6. Jaccandhavaggo

1. Āyusaṅkhārossajjanasuttavaṇṇanā

51. Jaccandhavaggassa paṭhame vesāliyantiādi heṭṭhā vuttatthameva. Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? Ukkācelato nikkhamitvā vesāliṃ gatakāle. Bhagavā hi veḷuvagāmake vassaṃ vasitvā tato nikkhamitvā anupubbena sāvatthiṃ patvā jetavane vihāsi. Tasmiṃ kāle dhammasenāpati attano āyusaṅkhāraṃ oloketvā ‘‘sattāhameva pavattissatī’’ti ñatvā bhagavantaṃ anujānāpetvā nāḷakagāmaṃ gantvā tattha mātaraṃ sotāpattiphale patiṭṭhāpetvā parinibbāyi. Satthā cundena ābhatā tassa dhātuyo gahetvā dhātucetiyaṃ kārāpetvā mahābhikkhusaṅghaparivuto rājagahaṃ agamāsi. Tattha gatakāle āyasmā mahāmoggallāno parinibbāyi. Bhagavā tassapi dhātuyo gahetvā cetiyaṃ kārāpetvā rājagahato nikkhamitvā anupubbena ukkācelaṃ agamāsi. Tattha gaṅgātīre bhikkhusaṅghaparivuto nisīditvā aggasāvakānaṃ parinibbānappaṭisaṃyuttaṃ dhammaṃ desetvā ukkācelato nikkhamitvā vesāliṃ agamāsi. Evaṃ gato bhagavā ‘‘pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisī’’ti vuccati. Tena vuttaṃ – ‘‘ukkācelato nikkhamitvā vesāliṃ gatakāle’’ti.

Nisīdananti idha cammakkhaṇḍaṃ adhippetaṃ. Cāpālaṃ cetiyanti pubbe cāpālassa nāma yakkhassa vasitaṭṭhānaṃ ‘‘cāpālacetiya’’nti paññāyittha. Tattha bhagavato katavihāropi tāya ruḷhiyā ‘‘cāpālacetiya’’nti vuccati. Udenaṃ cetiyanti evamādīsupi eseva nayo. Sattambanti kikissa kira kāsirañño dhītaro satta kumāriyo saṃvegajātā rājagehato nikkhamitvā yattha padhānaṃ padahiṃsu, taṃ ṭhānaṃ ‘‘sattambaṃ cetiya’’nti vadanti. Bahuputtanti bahupāroho eko nigrodharukkho, tasmiṃ adhivatthaṃ devataṃ bahū manussā putte patthenti, tadupādāya taṃ ṭhānaṃ ‘‘bahuputtaṃ cetiya’’nti paññāyittha. Sārandadanti sārandadassa nāma yakkhassa vasitaṭṭhānaṃ. Iti sabbāneva tāni buddhuppādato pubbe devatāpariggahitattā cetiyavohārena voharitāni , bhagavato vihāre katepi ca tatheva paññāyanti. Ramaṇīyāti ettha vesāliyā tāva bhūmibhāgasampattiyā puggalasampattiyā sulabhapaccayatāya ca ramaṇīyabhāvo veditabbo. Vihārānaṃ pana nagarato nātidūratāya nāccāsannatāya gamanāgamanasampattiyā anākiṇṇavihāraṭṭhānatāya chāyūdakasampattiyā pavivekapatirūpatāya ca ramaṇīyatā daṭṭhabbā. Cattāro iddhipādāti ettha iddhipādapadassa attho heṭṭhā vuttoyeva. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā, ativiya sammā nipphāditāti.

Evaṃ aniyamena kathetvā puna niyametvā dassetuṃ, ‘‘tathāgatassa kho’’tiādimāha. Ettha ca kappanti āyukappaṃ. Tiṭṭheyyāti tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ katvā tiṭṭheyya dhareyya. Kappāvasesaṃ vāti ‘‘appaṃ vā bhiyyo vā’’ti (dī. ni. 2.7; a. ni. 7.74) vuttaṃ vassasatato atirekaṃ vā. Mahāsīvatthero panāha – ‘‘buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikaṃ vedanaṃ dasa māse vikkhambhesi, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā’’ti. Kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca pana khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu aggasāvakamahāsāvakesu parinibbutesu aparivārena ekakeneva ṭhātabbaṃ hoti, daharasāmaṇeraparivārena vā. Tato ‘‘aho buddhānaṃ parisā’’ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana na ruccati, ‘‘āyukappo’’ti idameva aṭṭhakathāya niyamitaṃ.

Oḷārikenimitteti thūle saññuppādane. Thūlasaññuppādanañhetaṃ, ‘‘tiṭṭhatu bhagavā kappa’’nti sakalakappaṃ avaṭṭhānayācanāya yadidaṃ ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvibhāvanaṃ. Obhāseti pākaṭavacane. Pākaṭañcetaṃ vacanaṃ pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ.

Bahujanahitāyāti mahājanassa hitatthāya. Bahujanasukhāyāti mahājanassa sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ paṭicca. Katarassa sattalokassa? Yo bhagavato dhammadesanaṃ sutvā paṭivijjhati, amatapānaṃ pivati, tassa. Bhagavato hi dhammacakkappavattanasuttadesanāya aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammaṃ paṭivijjhiṃsu. Evaṃ yāva subhaddaparibbājakavinayanā dhammapaṭividdhasattānaṃ gaṇanā natthi, mahāsamayasuttaṃ maṅgalasuttaṃ cūḷarāhulovādasuttaṃ samacittasuttanti imesaṃ catunnaṃ suttānaṃ desanākāle abhisamayappattasattānaṃ paricchedo natthi, etassa aparimāṇassa sattalokassa anukampāya bhagavato ṭhānaṃ jātaṃ. Evaṃ anāgatepi bhavissatīti adhippāyena vadati. Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya sukhāya bhagavato ṭhānaṃ hoti. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya bhabbapuggale dassetuṃ evaṃ vuttaṃ, tasmā aññesampi atthatthāya hitatthāya sukhatthāya bhagavā tiṭṭhatūti attho. Tattha atthāyāti idhalokasampattiatthāya . Hitāyāti paralokasampattihetubhūtahitatthāya. Sukhāyāti nibbānadhātusukhatthāya. Purimaṃ pana hitasukhaggahaṇaṃ sabbasādhāraṇavasena veditabbaṃ.

Yathā taṃ mārena pariyuṭṭhitacittoti ettha nti nipātamattaṃ, yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa keci vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Yassa pana sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa vattabbameva natthi, therassa ca cattāro vipallāsā appahīnā, tenassa cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti. Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññino hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā kimatthaṃ yāvatatiyaṃ āmantesi? Parato ‘‘tiṭṭhatu, bhante bhagavā’’ti yācite ‘‘tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha’’nti dosāropanena sokatanukaraṇatthaṃ. Passati hi bhagavā ‘‘ayaṃ mayi ativiya siniddhahadayo, so parato bhūmicālakāraṇañca āyusaṅkhārossajjanañca sutvā mama ciraṭṭhānaṃ yācissati, athāhaṃ ‘kissa tvaṃ puretaraṃ na yācasī’ti tasseva sīse dosaṃ pātessāmi, sattā ca attano aparādhena na tathā vihaññanti, tenassa soko tanuko bhavissatī’’ti.

Gaccha tvaṃ, ānandāti yasmā divāvihāratthāya idhāgato, tasmā, ānanda, gaccha tvaṃ yathārucitaṃ ṭhānaṃ divāvihārāya. Tenevāha – ‘‘yassa dāni kālaṃ maññasī’’ti.

Māropāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammena samannāgatattā ‘pāpimā’ti vuccati. Bhāsitā kho panesāti ayañhi bhagavati bodhimaṇḍe satta sattāhe atikkamitvā ajapālanigrodhe viharante attano dhītāsu āgantvā icchāvighātaṃ patvā gatāsu ayaṃ ‘‘attheso upāyo’’ti cintento āgantvā ‘‘bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicaraṇenā’’ti vatvā yathā ajja evameva ‘‘parinibbātu dāni, bhante bhagavā’’ti yāci. Bhagavā cassa ‘‘na tāvāha’’ntiādīni vatvā paṭikkhipi. Taṃ sandhāya idāni ‘‘bhāsitā kho panesā’’tiādimāha.

Tattha viyattāti ariyamaggādhigamavasena byattā. Vinītāti tatheva kilesavinayanena vinītā. Visāradāti sārajjakarānaṃ diṭṭhivicikicchādīnaṃ pahānena visāradabhāvaṃ pattā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Atha vā bahussutāti pariyattibahussutā ceva paṭivedhabahussutā ca. Dhammadharāti pariyattidhammānaṃ ceva paṭivedhadhammānañca dhāraṇato dhammadharāti evampettha attho veditabbo . Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti ñāṇadassanavisuddhiyā anucchavikaṃ visuddhiparamparāpaṭipadaṃ paṭipannā. Anudhammacārinoti sallekhikaṃ tassā paṭipadāya anurūpaṃ appicchatādidhammaṃ caraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā vācessantīti attho. Paññapessantīti pajānāpessanti, pakāsessantīti attho. Paṭṭhapessantīti pakārena ṭhapessanti. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāvaniyyānikaṃ katvā. Dhammaṃ desessantīti navavidhalokuttaradhammaṃ pabodhessanti, pakāsessantīti attho.

Ettha ca ‘‘paññapessantī’’tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadānīti. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ ‘‘dvādasapadāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā’’ti (netti. saṅgahavāra).

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānuppādavasena. Phītanti vuddhippattaṃ sabbaphāliphullaṃ abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhahanavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ bahujanābhisamayavasena. Puthubhūtanti sabbākāravasena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitanti yattakā viññujātikā devā manussā ca atthi, tehi sabbehi suṭṭhu pakāsitanti attho.

Appossukkoti nirussukko līnavīriyo. ‘‘Tvañhi, pāpima, sattasattāhātikkamanato paṭṭhāya ‘parinibbātu dāni, bhante bhagavā, parinibbātu sugato’ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthāya vāyāmaṃ karohī’’ti vadati. Sato sampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissaji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana samāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ – ‘‘ossajī’’ti, ‘‘vossajjī’’tipi pāṭho.

Kasmā pana bhagavā kappaṃ vā kappāvasesaṃ vā ṭhātuṃ samattho tattakaṃ kālaṃ aṭṭhatvā parinibbāyituṃ mārassa yācanāya āyusaṅkhāraṃ ossaji? Na bhagavā mārassa yācanāya āyusaṅkhāraṃ ossaji, nāpi therassa āyācanāya na ossajissati, temāsato pana paraṃ buddhaveneyyānaṃ abhāvato āyusaṅkhāraṃ ossaji . Ṭhānañhi nāma buddhānaṃ bhagavantānaṃ yāvadeva veneyyavinayanatthaṃ, te asati vineyyajane kena nāma kāraṇena ṭhassanti. Yadi ca mārassa yācanāya parinibbāyeyya, puretaraṃyeva parinibbāyeyya. Bodhimaṇḍepi hi mārena yācitaṃ, nimittobhāsakaraṇampi therassa sokatanukaraṇatthanti vuttovāyamattho. Apica buddhabaladīpanatthaṃ nimittobhāsakaraṇaṃ. Evaṃ mahānubhāvā buddhā bhagavantoyeva tiṭṭhantāpi attano ruciyāva tiṭṭhanti, parinibbāyantāpi attano ruciyāva parinibbāyantīti.

Mahābhūmicāloti mahanto pathavīkampo. Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo nadiṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Etamatthaṃ viditvāti etaṃ saṅkhāravisaṅkhārānaṃ visesasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃudānanti anavasesasaṅkhāre vissajjetvā attano visaṅkhāragamanadīpakaṃ udānaṃ udānesi. Kasmā udānesi? Koci nāma vadeyya ‘‘mārena pacchato pacchato anubandhitvā ‘parinibbātu, bhante’ti upadduto bhayena bhagavā āyusaṅkhāraṃ ossajī’’ti. ‘‘Tassokāso mā hotu, bhītassa udānaṃ nāma natthī’’ti etassa dīpanatthaṃ pītivegavissaṭṭhaṃ udānaṃ udānesīti aṭṭhakathāsu vuttaṃ. Tato temāsamatteneva ca pana buddhakiccassa nipphajjanato evaṃ dīgharattaṃ mayā parihaṭoyaṃ dukkhabhāro na cirasseva nikkhipiyatīti passato parinibbānaguṇapaccavekkhaṇe tassa uḷāraṃ pītisomanassaṃ uppajji, tena pītivegena udānesīti yuttaṃ viya. Ekantena hi visaṅkhāraninno nibbānajjhāsayo satthā mahākaruṇāya balakkārena viya sattahitatthaṃ loke suciraṃ ṭhito. Tathā hi devasikaṃ catuvīsatikoṭisatasahassasaṅkhā samāpattiyo vaḷañjeti, sodāni mahākaruṇādhikārassa nipphannattā nibbānābhimukho anappakaṃ pītisomanassaṃ paṭisaṃvedesi. Teneva hi bhagavato kilesaparinibbānadivase viya khandhaparinibbānadivasepi sarīrābhā visesato vippasannā parisuddhā pabhassarā ahosīti.

Gāthāya soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ, kāmāvacarakammaṃ. Na tulaṃ atulaṃ, tulaṃ vā sadisamassa aññaṃ lokiyakammaṃ natthīti atulaṃ, mahaggatakammaṃ. Kāmāvacaraṃ rūpāvacaraṃ vā tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃSambhavanti sambhavassa hetubhūtaṃ, upapattijanakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti ‘‘savipākaṭṭhena sambhavaṃ, bhavābhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī’’ti.

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikaṃ kammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca’’ntiādinā nayena tulento buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ ‘‘kammakkhayāya saṃvattatī’’ti (ma. ni. 2.81; a. ni. 4.233) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji . Kathaṃ ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā ‘‘attasambhava’’nti laddhanāmaṃ sabbaṃ kilesajālaṃ abhindi, kilesābhāveneva kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Iti bodhimūleyeva avassaṭṭhabhavasaṅkhāro bhagavā vekhamissakena viya jarasakaṭaṃ samāpattivekhamissakena attabhāvaṃ yāpentopi ‘‘ito temāsato uddhaṃ samāpattivekhamassa na dassāmī’’ti cittuppādanena āyusaṅkhāraṃ ossajīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Sattajaṭilasuttavaṇṇanā

52. Dutiye bahidvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakaparivuto pākāraparikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññattavarabuddhāsane nisinno hoti. Jaṭilāti jaṭāvanto tāpasavesadhārino. Nigaṇṭhāti setapaṭanigaṇṭharūpadhārino. Ekasāṭakāti ekasāṭakanigaṇṭhā viya ekaṃ pilotikakhaṇḍaṃ hatthe bandhitvā tenāpi sarīrassa purimabhāgaṃ paṭicchādetvā vicaraṇakā. Parūḷhakacchanakhalomāti parūḷhakacchalomā parūḷhanakhā parūḷhaavasesalomā ca, kacchādīsu dīghalomā dīghanakhā cāti attho. Khārivividhamādāyāti vividhaṃ khārādinānappakāraṃ pabbajitaparikkhārabhaṇḍikaṃ gahetvā. Avidūre atikkamantīti vihārassa avidūramaggena nagaraṃ pavisanti.

Rājāhaṃ, bhante, pasenadi kosaloti ahaṃ, bhante, rājā pasenadi kosalo, mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ nagganissirīkānaṃ añjaliṃ paggaṇhātīti? Saṅgaṇhanatthāya. Evañhissa ahosi ‘‘sacāhaṃ ettakampi etesaṃ na karissāmi, mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ nipaccakāramattampi na karoti . Tasmiñhi kate amhe ‘ocarakā’ti jano aggahetvā ‘pabbajitā’icceva sañjānissati, kiṃ imassa bhūtatthakathanenāti attanā diṭṭhaṃ sutaṃ paṭicchādetvā na katheyyuṃ, evaṃ kate pana anigūhitvā kathessantī’’ti. Apica satthu ajjhāsayajānanatthampi evamakāsīti. Rājā kira bhagavantaṃ upasaṅkamantopi katipayakālaṃ sammāsambodhiṃ na saddahi. Tenassa evaṃ ahosi ‘‘yadi bhagavā sabbaṃ jānāti, mayā imesaṃ nipaccakāraṃ katvā ‘ime arahanto’ti vutte nānujāneyya, atha maṃ anuvattanto anujāneyya, kuto tassa sabbaññutā’’ti. Evaṃ so satthu ajjhāsayajānanatthaṃ tathā akāsi. Bhagavā pana ‘‘ujukameva ‘na ime samaṇā ocarakā’ti vutte yadipi rājā saddahati, mahājano pana tamatthaṃ ajānanto na saddaheyya, samaṇo gotamo ‘rājā attano kathaṃ suṇātī’ti yaṃ kiñci mukhāruḷhaṃ kathetī’ti vadeyya, tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyya, añño ca guḷhakammaṃ vivaṭaṃ kataṃ bhaveyya, sayameva rājā tesaṃ ocarakabhāvaṃ kathessatī’’ti ñatvā ‘‘dujjānaṃ kho eta’’ntiādimāha.

Tattha kāmabhogināti iminā pana rāgābhibhavaṃ, ubhayenāpi vikkhittacittataṃ dasseti. Puttasambādhasayananti puttehi sambādhasayanaṃ . Ettha ca puttasīsena dārapariggahaṃ, puttadāresu uppilāvitena tesaṃ gharāvāsādihetu sokābhibhavena cittassa saṃkiliṭṭhataṃ dasseti. Kāsikacandananti saṇhacandanaṃ, kāsikavatthañca candanañcāti vā attho. Mālāgandhavilepananti vaṇṇagandhatthāya mālā, sugandhabhāvatthāya gandhaṃ, chavirāgakaraṇatthāya vilepanaṃ dhārentena. Jātarūparajatanti suvaṇṇañceva avasiṭṭhadhanañca. Sādiyantenāti paṭiggaṇhantena. Sabbenapi kāmesu abhigiddhabhāvameva pakāseti.

Saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti ‘‘ayaṃ pesalo vā dussīlo vā’’ti saṃvasantena ekasmiṃ ṭhāne saha vasantena jānitabbo. Tañca kho dīghena addhunā na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Katipayadivase hi saññatākāro saṃvutindriyākāro ca hutvā sakkā dassetuṃ. Manasi karotā no amanasi karotāti tampi ‘‘sīlamassa pariggaṇhissāmī’’ti manasi karontena paccavekkhantena sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasi karontopi jānituṃ na sakkoti. Saṃvohārenāti kathanena.

‘‘Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo’’ti. (su. ni. 619) –

Ettha hi vāṇijjaṃ vohāro nāma. ‘‘Cattāro ariyavohārā’’ti (dī. ni. 3.313) ettha cetanā. ‘‘Saṅkhā samaññā paññatti vohāro’’ti (dha. sa. 1313-1315) ettha paññatti. ‘‘Vohāramattena so vohareyyā’’ti (saṃ. ni. 1.25) ettha kathā vohāro. Idhāpi so eva adhippeto. Ekaccassa hi sammukhākathā parammukhākathāya na sameti, parammukhākathā sammukhākathāya, tathā purimakathā pacchimakathāya, pacchimakathā ca purimakathāya. So kathentoyeva sakkā jānituṃ ‘‘asuci eso puggalo’’ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena, sammukhā kathitañca parammukhā kathitena, parammukhā kathitañca sammukhā kathitena sameti, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento āha – ‘‘saṃvohārena soceyyaṃ veditabba’’nti.

Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbagahaṇaṃ kattabbakaraṇaṃ apassanto advārikaṃ gharaṃ paviṭṭho viya carati. Tenāha – ‘‘āpadāsu kho, mahārāja,thāmo veditabbo’’ti. Sākacchāyāti sahakathāya. Duppaññassa hi kathā udake geṇḍu viya uplavati, paññavato kathentassa paṭibhānaṃ anantaṃ hoti. Udakavipphandaneneva hi maccho khuddako mahanto vāti paññāyati.

Iti bhagavā rañño ujukameva te ‘‘ime nāmā’’ti avatvā arahantānaṃ anarahantānañca jānanūpāyaṃ pakāsesi. Rājā taṃ sutvā bhagavato sabbaññutāya desanāvilāsena ca abhippasanno ‘‘acchariyaṃ, bhante’’tiādinā attano pasādaṃ pakāsetvā idāni te yāthāvato bhagavato ārocento ‘‘ete, bhante, mama purisā carā’’tiādimāha. Tattha carāti apabbajitā eva pabbajitarūpena raṭṭhapiṇḍaṃ bhuñjantā paṭicchannakammantattā. Ocarakāti heṭṭhā carakā. Carā hi pabbatamatthakena carantāpi heṭṭhā carakāva nihīnakammattā. Atha vā ocarakāti carapurisā. Ocaritvāti avacaritvā vīmaṃsitvā, tasmiṃ tasmiṃ dese taṃ taṃ pavattiṃ ñatvāti attho. Osārissāmīti paṭipajjissāmi, karissāmīti attho. Rajojallanti rajañca malañca. Pavāhetvāti suṭṭhu vikkhālanavasena apanetvā. Kappitakesamassūti alaṅkārasatthe vuttavidhinā kappakehi chinnakesamassū. Kāmaguṇehīti kāmakoṭṭhāsehi, kāmabandhanehi vā samappitāti suṭṭhu appitā allīnā. Samaṅgibhūtāti sahabhūtā . Paricāressantīti indriyāni samantato cāressanti kīḷāpessanti vā.

Etamatthaṃ viditvāti etaṃ tesaṃ rājapurisānaṃ attano udarassa kāraṇā pabbajitavesena lokavañcanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ parādhīnatāparavañcanatāpaṭikkhepavibhāvanaṃ udānaṃ udānesi.

Tattha na vāyameyya sabbatthāti dūteyyaocarakakammādike sabbasmiṃ pāpadhamme ime rājapurisā viya pabbajito na vāyameyya, vāyāmaṃ ussāhaṃ na kareyya, sabbattha yattha katthaci vāyāmaṃ akatvā appamattakepi puññasmiṃyeva vāyameyyāti adhippāyo. Nāññassa puriso siyāti pabbajitarūpena aññassa puggalassa sevakapuriso na siyā. Kasmā? Evarūpassapi ocarakādipāpakammassa kattabbattā. Nāññaṃ nissāya jīveyyāti aññaṃ paraṃ issarādiṃ nissāya ‘‘tappaṭibaddhaṃ me sukhadukkha’’nti evaṃcitto hutvā na jīvikaṃ pavatteyya, attadīpo attasaraṇo anaññasaraṇo eva bhaveyya. Atha vā anatthāvahato ‘‘ocaraṇa’’nti laddhanāmakattā aññaṃ akusalakammaṃ nissāya na jīveyya. Dhammena na vaṇiṃ careti dhanādiatthāya dhammaṃ na katheyya. Yo hi dhanādihetu paresaṃ dhammaṃ deseti, so dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena taṃ na careyya. Atha vā dhanādīnaṃ atthāya kosalarañño puriso viya ocarakādikammaṃ karonto parehi anāsaṅkanīyatāya pabbajjāliṅgasamādānādīni anutiṭṭhanto dhammena vāṇijjaṃ karoti nāma. Yopi idha parisuddhaṃ brahmacariyaṃ carantopi aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati, sopi dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena vāṇijjaṃ na care, na kareyyāti attho.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Paccavekkhaṇasuttavaṇṇanā

53. Tatiye attano aneke pāpake akusale dhamme pahīneti lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapalāsaissāmacchariyamāyā- sāṭheyyathambhasārambhamānātimānamadapamādataṇhāavijjātividhākusalamūladuccaritasaṃkilesavisama- saññāvitakkapapañcacatubbidhavipallāsaāsavaoghayogaganthāgatigamanataṇhupādānapañcavidha- cetokhilapañcacetovinibandhanīvaraṇābhinandanachavivāda- mūlataṇhākāyasattānusayaaṭṭhamicchattanava- taṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādippabhede attano santāne anādikālapavatte diyaḍḍhasahassakilese taṃsahagate cāpi aneke pāpake lāmake akosallasambhūtaṭṭhena akusale dhamme anavasesaṃ saha vāsanāya bodhimūleyeva pahīne ariyamaggena samucchinne paccavekkhamāno ‘‘ayampi me kileso pahīno, ayampi me kileso pahīno’’ti anupadapaccavekkhaṇāya paccavekkhamāno bhagavā nisinno hoti.

Aneke ca kusale dhammeti sīlasamādhipaññāvimuttivimuttiñāṇadassanaṃ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri phalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇaṃ, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā paññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭha lokadhammātikkamā, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭha abhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinayā, nava saññā, nava nānattāni, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhā dhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaṅgaguṇā, cuddasa buddhañāṇāni, pannarasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa mahāvipassanā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaññāsa kusalā dhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādike aneke attano kusale anavajjadhamme anantakālaṃ pāramiparibhāvanāya maggabhāvanāya ca pāripūriṃ vuddhiṃ gate ‘‘imepi anavajjadhammā mayi saṃvijjanti, imepi anavajjadhammā mayi saṃvijjantī’’ti rucivasena manasikārābhimukhe buddhaguṇe vaggavagge puñjapuñje katvā paccavekkhamāno nisinno hoti. Te ca kho sapadesato eva, na nippadesato. Sabbe buddhaguṇe bhagavatāpi anupadaṃ anavasesato manasi kātuṃ na sakkā anantāparimeyyabhāvato.

Vuttañhetaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti.

Aparampi vuttaṃ –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāma sahassato’’ti.

Tadā hi bhagavā pacchābhattaṃ piṇḍapātappaṭikkanto vihāraṃ pavisitvā gandhakuṭippamukhe ṭhatvā bhikkhūsu vattaṃ dassetvā gatesu mahāgandhakuṭiṃ pavisitvā paññattavarabuddhāsane nisinno attano atītajātivisayaṃ ñāṇaṃ pesesi. Athassa tāni nirantaraṃ poṅkhānupoṅkhaṃ anantāparimāṇappabhedā upaṭṭhahiṃsu. So ‘‘evaṃ mahantassa nāma dukkhakkhandhassa mūlabhūtā ime kilesā’’ti kilesavisayaṃ ñāṇācāraṃ pesetvā te pahānamukhena anupadaṃ paccavekkhitvā ‘‘ime vata kilesā anavasesato mayhaṃ suṭṭhu pahīnā’’ti puna tesaṃ pahānakaraṃ sākāraṃ saparivāraṃ sauddesaṃ ariyamaggaṃ paccavekkhanto anantāparimāṇabhede attano sīlādianavajjadhamme manasākāsi. Tena vuttaṃ –

‘‘Tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti, aneke ca kusale dhamme bhāvanāpāripūriṃ gate’’ti.

Evaṃ paccavekkhitvā uppannapītisomanassuddesabhūtaṃ imaṃ udānaṃ udānesi.

Tattha ahu pubbeti arahattamaggañāṇuppattito pubbe sabbopi cāyaṃ rāgādiko kilesagaṇo mayhaṃ santāne ahu āsi, na imasmiṃ kilesagaṇe kocipi kileso nāhosi. Tadā nāhūti tadā tasmiṃ kāle ariyamaggakkhaṇe so kilesagaṇo na ahu na āsi, tattha aṇumattopi kileso aggamaggakkhaṇe appahīno nāma natthi. ‘‘Tato nāhū’’tipi paṭhanti, tato arahattamaggakkhaṇato paraṃ nāsīti attho. Nāhu pubbeti yo cāyaṃ mama aparimāṇo anavajjadhammo etarahi bhāvanāpāripūriṃ gato upalabbhati, sopi ariyamaggakkhaṇato pubbe na ahu na āsi. Tadā ahūti yadā pana me aggamaggañāṇaṃ uppannaṃ, tadā sabbopi me anavajjadhammo āsi. Aggamaggādhigamena hi saddhiṃ sabbepi sabbaññuguṇā buddhānaṃ hatthagatā eva honti.

Nacāhu na ca bhavissati, na cetarahi vijjatīti yo pana so anavajjadhammo ariyamaggo mayhaṃ bodhimaṇḍe uppanno, yena sabbo kilesagaṇo anavasesaṃ pahīno, so yathā mayhaṃ maggakkhaṇato pubbe na cāhu na ca ahosi, evaṃ attanā pahātabbakilesābhāvato te kilesā viya ayampi na ca bhavissati anāgate na uppajjissati, etarahi paccuppannakālepi na vijjati na upalabbhati attanā kattabbakiccābhāvato. Na hi ariyamaggo anekavāraṃ pavattati. Tenevāha – ‘‘na pāraṃ diguṇaṃ yantī’’ti.

Iti bhagavā ariyamaggena attano santāne anavasesaṃ pahīne akusale dhamme bhāvanāpāripūriṃ gate aparimāṇe anavajjadhamme ca paccavekkhamāno attupanāyikapītivegavissaṭṭhaṃ udānaṃ udānesi. Purimāya kathāya purimavesārajjadvayameva kathitaṃ, pacchimadvayaṃ sammāsambodhiyā pakāsitattā pakāsitameva hotīti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Paṭhamanānātitthiyasuttavaṇṇanā

54. Catutthe nānātitthiyasamaṇabrāhmaṇaparibbājakāti ettha taranti etena saṃsāroghanti titthaṃ, nibbānamaggo. Idha pana viparītavipallāsavasena diṭṭhigatikehi tathā gahitadiṭṭhidassanaṃ ‘‘tittha’’nti adhippetaṃ. Tasmiṃ sassatādinānākāre titthe niyuttāti nānātitthiyā, nagganigaṇṭhādisamaṇā ceva kaṭhakalāpādibrāhmaṇā ca pokkharasātādiparibbājakā ca samaṇabrāhmaṇaparibbājakā. Nānātitthiyā ca te samaṇabrāhmaṇaparibbājakā cāti nānātitthiyasamaṇabrāhmaṇaparibbājakā.

‘‘Sassato attā ca loko cā’’tiādinā passanti etāya, sayaṃ vā passati, tathā dassanamattameva vāti diṭṭhi, micchābhinivesassetaṃ adhivacanaṃ. Sassatādivasena nānā anekavidhā diṭṭhiyo etesanti nānādiṭṭhikā. Sassatādivaseneva khamanaṃ khanti, rocanaṃ ruci, atthato ‘‘sassato attā ca loko cā’’tiādinā (udā. 55) pavatto cittavipallāso saññāvipallāso ca. Tathā nānā khantiyo etesanti nānākhantikā, nānā ruciyo etesanti nānārucikā. Diṭṭhigatikā hi pubbabhāge tathā tathā cittaṃ rocetvā khamāpetvā ca pacchā ‘‘idameva saccaṃ moghamañña’’nti abhinivisanti. Atha vā ‘‘aniccaṃ nicca’’ntiādinā tathā tathā dassanavasena diṭṭhi, khamanavasena khanti, ruccanavasena rucīti evaṃ tīhipi padehi diṭṭhi eva vuttāti veditabbā. Nānādiṭṭhinissayanissitāti sassatādiparikappavasena nānāvidhaṃ diṭṭhiyā nissayaṃ vatthuṃ kāraṇaṃ, diṭṭhisaṅkhātameva vā nissayaṃ nissitā allīnā upagatā, taṃ anissajjitvā ṭhitāti attho. Diṭṭhiyopi hi diṭṭhigatikānaṃ abhinivesākārānaṃ nissayā honti.

Santīti atthi saṃvijjanti upalabbhanti. Eketi ekacce. Samaṇabrāhmaṇāti pabbajjūpagamena samaṇā, jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti ca evaṃ gahitā. Evaṃvādinoti evaṃ idāni vattabbākārena vadantīti evaṃvādino. Evaṃ idāni vattabbākārena pavattā diṭṭhi etesanti evaṃdiṭṭhino. Tattha dutiyena diṭṭhigatikānaṃ micchābhiniveso dassito, paṭhamena tesaṃ yathābhinivesaṃ paresaṃ tattha patiṭṭhāpanavasena vohāro.

Sassato loko, idameva saccaṃ moghamaññanti ettha lokoti attā. So hi diṭṭhigatikehi lokiyanti ettha puññaṃ pāpaṃ tabbipākā, sayaṃ vā kārakādibhāvena abhiyuttehi lokiyatīti lokoti adhippeto. Svāyaṃ sassato amaro nicco dhuvoti yadidaṃ amhākaṃ dassanaṃ idameva saccaṃ aviparītaṃ, aññaṃ pana asassatotiādi paresaṃ dassanaṃ moghaṃ micchāti attho. Etena cattāropi sassatavādā dassitā honti. Asassatoti na sassato, anicco adhuvo cavanadhammoti attho. ‘‘Asassato’’ti sassatabhāvappaṭikkhepeneva ucchedo dīpitoti sattapi ucchedavādā dīpitā honti.

Antavāti sapariyanto parivaṭumo paricchinnappamāṇo, na sabbagatoti attho. Etena sarīraparimāṇo aṅguṭṭhaparimāṇo avayavaparimāṇo paramāṇuparimāṇo attāti evamādivādā dassitā honti. Anantavāti apariyanto, sabbagatoti attho. Etena kapilakaṇādādivādā dīpitā honti.

Taṃ jīvaṃ taṃsarīranti yaṃ sarīraṃ, tadeva jīvasaṅkhātaṃ vatthu, yañca jīvasaṅkhātaṃ vatthu, tadeva sarīranti jīvañca sarīrañca advayaṃ samanupassati. Etena ājīvakānaṃ viya ‘‘rūpī attā’’ti ayaṃ vādo dassito hoti. Aññaṃ jīvaṃ aññaṃ sarīranti iminā pana ‘‘arūpī attā’’ti ayaṃ vādo dassito.

Hoti tathāgato paraṃ maraṇāti ettha tathāgatoti satto. Tañhi diṭṭhigatiko kārakavedakādisaṅkhātaṃ, niccadhuvādisaṅkhātaṃ vā tathābhāvaṃ gatoti tathāgatoti voharati, so maraṇato idhakāyassa bhedato paraṃ uddhaṃ hoti, atthi saṃvijjatīti attho. Etena sassataggāhamukhena soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha ca nevasaññīnāsaññīvādā dassitā honti. Na hotīti natthi na upalabbhati. Etena ucchedavādo dassito. Hoti ca na ca hotīti atthi ca natthi cāti. Etena ekaccasassatavādā satta saññīvādā ca dassitā. Neva hoti na na hotīti iminā pana amarāvikkhepavādo dassitoti veditabbaṃ.

Ime kira diṭṭhigatikā nānādesato āgantvā sāvatthiyaṃ paṭivasantā ekadā samayappavādake sannipatitvā attano attano vādaṃ paggayha aññavāde khuṃsentā vivādāpannā ahesuṃ. Tena vuttaṃ ‘‘te bhaṇḍanajātā’’tiādi.

Tattha bhaṇḍanaṃ nāma kalahassa pubbabhāgo. Bhaṇḍanajātāti jātabhaṇḍanā. Kalahoti kalaho eva, kalassa vā hananato kalaho daṭṭhabbo. Aññamaññassa viruddhavādaṃ āpannāti vivādāpannā. Mammaghaṭṭanato mukhameva sattīti mukhasatti, pharusavācā. Phalūpacārena viya hi kāraṇaṃ kāraṇūpacārena phalampi vohariyati yathā taṃ ‘‘sukho buddhuppādo, pāpakammaṃ paccanubhotī’’ti ca. Tāhi mukhasattīhi vitudantā vijjhantā viharanti. Ediso dhammoti dhammo aviparītasabhāvo ediso evarūpo, yathā mayā vuttaṃ ‘‘sassato loko’’ti. Nediso dhammoti na ediso dhammo , yathā tayā vuttaṃ ‘‘asassato loko’’ti, evaṃ sesapadehipi yojetabbaṃ. So ca titthiyānaṃ vivādo sakalanagare pākaṭo jāto. Atha bhikkhū sāvatthiṃ piṇḍāya paviṭṭhā taṃ sutvā ‘‘atthi no idaṃ kathāpābhataṃ, yaṃ nūna mayaṃ imaṃ pavattiṃ bhagavato āroceyyāma, appeva nāma taṃ nissāya satthu saṇhasukhumaṃ dhammadesanaṃ labheyyāmā’’ti te pacchābhattaṃ dhammadesanākāle bhagavato etamatthaṃ ārocesuṃ. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū’’tiādi.

Taṃ sutvā bhagavā aññatitthiyānaṃ dhammassa ayathābhūtapajānanaṃ pakāsento ‘‘aññatitthiyā, bhikkhave’’tiādimāha. Tattha andhāti paññācakkhuvirahena andhā. Tenāha ‘‘acakkhukā’’ti. Paññā hi idha ‘‘cakkhū’’ti adhippetā. Tathā hi vuttaṃ ‘‘atthaṃ na jānantī’’tiādi. Tattha atthaṃ na jānantīti idhalokatthaṃ paralokatthaṃ na jānanti, idhalokaparalokesu vuddhiṃ abbhudayaṃ nāvabujjhanti, paramatthe pana nibbāne kathāvakā. Ye hi nāma pavattimattepi sammūḷhā, te kathaṃ nivattiṃ jānissantīti. Anatthaṃ na jānantīti yadaggena te atthaṃ na jānanti, tadaggena anatthampi na jānanti. Yasmā dhammaṃ na jānanti, tasmā adhammampi na jānanti. Te hi vipariyesaggāhitāya dhammaṃ kusalampi akusalaṃ karonti, adhammampi akusalaṃ kusalaṃ karonti. Na kevalañca dhammādhammesu eva, atha kho tassa vipākesupi sammūḷhā. Tathā hi te kammampi vipākaṃ katvā voharanti, vipākampi kammaṃ katvā. Tathā dhammaṃ sabhāvadhammampi na jānanti, adhammaṃ asabhāvadhammampi na jānanti. Evaṃbhūtā ca sabhāvadhammaṃ asabhāvadhammañca, asabhāvadhammaṃ sabhāvadhammañca katvā pavedenti.

Iti bhagavā titthiyānaṃ mohadiṭṭhipaṭilābhabhāvena paññācakkhuvekallato andhabhāvaṃ dassetvā idāni tamatthaṃ jaccandhūpamāya pakāsetuṃ ‘‘bhūtapubbaṃ, bhikkhave’’tiādimāha. Tattha bhūtapubbanti pubbe bhūtaṃ, atītakāle nibbattaṃ. Aññataro rājā ahosīti purātano nāmagottehi loke apākaṭo eko rājā ahosi. So rājā aññataraṃ purisaṃ āmantesīti tassa kira rañño sobhaggappattaṃ sabbaṅgasampannaṃ attano opavayhaṃ hatthiṃ upaṭṭhānaṃ āgataṃ disvā etadahosi – ‘‘bhaddakaṃ vata, bho, hatthiyānaṃ dassanīya’’nti. Tena ca samayena eko jaccandho rājaṅgaṇena gacchati. Taṃ disvā rājā cintesi – ‘‘mahājāniyā kho ime andhā ye evarūpaṃ dassanīyaṃ na labhanti daṭṭhuṃ. Yaṃnūnāhaṃ imissā sāvatthiyā yattakā jaccandhā sabbe te sannipātāpetvā ekadesaṃ ekadesaṃ hatthena phusāpetvā tesaṃ vacanaṃ suṇeyya’’nti. Keḷisīlo rājā ekena purisena sāvatthiyā sabbe jaccandhe sannipātāpetvā tassa purisassa saññaṃ adāsi ‘‘yathā ekeko jaccandho sīsādikaṃ ekekaṃyeva hatthissa aṅgaṃ phusitvā ‘hatthī mayā diṭṭho’ti saññaṃ uppādesi, tathā karohī’’ti. So puriso tathā akāsi. Atha rājā te jaccandhe paccekaṃ pucchi ‘‘kīdiso, bhaṇe, hatthī’’ti. Te attanā diṭṭhadiṭṭhāvayavameva hatthiṃ katvā vadantā ‘‘ediso hatthī, nediso hatthī’’ti aññamaññaṃ kalahaṃ karontā hatthādīhi upakkamitvā rājaṅgaṇe mahantaṃ kolāhalaṃ akaṃsu. Rājā saparijano tesaṃ taṃ vippakāraṃ disvā phāsukehi bhijjamānehi hadayena uggatena mahāhasitaṃ hasi. Tena vuttaṃ – ‘‘atha kho, bhikkhave, so rājā…pe… attamano ahosī’’ti.

Tattha ambhoti ālapanaṃ. Yāvatakāti yattakā. Jaccandhāti jātiyā andhā, jātito paṭṭhāya acakkhukā. Ekajjhanti ekato. Bhaṇeti abahumānālāpo. Hatthiṃ dassehīti yathāvuttaṃ hatthiṃ sayāpetvā dassehi. So ca susikkhitattā aparipphandanto nipajji. Diṭṭho no hatthīti hatthena parāmasanaṃ dassanaṃ katvā āhaṃsu. Tena purisena sīsaṃ parāmasāpetvā ‘‘ediso hatthī’’ti saññāpitattā tādisaṃyeva naṃ hatthiṃ sañjānantā jaccandhā ‘‘ediso deva hatthī seyyathāpi kumbho’’ti vadiṃsu. Kumbhoti ca ghaṭoti attho. Khīloti nāgadantakhīlo. Soṇḍoti hattho. Naṅgalīsāti naṅgalassa sirassa īsā. Kāyoti sarīraṃ. Koṭṭhoti kusūlo. Pādoti jaṅgho. Thūṇoti thambho. Naṅguṭṭhanti vāḷassa urimappadeso. Vāladhīti vālassa aggappadeso. Muṭṭhīhi saṃsumbhiṃsūti muṭṭhiyo bandhitvā pahariṃsu, muṭṭhighātaṃ akaṃsu. Attamano ahosīti keḷisīlattā so rājā tena jaccandhānaṃ kalahena attamano pahāsena gahitamano ahosi.

Evameva khoti upamāsaṃsandanaṃ. Tassattho – bhikkhave, yathā te jaccandhā acakkhukā ekaṅgadassino anavasesato hatthiṃ apassitvā attanā diṭṭhāvayavamattaṃ hatthisaññāya itarehi diṭṭhaṃ ananujānantā aññamaññaṃ vivādaṃ āpannā kalahaṃ akaṃsu, evameva ime aññatitthiyā sakkāyassa ekadesaṃ rūpavedanādiṃ attano diṭṭhidassanena yathādiṭṭhaṃ ‘‘attā’’ti maññamānā tassa sassatādibhāvaṃ āropetvā ‘‘idameva saccaṃ moghamañña’’nti abhinivisitvā aññamaññaṃ vivadanti, yathābhūtaṃ pana atthānatthaṃ dhammādhammañca na jānanti. Tasmā andhā acakkhukā jaccandhapaṭibhāgāti.

Etamatthaṃ viditvāti etaṃ titthiyānaṃ dhammasabhāvaṃ yathābhūtaṃ ajānantānaṃ apassantānaṃ jaccandhānaṃ viya hatthimhi yathādassanaṃ micchābhinivesaṃ, tattha ca vivādāpattiṃ sabbākārato viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.

Tattha imesu kira sajjanti, eke samaṇabrāhmaṇāti idhekacce pabbajjūpagamanena samaṇā, jātimattena brāhmaṇā ‘‘sassato loko’’tiādinayappavattesu imesu eva asāresu diṭṭhigatesu diṭṭhābhinandanavasena, imesu vā rūpādīsu upādānakkhandhesu evaṃ aniccesu dukkhesu vipariṇāmadhammesu taṇhābhinandanadiṭṭhābhinandanānaṃ vasena ‘‘etaṃ mamā’’tiādinā sajjanti kira. Aho nesaṃ sammohoti dasseti. Kirasaddo cettha arucisūcanattho. Tena tattha saṅgakāraṇābhāvameva dīpeti. Na kevalaṃ sajjanti eva, atha kho viggayha naṃ vivadanti ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmī’’tiādinā viggāhikakathānuyogavasena viggayha vivadanti vivādaṃ āpajjanti. Nanti cettha nipātamattaṃ. Atha vā viggayha nanti naṃ diṭṭhinissayaṃ sakkāyadiṭṭhimeva vā viparītadassanattā sassatādivasena aññamaññaṃ viruddhaṃ gahetvā vivadanti visesato vadanti, attano eva vādaṃ visiṭṭhaṃ aviparītaṃ katvā abhinivissa voharanti. Yathā kiṃ? Janā ekaṅgadassino yatheva jaccandhajanā hatthissa ekekaṅgadassino ‘‘yaṃ yaṃ attanā phusitvā ñātaṃ, taṃ tadeva hatthī’’ti gahetvā aññamaññaṃ viggayha vivadiṃsu, evaṃsampadamidanti attho. Ivasaddo cettha luttaniddiṭṭhoti veditabbo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Dutiyanānātitthiyasuttavaṇṇanā

55. Pañcame sassato attā ca loko cāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā taṃ sassataṃ niccanti aññepi ca tathā gāhentā voharanti. Yathāha –

‘‘Rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapenti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attā ca loko ca sassato cāti attānañca lokañca paññapentī’’ti.

Atha vā attāti ahaṅkāravatthu, lokoti mamaṅkāravatthu, yaṃ ‘‘attaniya’’nti vuccati. Attāti vā sayaṃ, lokoti paro. Attāti vā pañcasu upādānakkhandhesu eko khandho, itaro lokoAttāti vā saviññāṇako khandhasantāno, aviññāṇako loko. Evaṃ taṃ taṃ attāti ca lokoti ca yathādassanaṃ dvidhā gahetvā tadubhayaṃ ‘‘nicco dhuvo sassato’’ti abhinivissa voharanti. Etena cattāro sassatavādā dassitā. Asassatoti sattapi ucchedavādā dassitā. Sassato ca asassato cāti ekacco attā ca loko ca sassato, ekacco asassatoti evaṃ sassato ca asassato cāti attho. Atha vā sveva attā ca loko ca attagatidiṭṭhikānaṃ viya sassato ca asassato ca, siyā sassatoti evamettha attho veditabbo. Sabbathāpi iminā ekaccasassatavādo dassito. Neva sassato nāsassatoti iminā amarāvikkhepavādo dassito. Te hi sassatavāde asassatavāde ca dosaṃ disvā ‘‘neva sassato nāsassato attā ca loko cā’’ti vikkhepaṃ karontā vivadanti.

Sayaṃkatoti attanā kato. Yathā hi tesaṃ tesaṃ sattānaṃ attā ca attano dhammānudhammaṃ katvā sukhadukkhāni paṭisaṃvedeti, evaṃ attāva attānaṃ tassa ca upabhogabhūtaṃ kiñcanaṃ palibodhasaṅkhātaṃ lokañca karoti, abhinimminātīti attaladdhi viya ayampi tesaṃ laddhi. Paraṃkatoti parena kato, attato parena issarena vā purisena vā pajāpatinā vā kālena vā pakatiyā vā attā ca loko ca kato , nimmitoti attho. Sayaṃkato ca paraṃkato cāti yasmā attānañca lokañca nimminantā issarādayo na kevalaṃ sayameva nimminanti, atha kho tesaṃ tesaṃ sattānaṃ dhammādhammānaṃ sahakārīkāraṇaṃ labhitvāva, tasmā sayaṃkato ca paraṃkato ca attā ca loko cāti ekaccānaṃ laddhi. Asayaṃkāro aparaṃkāroti natthi etassa sayaṃkāroti asayaṃkāro, natthi etassa parakāroti aparakāro. Anunāsikāgamaṃ katvā vuttaṃ ‘‘aparaṃkāro’’ti. Ayaṃ ubhayattha dosaṃ disvā ubhayaṃ paṭikkhipati. Atha kathaṃ uppannoti āha – adhiccasamuppannoti yadicchāya samuppanno kenaci kāraṇena vinā uppannoti adhiccasamuppannavādo dassito. Tena ca ahetukavādopi saṅgahito hoti.

Idāni ye diṭṭhigatikā attānaṃ viya sukhadukkhampi tassa guṇabhūtaṃ kiñcanabhūtaṃ vā sassatādivasena abhinivissa voharanti, tesaṃ taṃ vādaṃ dassetuṃ ‘‘santeke samaṇabrāhmaṇā’’tiādi vuttaṃ. Taṃ vuttanayameva.

Etamatthaṃ viditvāti ettha pana idha jaccandhūpamāya anāgatattā taṃ hitvā heṭṭhā vuttanayeneva attho yojetabbo, tathā gāthāya.

Tattha antarāva visīdanti, apatvāva tamogadhanti ayaṃ viseso. Tassattho – evaṃ diṭṭhigatesu diṭṭhinissayesu āsajjamānā diṭṭhigatikā kāmoghādīnaṃ catunnaṃ oghānaṃ, saṃsāramahoghasseva vā antarāva vemajjhe eva yaṃ tesaṃ pārabhāvena patiṭṭhaṭṭhena vā ogadhasaṅkhātaṃ nibbānaṃ tadadhigamūpāyo vā ariyamaggo taṃ appatvāva anadhigantvāva visīdanti saṃsīdanti. Ogādhanti patiṭṭhahanti etena, ettha vāti ogādho, ariyamaggo nibbānañca. Ogādhamevettha rassattaṃ katvā ogadhanti vuttaṃ. Taṃ ogadhaṃ tamogadhanti padavibhāgo.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Tatiyanānātitthiyasuttavaṇṇanā

56. Chaṭṭhe sabbaṃ heṭṭhā vuttanayameva. Imaṃ udānanti ettha pana diṭṭhitaṇhāmānesu dosaṃ disvā te dūrato vajjetvā saṅkhāre yathābhūtaṃ passato ca tattha anādīnavadassitāya micchābhiniviṭṭhassa yathābhūtaṃ apassato ca yathākkamaṃ saṃsārato ativattanānativattanadīpakaṃ imaṃ udānaṃ udānesīti attho yojetabbo.

Tattha ahaṅkārapasutāyaṃ pajāti ‘‘sayaṃkato attā ca loko cā’’ti evaṃ vuttasayaṃkārasaṅkhātaṃ ahaṅkāraṃ tathāpavattaṃ diṭṭhiṃ pasutā anuyuttā ayaṃ pajā micchābhiniviṭṭho sattakāyo. Paraṃkārūpasaṃhitāti paro añño issarādiko sabbaṃ karotīti evaṃ pavattaparaṃkāradiṭṭhisannissitā tāya upasaṃhitāti paraṃkārūpasaṃhitā. Etadeke nābbhaññaṃsūti etaṃ diṭṭhidvayaṃ eke samaṇabrāhmaṇā tattha dosadassino hutvā nānujāniṃsu. Kathaṃ? Sati hi sayaṃkāre kāmakārato sattānaṃ iṭṭheneva bhavitabbaṃ, na aniṭṭhena. Na hi koci attano dukkhaṃ icchati, bhavati ca aniṭṭhaṃ, tasmā na sayaṃkāro. Paraṃkāropi yadi issarahetuko, svāyaṃ issaro attatthaṃ vā kareyya paratthaṃ vā. Tattha yadi attatthaṃ, attanā akatakicco siyā asiddhassa sādhanato. Atha vā paratthaṃ sabbesaṃ hitasukhameva nipphajjeyya, na ahitaṃ dukkhaṃ nipphajjati, tasmā issaravasena na paraṃkāro sijjhati. Yadi ca issarasaṅkhātaṃ aññanirapekkhaṃ niccamekakāraṇaṃ pavattiyā siyā, kammena uppatti na siyā, sabbeheva ekajjhaṃ uppajjitabbaṃ kāraṇassa sannihitattā. Athassa aññampi sahakārīkāraṇaṃ icchitaṃ, taññeva hetu, kiṃ issarena apariniṭṭhitasāmatthiyena parikappitena. Yathā ca issarahetuko paraṃkāro na sijjhati, evaṃ pajāpatipurisapakatibrahmakālādihetutopi na sijjhateva tesampi asiddhattā vuttadosānativattanato ca. Tena vuttaṃ ‘‘etadeke nābbhaññaṃsū’’ti. Ye pana yathāvutte sayaṃkāraparaṃkāre nānujānantāpi adhiccasamuppannaṃ attānañca lokañca paññapenti, tepi na naṃ sallanti addasuṃ adhiccasamuppannantivādinopi micchābhinivesaṃ anatikkamanato yathābhūtaṃ ajānantānaṃ diṭṭhigataṃ tattha tattha dukkhuppādanato vijjhanaṭṭhena ‘‘salla’’nti na passiṃsu.

Etañca sallaṃ paṭikacca passatoti yo pana āraddhavipassako pañcapi upādānakkhandhe aniccato dukkhato anattato samanupassati, so etañca tividhaṃ viparītadassanaṃ aññañca sakalaṃ micchābhinivesaṃ tesañca nissayabhūte pañcupādānakkhandhepi tujjanato duruddhārato ca ‘‘salla’’nti paṭikacca pubbeyeva vipassanāpaññāya passati. Evaṃ passato ariyamaggakkhaṇe ekanteneva ahaṃ karomīti na tassa hoti. Yathā ca attano kārakabhāvo tassa na upaṭṭhāti, evaṃ paro karotīti na tassa hoti, kevalaṃ pana aniccasaṅkhātaṃ paṭiccasamuppannadhammamattameva hoti. Ettāvatā sammāpaṭipannassa sabbathāpi diṭṭhimānābhāvova dassito. Tena ca arahattappattiyā saṃsārasamatikkamo pakāsito hoti.

Idāni yo diṭṭhigate allīno, na so saṃsārato sīsaṃ ukkhipituṃ sakkoti, taṃ dassetuṃ ‘‘mānupetā’’ti gāthamāha. Tattha mānupetā ayaṃ pajāti ayaṃ sabbāpi diṭṭhigatikasaṅkhātā pajā sattakāyo ‘‘mayhaṃ diṭṭhi sundarā, mayhaṃ ādāno sundaro’’ti attano gāhassa saṃpaggahalakkhaṇena mānena upetā samannāgatā. Mānaganthā mānavinibaddhāti tato eva tena aparāparaṃ uppajjamānena yathā taṃ diṭṭhiṃ na paṭinissajjati, evaṃ attano santānassa ganthitattā vinibaddhattā ca mānaganthā mānavinibaddhā. Diṭṭhīsu sārambhakathā, saṃsāraṃ nātivattatīti ‘‘idameva saccaṃ moghamañña’’nti attukkaṃsanaparavambhanavasena attano diṭṭhābhinivesena paresaṃ diṭṭhīsu sārambhakathā virodhakathā saṃsāranāyikānaṃ avijjātaṇhānaṃ appahānato saṃsāraṃ nātivattati, na atikkamatīti attho.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Subhūtisuttavaṇṇanā

57. Sattame subhūtīti tassa therassa nāmaṃ. So hi āyasmā padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasambhāro imasmiṃ buddhuppāde uḷāravibhave gahapatikule uppanno bhagavato dhammadesanaṃ sutvā saṃvegajāto gharā nikkhamma pabbajitvā katādhikārattā ghaṭento vāyamanto na cirasseva chaḷabhiñño jāto, brahmavihārabhāvanāya pana ukkaṃsapāramippattiyā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī’’ti (a. ni. 1.201) araṇavihāre bhagavatā etadagge ṭhapito. So ekadivasaṃ sāyanhasamayaṃ divāṭṭhānato vihāraṅgaṇaṃ otiṇṇo catuparisamajjhe bhagavantaṃ dhammaṃ desentaṃ disvā ‘‘desanāpariyosāne vuṭṭhahitvā vandissāmī’’ti kālaparicchedaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisinno phalasamāpattiṃ samāpajji. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā subhūti…pe… samāpajjitvā’’ti.

Tattha dutiyajjhānato paṭṭhāya rūpāvacarasamādhi sabbopi arūpāvacarasamādhi avitakkasamādhi eva. Idha pana catutthajjhānapādako arahattaphalasamādhi ‘‘avitakkasamādhī’’ti adhippeto. Dutiyajjhānādīhi pahīnā micchāvitakkā na tāva suppahīnā accantapahānābhāvato, ariyamaggena pana pahīnā eva puna pahānakiccābhāvato. Tasmā aggamaggapariyosānabhūto arahattaphalasamādhi sabbesaṃ micchāvitakkānaṃ pahānante uppannattā visesato ‘‘avitakkasamādhī’’ti vattabbataṃ arahati, pageva catutthajjhānapādako. Tena vuttaṃ – ‘‘idha pana catutthajjhānapādako arahattaphalasamādhi ‘avitakkasamādhī’ti adhippeto’’ti.

Etamatthaṃ viditvāti etaṃ āyasmato subhūtissa sabbamicchāvitakkasabbasaṃkilesapahānasaṅkhātaṃ atthaṃ sabbākārato jānitvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.

Tattha yassa vitakkā vidhūpitāti yena ariyapuggalena, yassa vā ariyapuggalassa kāmavitakkādayo sabbepi micchāvitakkā vidhūpitā ariyamaggañāṇena santāpitā samucchinnā. Ajjhattaṃ suvikappitā asesāti niyakajjhattasaṅkhāte attano santāne uppajjanārahā suvikappitā suṭṭhu vikappitā asesato, kiñcipi asesetvā susamucchinnāti attho. Taṃ saṅgamaticca arūpasaññīti ettha nti nipātamattaṃ. Atha vā hetuattho taṃsaddo. Yasmā anavasesena micchāvitakkā samucchinnā, tasmā rāgasaṅgādikaṃ pañcavidhaṃ saṅgaṃ, sabbampi vā kilesasaṅgaṃ aticca atikkamitvā atikkamanahetu rūpasabhāvābhāvato ruppanasaṅkhātassa ca vikārassa tattha abhāvato nibbikārahetubhāvato vā ‘‘arūpa’’nti laddhanāmaṃ nibbānaṃ ārammaṇaṃ katvā pavattāhi maggaphalasaññāhi arūpasaññī. Catuyogātigatoti kāmayogo bhavayogo diṭṭhiyogo avijjāyogoti cattāro yoge yathārahaṃ catūhipi maggehi atikkamitvā gato. Na jātu metīti makāro padasandhikaro, jātu ekaṃseneva punabbhavāya na eti, āyatiṃ punabbhavābhinibbatti tassa natthīti attho. ‘‘Na jāti metī’’tipi paṭhanti, so evattho. Iti bhagavā āyasmato subhūtissa arahattaphalasamāpattivihāraṃ anupādisesanibbānañca ārabbha pītivegavissaṭṭhaṃ udānaṃ udānesi.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Gaṇikāsuttavaṇṇanā

58. Aṭṭhame dve pūgāti dve gaṇā. Aññatarissā gaṇikāyāti aññatarāya nagarasobhiniyā. Sārattāti suṭṭhu rattā. Paṭibaddhacittāti kilesavasena baddhacittā. Rājagahe kira ekasmiṃ chaṇadivase bahū dhuttapurisā gaṇabandhanena vicarantā ekamekassa ekamekaṃ vesiṃ ānetvā uyyānaṃ pavisitvā chaṇakīḷaṃ kīḷiṃsu. Tato parampi dve tayo chaṇadivase taṃ taṃyeva vesiṃ ānetvā chaṇakīḷaṃ kīḷiṃsu. Athāparasmiṃ chaṇadivase aññepi dhuttā tatheva chaṇakīḷaṃ kīḷitukāmā vesiyo ānentā purimadhuttehi pubbe ānītaṃ ekaṃ vesiṃ ānenti. Itare taṃ disvā ‘‘ayaṃ amhākaṃ pariggaho’’ti āhaṃsu. Tepi tatheva āhaṃsu. ‘‘Evaṃ amhākaṃ pariggaho, amhākaṃ pariggaho’’ti kalahaṃ vaḍḍhetvā pāṇippahārādīni akaṃsu. Tena vuttaṃ – ‘‘tena kho pana samayena rājagahe dve pūgā’’tiādi. Tattha upakkamantīti paharanti. Maraṇampi nigacchantīti balavūpakkamehi maraṇaṃ upagacchanti, itarepi maraṇamattaṃ maraṇappamāṇadukkhaṃ pāpuṇanti.

Etamatthaṃ viditvāti etaṃ kāmesu gedhaṃ vivādamūlaṃ sabbānatthamūlanti sabbākārato viditvā. Imaṃ udānanti antadvaye ca majjhimāya paṭipattiyā ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha yañca pattanti yaṃ rūpādipañcakāmaguṇajātaṃ pattaṃ ‘‘natthi kāmesu doso’’ti diṭṭhiṃ purakkhatvā vā apurakkhatvā vā etarahi laddhaṃ anubhuyyamānaṃ. Yañca pattabbanti yañca kāmaguṇajātameva ‘‘bhuñjitabbā kāmā, paribhuñjitabbā kāmā, āsevitabbā kāmā, paṭisevitabbā kāmā, yo kāme paribhuñjati, so lokaṃ vaḍḍheti, yo lokaṃ vaḍḍheti, so bahuṃ puññaṃ pasavatī’’ti diṭṭhiṃ upanissāya taṃ anissajjitvā katena kammunā anāgate pattabbaṃ anubhavitabbañca. Ubhayametaṃ rajānukiṇṇanti etaṃ ubhayaṃ pattaṃ pattabbañca rāgarajādīhi anukiṇṇaṃ. Sampatte hi vatthukāme anubhavanto rāgarajena vokiṇṇo hoti, tattha pana saṃkiliṭṭhacittassa phale āyatiṃ āpanne domanassuppattiyā dosarajena vokiṇṇo hoti, ubhayatthāpi moharajena vokiṇṇo hoti. Kassa panetaṃ rajānukiṇṇanti āha – ‘‘āturassānusikkhato’’ti kāmapatthanāvasena kilesāturassa, tassa ca phalena dukkhāturassa ca ubhayatthāpi paṭikārābhilāsāya kilesaphale anusikkhato.

Tathā yañca pattanti yaṃ acelakavatādivasena pattaṃ attaparitāpanaṃ . Yañca pattabbanti yaṃ micchādiṭṭhikammasamādānahetu apāyesu pattabbaṃ phalaṃ. Ubhayametaṃ rajānukiṇṇanti tadubhayaṃ dukkharajānukiṇṇaṃ. Āturassāti kāyakilamathena dukkhāturassa. Anusikkhatoti micchādiṭṭhiṃ, tassā samādāyake puggale ca anusikkhato.

Ye ca sikkhāsārāti yehi yathāsamādinnaṃ sīlabbatādisaṅkhātaṃ sikkhaṃ sārato gahetvā ‘‘iminā saṃsārasuddhī’’ti kathitā. Tenāha – sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārāti. Tattha yaṃ ‘‘na karomī’’ti oramati, taṃ sīlaṃ, visabhojanakicchācaraṇādikaṃ vataṃ, sākabhakkhatādijīvikā jīvitaṃ, methunavirati brahmacariyaṃ, etesaṃ anutiṭṭhanaṃ upaṭṭhānaṃ, bhūtapiṇḍakaparibhaṇḍādivasena khandhadevasivādiparicaraṇaṃ vā upaṭṭhānaṃ, evametehi yathāvuttehi sīlādīhi saṃsārasuddhi hotīti tāni sārato gahetvā ṭhitā samaṇabrāhmaṇā sikkhāsārā sīlabbataṃ jīvitaṃ brahmacariyaṃ ‘‘upaṭṭhānasārā’’ti veditabbā. Ayameko antoti ayaṃ sīlabbataparāmāsavasena attakilamathānuyogasaṅkhāto majjhimāya paṭipattiyā uppathabhūto lāmakaṭṭhena ca eko anto. Ayaṃ dutiyo antoti ayaṃ kāmasukhallikānuyogo kāmesu pātabyatāpattisaṅkhāto dutiyo vuttanayena anto.

Iccete ubho antāti kāmasukhallikānuyogo attakilamathānuyogo ca iti ete ubho antā. Te ca kho etarahi patte, āyatiṃ pattabbe ca kilesadukkharajānukiṇṇe kāmaguṇe attaparitāpane ca allīnehi kilesadukkhāturānaṃ anusikkhantehi, sayañca kilesadukkhāturehi paṭipajjitabbattā lāmakā uppathabhūtā cāti antā. Kaṭasivaḍḍhanāti andhaputhujjanehi abhikaṅkhitabbaṭṭhena kaṭasisaṅkhātānaṃ taṇhāavijjānaṃ abhivaḍḍhanā. Kaṭasiyo diṭṭhiṃ vaḍḍhentīti tā pana kaṭasiyo nānappakāradiṭṭhiṃ vaḍḍhenti. Vatthukāmesu assādānupassino hi te pajahituṃ asakkontassa taṇhāavijjāsahakārīkāraṇaṃ labhitvā ‘‘natthi dinna’’ntiādinā (dha. sa. 1221; vibha. 938) natthikadiṭṭhiṃ akiriyadiṭṭhiṃ ahetukadiṭṭhiñca gaṇhāpenti, attaparitāpanaṃ anuyuttassa pana avijjātaṇhāsahakārīkāraṇaṃ labhitvā ‘‘sīlena suddhi vatena suddhī’’tiādinā attasuddhiabhilāsena sīlabbataparāmāsadiṭṭhiṃ gaṇhāpenti. Sakkāyadiṭṭhiyā pana tesaṃ paccayabhāvo pākaṭoyeva. Evaṃ antadvayūpanissayena taṇhāavijjānaṃ diṭṭhivaḍḍhakatā veditabbā. Keci pana ‘‘kaṭasīti pañcannaṃ khandhānaṃ adhivacana’’nti vadanti. Tesaṃ yadaggena tato antadvayato saṃsārasuddhi na hoti, tadaggena te upādānakkhandhe abhivaḍḍhetīti adhippāyo. Apare pana ‘‘kaṭasivaḍḍhanā’’ti padassa ‘‘aparāparaṃ jarāmaraṇehi sivathikavaḍḍhanā’’ti atthaṃ vadanti. Tehipi antadvayassa saṃsārasuddhihetubhāvābhāvoyeva vutto, kaṭasiyā pana diṭṭhivaḍḍhanakāraṇabhāvo vattabbo.

Ete te ubho ante anabhiññāyāti te ete yathāvutte ubhopi ante ajānitvā ‘‘ime antā te ca evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā’’ti evaṃ ajānanahetu ajānanakāraṇā. ‘‘Paññāya cassa disvā āsavā parikkhīṇā’’tiādīsu (pu. pa. 208; a. ni. 9.43) viyassa hetuatthatā daṭṭhabbā. Olīyanti eketi eke kāmasukhānuyogavasena saṅkocaṃ āpajjanti. Atidhāvanti eketi eke attakilamathānuyogavasena atikkamanti. Kāmasukhamanuyuttā hi vīriyassa akaraṇato kosajjavasena sammāpaṭipattito saṅkocamāpannatā olīyanti nāma, attaparitāpanamanuyuttā pana kosajjaṃ pahāya anupāyena vīriyārambhaṃ karontā sammāpaṭipattiyā atikkamanato atidhāvanti nāma, tadubhayaṃ pana tattha ādīnavādassanato. Tena vuttaṃ – ‘‘ubho ante anabhiññāya olīyanti eke atidhāvanti eke’’ti. Tattha taṇhābhinandanavasena olīyanti, diṭṭhābhinandanavasena atidhāvantīti veditabbaṃ.

Atha vā sassatābhinivesavasena olīyanti eke, ucchedābhinivesavasena atidhāvanti eke. Gosīlādivasena hi attaparitāpanamanuyuttā ekacce ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā, tattha nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī’’ti sassatadassanaṃ abhinivisantā saṃsāre olīyanti nāma, kāmasukhamanuyuttā pana ekacce yaṃkiñci katvā indriyāni santappetukāmā lokāyatikā viya tadanuguṇaṃ ucchedadassanaṃ abhinivisantā anupāyena vaṭṭupacchedassa pariyesanato atidhāvanti nāma. Evaṃ sassatucchedavasenapi olīyanātidhāvanāni veditabbāni.

Ye ca kho te abhiññāyāti ye ca kho pana ariyapuggalā te yathāvutte ubho ante ‘‘ime antā evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā’’ti abhivisiṭṭhena ñāṇena vipassanāsahitāya maggapaññāya jānitvā majjhimapaṭipadaṃ sammāpaṭipannā, tāya sammāpaṭipattiyā. Tatra ca nāhesunti tatra tasmiṃ antadvaye patitā na ahesuṃ, taṃ antadvayaṃ pajahiṃsūti attho. Tena ca nāmaññiṃsūti tena antadvayapahānena ‘‘mama idaṃ antadvayapahānaṃ, ahaṃ antadvayaṃ pahāsiṃ, iminā antadvayapahānena seyyo’’tiādinā taṇhādiṭṭhimānamaññanāvasena na amaññiṃsu sabbamaññanānaṃ sammadeva pahīnattā. Ettha ca aggaphale ṭhite ariyapuggale sandhāya ‘‘tatra ca nāhesuṃ, tena ca nāmaññiṃsū’’ti atītakālavasena ayaṃ desanā pavattā, maggakkhaṇe pana adhippete vattamānakālavaseneva vattabbaṃ siyā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti ye evaṃ pahīnasabbamaññanā uttamapurisā, tesaṃ anupādāparinibbutānaṃ kammavipākakilesavasena tividhampi vaṭṭaṃ natthi paññāpanāya, vattamānakkhandhabhedato uddhaṃ anupādāno viya jātavedo apaññattikabhāvameva gacchatīti attho.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Upātidhāvantisuttavaṇṇanā

59. Navame rattandhakāratimisāyanti rattiyaṃ andhakāre mahātimisāyaṃ. Rattīpi hi andhakāravirahitā hoti, yā puṇṇamāya ratti juṇhobhāsitā. Andhakāropi ‘‘timisā’’ti na vattabbo hoti abbhamahikādiupakkilesavirahite deve. Mahandhakāro hi ‘‘timisā’’ti vuccati. Ayaṃ pana amāvasī ratti devo ca meghapaṭalasañchanno. Tena vuttaṃ – ‘‘rattandhakāratimisāyanti rattiyā andhakāre mahātimisāya’’nti. Abbhokāseti appaṭicchanne okāse vihāraṅgaṇe. Telappadīpesu jhāyamānesūti telapajjotesu jalamānesu.

Nanu ca bhagavato byāmappabhā pakatiyā byāmamattappadesaṃ abhibyāpetvā candimasūriyālokaṃ abhibhavitvā ghanabahalaṃ buddhālokaṃ vissajjentī andhakāraṃ vidhamitvā tiṭṭhati, kāyappabhāpi nīlapītādivasena chabbaṇṇaghanabuddharasmiyo vissajjetvā pakatiyāva samantato asītihatthappadesaṃ obhāsentī tiṭṭhati, evaṃ buddhālokeneva ekobhāsabhūte bhagavato nisinnokāse padīpakaraṇe kiccaṃ natthīti? Saccaṃ natthi, tathāpi puññatthikā upāsakā bhagavato bhikkhusaṅghassa ca pūjākaraṇatthaṃ devasikaṃ telappadīpaṃ upaṭṭhapenti. Tathā hi vuttaṃ – sāmaññaphalepi ‘‘ete maṇḍalamāle dīpā jhāyantī’’ti (dī. ni. 1.159). ‘‘Rattandhakāratimisāya’’nti idampi tassā rattiyā sabhāvakittanatthaṃ vuttaṃ, na pana bhagavato nisinnokāsassa andhakārabhāvato. Pūjākaraṇatthameva hi tadāpi upāsakehi padīpā kāritā.

Tasmiñhi divase sāvatthivāsino bahū upāsakā pātova sarīrapaṭijagganaṃ katvā vihāraṃ gantvā uposathaṅgāni samādiyitvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nagaraṃ pavisitvā mahādānāni pavattetvā bhagavantaṃ bhikkhusaṅghañca anugantvā nivattitvā attano attano gehāni gantvā sayampi paribhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā gandhamālādihatthā vihāraṃ gantvā bhagavantaṃ pūjetvā keci manobhāvanīye bhikkhū payirupāsantā keci yonisomanasikarontā divasabhāgaṃ vītināmesuṃ. Te sāyanhasamaye bhagavato santike dhammaṃ sutvā satthari dhammasabhāmaṇḍapato paṭṭhāya gandhakuṭisamīpe ajjhokāse paññattavarabuddhāsane nisinne, bhikkhusaṅghe ca bhagavantaṃ upasaṅkamitvā payirupāsante uposathavisodhanatthañceva yonisomanasikāraparibrūhanatthañca nagaraṃ agantvā vihāreyeva vasitukāmā ohīyiṃsu. Atha te bhagavato bhikkhusaṅghassa ca pūjākaraṇatthaṃ bahū telappadīpe āropetvā satthāraṃ upasaṅkamitvā vanditvā bhikkhusaṅghassa ca añjaliṃ katvā bhikkhūnaṃ pariyante nisinnā kathaṃ samuṭṭhāpesuṃ, ‘‘bhante, ime titthiyā nānāvidhāni diṭṭhigatāni abhinivissa voharanti, tathā voharantā ca kadāci sassataṃ, kadāci asassataṃ, ucchedādīsu aññataranti ekasmiṃyeva aṭṭhatvā navanavāni diṭṭhigatāni ‘idameva saccaṃ moghamañña’nti paggayha tiṭṭhanti ummattakasadisā, tesaṃ tathā abhiniviṭṭhānaṃ kā gati, ko abhisamparāyo’’ti. Tena ca samayena bahū paṭaṅgapāṇakā patantā patantā tesu telappadīpesu nipatanti. Tena vuttaṃ – ‘‘tena kho pana samayena sambahulā adhipātakā’’tiādi.

Tattha adhipātakāti paṭaṅgapāṇakā, ye ‘‘salabhā’’tipi vuccanti. Te hi dīpasikhaṃ adhipatanato ‘‘adhipātakā’’ti adhippetā. Āpātaparipātanti āpātaṃ paripātaṃ, āpatitvā āpatitvā paripatitvā paripatitvā, abhimukhapātañceva paribbhamitvā pātañca katvāti attho. ‘‘Āpāthe paripāta’’nti keci paṭhanti, āpāthe padīpassa attano āpāthagamane sati paripatitvā paripatitvāti attho. Anayanti avaḍḍhiṃ dukkhaṃ. Byasananti vināsaṃ. Purimapadena hi maraṇamattaṃ dukkhaṃ, pacchimapadena maraṇaṃ tesaṃ dīpeti. Tattha keci pāṇakā saha patanena mariṃsu, keci maraṇamattaṃ dukkhaṃ āpajjiṃsu.

Etamatthaṃ viditvāti etaṃ adhipātakapāṇakānaṃ attahitaṃ ajānantānaṃ attupakkamavasena niratthakabyasanāpattiṃ viditvā tesaṃ viya diṭṭhigatikānaṃ diṭṭhābhinivesena anayabyasanāpattidīpakaṃ imaṃ udānaṃ udānesi.

Tattha upātidhāvanti na sāramentīti sīlasamādhipaññāvimuttiādibhedaṃ sāraṃ na enti, catusaccābhisamayavasena na adhigacchanti. Tasmiṃ pana saupāye sāre tiṭṭhanteyeva vimuttābhilāsāya taṃ upentā viya hutvāpi diṭṭhivipallāsena atidhāvanti atikkamitvā gacchanti, pañcupādānakkhandhe ‘‘niccaṃ subhaṃ sukhaṃ attā’’ti abhinivisitvā gaṇhantāti attho. Navaṃ navaṃ bandhanaṃ brūhayantīti tathā gaṇhantā ca taṇhādiṭṭhisaṅkhātaṃ navaṃ navaṃ bandhanaṃ brūhayanti vaḍḍhayanti. Patanti pajjotamivādhipātakā, diṭṭhe sute itiheke niviṭṭhāti evaṃ taṇhādiṭṭhibandhanehi baddhattā eke samaṇabrāhmaṇā diṭṭhe attanā cakkhuviññāṇena diṭṭhidassaneneva vā diṭṭhe anussavūpalabbhamatteneva ca sute ‘‘itiha ekantato evameta’’nti niviṭṭhā diṭṭhābhinivesena ‘‘sassata’’ntiādinā abhiniviṭṭhā, ekantahitaṃ vā nissaraṇaṃ ajānantā rāgādīhi ekādasahi aggīhi ādittaṃ bhavattayasaṅkhātaṃ aṅgārakāsuṃyeva ime viya adhipātakā imaṃ pajjotaṃ patanti, na tato sīsaṃ ukkhipituṃ sakkontīti attho.

Navamasuttavaṇṇanā niṭṭhitā.

10. Uppajjantisuttavaṇṇanā

60. Dasame yāvakīvanti yattakaṃ kālaṃ. Yatoti yadā, yato paṭṭhāya, yasmiṃ kāleti vā attho. Evametaṃ, ānandāti, ānanda, tathāgate uppanne tathāgatassa tathāgatasāvakānaṃyeva ca lābhasakkāro abhivaḍḍhati, titthiyā pana nittejā vihatappabhā pahīnalābhasakkārā hontīti yaṃ tayā vuttaṃ, etaṃ evaṃ, na etassa aññathābhāvo. Cakkavattino hi cakkaratanassa pātubhāvena loko cakkaratanaṃ muñcitvā aññattha pūjāsakkārasammānaṃ na pavatteti, cakkaratanameva pana sabbo loko sabbabhāvehi sakkaroti garuṃ karoti māneti pūjeti. Iti vaṭṭānusāripuññamattanissandassapi tāva mahanto ānubhāvo, kimaṅgaṃ pana vivaṭṭānusāripuññaphalūpatthambhassa anantāparimeyyaguṇagaṇādhārassa buddharatanassa dhammaratanassa saṅgharatanassa cāti dasseti.

Bhagavā hi sammāsambodhiṃ patvā pavattavaradhammacakko anukkamena loke ekasaṭṭhiyā arahantesu jātesu saṭṭhi arahante janapadacārikāya vissajjetvā uruvelaṃ patvā uruvelakassapappamukhe sahassajaṭile arahatte patiṭṭhāpetvā tehi parivuto laṭṭhivanuyyāne nisīditvā bimbisārappamukhānaṃ aṅgamagadhavāsīnaṃ dvādasa nahutāni sāsane otāretvā yadā rājagahe vihāsi, tato paṭṭhāya bhagavato bhikkhusaṅghassa ca yathā yathā uparūpari uḷāralābhasakkāro abhivaḍḍhati, tathā tathā sabbatitthiyānaṃ lābhasakkāro parihāyi eva.

Athekadivasaṃ āyasmā ānando divāṭṭhāne nisinno bhagavato ca ariyasaṅghassa ca sammāpaṭipattiṃ paccavekkhitvā pītisomanassajāto ‘‘kathaṃ nu kho titthiyāna’’nti tesaṃ paṭipattiṃ āvajjesi. Athassa nesaṃ sabbathāpi duppaṭipattiyeva upaṭṭhāsi. So ‘‘evaṃmahānubhāve nāma puññūpanissayassa dhammānudhammappaṭipattiyā ca ukkaṃsapāramippatte bhagavati, ariyasaṅghe ca dharante kathaṃ ime aññatitthiyā evaṃ duppaṭipannā akatapuññā varākā lābhino sakkatā bhavissantī’’ti titthiyānaṃ lābhasakkārahāniṃ nissāya kāruññaṃ uppādetvā atha attano parivitakkaṃ ‘‘yāvakīvañca, bhante’’tiādinā bhagavato ārocesi. Bhagavā ca taṃ, ‘‘ānanda, tayā micchā parivitakkita’’nti avatvā suvaṇṇāliṅgasadisaṃ gīvaṃ unnāmetvā supupphitasatapattasassirikaṃ mahāmukhaṃ abhippasannataraṃ katvā ‘‘evametaṃ, ānandā’’ti sampahaṃsitvā ‘‘yāvakīvañcā’’tiādinā tassa vacanaṃ paccanumodi. Tena vuttaṃ – ‘‘atha kho āyasmā ānando…pe… bhikkhusaṅgho cā’’ti. Atha bhagavā tassaṃ aṭṭhuppattiyaṃ atītepi mayi anuppanne ekacce nīcajanā sammānaṃ labhitvā mama uppādato paṭṭhāya hatalābhasakkārā ahesunti bāverujātakaṃ (jā. 1.4.153 ādayo) kathesi.

Etamatthaṃviditvāti diṭṭhigatikānaṃ tāva sakkārasammāno yāva na sammāsambuddhā loke uppajjanti, tesaṃ pana uppādato paṭṭhāya te hatalābhasakkārā nippabhā nittejāva honti, duppaṭipattiyā dukkhato ca na muccantīti etamatthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha obhāsati tāva so kimīti so khajjūpanakakimi tāvadeva obhāsati jotati dibbati. Yāva na unnamate pabhaṅkaroti tīsupi mahādīpesu ekakkhaṇe ālokakaraṇena ‘‘pabhaṅkaro’’ti laddhanāmo sūriyo yāva na uggamati na udeti. Anuggate hi sūriye laddhokāsā khajjūpanakā viparivattamānāpi kaṇṭakaphalasadisā tamasi vijjotanti. Sa verocanamhi uggate, hatappabho hoti na cāpi bhāsatīti samantato andhakāraṃ vidhamitvā kiraṇasahassena virocanasabhāvatāya verocananāmake ādicce uṭṭhite so khajjūpanako hatappabho nittejo kāḷako hoti, rattandhakāre viya na bhāsati na dibbati.

Evaṃ obhāsitameva takkikānanti yathā tena khajjūpanakena sūriyuggamanato pureyeva obhāsitaṃ hoti, evaṃ takketvā vitakketvā parikappanamattena diṭṭhīnaṃ gahaṇato ‘‘takkikā’’ti laddhanāmehi titthiyehi obhāsitaṃ attano samayatejena dīpetvā adhiṭṭhitaṃ tāva, yāva sammāsambuddhā loke nuppajjanti. Na takkikā sujjhanti na cāpi sāvakāti yadā pana sammāsambuddhā loke uppajjanti, tadā diṭṭhigatikā na sujjhanti na sobhanti, na cāpi tesaṃ sāvakā sobhanti, aññadatthu vihatasobhā rattikhittā viya sarā na paññāyanteva. Atha vā yāva sammāsambuddhā loke nuppajjanti, tāvadeva takkikānaṃ obhāsitaṃ attano samayena jotanaṃ bālalāpanaṃ, na tato paraṃ. Kasmā? Yasmā na takkikā sujjhanti, na cāpi sāvakā. Te hi durakkhātadhammavinayā sammāpaṭipattirahitā na saṃsārato sujjhanti aniyyānikasāsanattā. Tenāha ‘‘duddiṭṭhī na dukkhā pamuccare’’ti. Takkikā hi ayāthāvaladdhikatāya duddiṭṭhino micchābhiniviṭṭhadiṭṭhikā viparītadassanā taṃ diṭṭhiṃ anissajjitvā saṃsāradukkhato na kadācipi muccantīti.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca jaccandhavaggavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app