

Dhammena hi jayo nāma, adhammena kuto jayo.

‘‘Saccikaṭṭhe yathā cettha, pañcakadvayamaṇḍite;

Dhammādhammavaseneva, vutto jayaparājayo.

‘‘Ito paresu sabbesu, saccikaṭṭhesu paṇḍito;

Evameva vibhāveyya, ubho jayaparājaye’’ti. (kathā. aṭṭha. 7-10);

Paṭhamo suddhikasaccikaṭṭho niṭṭhito.

Evaṃ suddhikasaccikaṭṭhaṃ vitthāretvā idāni tameva aparehipi okāsādīhi nayehi vitthāretuṃ puna ‘‘puggalo upalabbhatī’’tiādi āraddhaṃ. Tattha pucchā sakavādissa, paṭiññā paravādissa. Puna sabbatthāti sarīraṃ sandhāya anuyogo sakavādissa, rūpasmiṃ attānaṃ samanupassanādosañca ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti āpajjanadosañca disvā paṭikkhepo paravādissa. Sesamettha anulomapaccanīkapañcake heṭṭhā vuttanayeneva veditabbaṃ. Pāṭho pana saṃkhitto. Tattha yasmā sarīraṃ sandhāya ‘‘sabbattha nupalabbhatī’’ti vutte sarīrato bahi upalabbhatīti āpajjati, tasmā paccanīke paṭikkhepo sakavādissa, paṭhamaṃ anujānitvā pacchā avajānātīti chalavādassa vasena paṭikammaṃ paravādissa, sesaṃ pākaṭameva.

Dutiyanaye sabbadāti purimapacchimajātikālañca dharamānaparinibbutakālañca sandhāya anuyogo sakavādissa, sveva khattiyo so brāhmaṇotiādīnaṃ āpattidosañca dharamānaparinibbutānaṃ visesābhāvadosañca disvā paṭikkhepo paravādissa. Sesaṃ paṭhamanaye vuttasadisameva.

Tatiyanaye sabbesūti khandhāyatanādīni sandhāya pucchā sakavādissa, rūpasmiṃ attā, cakkhusmiṃ attātiādidosabhayena paṭikkhepo paravādissa. Sesaṃ tādisamevāti.

Evamimāni tīṇi mukhāni anulomapaccanīkapañcake anulomamattavaseneva tāva paṭipāṭiyā bhājetvā puna paccanīkānulomapañcake paccanīkamattavaseneva bhājetuṃ ‘‘puggalo nupalabbhatī’’tiādi āraddhaṃ. Tattha heṭṭhā vuttanayena attho veditabbo. Ettāvatā suddhikassa ceva imesañca tiṇṇanti catunnaṃ saccikaṭṭhānaṃ ekekasmiṃ saccikaṭṭhe anulomapaccanīkassa, paccanīkānulomassa cāti dvinnaṃ dvinnaṃ paccanīkānaṃ vasena ayaṃ aṭṭhamukhā nāma vādayutti niddiṭṭhā hotīti veditabbā. Yā ekekasmiṃ mukhe ekekassa niggahassa vasena vuccati. Tatthetaṃ vuccati –

‘‘Evaṃ catubbidhe pañhe, pañcakadvayabhedato;

Esā aṭṭhamukhā nāma, vādayutti pakāsitā.

‘‘Aṭṭheva niggahā tattha, cattāro tesu dhammikā;

Adhammikā ca cattāro, sabbattha sakavādino;

Jayo parājayo ceva, sabbattha paravādino’’ti. (kathā. aṭṭha. 14);

Ayaṃ tāvettha anuttānatthato saṃvaṇṇanā.

Atthavinicchayo panetthāpi moggaliputtatissattherena kataniddesassa nayamukhamattadassanavaseneva hoti. Therena hi bhagavatā ṭhapitāya etissā mātikāya paduddhāravasena niddesaṃ akatvā bhagavatā dinnaaṭṭhamukhavādayuttinaye ṭhatvā aparehi pariyāyehi puggalavādaṃ, tadaññaṃ nānappakāraṃ micchāgāhañca nirākaronteneva puggalakathaṃ ādiṃ katvā sādhikadvisatakathāhi niddeso kato.

Tattha puggalavādanirākaraṇatthaṃ tāva khandhāyatanadhātuindriyavasena sattapaññāsāya dhammesu ekekena saddhiṃ ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena…pe… puggalo upalabbhati saccikaṭṭhaparamatthena, vedanāpi upalabbhati saccikaṭṭhaparamatthenā’’tiādinā nayena puggalasaṃsandanavasappavattaṃ suddhikasaṃsandanaṃ, yathā rūpavedanādayo sattapaññāsa dhammā aññamaññā visadisā upalabbhanti, evaṃ rūpādīhi visadiso puggalo upalabbhatīti pucchanavasappavattaṃ opammasaṃsandanaṃ, ‘‘rūpaṃ puggalo, rūpasmiṃ puggalo, aññatra rūpā puggalo, puggalasmiṃ rūpa’’nti evaṃ catukkanayena sattapaññāsāya dhammehi pucchanavasappavattaṃ catukkanayasaṃsandananti tividhā saṃsandananayā vuttā. Tattha puggalassa rūpādisabhāvatte niccasassatucchedādippasaṅgato yathānurūpaṃ nirākaraṇaṃ veditabbaṃ, ativitthārabhayenettha upari cetaṃ na vitthārīyati.

Tato ‘‘yathā rūpādayo sappaccayā, appaccayādayo vā honti, evaṃ tava puggalopi sappaccayatādilakkhaṇayutto’’ti pucchanavasappavattā lakkhaṇayuttikathā, ‘‘puggalo’’ti, ‘‘upalabbhatī’’ti ca padadvayādisodhanatthaṃ ‘‘yo puggalo, so upalabbhati. Yo vā upalabbhati, so puggalo’’tiādipucchanavasappavattaṃ vacanasodhanaṃ, ‘‘rūpadhātuyā rūpī’’tiādi nāmapaññattisodhanavasappavatto paññattānuyogo ca, ‘‘sova puggalo sandhāvati asmā lokā paraṃ lokaṃ, añño vā, na añño vā, neva añño nānañño vā’’tiādinā gatiparivattanamukhena cutipaṭisandhānuyogo, ‘‘rukkhaṃ upādāya chāyādīnaṃ viya khandhādiṃ upādāya paramatthato puggalapaññattī’’ti vāde tassa aniccasaṅkhatatādippasaṅgadīpako upādāpaññattānuyogo, ‘‘kalyāṇapāpakānaṃ kammānaṃ kārako puggalo’’ti vāde tassa vaṭṭadukkhānupacchedādippasaṅgadīpako purisakārānuyogo ca, ‘‘yo iddhivikubbako, so puggalo’’tiādivādabhedako abhiññānuyogo, ‘‘mātāpitādayo nāma atthi, tena puggalo atthī’’ti vādabhedako ñātakānuyogo, ‘‘evaṃ khattiyo’’tiādi jātyānuyogo, ‘‘gahaṭṭho pabbajito’’tiādi paṭipattānuyogo, ‘‘devo manusso’’tiādi upapattānuyogo, ‘‘sotāpanno’’tiādi paṭivedhānuyogo, ‘‘aṭṭha purisapuggalā’’tiādi saṅghānuyogo, ‘‘puggalo saṅkhato’’tiādivasappavatto saccikaṭṭhasabhāgānuyogo, ‘‘sukhaṃ vedanaṃ vediyamāno’’tiādi vedakānuyogo, ‘‘kāye kāyānupassī’’tiādi kiccānuyogo, ‘‘atthi puggalo attahitāya paṭipanno’’tiādinā puggalasabhāvasādhakasuttesu sannissitesu –

Sabbe dhammā anattā (ma. ni. 1.353, 356; dha. pa. 279), dukkhameva uppajjamānaṃ uppajjati (saṃ. ni. 2.15).

Kinnu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattūpalabbhati.

Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhati. (saṃ. ni. 1.171);

Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā…pe… tasmā suñño lokoti vuccati (saṃ. ni. 4.85).

‘‘Attani vā, bhikkhave, sati attaniyaṃ meti assāti…pe… attani ca bhikkhave attaniye ca saccato thetato anupalabbhaniyamāne yampi taṃ diṭṭhiṭṭhānaṃ, so loko, so attā, so pecca bhavissāmi, nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmīti , nanāyaṃ, bhikkhave, kevalo paripūro bāladhammo’’ti (ma. ni. 1.244), ‘‘tatra, seniya, yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāye ca…pe… ayaṃ vuccati, seniya, satthā sammāsambuddho’’tiādinā puggalābhāvadīpakasuttasandassanavasappavatto suttasandassanānuyogo cāti ettakena kathāmaggena vitthārato paṭhamā puggalakathā vibhattā. Tattha ‘‘atthi puggalo attahitāya paṭipanno’’tiādīsu yathā rūpādayo dhammā paccattalakkhaṇasāmaññalakkhaṇavasena labbhanti, na evaṃ puggalo, rūpādīsu pana sati lokavohāramattena ‘‘atthi puggalo’’ti vuccatīti. Vuttampi cetaṃ bhagavatā – ‘‘imā kho, citta…pe… lokavohārā lokapaññattiyo’’ti (dī. ni. 1.440). Dvidhāpi buddhānaṃ kathā sammutikathā, paramatthakathā ca. Tattha ‘‘satto puggalo gāmo pabbato’’tiādikā sammutikathā nāma, ‘‘aniccaṃ dukkhaṃ anattā khandhā āyatanānī’’tiādikā paramatthakathā nāma. Buddhā hi ye ye sattā yathā yathā bujjhitvā catusaccapaṭivedhaṃ kātuṃ sakkonti, tesaṃ tesaṃ tathā tathā sammutivasena vā paramatthavasena vā vomissakavasena vā desetvā nāmarūpaparicchedadassanavaseneva amataṃ maggaṃ pakāsenti. Ayañhi –

Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nupalabbhati.

Tattha –

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ tathalakkhaṇaṃ.

Tasmā viññū akatvāna, byañjanebhinivesanaṃ;

Paramatthe patiṭṭhāya, puggalādiṃ vivajjaye.

Paññattiṃ anatikkamma, paramattho pakāsito;

Vināyakena so yasmā, tasmā aññopi paṇḍito;

Paramatthaṃ pakāsento, samaññaṃ nātidhāvayeti. (kathā. aṭṭha. 237);

Ayaṃ puggalakathānayo.

Parihānikathādivaṇṇanā

Puggalakathāto paraṃ ‘‘parihāyati arahā arahattā’’tiādinā asekhā, sotāpannavajjitasekhā ca aggamaggaphalato parihāyantīti pavattā parihānikathā. Pabbajjā viya paṭivedhasaṅkhāto brahmacariyavāsopi manussesu eva bhavati, natthi devesu brahmacariyavāsoti pavattā brahmacariyakathā. Dukkhadassanena ekadesato kilesā pahīyanti, tathā samudayadassanādīhīti evaṃ nānābhisamayavasena odhiso kilesā pahīyantīti pavattā odhisokathā. Jhānalābhī puthujjano kāmarāgabyāpāde samucchedavasena jahati, so catusaccābhisamayā paṭhamameva anāgāmī hotīti pavattā jahatikathā. Atītādibhedaṃ sabbaṃ khandhādikaṃ kālattayepi khandhādisabhāvena atthīti pavattā sabbamatthītikathā. Atītaṃ, anāgatañca khandhādikaṃ atthīti pavattā atītakkhandhādikathā. Atītesu vipākadhammadhammesu ekaccaṃ avipakkavipākameva atthi, na itaranti pavattā ekaccamatthītikathā. Sabbe dhammā satipaṭṭhānāti pavattā satipaṭṭhānakathā. Atītānāgatādivasena natthi, sakabhāvena vā atthi, parabhāvena natthīti pavattā hevatthikathā. Tattha hevatthīti evaṃ iminā pakārena atthīti attho.

Adhimānikānaṃ, kuhakānaṃ vā arahattapaṭiññānaṃ sukkavissaṭṭhiṃ disvā mārakāyikā devatā upasaṃharantīti pavattā parūpahārakathā. Arahato paresaṃ nāmagottādīsu atthi aññāṇaṃ, atthi kaṅkhā, parehi ñāpanīyato atthi paravitaraṇāti tisso kathā. Sotāpattimaggakkhaṇe dukkhanti vācā bhijjatīti pavattā vacībhedakathā. Dukkhanti vācaṃ bhāsanto dukkhe ñāṇaṃ āharati, tañca lokuttaranti pavattā dukkhāhārakathā. Samāpattiyaṃ, bhavaṅge ca cittaṃ ciraṃ tiṭṭhatīti pavattā cittaṭṭhitikathā. Sabbe saṅkhārā nippariyāyena ādittā kukkuḷanirayasadisāti pavattā kukkuḷakathā. Paccekaṃ catusaccadassanavasena ekekassa maggassa catukkhattuṃ uppattivasena soḷasahi koṭṭhāsehi arahattappattīti pavattā anupubbābhisamayakathā. Buddhānaṃ vohāravacanaṃ lokuttaranti pavattā vohārakathā. Suddhasattānaṃ appaṭisaṅkhāya maggena vinā kilesanirodhasaṅkhāto appaṭisaṅkhānirodho, paṭisaṅkhāya tena maggena kilesanirodhoti dve nirodhāti pavattā nirodhakathā.

Tathāgatabalaṃ sāvakasādhāraṇanti pavattā balakathā. Āsavakkhayañāṇavirahitaṃ navabalaṃ lokuttaranti pavattā ariyantikathā. Sarāgaṃ cittaṃ nibbānaṃ ārabbha rāgato vimuccatīti pavattā vimuttikathā. Jhānena vikkhambhanavimuttiyā paṭhamaṃ vimuttaṃ cittaṃ maggakkhaṇe samucchedavimuttiyā vimuccamānaṃ nāma hotīti pavattā vimuccamānakathā. Aṭṭhamakasaṅkhātassa sotāpattimaggaṭṭhassa anulomagotrabhukkhaṇe diṭṭhivicikicchā pahīyanti nāma, maggakkhaṇe pahīnā nāmāti pavattā aṭṭhamakakathā. Aṭṭhamakassa maggakkhaṇe saddhindriyādīni paṭilabhanti, na paṭiladdhānīti pavattā aṭṭhamakassa indriyakathā. Catutthajjhānadhammupatthaddhaṃ maṃsacakkhumeva dibbacakkhu nāmāti pavattā dibbacakkhukathā. Tathā maṃsasote dibbasotakathā. Yathākammūpagatañāṇameva dibbacakkhūti pavattā yathākammūpagatañāṇakathā. Devabrahmānaṃ pāṇātipātādiasaṃvarābhāvamattena sampattaviratiyā abhāvepi saṃvaro atthīti pavattā saṃvarakathā. Asaññīnampi cutipaṭisandhikkhaṇe saññā atthīti pavattā asaññakathā. Nevasaññānāsaññāyatanabhūmiyaṃ saññā nappavattatīti pavattā nevasaññānāsaññāyatanakathā.

Arahā gihī assāti pavattā gihissa arahātikathā. Anāgāmino suddhāvāsesu paṭisandhicittena upapattikkhaṇe arahanto hontīti pavattā upapattikathā. Arahato lokiyadhammāpi anāsavāti pavattā anāsavakathā. Paccuppannakkhaṇe samaṅgibhāvasamannāgamo ca rūpāvacarādibhūmantarapaṭilābhasamannāgamo cāti dve samannāgamā, yesaṃ pana ime dve samannāgame ṭhapetvā aññopi hettha upapattidhammavasena eko samannāgamo nāma atthi, tena arahā catūhi phalehi samannāgatoti pavattā samannāgatakathā. Imināva nayena arahā chahi upekkhāhi samannāgatoti pavattā upekkhāsamannāgatakathā. Maggañāṇasabbaññutaññāṇasaṅkhātabodhiyā sadā sannihitabhāvena buddhoti pavattā bodhiyā buddhotikathā. Mahāpurisalakkhaṇayuttāva bodhisattāti pavattā lakkhaṇakathā. Bodhisattānampi magganiyāmo atthīti pavattā niyāmokkantikathā. Catutthamaggaṭṭho tīhi phalehi samannāgatotiādinā pavattā aparāpi samannāgatakathā. Paṭhamamaggādīhi pahīnehi saddhiṃ nippariyāyato arahattaṃ sabbasaṃyojanappahānanti pavattā sabbasaṃyojanapahānakathā.

Nippariyāyato phalaṃ vimutti nāma, vipassanāmaggapaccavekkhaṇañāṇāni pana pariyāyato. Evaṃ pana aggahetvā yaṃ kiñci kilesavippayuttaṃ ñāṇaṃ vimuttīti pavattā vimuttikathā. Buddhādiasekhārammaṇaṃ asekhañāṇanti pavattā asekhañāṇakathā. Pathavīkasiṇādisamāpattiyo paramatthato avijjamāne paññattārammaṇe pavattattā viparītañāṇanti pavattā viparītakathā. Tattha anicce niccantiādinā catubbidho vipallāso veditabbo. Sabbesaṃ puthujjanānaṃ niyāmagamanāya ñāṇaṃ atthīti pavattā niyāmakathā. Sabbaṃ ñāṇaṃ paṭisambhidāti pavattā paṭisambhidākathā. Sammutivisayampi ñāṇaṃ bhūtārammaṇamevāti pavattā sammutiñāṇakathā. Cetopariyañāṇaṃ cittārammaṇameva, na taṃsampayuttarāgādicetasikārammaṇanti pavattā cittārammaṇakathā. Sabbasmiṃ anāgatadhamme sabbesaṃ ñāṇaṃ atthīti pavattā anāgatañāṇakathā. Paccuppanne attano ñāṇepi ñāṇaṃ pavattatīti pavattā paṭuppannañāṇakathā. Buddhā viya sāvakāpi tena tena veneyyajanena pattabbaphalaṃ ñatvāva tadatthāya dhammaṃ desentīti pavattā phalañāṇakathā.

Sammattaniyāmo niyamato niccaṭṭhena asaṅkhatoti pavattā niyāmakathā. ‘‘Dhammaṭṭhitatā dhammaniyāmatā’’tiādivacanato paṭiccasamuppādo asaṅkhatoti pavattā paṭiccasamuppādakathā. ‘‘Saccāni tathāni avitathānī’’tiādivacanato catusaccāni asaṅkhatānīti pavattā saccakathā. ‘‘Cattāro āruppā āneñjā’’ti vacanato asaṅkhatāti pavattā āruppakathā. Nirodhasamāpatti asaṅkhatāti pavattā nirodhasamāpattikathā. Asaṅkhato ākāsoti ākāsakathā. Ākāso sanidassanotikathā. Pathavīdhātu sanidassanātiādiṃ katvā kāyakammaṃ sanidassananti pariyosānakathā.

Natthi keci dhammā kehici dhammehi saṅgahitā, tena ekavidhena rūpasaṅgahotiādi niratthakanti pavattā saṅgahitakathā. Vedanādayo arūpadhammā aññamaññaṃ na sampayuttāti pavattā sampayuttakathā. Cetasikaṃ natthīti pavattā cetasikakathā. Cetanādhammova dānaṃ, na deyyadhammoti pavattā dānakathā. Paṭiggāhakānaṃ paribhogamayaṃ puññaṃ atthīti pavattā paribhogakathā. Petā ito dinnacīvarādīheva yāpentīti pavattā itodinnakathā. Pathavīkammavipākotikathā. Jarāmaraṇaṃ vipākotikathā. Kilesappahānamattameva sāmaññaphalaṃ, na cittacetasikā dhammāti pavattā ariyadhammavipākakathā. Aññamaññādipaccayatāya vipāko vipākadhammadhammotikathā.

Asurakāyena saddhiṃ cha gatiyoti pavattā gatikathā. Matasatto mātuutusamayañca mātāpitusaṃyogañca olokayamāno sattāhaṃ, atirekasattāhaṃ vā yasmiṃ bhave tiṭṭhati, so antarābhavo nāma atthīti pavattā antarābhavakathā. Rūpādipañcakāmaguṇāva kāmadhātu nāma, na tu vatthukāmakilesakāmāti pavattā kāmaguṇakathā. Pañcevāyatanāni kāmātikathā. Rūpadhammāva rūpadhātūtikathā. Arūpadhammāva arūpadhātūtikathā. Rūpadhātuyā sattā ghānādīhi saddhiṃ saḷāyatanikāti pavattā rūpadhātuyāāyatanakathā. Āruppepi atthi sukhumarūpantikathā. Kāyavacīviññattivasena rūpaṃ kammantikathā. Cittavippayutto arūpadhammova jīvitindriyaṃ, rūpajīvitindriyaṃ natthīti pavattā jīvitindriyakathā. Ariyupavādakammena arahattā parihāyatīti pavattā kammahetukathā.

Aniccādivasena saṅkhāre ādīnavato apassitvā nibbānaṃ ānisaṃsato passantassa saṃyojanappahānaṃ hotīti pavattā ānisaṃsadassāvikathā. Nibbānārammaṇampi saṃyojanaṃ atthīti pavattā amatārammaṇakathā. Rūpaṃ sārammaṇantikathā. Anusayā anārammaṇātikathā. Ñāṇaṃ anārammaṇantikathā. Atītārammaṇañca anāgatārammaṇañca cittaṃ anārammaṇantikathādvayaṃ. Sabbaṃ cittaṃ vitakkānupatitantikathā. Vitakkavipphārova saddo, so ca na sotaviññeyyoti pavattā vitakkavipphārasaddakathā. Vināpi cittena vācā pavattatīti pavattā nayathācittassavācātikathā. Vināpi cittena kāyakammaṃ pavattatīti pavattā nayathācittassakāyakammantikathā. Atītehipi jhānehi, anāgatehipi yogino samannāgatāti pavattā atītānāgatasamannāgatakathā.

Bhavaṅgacitte aniruddhe eva kusalākusalacittāni uppajjanti, tadabhāve ca santatinirodho siyāti pavattā nirodhakathā. Saha vācāhi viññattirūpaṃ maggotikathā. Pañcaviññāṇasamaṅgissāpi maggabhāvanā atthīti pavattā pañcaviññāṇasamaṅgissamaggakathā. Pañcaviññāṇā kusalāpi akusalāpītikathā. Pañcaviññāṇā sābhogātikathā. Maggakkhaṇe lokiyena, lokuttarena cāti dvīhi sīlehi yuttātikathā. Sīlaṃ acetasikantikathā. Sīlaṃ na cittānuparivattītikathā. Samādānahetucittavippayutto puññopacayo hotīti pavattā samādānahetukakathā. Viññatti sīlantikathā. Pāṇātipātādayo vināpi viññattiṃ hontīti pavattā aviññattidussīlyakathā.

Anusayā abyākatā, ahetukā, cittavippayuttāti tissopi anusayakathā. Asekhassa ñāṇavippayuttappavattiyā so ñāṇīti navattabboti pavattā ñāṇakathā. Ñāṇaṃ cittavippayuttantikathā . Maggakkhaṇe idaṃ dukkhanti ñāṇaṃ pavattanti pavattā idaṃ dukkhantikathā. Buddhā iddhibalena āyukappaṃ vināpi mahākappaṃ tiṭṭhantīti pavattā iddhibalakathā. Cittasantati samādhi, na ekacittakkhaṇikoti pavattā samādhikathā. Avijjādipaṭiccasamuppādaṅgehi aññā dhammaṭṭhitatāti pavattā dhammaṭṭhitatākathā. Rūpādīhi aññā aniccatāti pavattā aniccatākathā.

Viññattiyo vināpi indriyasaṃvaro kāyavacīkammanti pavattā kathā. Sabbaṃ kammaṃ vipākajanakanti pavattā kammakathā. Saddo vipākoti pavattā kathā. Saḷāyatanaṃ vipākoti pavattā kathā. Maggaṃ vināpi sattakkhattuparamotikathā. Tathā kolaṃkolaekabījikathāsupi. Diṭṭhisampanno jīvitā voropetītikathā. Diṭṭhisampannassa apāyaduggatiyā saddhiṃ rūpāditaṇhāsaṅkhātaduggatipahīnāti pavattā duggatikathā. Sattamabhavikassa taṇhāsambhavato duggati appahīnāti pavattā sattamabhavikakathā.

Saṅghabhedādikappaṭṭhaṃ kammaṃ katvā tena mahākappaṃ asītibhāgaṃ katvā tato ekabhāgamattaṃ kālaṃ āyukappaṃ niraye paccantīti aggahetvā sakalaṃ mahākappaṃ paccanti, vinassamānepi kappe cakkavāḷantaresu paccantīti pavattā kappaṭṭhakathā. Saṅghabhedako appanākusalāni viya kāmāvacarakusalampi na paṭilabhatīti pavattā kusalapaṭilābhakathā. Aṅgasampannāya āṇattiyā abhāvepi mātughātādiānantariyakammapayojako micchattaniyato evāti pavattā anantarāpayuttakathā. Aniyatadhammesupi keci kusalasampayuttāniyatā atthīti pavattā niyatassa niyāmakathā. Nīvaraṇehi nivutena paṭicchanneneva cittena nīvaraṇaṃ pajahantīti pavattā nivutakathā. Sammukhībhūtaṃ saṃyojanameva jahatīti pavattā sammukhībhūtakathā. Samāpanno ca jhānārammaṇanikantiyā jhānaṃ assādetīti pavattā samāpanno assādetītikathā. Dukkhavedanāyapi rāgassādavedanā hotīti pavattā assātarāgakathā. Dhammataṇhā abyākatātikathā. Dhammataṇhā na dukkhasamudayotikathā.

Kusalaṃ vā akusalassa, akusalaṃ vā kusalassa anantarā uppajjantīti pavattā kusalākusalapaṭisandahanakathā. Gabbhaseyyakānampi bījamattaṃ saḷāyatanaṃ paṭisandhikkhaṇe uppajjatīti pavattā saḷāyatanuppattikathā. Pañcaviññāṇāni aññamaññassa anantarā uppajjantīti pavattā anantarapaccayakathā. Sammāvācākammantaviññattiyo ariyarūpantikathā. Kāmarāgādito añño anusayotikathā. Kilesapariyuṭṭhānaṃ cittavippayuttantikathā. Yathā kāmarāgo kāmadhātuyaṃ pariyāpanno, evaṃ rūparāgaarūparāgā rūpārūpabhūmiyaṃ pariyāpannāti pavattā pariyāpannakathā. Dvayaṃ diṭṭhigataṃ abyākatantikathā. Diṭṭhigataṃ apariyāpannantikathā. Yo yesaṃ hetupaccayo, so puna tesaṃ sahajātādipaccayo na hoti, ekadhāva ekassa paccayo hotīti pavattā paccayatākathā. Avijjāva saṅkhārānaṃ paccayo, na pana saṅkhārā avijjāyāti pavattā aññamaññapaccayakathā. Kāladdhānā ime parinipphannena paññattimattāti pavattā addhākathā. Evaṃ khaṇalayamuhuttakathā. Aññassa āsavassa abhāvā āsavā anāsavāti pavattā āsavakathā. Lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti pavattā jarāmaraṇakathā. Nirodhasamāpatti lokuttarāti pavattā saññāvedayitakathā. Sā lokiyāti pavattā dutiyasaññāvedayitakathā. Nirodhasamāpannopi kālaṃ kareyyāti pavattā tatiyasaññāvedayitakathā. Nirodhasamāpatti asaññasattupikātikathā. Kammato añño cittavippayutto kammūpacayotikathā.

Balappattā buddhādayo iddhibalena sattānaṃ cittaṃ rāgādianuppattiyā niggaṇhantīti pavattā niggahakathā. Evaṃ kusaluppattiyā paracittapaggahanakathā. Buddhā iddhiyā paresaṃ sukhaṃ dentīti pavattā sukhānuppadānakathā. ‘‘Saṅkhārā aniccā’’ti manasikaroto atītādibhedabhinne sabbe saṅkhāre ārammaṇavasena ekato adhigaṇhātīti pavattā adhigayhamanasikārakathā. Rūpaṃ hetukantikathā. Evaṃ rūpaṃ sahetukantikathā. Rūpaṃ kusalākusalantikathā. Rūpaṃ vipākotikathā, yathā kāmāvacarakammena jātaṃ rūpaṃ kāmāvacaraṃ, evaṃ rūpāvacarārūpāvacarakammehi jātaṃ rūpaṃ rūpāvacarārūpāvacarantikathā . Rūparāgo rūpadhātuyā, arūparāgo ca arūpadhātuyā pariyāpannotikathā.

Atthi arahato puññūpacayotikathā. Natthi arahato akālamaccūtikathā. Yaṃ kiñci uppajjati, sabbamidaṃ kammatotikathā. Indriyabaddhameva dukkhaṃ, na sabbe saṅkhārāti pavattā indriyabaddhakathā. Sabbe saṅkhārā dukkhā ṭhapetvā ariyamaggantikathā. Maggaphalāneva saṅgho nāma, na ca tāni dakkhiṇaṃ paṭiggaṇhanti, tasmā na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātītikathā. Tathā na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā. Na vattabbaṃ saṅgho bhuñjatītikathā. Na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathā. Buddhā na kiñci bhuñjanti, tasmā na vattabbaṃ buddhassa dinnaṃ mahapphalantikathā. Dāyakato dānaṃ visujjhati, na paṭiggāhakatoti pavattā dakkhiṇāvisuddhikathā.

Buddhā tusitaloke eva nibbattanti, na manussaloke. Ettha hi nimmitarūpamattaṃ dassentīti pavattā manussalokakathā. Nimmitarūpaṃ dhammaṃ deseti, na buddhoti pavattā dhammadesanākathā. Rāgova karuṇā nāma, tato natthi buddhānaṃ karuṇātikathā. Buddhānaṃ uccārapassāvo aññe gandhajāte ativiya adhigaṇhātīti pavattā gandhajātakathā. Buddhā ekena maggena cattāri sāmaññaphalāni sacchikarontīti pavattā ekamaggakathā. Parikammādiṃ vināva paṭhamādijjhānā dutiyādijjhānaṃ saṅkamatīti pavattā jhānasaṅkantikathā. Pañcakanaye avitakkavicāramattaṃ jhānaṃ visuṃ jhānaṃ nāma na hoti, jhānantarikaṃ nāma hotīti pavattā jhānantarikakathā. Samāpanno saddaṃ suṇātītikathā. Viññāṇaṃ vinā pasādacakkhunā rūpaṃ passatītikathā.

Tekālike kilese pajahatīti pavattā kilesappajahanakathā. Nibbānasaṅkhātāpi suññatā saṅkhārakkhandhapariyāpannāti pavattā suññatakathā. Asaṅkhatameva sāmaññaphalantikathā . Yesaṃ kesañci dhammānaṃ paṭilābhā asaṅkhatāti pavattā pattikathā. Sabbadhammānaṃ sabhāvasaṅkhātā tathatā asaṅkhatāti pavattā tathatākathā. Anavajjaṭṭhena nibbānampi kusalantikathā. Ānantariyādiṃ vināpi atthi puthujjanassa accantaniyāmatātikathā. Lokiyasaddhādayo na indriyānīti pavattā indriyakathā.

Asañciccāpi ānantariko hotīti pavattā asañciccakathā. Natthi puthujjanassa ñāṇanti pavattā ñāṇakathā. Nerayikānaṃ kammāneva nirayapālarūpena vadhenti, na nirayapālāti pavattā nirayapālakathā. Atthi devesu tiracchānātikathā. Viratittayaṃ cittavippayuttaṃ, pañcaṅgikova maggoti pavattā maggakathā. Paṭiccasamuppādesu ñāṇaṃ lokuttaranti pavattā ñāṇakathā.

Tisso saṅgītiyo ārabbha sāsanaṃ navaṃ katanti pavattā sāsanakathā. Puthujjano ekakkhaṇe tedhātukehi dhammehi avivittoti pavattā avivittakathā. Ñeyyāvaraṇahetukaṃ kiñci saṃyojanaṃ appahāyapi arahā hotīti pavattā saṃyojanakathā. ‘‘Saṅkhārā niccā hontu, rukkhā niccapupphaphalādiyuttā khemino hontū’’tiādinā yathādhippāyaṃ iddhi pavattatīti pavattā iddhikathā. Buddhānaṃ sarīraāyupabhāvemattato aññāpi vemattatā atthīti pavattā buddhakathā. Ekasmiṃ khaṇe sabbalokadhātūsu aneke buddhā santīti pavattā sabbadisākathā. Sabbe dhammā niyatāti pavattā dhammakathā. Sabbakammāni phaladāne niyatānīti pavattā kammakathā.

Arahā asabbaññubhāvena sabbaññuvisaye kiñci saṃyojanaṃ appahāya parinibbātīti pavattā parinibbānakathā. Arahā kusalacitto parinibbāyatīti pavattā kusalacittakathā. Arahā āneñje saṇṭhito parinibbāyatīti pavattā āneñjakathā. Atthi gabbhaseyyāya dhammābhisamayo, atthi gabbhaseyyāya arahattappatti, supinante dhammābhisamayo, arahattappatti cāti pavattā tissopi kathā. Sabbaṃ supinacittaṃ abyākatantikathā. Khaṇikatāya cittānaṃ natthi āsevanapaccayatātikathā. Sabbe saṅkhatā ekacittakkhaṇikāti pavattā khaṇikakathā.

Itthiyā saddhiṃ ekato sampattiṃ anubhavissāmāti pūjādiṃ katvā ekādhippāyappattassa bhikkhuno methuno dhammo paṭisevitabboti pavattā ekādhippāyakathā. Pāpabhikkhūsu methunaṃ paṭisevantesu arahantānaṃ vaṇṇena amanussā methunaṃ paṭisevantīti pavattā arahantavaṇṇakathā. Keci sattā attano issariyena kāmakārikāvasena vinipātaṃ gacchanti, na kammavasenāti pavattā issariyakāmakārikākathā. Na rāgo rāgapatirūpakotiādi patirūpakathā. Khandhāyatanādayo aparinipphannāti pavattā aparinipphannakathāti sādhikadvisatakathā. Pāḷiyaṃ aṭṭhamukhavādayuttivaseneva sammitiyādīnaṃ bhinnaladdhikānaṃ laddhibhedavasena nānāpakārato vibhattā, tā pana sabbakathā puggalakathāva. Tā taṃtaṃladdhibhedavasena saṅkhepatopi vuccamānā atibhāriyaṃ ganthaṃ karonti, tasmā na vitthāritā. Taṃ pana nayaṃ icchantehi pāḷiaṭṭhakathāsu (kathā. 1 ādayo; kathā. aṭṭha. nidānakathā) eva vitthārato gahetabboti ayamettha pāḷinayena saddhiṃ atthavinicchayo.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Kathāvatthumātikatthavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app