4. Meghiyavaggo

1. Meghiyasuttavaṇṇanā

31. Meghiyavaggassa paṭhame cālikāyanti evaṃ nāmake nagare. Tassa kira nagarassa dvāraṭṭhānaṃ muñcitvā samantato calapaṅkaṃ hoti, taṃ calapaṅkaṃ nissāya ṭhitattā olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā ‘‘cālikā’’ti vuccati. Cālike pabbateti tassa nagarassa avidūre eko pabbato, sopi sabbasetattā kālapakkhauposathe olokentānaṃ calamāno viya upaṭṭhāti, tasmā ‘‘cālikapabbato’’ti saṅkhaṃ gato. Tattha bhagavato mahantaṃ vihāraṃ kārayiṃsu, bhagavā tadā taṃ nagaraṃ gocaragāmaṃ katvā tasmiṃ cālikapabbatamahāvihāre viharati. Tena vuttaṃ – ‘‘cālikāyaṃ viharati cālike pabbate’’ti. Meghiyoti tassa therassa nāmaṃ. Upaṭṭhāko hotīti paricārako hoti. Bhagavato hi paṭhamabodhiyaṃ upaṭṭhākā anibaddhā ahesuṃ, ekadā nāgasamālo, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, tadāpi meghiyattherova upaṭṭhāko. Tenāha – ‘‘tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hotī’’ti.

Jantugāmanti evaṃ nāmakaṃ tasseva vihārassa aparaṃ gocaragāmaṃ. ‘‘Jattugāma’’ntipi pāṭho. Kimikāḷāyāti kāḷakimīnaṃ bahulatāya ‘‘kimikāḷā’’ti laddhanāmāya nadiyā. Jaṅghavihāranti ciranisajjāya jaṅghāsu uppannakilamathavinodanatthaṃ vicaraṇaṃ. Pāsādikanti aviraḷarukkhatāya siniddhapattatāya ca passantānaṃ pasādamāvahatīti pāsādikaṃ. Sandacchāyatāya manuññabhūmibhāgatāya ca manuññaṃ. Anto paviṭṭhānaṃ pītisomanassajananaṭṭhena cittaṃ rametīti ramaṇīyaṃ. Alanti pariyattaṃ, yuttantipi attho. Padhānatthikassāti yogena bhāvanāya atthikassa. Padhānāyāti samaṇadhammakaraṇāya. Āgaccheyyāhanti āgaccheyyaṃ ahaṃ. Therena kira pubbe taṃ ṭhānaṃ anupaṭipāṭiyā pañca jātisatāni raññā eva satā anubhūtaṃ uyyānaṃ ahosi, tenassa diṭṭhamatteyeva tattha viharituṃ cittaṃ nami. Āgamehi tāvāti satthā therassa vacanaṃ sutvā upadhārento ‘‘na tāvassa ñāṇaṃ paripākaṃ gata’’nti ñatvā paṭikkhipanto evamāha . Ekakamhi tāvāti idaṃ panassa ‘‘evamayaṃ gantvāpi kamme anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī’’ti cittamaddavajananatthaṃ āha. Yāva aññopi koci bhikkhu āgacchatīti añño koci bhikkhu mama santikaṃ yāva āgacchati, tāva āgamehīti attho. ‘‘Koci bhikkhu dissatī’’tipi pāṭho. ‘‘Āgacchatū’’tipi paṭhanti, tathā ‘‘dissatū’’ti.

Natthi kiñci uttari karaṇīyanti catūsu saccesu catūhi maggehi pariññādīnaṃ soḷasannaṃ kiccānaṃ katattā, abhisambodhiyā vā adhigatattā tato aññaṃ uttari karaṇīyaṃ nāma natthi. Natthi katassa vā paticayoti katassa vā puna paticayopi natthi. Na hi bhāvitamaggo puna bhāvīyati, pahīnakilesānaṃ vā puna pahānena kiccaṃ atthi. Atthi katassa paticayoti mayhaṃ santāne nipphāditassa sīlādidhammassa ariyamaggassa anadhigatattā tadatthaṃ puna vaḍḍhanasaṅkhāto paticayo atthi, icchitabboti attho. Padhānanti kho meghiya vadamānaṃ kinti vadeyyāmāti ‘‘samaṇadhammaṃ karomī’’ti taṃ vadamānaṃ mayaṃ aññaṃ kiṃ nāma vadeyyāma?

Divāvihāraṃnisīdīti divāvihāratthāya nisīdi. Nisinno ca yasmiṃ maṅgalasilāpaṭṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷaṃ kīḷanto vividhanāṭakaparivāro nisinnapubbo, tasmiṃyeva ṭhāne nisīdi. Athassa nisinnakālato paṭṭhāya samaṇabhāvo vigato viya ahosi, rājavesaṃ gahetvā nāṭakaparivāraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya jāto. Athassa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva khaṇe sahoḍḍhaṃ gahite dve core ānetvā purato ṭhapite viya addasa. Tesu ekassa vadhaṃ āṇāpanavasena byāpādavitakko uppajji, ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko, evaṃ so latājālena rukkho viya madhumakkhikāhi madhughātako viya ca akusalavitakkehi parikkhitto samparikiṇṇo ahosi. Taṃ sandhāya ‘‘atha kho āyasmato meghiyassā’’tiādi vuttaṃ.

Acchariyaṃvata bhoti garahaṇacchariyaṃ nāma kiretaṃ yathā āyasmā ānando bhagavato valiyagattaṃ disvā avoca ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante’’ti (saṃ. ni. 5.511). Apare pana ‘‘tasmiṃ samaye pupphaphalapallavādīsu lobhavasena kāmavitakko, kharassarānaṃ pakkhiādīnaṃ saddassavanena byāpādavitakko, leḍḍuādīhi tesaṃ paṭibāhanādhippāyena vihiṃsāvitakko, ‘idhevāhaṃ vaseyya’nti tattha sāpekkhatāvasena kāmavitakko, vanacarake tattha tattha disvā tesu cittadubbhanena byāpādavitakko, tesaṃ viheṭhanādhippāyena vihiṃsāvitakko tassa uppajjī’’tipi vadanti. Yathā vā tathā vā tassa micchāvitakkuppattiyeva acchariyakāraṇaṃ. Anvāsattāti anulaggā vokiṇṇā. Attani garumhi ca ekattepi bahuvacanaṃ dissati. ‘‘Anusanto’’tipi pāṭho.

Yena bhagavā tenupasaṅkamīti evaṃ micchāvitakkehi samparikiṇṇo kammaṭṭhānasappāyaṃ kātuṃ asakkonto ‘‘idaṃ vata disvā dīghadassī bhagavā paṭisedhesī’’ti sallakkhetvā ‘‘imaṃ kāraṇaṃ dasabalassa ārocessāmī’’ti nisinnāsanato vuṭṭhāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā ca ‘‘idha mayhaṃ, bhante’’tiādinā attano pavattiṃ ārocesi.

Tattha yebhuyyenāti bahulaṃ abhikkhaṇaṃ. Pāpakāti lāmakā. Akusalāti akosallasambhūtā. Duggatisampāpanaṭṭhena vā pāpakā, kusalapaṭipakkhatāya akusalā. Vitakketi ūhati ārammaṇaṃ cittaṃ abhiniropetīti vitakko, kāmasahagato vitakko kāmavitakko, kilesakāmasampayutto vatthukāmārammaṇo vitakkoti attho. Byāpādasahagato vitakko byāpādavitakko. Vihiṃsāsahagato vitakko vihiṃsāvitakko. Tesu kāmānaṃ abhinandanavasena pavatto nekkhammapaṭipakkho kāmavitakko, ‘‘ime sattā haññantu vā vinassantu vā mā vā ahesu’’nti sattesu sampadussanavasena pavatto mettāpaṭipakkho byāpādavitakko, pāṇileḍḍudaṇḍādīhi sattānaṃ viheṭhetukāmatāvasena pavatto karuṇāpaṭipakkho vihiṃsāvitakko.

Kasmā panassa bhagavā tattha gamanaṃ anujāni? ‘‘Ananuññātopi cāyaṃ maṃ ohāya gacchissateva, ‘paricārakāmatāya maññe bhagavā gantuṃ na detī’ti cassa siyā aññathattaṃ. Tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyyā’’ti anujāni.

Evaṃ tasmiṃ attano pavattiṃ ārocetvā nisinne athassa bhagavā sappāyaṃ dhammaṃ desento ‘‘aparipakkāya, meghiya, cetovimuttiyā’’tiādimāha. Tattha aparipakkāyāti paripākaṃ appattāya. Cetovimuttiyāti kilesehi cetaso vimuttiyā. Pubbabhāge hi tadaṅgavasena ceva vikkhambhanavasena ca kilesehi cetaso vimutti hoti, aparabhāge samucchedavasena ceva paṭipassaddhivasena ca. Sāyaṃ vimutti heṭṭhā vitthārato kathitāva, tasmā tattha vuttanayena veditabbā. Tattha vimuttiparipācanīyehi dhammehi āsaye paripācite pabodhite vipassanāya maggagabbhaṃ gaṇhantiyā paripākaṃ gacchantiyā cetovimutti paripakkā nāma hoti, tadabhāve aparipakkā.

Katame pana vimuttiparipācanīyā dhammā? Saddhindriyādīnaṃ visuddhikaraṇavasena pannarasa dhammā veditabbā. Vuttañhetaṃ –

‘‘Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato – imehi tīhākārehi saddhindriyaṃ visujjhati.

‘‘Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato – imehi tīhākārehi vīriyindriyaṃ visujjhati.

‘‘Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato – imehi tīhākārehi satindriyaṃ visujjhati.

‘‘Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato – imehi tīhākārehi samādhindriyaṃ visujjhati.

‘‘Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato – imehi tīhākārehi paññindriyaṃ visujjhati.

‘‘Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato, pañca suttante paccavekkhato – imehi pannarasahi ākārehi, imāni pañcindriyāni visujjhantī’’ti (paṭi. ma. 1.185).

Aparepi pannarasa dhammā vimuttiparipācanīyā – saddhāpañcamāni indriyāni, aniccasaññā dukkhasaññā anattasaññā pahānasaññā virāgasaññāti imā pañca nibbedhabhāgiyā saññā, kalyāṇamittatā sīlasaṃvaro abhisallekhatā vīriyārambho nibbedhikapaññāti. Tesu vineyyadamanakusalo satthā vineyyassa meghiyattherassa ajjhāsayavasena idha kalyāṇamittatādayo vimuttiparipācanīye dhamme dassento ‘‘pañca dhammā paripākāya saṃvattantī’’ti vatvā te vitthārento ‘‘idha, meghiya, bhikkhu kalyāṇamitto hotī’’tiādimāha.

Tattha kalyāṇamittoti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto. Yassa sīlādiguṇasampanno ‘‘aghassa ghātā, hitassa vidhātā’’ti evaṃ sabbākārena upakāro mitto hoti, so puggalo kalyāṇamittova. Yathāvuttehi kalyāṇapuggaleheva sabbiriyāpathesu saha ayati pavattati, na vinā tehīti kalyāṇasahāyo.Kalyāṇapuggalesu eva cittena ceva kāyena ca ninnapoṇapabbhārabhāvena pavattatīti kalyāṇasampavaṅko. Padattayena kalyāṇamittasaṃsagge ādaraṃ uppādeti.

Tatridaṃ kalyāṇamittalakkhaṇaṃ – idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaphalañca, tena sammāsambodhihetubhūtaṃ sattesu hitesitaṃ na pariccajati. Sīlasampattiyā sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā saccapaṭiccasamuppādādipaṭisaṃyuttānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitappaṭipattiyā, satisampattiyā upaṭṭhitassati hoti, samādhisampattiyā avikkhitto hoti samāhitacitto, paññāsampattiyā aviparītaṃ jānāti. So satiyā kusalānaṃ dhammānaṃ gatiyo samanvesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā, samādhinā tattha ekaggacitto hutvā, vīriyena satte ahitā nisedhetvā hite niyojeti. Tenāha –

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojaye’’ti. (a. ni. 7.37);

Ayaṃ paṭhamo dhammo paripākāya saṃvattatīti, ayaṃ kalyāṇamittatāsaṅkhāto brahmacariyavāsassa ādibhāvato, sabbesañca kusalānaṃ dhammānaṃ bahukāratāya padhānabhāvato ca imesu pañcasu dhammesu ādito vuttattā paṭhamo anavajjadhammo avisuddhānaṃ saddhādīnaṃ visuddhikaraṇavasena cetovimuttiyā paripākāya saṃvattati. Ettha ca kalyāṇamittassa bahukāratā padhānatā ca ‘‘upaḍḍhamidaṃ, bhante, brahmacariyassa yadidaṃ kalyāṇamittatā’’ti vadantaṃ dhammabhaṇḍāgārikaṃ, ‘‘mā hevaṃ, ānandā’’ti dvikkhattuṃ paṭisedhetvā, ‘‘sakalameva hidaṃ, ānanda, brahmacariyaṃ, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā’’tiādisuttapadehi (saṃ. ni. 1.129; 5.2) veditabbā.

Puna caparanti puna ca aparaṃ dhammajātaṃ. Sīlavāti ettha kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusalānaṃ dhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Tasmā sīleti sīlatīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlattho. Apare pana ‘‘siraṭṭho sītalaṭṭho sīlaṭṭho saṃvaraṭṭho’’ti niruttinayena atthaṃ vaṇṇenti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā, sīlasampannoti attho.

Yathā ca sīlavā hoti sīlasampanno, taṃ dassetuṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādimāha. Tattha pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti pātimokkhasaṃvarasaṃvuto, idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa, upari visesānaṃ yogassa ca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ. Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ.

Aparo nayo – kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭīyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa patanasīloti vā pātī, sattasantāno cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto ‘‘vimutto’’ti vuccati. Vuttañhi ‘‘cittavodānā sattā visujjhantī’’ti (saṃ. ni. 3.100), ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

Atha vā avijjādihetunā saṃsāre patati gacchati pavattatīti pāti, ‘‘avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho, ‘‘kaṇṭhekālo’’tiādīnaṃ viya samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkhehīti pāti, cittaṃ. Vuttañhi ‘‘cittena niyyatī loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkilesā. Vuttañhi – ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.55-57), taṇhādutiyo puriso’’ti (itivu. 15, 105) cādi. Tato pātito mokkhoti pātimokkho.

Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi – ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (su. ni. 171). Tato cha ajjhattikabāhirāyatanasaṅkhātapātito mokkhoti pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho.

Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho. Patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā tammūlabhāvato uttamaṭṭhena pati ca, so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhantiādimetaṃ mukhameta’’nti vitthāro.

Atha vā paiti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkhaṃ. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkhoti vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo ca yathārahaṃ saṃkilesanibbāpanato. Patimokkho eva pātimokkho. Pativattati mokkheti dukkhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.

Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro. Atthato pana tato tato vītikkamitabbato viratiyo cetanā ca. Tena pātimokkhasaṃvarena upeto samannāgato pātimokkhasaṃvarasaṃvutoti vutto. Vuttañhetaṃ vibhaṅge –

‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato, tena vuccati pātimokkhasaṃvarasaṃvuto’’ti (vibha. 511).

Viharatīti iriyāpathavihārena viharati irīyati vattati.

Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena sabbaso anācāraṃ vajjetvā ‘‘kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo’’ti evaṃ vuttabhikkhusāruppaācārasampattiyā, vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātena gocarena ca sampannattā ācāragocarasampanno.

Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.

Gocaro pana upanissayagocaro ārakkhagocaro upanibandhagocaroti tividho. Tattha yo dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto, yaṃ nissāya asutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti, yañca anusikkhanto saddhāya vaḍḍhati , sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ vuccati upanissayagocaro.

Yo bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī cakkhundriyasaṃvutova gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisaṃ pekkhamāno gacchati, ayaṃ ārakkhagocaro.

Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati, vuttañhetaṃ bhagavatā –

‘‘Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372).

Tattha upanissayagocarassa pubbe vuttattā itaresaṃ vasenettha gocaro veditabbo. Iti yathāvuttāya ācārasampattiyā, imāya ca gocarasampattiyā samannāgatattā ācāragocarasampanno.

Aṇumattesu vajjesu bhayadassāvīti appamattakattā aṇuppamāṇesu assatiyā asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanapamāṇādhikayojanasatasahassubbedhasinerupabbatarājasadisaṃ katvā passati, yopi sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati, ayampi aṇumattesu vajjesu bhayadassāvī nāma. Samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ sammā ādiyitvā sikkhati, pavattati paripūretīti attho.

Abhisallekhikāti ativiya kilesānaṃ sallekhanī, tesaṃ tanubhāvāya pahānāya yuttarūpā. Cetovivaraṇasappāyāti cetaso paṭicchādakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena cetovivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā, samathavipassanācittasseva vā vivaraṇāya pākaṭīkaraṇāya vā sappāyā upakārikāti cetovivaraṇasappāyā.

Idāni yena nibbidādiāvahanena ayaṃ kathā abhisallekhikā cetovivaraṇasappāyā ca nāma hoti, taṃ dassetuṃ ‘‘ekantanibbidāyā’’tiādi vuttaṃ. Tattha ekantanibbidāyāti ekaṃseneva vaṭṭadukkhato nibbindanatthāya. Virāgāya nirodhāyāti tasseva virajjanatthāya ca nirujjhanatthāya ca. Upasamāyāti sabbakilesūpasamāya. Abhiññāyāti sabbassāpi abhiññeyyassa abhijānanāya. Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu hi ādito tīhi padehi vipassanā vuttā, dvīhi maggo, dvīhi nibbānaṃ vuttaṃ. Samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo dasakathāvatthulābhino sijjhatīti dasseti.

Idāni taṃ kathaṃ vibhajitvā dassento ‘‘appicchakathā’’tiādimāha. Tattha appicchoti na iccho, tassa kathā appicchakathā, appicchabhāvappaṭisaṃyuttā kathā vā appicchakathā. Ettha ca atriccho pāpiccho mahiccho appicchoti icchāvasena cattāro puggalā. Tesu attanā yathāladdhena lābhena atitto uparūpari lābhaṃ icchanto atriccho nāma. Yaṃ sandhāya vuttaṃ –

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhabhi cāpi soḷasa;

Soḷasabhi ca dvattiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti. (jā. 1.5.103);

‘‘Atricchā atilobhena, atilobhamadena cā’’ti ca. (jā. 1.2.168);

Lābhasakkārasilokanikāmayatāya asantaguṇasambhāvanādhippāyo pāpiccho. Yaṃ sandhāya vuttaṃ –

‘‘Tattha katamā kuhanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa paccayappaṭisevanasaṅkhātena vā sāmantajappitena vā iriyāpathassa vā aṭhapanā’’tiādi (vibha. 861).

Santaguṇasambhāvanādhippāyo paṭiggahaṇe amattaññū mahiccho. Yaṃ sandhāya vuttaṃ –

‘‘Idhekacco saddho samāno ‘saddhoti maṃ jano jānātū’ti icchati, sīlavā samāno ‘sīlavāti maṃ jano jānātū’ti icchatī’’tiādi (vibha. 851).

Duttappiyatāya hissa vijātamātāpi cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭehi paccaye dentu, tayopete atappiyā’’ti.

Ete pana atricchatādayo dose ārakā parivajjetvā santaguṇanigūhanādhippāyo paṭiggahaṇe ca mattaññū appiccho. So attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno ‘‘saddhoti maṃ jano jānātū’’ti na icchati, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā samāno ‘‘paññavāti maṃ jano jānātū’’ti na icchati.

Svāyaṃ paccayappiccho dhutaṅgappiccho pariyattiappiccho adhigamappicchoti catubbidho. Tattha catūsu paccayesu appiccho paccayadāyakaṃ deyyadhammaṃ attano thāmañca oloketvā sacepi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appameva gaṇhāti. Deyyadhammo ce appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appameva gaṇhāti. Deyyadhammopi ce bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhāti. Evarūpo hi bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Dhutaṅgasamādānassa pana attani atthibhāvaṃ na jānāpetukāmo dhutaṅgappiccho. Yo attano bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho. Yo pana sotāpannādīsu aññataro hutvā sabrahmacārīnampi attano sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamappiccho. Evametesaṃ appicchānaṃ yā appicchatā, tassā saddhiṃ sandassanādividhinā anekākāravokāraānisaṃsavibhāvanavasena, tappaṭipakkhassa atricchādibhedassa icchācārassa ādīnavavibhāvanavasena ca pavattā kathā appicchakathā.

Santuṭṭhikathāti ettha santuṭṭhīti sakena attanā laddhena tuṭṭhi santuṭṭhi. Atha vā visamaṃ paccayicchaṃ pahāya samaṃ tuṭṭhi, santuṭṭhi. Santena vā vijjamānena tuṭṭhi santuṭṭhi. Vuttañcetaṃ –

‘‘Atītaṃ nānusocanto, nappajappamanāgataṃ;

Paccuppannena yāpento, santuṭṭhoti pavuccatī’’ti.

Sammā vā ñāyena bhagavatā anuññātavidhinā paccayehi tuṭṭhi santuṭṭhi. Atthato itarītarapaccayasantoso , so dvādasavidho hoti. Kathaṃ ? Cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho, evaṃ piṇḍapātādīsu.

Tatrāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garuṃ cīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ labhitvā ‘‘idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ dubbalānaṃ, idaṃ appalābhīnaṃ vā hotū’’ti tesaṃ datvā attanā saṅkārakūṭādito nantakāni uccinitvā saṅghāṭiṃ katvā tesaṃ vā purāṇacīvarāni gahetvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ bhuñjitvā gāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so ‘‘ayaṃ piṇḍapāto cirapabbajitādīnaṃ anurūpo’’ti cīvaraṃ viya tesaṃ datvā, tesaṃ vā santakaṃ gahetvā, attanā piṇḍāya caritvā, missakāhāraṃ vā paribhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhuno senāsanaṃ pāpuṇāti manāpaṃ vā amanāpaṃ vā antamaso tiṇakuṭikāpi tiṇasanthārakampi, so teneva santussati, puna aññaṃ sundarataraṃ vā pāpuṇāti, taṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana ābādhiko hoti dubbalo vā, so byādhiviruddhaṃ vā pakativiruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo sundaraṃ senāsanaṃ pattampi na sampaṭicchati ‘‘paṇītasenāsanaṃ pamādaṭṭhāna’’nti, mahāpuññatāya vā leṇamaṇḍapakūṭāgārādīni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitādīnaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Atha pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā, tassa hatthato telaṃ gahetvā, bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvarādīni viya cirapabbajitādīnaṃ datvā tesaṃ ābhatena yena kenaci bhesajjaṃ karontopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ, ekasmiṃ catumadhuraṃ ṭhapetvā ‘‘gaṇhatha, bhante, yadicchasī’’ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati , ‘‘muttaharītakaṃ nāma buddhādīhi vaṇṇitaṃ, pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo’’ti (mahāva. 128) vacanamanussaranto catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.

So evaṃpabhedo sabbopi santoso santuṭṭhīti pavuccati. Tena vuttaṃ ‘‘atthato itarītarapaccayasantoso’’ti. Itarītarasantuṭṭhiyā saddhiṃ sandassanādividhinā ānisaṃsavibhāvanavasena, tappaṭipakkhassa atricchatādibhedassa icchāpakatattassa ādīnavavibhāvanavasena ca pavattā kathā santuṭṭhikathā. Ito parāsupi kathāsu eseva nayo, visesamattameva vakkhāma.

Pavivekakathāti ettha kāyaviveko cittaviveko upadhivivekoti tayo vivekā. Tesu eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti evaṃ sabbiriyāpathesu sabbakiccesu gaṇasaṅgaṇikaṃ pahāya vivittavāso kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttañhetaṃ –

‘‘Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 57).

Vivekoyeva paviveko, pavivekappaṭisaṃyuttā kathā pavivekakathā.

Asaṃsaggakathāti ettha savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañca saṃsaggā. Tesu idhekacco bhikkhu suṇāti ‘‘asukasmiṃ gāme vā nigame vā itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti, so taṃ sutvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇasavanena uppannakilesasanthavo savanasaṃsaggo nāma. Na heva kho bhikkhu suṇāti, apica kho sāmaṃ passati itthiṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇadassanena uppannakilesasanthavo dassanasaṃsaggo nāma. Disvā pana aññamaññaṃ ālāpasallāpavasena uppanno kilesasanthavo samullapanasaṃsaggo nāma. Sahajagghanādīnipi eteneva saṅgaṇhāti. Attano pana santakaṃ yaṃkiñci mātugāmassa datvā vā adatvā vā tena dinnassa vanabhaṅgiyādino paribhogavasena uppannakilesasanthavo sambhogasaṃsaggo nāma. Mātugāmassa hatthaggāhādivasena uppannakilesasanthavo kāyasaṃsaggo nāma. Yopi cesa –

‘‘Gihīhi saṃsaṭṭho viharati ananulomikena saṃsaggena sahasokī sahanandī sukhitesu sukhito, dukkhitesu dukkhito , uppannesu kiccakaraṇīyesu attanā uyyogaṃ āpajjatī’’ti (saṃ. ni. 3.3; mahāni. 164) –

Evaṃ vutto ananulomiko gihisaṃsaggo, yo ca sabrahmacārīhipi kilesuppattihetubhūto saṃsaggo, taṃ sabbaṃ pahāya yvāyaṃ saṃsāre thirataraṃ saṃvegaṃ, saṅkhāresu tibbaṃ bhayasaññaṃ, sarīre paṭikūlasaññaṃ, sabbākusalesu jigucchāpubbaṅgamaṃ hirottappaṃ, sabbakiriyāsu satisampajaññanti sabbaṃ paccupaṭṭhapetvā kamaladale jalabindu viya sabbattha alaggabhāvo, ayaṃ sabbasaṃsaggappaṭipakkhatāya asaṃsaggo. Tappaṭisaṃyuttā kathā asaṃsaggakathā.

Vīriyārambhakathāti ettha vīrassa bhāvo, kammanti vā vīriyaṃ, vidhinā īrayitabbaṃ pavattetabbanti vā vīriyaṃ, vīriyañca taṃ akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya ārambhanaṃ vīriyārambho. Svāyaṃ kāyiko cetasiko cāti duvidho, ārambhadhātu, nikkamadhātu, parakkamadhātu cāti tividho; sammappadhānavasena catubbidho. So sabbopi yo bhikkhu gamane uppannaṃ kilesaṃ ṭhānaṃ pāpuṇituṃ na deti; ṭhāne uppannaṃ nisajjaṃ, nisajjāya uppannaṃ sayanaṃ pāpuṇituṃ na deti, tattha tattheva ajapadena daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya, tikhiṇena asinā amittaṃ gīvāya paharanto viya ca sīsaṃ ukkhipituṃ adatvā vīriyabalena niggaṇhāti, tassevaṃ āraddhavīriyassa vasena veditabbo. Tappaṭisaṃyuttā kathā vīriyārambhakathā.

Sīlakathādīsu duvidhaṃ sīlaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ pātimokkhasaṃvarādi catupārisuddhisīlaṃ, lokuttaraṃ maggasīlaṃ phalasīlañca. Tathā vipassanāya pādakabhūtā saha upacārena aṭṭha samāpattiyo lokiyo samādhi, maggasampayutto panettha lokuttaro samādhi nāma. Tathā paññāpi lokiyā sutamayā cintāmayā jhānasampayuttā vipassanāñāṇañca. Visesato panettha vipassanāpaññā gahetabbā, lokuttarā maggapaññā phalapaññā ca. Vimuttīpi ariyaphalavimutti nibbānañca. Apare pana tadaṅgavikkhambhanasamucchedavimuttīnampi vasenettha atthaṃ vaṇṇenti. Vimuttiñāṇadassanampi ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Iti imesaṃ sīlādīnaṃ saddhiṃ sandassanādividhinā anekākāravokāraānisaṃsavibhāvanavasena ceva tappaṭipakkhānaṃ dussīlyādīnaṃ ādīnavavibhāvanavasena ca pavattā kathā, tappaṭisaṃyuttā kathā vā sīlādikathā nāma.

Ettha ca ‘‘attanā ca appiccho hoti, appicchakathañca paresaṃ kattā’’ti (ma. ni. 1.252; a. ni. 10.70) ‘‘santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’’ti (saṃ. ni. 2.144; cūḷani. khaggavisāṇasuttaniddesa 128) ca ādivacanato sayañca appicchatādiguṇasamannāgatena paresampi tadatthāya hitajjhāsayena pavattetabbā tathārūpī kathā, yā idha abhisallekhikādibhāvena visesetvā vuttā appicchakathādīti veditabbā. Kārakasseva hi kathā visesato adhippetatthasādhinī. Tathā hi vakkhati ‘‘kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ…pe. … akasiralābhī’’ti.

Evarūpāyāti īdisāya, yathāvuttāya. Nikāmalābhīti yathicchitalābhī yathārucilābhī, sabbakālaṃ imā kathā sotuṃ vicāretuñca yathāsukhaṃ labhanto. Akicchalābhīti niddukkhalābhī. Akasiralābhīti vipulalābhī.

Āraddhavīriyoti paggahitavīriyo. Akusalānaṃ dhammānaṃ pahānāyāti akosallasambhūtaṭṭhena akusalānaṃ pāpadhammānaṃ pajahanatthāya. Kusalānaṃ dhammānanti kucchitānaṃ salanādiatthena anavajjaṭṭhena ca kusalānaṃ sahavipassanānaṃ maggaphaladhammānaṃ. Upasampadāyāti sampādanāya, attano santāne uppādanāya. Thāmavāti ussoḷhisaṅkhātena vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo asithilavīriyo. Anikkhittadhuroti anorohitadhuro anosakkitavīriyo.

Paññavāti vipassanāpaññāya paññavā. Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayañca vayañca paṭivijjhantiyā. Ariyāyāti vikkhambhanavasena kilesehi ārakā dūre ṭhitāya niddosāya. Nibbedhikāyāti nibbedhabhāgiyāya. Sammā dukkhakkhayagāminiyāti vaṭṭadukkhassa khepanato ‘‘dukkhakkhayo’’ti laddhanāmaṃ ariyamaggaṃ sammā hetunā ñāyena gacchantiyā.

Imesu ca pana pañcasu dhammesu sīlaṃ vīriyaṃ paññā ca yogino ajjhattikaṃ aṅgaṃ, itaradvayaṃ bāhiraṃ aṅgaṃ. Tathāpi kalyāṇamittasannissayeneva sesaṃ catubbidhaṃ ijjhati, kalyāṇamittassevettha bahūpakārataṃ dassento satthā ‘‘kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkha’’ntiādinā desanaṃ vaḍḍheti. Tattha pāṭikaṅkhanti ekaṃsena icchitabbaṃ, avassaṃbhāvīti attho. Yanti kiriyāparāmasanaṃ. Idaṃ vuttaṃ hoti – ‘‘sīlavā bhavissatī’’ti ettha yadetaṃ kalyāṇamittassa bhikkhuno sīlavantatāya bhavanaṃ sīlasampannattaṃ, tassa bhikkhuno sīlasampannattā etaṃ tassa pāṭikaṅkhaṃ, avassaṃbhāvī ekaṃseneva tassa tattha niyojanatoti adhippāyo. Pātimokkhasaṃvarasaṃvuto viharissatītiādīsupi eseva nayo.

Evaṃ bhagavā sadevake loke uttamakalyāṇamittasaṅkhātassa attano vacanaṃ anādiyitvā taṃ vanasaṇḍaṃ pavisitvā tādisaṃ vippakāraṃ pattassa āyasmato meghiyassa kalyāṇamittatādinā sakalaṃ sāsanasampattiṃ dassetvā, idānissa tattha ādarajātassa pubbe yehi kāmavitakkādīhi upaddutattā kammaṭṭhānaṃ na sampajji, tassa tesaṃ ujuvipaccanīkabhūtattā ca bhāvanānayaṃ pakāsetvā, tato paraṃ arahattassa kammaṭṭhānaṃ ācikkhanto, ‘‘tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā’’tiādimāha. Tattha tenāti evaṃ kalyāṇamittasannissayena yathāvuttasīlādiguṇasamannāgatena. Tenevāha ‘‘imesu pañcasu dhammesu patiṭṭhāyā’’ti. Uttarīti āraddhataruṇavipassanassa rāgādiparissayā ce uppajjeyyuṃ, tesaṃ visodhanatthaṃ tato uddhaṃ cattāro dhammā bhāvetabbā uppādetabbā vaḍḍhetabbā ca.

Asubhāti ekādasasu asubhakammaṭṭhānesu yathārahaṃ yattha katthaci asubhabhāvanā. Rāgassa pahānāyāti kāmarāgassa pajahanatthāya. Ayamattho sālilāyakopamāya vibhāvetabbo – eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikhette sāliyo lāyati, athassa vatiṃ bhinditvā gāvo pavisiṃsu. So asitaṃ ṭhapetvā, yaṭṭhiṃ ādāya, teneva maggena gāvo nīharitvā, vatiṃ pākatikaṃ katvā, puna asitaṃ gahetvā sāliyo lāyi. Tattha sālikhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako viya yogāvacaro, asitaṃ viya paññā, lāyanakālo viya vipassanāya kammakaraṇakālo, yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro , vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya sahasā appaṭisaṅkhāya pamādaṃ āgamma rāgassa uppajjanaṃ, asitaṃ ṭhapetvā, yaṭṭhiṃ ādāya, paviṭṭhamaggeneva gāvo nīharitvā, vatiṃ paṭipākatikaṃ katvā, puna ṭhitaṭṭhānato paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhambhetvā, puna vipassanāya kammakaraṇakāloti idamettha upamāsaṃsandanaṃ. Evaṃbhūtaṃ bhāvanāvidhiṃ sandhāya vuttaṃ ‘‘asubhā bhāvetabbā rāgassa pahānāyā’’ti.

Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannakopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti asmīti uppajjanakassa navavidhassa mānassa samucchedanatthāya. Aniccasaññinoti hutvā abhāvato udayabbayavantato pabhaṅguto tāvakālikato niccappaṭipakkhato ca ‘‘sabbe saṅkhārā aniccā’’ti (dha. pa. 277; cūḷani. hemakamāṇavapucchāniddesa 56) pavattaaniccānupassanāvasena aniccasaññino. Anattasaññā saṇṭhātīti asārakato avasavattanato parato rittato tucchato suññato ca ‘‘sabbe dhammā anattā’’ti (dha. pa. 279; cūḷani. hemakamāṇavapucchāniddesa 56) evaṃ pavattā anattānupassanāsaṅkhātā anattasaññā citte saṇṭhahati, atidaḷhaṃ patiṭṭhāti. Aniccalakkhaṇe hi diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Tīsu hi lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ – ‘‘aniccasaññino hi, meghiya, anattasaññā saṇṭhātī’’ti. Anattalakkhaṇe diṭṭhe asmīti uppajjanakamāno suppajahova hotīti āha – ‘‘anattasaññī asmimānasamugghātaṃ pāpuṇātī’’ti diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme imasmiṃyeva attabhāve apaccayaparinibbānaṃ pāpuṇāti. Ayamettha saṅkhepo, vitthārato pana asubhādibhāvanānayo visuddhimagge (visuddhi. 1.102) vuttanayena gahetabbo.

Etamatthaṃviditvāti etaṃ āyasmato meghiyassa micchāvitakkacorehi kusalabhaṇḍupacchedasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti imaṃ kāmavitakkādīnaṃ avinodane vinodane ca ādīnavānisaṃsadīpakaṃ udānaṃ udānesi.

Tattha khuddāti hīnā lāmakā. Vitakkāti kāmavitakkādayo tayo pāpavitakkā. Te hi sabbavitakkehi patikiṭṭhatāya idha khuddāti vuttā ‘‘na ca khuddamācare’’tiādīsu (khu. pā. 9.3; su. ni. 145) viya. Sukhumāti ñātivitakkādayo adhippetā. Ñātivitakko janapadavitakko amarāvitakko parānuddayatāya paṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakkoti ete hi vitakkā kāmavitakkādayo viya dāruṇā na hontīti anoḷārikasabhāvatāya sukhumāti vuttā. Anugatāti cittena anuvattitā. Vitakke hi uppajjamāne cittaṃ tadanugatameva hoti tassa ārammaṇābhiniropanato. ‘‘Anuggatā’’tipi pāḷi, anuuṭṭhitāti attho. Manaso uppilāvāti cetaso uppilāvitattakarā.

Ete avidvā manaso vitakketi ete kāmavitakkādike manovitakke assādādīnavanissaraṇato ñātatīraṇapahānapariññāhi yathābhūtaṃ ajānanto. Hurā huraṃ dhāvati bhantacittoti appahīnamicchāvitakkattā anavaṭṭhitacitto ‘‘kadāci rūpe, kadāci sadde’’tiādinā tasmiṃ tasmiṃ ārammaṇe assādādivasena aparāparaṃ dhāvati paribbhamati. Atha vā hurā huraṃ dhāvati bhantacittoti apariññātavitakkattā tannimittānaṃ avijjātaṇhānaṃ vasena paribbhamanamānaso idhalokato paralokaṃ ādānanikkhepehi aparāparaṃ dhāvati saṃsaratīti attho.

Ete ca vidvā manaso vitakketi ete yathāvuttappabhede kāmavitakkādike manovitakke assādādito yathābhūtaṃ jānanto. Ātāpiyoti vīriyavā. Saṃvaratīti pidahati. Satimāti satisampanno. Anuggateti dullabhavasena anuppanne. Idaṃ vuttaṃ hoti – ete vuttappakāre kāmavitakkādike manovitakke cittassa uppilāvitahetutāya manaso uppilāve vidvā vipassanāpaññāsahitāya maggapaññāya sammadeva jānanto, tassa sahāyabhūtānaṃ sammāvāyāmasatīnaṃ atthitāya ātāpiyo satimā te ariyamaggabhāvanāya āyatiṃ uppattirahe anuggate anuppanne eva maggakkhaṇe saṃvarati, ñāṇasaṃvaravasena pidahati, āgamanapathaṃ pacchindati, evaṃbhūto ca catusaccappabodhena buddho ariyasāvako arahattādhigamena asesaṃ, anavasesaṃ ete kāmavitakkādike pajahāsi samucchindīti. Etthāpi ‘‘anugate’’tipi paṭhanti. Tassattho heṭṭhā vuttoyeva.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Uddhatasuttavaṇṇanā

32. Dutiye kusinārāyanti kusinārāyaṃ nāma mallarājūnaṃ nagare. Upavattane mallānaṃ sālavaneti yathā hi anurādhapurassa thūpārāmo, evaṃ kusinārāya uyyānaṃ dakkhiṇapacchimadisāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagarapavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā ‘‘upavattana’’nti vuccati. Tasmiṃ upavattane mallarājūnaṃ sālavane. Araññakuṭikāyanti sālapantiyā avidūre rukkhagacchasañchannaṭṭhāne katā kuṭikā, taṃ sandhāya vuttaṃ ‘‘araññakuṭikāyaṃ viharatī’’ti. Te pana bhikkhū paṭisaṅkhānavirahitā ossaṭṭhavīriyā pamattavihārino, tena vuttaṃ ‘‘uddhatā’’tiādi.

Tattha uddhaccabahulattā avūpasantacittatāya uddhatā. Tucchabhāvena māno naḷo viyāti naḷo, mānasaṅkhāto uggato naḷo etesanti unnaḷā, uggatatucchamānāti attho. Pattacīvaramaṇḍanādicāpallena samannāgatattā bahukatāya vā capalā. Pharusavācatāya mukhena kharāti mukharā. Tiracchānakathābahulatāya vikiṇṇā byākulā vācā etesanti vikiṇṇavācā. Muṭṭhā naṭṭhā sati etesanti muṭṭhassatino, sativirahitā pamādavihārinoti attho. Sabbena sabbaṃ sampajaññābhāvato asampajānā. Gaddūhanamattampi kālaṃ cittasamādhānassa abhāvato na samāhitāti asamāhitā. Lolasabhāvattā bhantamigasappaṭibhāgatāya vibbhantacittā. Manacchaṭṭhānaṃ indriyānaṃ asaṃvaraṇato asaññatindriyatāya pākatindriyā.

Etamatthaṃviditvāti etaṃ tesaṃ bhikkhūnaṃ uddhaccādivasena pamādavihāraṃ jānitvā. Imaṃ udānanti imaṃ pamādavihāre appamādavihāre ca yathākkamaṃ ādīnavānisaṃsavibhāvanaṃ udānaṃ udānesi.

Tattha arakkhitenāti satiārakkhābhāvena aguttena. Kāyenāti chaviññāṇakāyena cakkhuviññāṇena hi rūpaṃ disvā tattha nimittānubyañjanaggahaṇavasena abhijjhādipavattito viññāṇadvārassa satiyā arakkhitabhāvato. Sotaviññāṇādīsupi eseva nayo. Evaṃ chaviññāṇakāyassa arakkhitabhāvaṃ sandhāyāha ‘‘arakkhitena kāyenā’’ti. Keci pana ‘‘kāyenā’’ti atthaṃ vadanti, tesampi vuttanayeneva atthayojanāya sati yujjeyya. Apare pana ‘‘arakkhitena cittenā’’ti paṭhanti, tesampi vuttanayo eva attho. Micchādiṭṭhihatenāti sassatādimicchābhinivesadūsitena. Thinamiddhābhibhūtenāti cittassa akalyatālakkhaṇena thinena kāyassa akalyatālakkhaṇena middhena ca ajjhotthaṭena, tena kāyena cittenāti vā sambandho. Vasaṃ mārassa gacchatīti kilesamārādikassa sabbassapi mārassa vasaṃ yathākāmakaraṇīyataṃ upagacchati, tesaṃ visayaṃ nātikkamatīti attho.

Imāya hi gāthāya bhagavā ye satiārakkhābhāvena sabbaso arakkhitacittā, yonisomanasikārassa hetubhūtāya paññāya abhāvato ayoniso ummujjanena niccantiādinā vipariyesagāhino, tato eva kusalakiriyāya vīriyārambhābhāvato kosajjābhibhūtā saṃsāravaṭṭato sīsaṃ na ukkhipissantīti tesaṃ bhikkhūnaṃ pamādavihāragarahāmukhena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ, ‘‘tasmā rakkhitacittassā’’ti dutiyagāthamāha.

Tattha tasmā rakkhitacittassāti yasmā arakkhitacitto mārassa yathākāmakaraṇīyo hutvā saṃsāreyeva hoti, tasmā satisaṃvarena manacchaṭṭhānaṃ indriyānaṃ rakkhaṇena pidahanena rakkhitacitto assa. Citte hi rakkhite cakkhādiindriyāni rakkhitāneva hontīti. Sammāsaṅkappagocaroti yasmā micchāsaṅkappagocaro tathā tathā ayoniso vitakketvā nānāvidhāni micchādassanāni gaṇhanto micchādiṭṭhihatena cittena mārassa yathākāmakaraṇīyo hoti, tasmā yonisomanasikārena kammaṃ karonto nekkhammasaṅkappādisammāsaṅkappagocaro assa, jhānādisampayuttaṃ sammāsaṅkappameva attano cittassa pavattiṭṭhānaṃ kareyya. Sammādiṭṭhipurekkhāroti sammāsaṅkappagocaratāya vidhūtamicchādassano puretaraṃyeva kammassakatālakkhaṇaṃ, tato yathābhūtañāṇalakkhaṇañca sammādiṭṭhiṃ purato katvā pubbe vuttanayeneva sīlasamādhīsu yutto payutto vipassanaṃ ārabhitvā saṅkhāre sammasanto ñatvāna udayabbayaṃ pañcasu upādānakkhandhesu samapaññāsāya ākārehi uppādanirodhaṃ vavatthapetvā udayabbayañāṇamadhigantvā tato paraṃ bhaṅgānupassanādivasena vipassanaṃ ussukkāpetvā anukkamena ariyamaggaṃ gaṇhanto aggamaggena, thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti, evaṃ so heṭṭhimamaggavajjhānaṃ kilesānaṃ paṭhamameva pahīnattā diṭṭhivippayuttalobhasahagatacittuppādesu uppajjanakathinamiddhānaṃ adhigatena arahattamaggena samucchindanato tadekaṭṭhānaṃ mānādīnampi pahīnattā sabbaso bhinnakileso khīṇāsavo bhikkhu tividhadukkhatāyogena duggatisaṅkhātā sabbāpi gatiyo ucchinnabhavamūlattā jahe, pajaheyya. Tāsaṃ parabhāge nibbāne patiṭṭheyyāti attho.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Gopālakasuttavaṇṇanā

33. Tatiye kosalesūti kosalā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ‘‘kosalā’’tveva vuccati, tesu kosalesu janapade. Cārikaṃ caratīti aturitacārikāvasena janapadacārikaṃ carati. Mahatāti guṇamahattenapi mahatā, aparicchinnasaṅkhyattā saṅkhyāmahattenapi mahatā. Bhikkhusaṅghenāti diṭṭhisīlasāmaññasaṃhatena samaṇagaṇena. Saddhinti ekato. Maggā okkammāti maggato apakkamitvā. Aññataraṃ rukkhamūlanti ghanapattasākhāviṭapasampannassa sandacchāyassa mahato rukkhassa samīpasaṅkhātaṃ mūlaṃ.

Aññataro gopālakoti eko gogaṇarakkhako, nāmena pana nando nāma. So kira aḍḍho mahaddhano mahābhogo, yathā keṇiyo jaṭilo pabbajjāvasena, evaṃ anāthapiṇḍikassa goyūthaṃ rakkhanto gopālakattena rājapīḷaṃ apaharanto attano kuṭumbaṃ rakkhati. So kālena kālaṃ pañca gorase gahetvā, mahāseṭṭhissa santikaṃ āgantvā niyyātetvā satthu santikaṃ gantvā, satthāraṃ passati, dhammaṃ suṇāti, attano vasanaṭṭhānaṃ āgamanatthāya satthāraṃ yācati. Satthā tasseva ñāṇaparipākaṃ āgamayamāno agantvā, aparabhāge mahatā bhikkhusaṅghena parivuto janapadacārikaṃ caranto, ‘‘idānissa ñāṇaṃ paripakka’’nti ñatvā tassa vasanaṭṭhānassa avidūre maggā okkamma aññatarasmiṃ rukkhamūle nisīdi tassa āgamanaṃ āgamayamāno. Nandopi kho ‘‘satthā kira janapadacārikaṃ caranto ito āgacchatī’’ti sutvā, haṭṭhatuṭṭho vegena gantvā, satthāraṃ upasaṅkamitvā vanditvā katapaṭisanthāro ekamantaṃ nisīdi, athassa bhagavā dhammaṃ desesi. So sotāpattiphale patiṭṭhahitvā bhagavantaṃ nimantetvā sattāhaṃ pāyāsadānamadāsi, sattame divase bhagavā anumodanaṃ katvā pakkāmi. Tena vuttaṃ – ‘‘ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi…pe… uṭṭhāyāsanā pakkāmī’’ti.

Tattha sandassesīti ‘‘ime dhammā kusalā, ime dhammā akusalā’’tiādinā kusalādidhamme kammavipāke idhalokaparaloke paccakkhato dassento anupubbikathāvasāne cattāri ariyasaccāni sammā dassesi. Samādapesīti ‘‘saccādhigamāya ime nāma dhammā attani uppādetabbā’’ti sīlādidhamme sammā gaṇhāpetvā tesu taṃ patiṭṭhapesi. Samuttejesīti te dhammā samādinnā anukkamena bhāviyamānā nibbedhabhāgiyā hutvā tikkhavisadā yathā khippaṃ ariyamaggaṃ āvahanti, tathā sammā uttejesi sammadeva tejesi. Sampahaṃsesīti bhāvanāya pubbenāparaṃ visesabhāvadassanena cittassa pamodāpanavasena suṭṭhu pahaṃsesi. Apicettha sāvajjānavajjadhammesu dukkhādīsu ca sammohavinodanena sandassanaṃ, sammāpaṭipattiyaṃ pamādāpanodanena samādapanaṃ, cittassālasiyāpattivinodanena samuttejanaṃ, sammāpaṭipattisiddhiyā sampahaṃsanaṃ veditabbaṃ. Evaṃ so bhagavato sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhahi. Adhivāsesīti tena diṭṭhasaccena ‘‘adhivāsetu me, bhante bhagavā’’tiādinā nimantito kāyaṅgavācaṅgaṃ acopento citteneva adhivāsesi sādiyi. Tenevāha ‘‘tuṇhībhāvenā’’ti.

Appodakapāyāsanti nirudakapāyāsaṃ. Paṭiyādāpetvāti sampādetvā sajjetvā. Navañca sappinti navanītaṃ gahetvā tāvadeva vilīnaṃ maṇḍasappiñca paṭiyādāpetvā. Sahatthāti ādarajāto sahattheneva parivisanto. Santappesīti paṭiyattaṃ bhojanaṃ bhojesi. Sampavāresīti ‘‘alaṃ ala’’nti vācāya paṭikkhipāpesi. Bhuttāvinti katabhattakiccaṃ. Onītapattapāṇinti pattato apanītapāṇiṃ, ‘‘dhotapattapāṇi’’ntipi pāṭho, dhotapattahatthanti attho. Nīcanti anuccaṃ āsanaṃ gahetvā āsaneyeva nisīdanaṃ ariyadesavāsīnaṃ cārittaṃ, so pana satthu santike upacāravasena paññattassa dāruphalakāsanassa samīpe nisīdi. Dhammiyā kathāyātiādi sattame divase kataṃ anumodanaṃ sandhāya vuttaṃ . So kira sattāhaṃ bhagavantaṃ bhikkhusaṅghañca tattha vasāpetvā mahādānaṃ pavattesi. Sattame pana divase appodakapāyāsadānaṃ adāsi. Satthā tassa tasmiṃ attabhāve uparimaggatthāya ñāṇaparipākābhāvato anumodanameva katvā pakkāmi.

Sīmantarikāyāti sīmantare, tassa gāmassa antaraṃ. Gāmavāsino kira ekaṃ taḷākaṃ nissāya tena saddhiṃ kalahaṃ akaṃsu. So te abhibhavitvā taṃ taḷākaṃ gaṇhi. Tena baddhāghāto eko puriso taṃ satthu pattaṃ gahetvā dūraṃ anugantvā ‘‘nivattāhi upāsakā’’ti vutte bhagavantaṃ vanditvā padakkhiṇaṃ katvā bhikkhusaṅghassa ca añjaliṃ katvā yāva dassanūpacārasamatikkamā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggayha paṭinivattitvā dvinnaṃ gāmānaṃ antare araññappadese ekakaṃ gacchantaṃ sarena vijjhitvā māresi. Tena vuttaṃ acirapakkantassa…pe… voropesī’’ti. Kenacideva karaṇīyena ohīyitvā pacchā gacchantā bhikkhū taṃ tathā mataṃ disvā bhagavato tamatthaṃ ārocesuṃ, taṃ sandhāya vuttaṃ ‘‘atha kho sambahulā bhikkhū’’tiādi.

Etamatthaṃ viditvāti yasmā diṭṭhisampannaṃ ariyasāvakaṃ nandaṃ mārentena purisena ānantariyakammaṃ bahulaṃ apuññaṃ pasutaṃ, tasmā yaṃ corehi ca verīhi ca kattabbaṃ, tatopi ghorataraṃ imesaṃ sattānaṃ micchāpaṇihitaṃ cittaṃ karotīti imamatthaṃ jānitvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha diso disanti dūsako dūsanīyaṃ coro coraṃ, disvāti vacanaseso. Yaṃ taṃ kayirāti yaṃ tassa anayabyasanaṃ kareyya, dutiyapadepi eseva nayo. Idaṃ vuttaṃ hoti – eko ekassa mittadubbhī coro puttadārakhettavatthugomahiṃsādīsu aparajjhanto yassa aparajjhati, tampi tatheva attani aparajjhantaṃ coraṃ disvā, verī vā pana kenacideva kāraṇena baddhaveraṃ veriṃ disvā attano kakkhaḷatāya dāruṇatāya yaṃ tassa anayabyasanaṃ kareyya, puttadāraṃ vā pīḷeyya, khettādīni vā nāseyya, jīvitā vā voropeyya , dasasu akusalakammapathesu micchāṭhapitattā micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare, naṃ purisaṃ pāpataraṃ tato kareyya. Vuttappakāro hi diso vā verī vā disassa vā verino vā imasmiṃyeva attabhāve dukkhaṃ vā uppādeyya, jīvitakkhayaṃ vā kareyya. Idaṃ pana akusalakammapathesu micchāṭhapitaṃ cittaṃ diṭṭheva dhamme anayabyasanaṃ pāpeti, attabhāvasatasahassesupi catūsu apāyesu khipitvā sīsamassa ukkhipituṃ na detīti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Yakkhapahārasuttavaṇṇanā

34. Catutthe kapotakandarāyanti evaṃnāmake vihāre. Tasmiṃ kira pabbatakandare pubbe bahū kapotā vasiṃsu, tena sā pabbatakandarā ‘‘kapotakandarā’’ti vuccati. Aparabhāge tattha katavihāropi ‘‘kapotakandarā’’tveva paññāyittha. Tena vuttaṃ – ‘‘kapotakandarāyanti evaṃnāmake vihāre’’ti. Juṇhāya rattiyāti sukkapakkharattiyaṃ. Navoropitehi kesehīti aciraohāritehi kesehi, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Abbhokāseti yattha uparicchadanaṃ parikkhepo vā natthi, tādise ākāsaṅgaṇe.

Tattha āyasmā sāriputto suvaṇṇavaṇṇo, āyasmā mahāmoggallāno nīluppalavaṇṇo. Ubhopi pana te mahātherā udiccabrāhmaṇajaccā kappānaṃ satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ abhinīhārasampannā chaḷabhiññāpaṭisambhidāppattā mahākhīṇāsavā samāpattilābhino sattasaṭṭhiyā sāvakapāramiñāṇānaṃ matthakappattā etaṃ kapotakandaravihāraṃ upasobhayantā ekaṃ kanakaguhaṃ paviṭṭhā dve sīhā viya, ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ paṇḍukambalasilāsanaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve mahābrahmāno viya, ekasmiṃ gaganaṭṭhāne ṭhitāni dve candamaṇḍalāni viya, dve sūriyamaṇḍalāni viya ca virociṃsu. Tesu āyasmā mahāmoggallāno tuṇhī nisīdi, āyasmā pana sāriputto samāpajji. Tena vuttaṃ – ‘‘aññataraṃ samādhiṃ samāpajjitvā’’ti.

Tattha aññataraṃ samādhinti upekkhābrahmavihārasamāpattiṃ. Keci ‘‘saññāvedayitanirodhasamāpatti’’nti vadanti, apare panāhu ‘‘āruppapādakaṃ phalasamāpatti’’nti. Imā eva hi tisso kāyarakkhaṇasamatthā samāpattiyo. Tattha nirodhasamāpattiyā samādhipariyāyasambhavo heṭṭhā vuttova, pacchimaṃyeva pana ācariyā vaṇṇenti. Uttarāya disāya dakkhiṇaṃ disaṃ gacchantīti uttarāya disāya yakkhasamāgamaṃ gantvā attano bhavanaṃ gantuṃ dakkhiṇaṃ disaṃ gacchanti. Paṭibhāti manti upaṭṭhāti mama. Manti hi paṭisaddayogena sāmiatthe upayogavacanaṃ, imassa sīse pahāraṃ dātuṃ cittaṃ me uppajjatīti attho. So kira purimajātiyaṃ there baddhāghāto, tenassa theraṃ disvā paduṭṭhacittassa evaṃ ahosi. Itaro pana sappaññajātiko, tasmā taṃ paṭisedhento ‘‘alaṃ sammā’’tiādimāha. Tattha mā āsādesīti mā ghaṭṭesi, mā pahāraṃ dehīti vuttaṃ hoti. Uḷāroti uḷārehi uttamehi sīlādiguṇehi samannāgato.

Anādiyitvāti ādaraṃ akatvā, tassa vacanaṃ aggahetvā. Yasmā pana tassa vacanaṃ aggaṇhanto taṃ anādiyanto nāma hoti, tasmā vuttaṃ – ‘‘taṃ yakkhaṃ anādiyitvā’’ti. Sīse pahāraṃ adāsīti sabbathāmena ussāhaṃ janetvā ākāse ṭhitova sīse khaṭakaṃ adāsi, muddhani muṭṭhighātaṃ akāsīti attho. Tāva mahāti thāmamahattena tattakaṃ mahanto pahāro ahosi. Tena pahārenāti tena pahārena karaṇabhūtena. Sattaratananti pamāṇamajjhimassa purisassa ratanena sattaratanaṃ. Nāganti hatthināgaṃ. Osādeyyāti pathaviyaṃ osīdāpeyya nimujjāpeyya. ‘‘Osāreyyā’’tipi pāṭho, cuṇṇavicuṇṇaṃ kareyyāti attho. Aḍḍhaṭṭhamaratananti aḍḍhena aṭṭhannaṃ pūraṇāni aḍḍhaṭṭhamāni, aḍḍhaṭṭhamāni ratanāni pamāṇaṃ etassāti aḍḍhaṭṭhamaratano, taṃ aḍḍhaṭṭhamaratanaṃ. Mahantaṃ pabbatakūṭanti kelāsakūṭappamāṇaṃ vipulaṃ girikūṭaṃ. Padāleyyāti sakalikākārena bhindeyya. Api osādeyya, api padāleyyāti sambandho.

Tāvadeva cassa sarīre mahāpariḷāho uppajji, so vedanāturo ākāse ṭhātuṃ asakkonto bhūmiyaṃ pati, taṅkhaṇaññeva aṭṭhasaṭṭhisahassādhikayojanasatasahassubbedhaṃ sinerumpi pabbatarājānaṃ sandhārentī catunahutādhikadviyojanasatasahassabahalā mahāpathavī taṃ pāpasattaṃ dhāretuṃ asakkontī viya vivaramadāsi. Avīcito jālā uṭṭhahitvā kandantaṃyeva taṃ gaṇhiṃsu, so kandanto vippalapanto pati. Tena vuttaṃ – ‘‘atha ca pana so yakkho ‘ḍayhāmi ḍayhāmī’ti vatvā tattheva mahānirayaṃ apatāsīti. Tattha apatāsīti apati.

Kiṃ pana so yakkhattabhāveneva nirayaṃ upagacchīti? Na upagacchi, yañhettha diṭṭhadhammavedanīyaṃ pāpakammaṃ ahosi, tassa balena yakkhattabhāve mahantaṃ dukkhaṃ anubhavi. Yaṃ pana upapajjavedanīyaṃ ānantariyakammaṃ, tena cutianantaraṃ niraye uppajjīti. Therassa pana samāpattibalena upatthambhitasarīrassa na koci vikāro ahosi. Samāpattito avuṭṭhitakāle hi taṃ yakkho pahari, tathā paharantaṃ dibbacakkhunā disvā āyasmā mahāmoggallāno dhammasenāpatiṃ upasaṅkami, upasaṅkamanasamakālameva ca dhammasenāpati samāpattito uṭṭhāsi. Atha naṃ mahāmoggallāno sarīravuttiṃ pucchi, sopissa byākāsi, tena vuttaṃ – ‘‘addasā kho āyasmā mahāmoggallāno…pe… api ca me sīsaṃ thokaṃ dukkha’’nti.

Tattha thokaṃ dukkhanti thokaṃ appamattakaṃ madhurakajātaṃ viya me sīsaṃ dukkhitaṃ, dukkhappattanti attho. Dukkhādhiṭṭhānañhi sīsaṃ dukkhanti vuttaṃ. ‘‘Sīse thokaṃ dukkha’’ntipi pāṭho. Kathaṃ pana samāpattibalena sarīre upatthambhite therassa sīse thokampi dukkhaṃ ahosīti? Acireneva vuṭṭhitattā. Antosamāpattiyaṃ apaññāyamānadukkhañhi kāyanissitattā niddaṃ upagatassa makasādijanitaṃ viya paṭibuddhassa thokaṃ paññāyittha.

‘‘Mahābalena yakkhena tathā sabbussāhena pahaṭe sarīrepi vikāro nāma natthī’’ti acchariyabbhutacittajātena āyasmatā mahāmoggallānena ‘‘acchariyaṃ, āvuso sāriputtā’’tiādinā dhammasenāpatino mahānubhāvatāya vibhāvitāya sopissa ‘acchariyaṃ, āvuso moggallānā’’tiādinā iddhānubhāvamahantatāpakāsanāpadesena attano issāmacchariyāhaṅkārādimalānaṃ suppahīnataṃ dīpeti. Paṃsupisācakampi na passāmāti saṅkārakūṭādīsu vicaraṇakakhuddakapetampi na passāma. Iti adhigamappicchānaṃ aggabhūto mahāthero tasmiṃ kāle anāvajjanena tesaṃ adassanaṃ sandhāya vadati. Tenevāha ‘‘etarahī’’ti.

Bhagavā pana veḷuvane ṭhito ubhinnaṃ aggasāvakānaṃ imaṃ kathāsallāpaṃ dibbasotena assosi. Tena vuttaṃ – ‘‘assosi kho bhagavā’’tiādi, taṃ vuttatthameva.

Etamatthaṃ viditvāti etaṃ āyasmato sāriputtassa samāpattibalūpagataṃ iddhānubhāvamahantataṃ viditvā. Imaṃ udānanti tasseva tādibhāvappattidīpakaṃ imaṃ udānaṃ udānesi.

Tattha yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti yassa khīṇāsavassa cittaṃ ekagghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ abhāvato vasībhāvappattiyāva ṭhitaṃ sabbehipi lokadhammehi nānupakampati na pavedhati. Idānissa akampanākāraṃ saddhiṃ kāraṇena dassetuṃ ‘‘viratta’’ntiādi vuttaṃ. Tattha virattaṃ rajanīyesūti virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu sabbesu tebhūmakadhammesu virattaṃ, tattha sabbaso samucchinnarāganti attho. Kopaneyyeti paṭighaṭṭhānīye sabbasmimpi āghātavatthusmiṃ na kuppati na dussati na vikāraṃ āpajjati. Yassevaṃ bhāvitaṃ cittanti yassa yathāvuttassa ariyapuggalassa cittaṃ evaṃ vuttanayena tādibhāvāvahanabhāvena bhāvitaṃ. Kuto taṃ dukkhamessatīti taṃ uttamapuggalaṃ kuto sattato saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Nāgasuttavaṇṇanā

35. Pañcame kosambiyanti kusumbena nāma isinā vasitaṭṭhāne māpitattā ‘‘kosambī’’ti evaṃladdhanāmake nagare. Ghositārāmeti ghositaseṭṭhinā kārite ārāme. Bhagavā ākiṇṇo viharatīti bhagavā sambādhappatto viharati. Kiṃ pana bhagavato sambādho atthi, saṃsaggo vāti? Natthi. Na hi koci bhagavantaṃ anicchāya upasaṅkamituṃ sakkoti. Durāsadā hi buddhā bhagavanto sabbattha ca anupalittattā. Hitesitāya pana sattesu anukampaṃ upādāya ‘‘mutto mocessāmī’’ti paṭiññānurūpaṃ caturoghanittharaṇatthaṃ aṭṭhannaṃ parisānaṃ attano santikaṃ kālena kālaṃ upasaṅkamanaṃ adhivāseti, sayañca mahākaruṇāsamussāhito kālaññū hutvā tattha upasaṅkamati, idaṃ sabbabuddhānaṃ āciṇṇaṃ, ayamidha ākiṇṇavihāroti adhippeto.

Idha pana kosambikānaṃ bhikkhūnaṃ kalahajātānaṃ satthā dīghītissa kosalarañño vatthuṃ āharitvā, ‘‘na hi verena verāni, sammantīdha kudācana’’ntiādinā (dha. pa. 5; ma. ni. 3.237; mahāva. 464) ovādaṃ adāsi, taṃ divasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi, taṃ divasampi tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi, athaññataro bhikkhu bhagavantaṃ evamāha – ‘‘appossukko, bhante bhagavā, diṭṭhadhammasukhavihāramanuyutto viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā’’ti. Satthā ‘‘pariyādinnacittā kho ime moghapurisā na dānime sakkā saññāpetuṃ, natthi cettha saññāpetabbā, yaṃnūnāhaṃ ekacārikavāsaṃ vaseyyaṃ, evaṃ ime bhikkhū kalahato oramissantī’’ti cintesi. Evaṃ tehi kalahakārakehi bhikkhūhi saddhiṃ ekavihāre vāsaṃ vinetabbābhāvato upāsakādīhi upasaṅkamanañca ākiṇṇavihāraṃ katvā vuttaṃ – ‘‘tena kho pana samayena bhagavā ākiṇṇo viharatī’’tiādi.

Tattha dukkhanti na sukhaṃ, anārādhitacittatāya na iṭṭhanti attho. Tenevāha ‘‘na phāsu viharāmī’’ti. Vūpakaṭṭhoti pavivekaṭṭho dūrībhūto. Tathā cintetvāva bhagavā pātova sarīrappaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañci anāmantetvā eko adutiyo gantvā kosalaraṭṭhe pālileyyake vanasaṇḍe bhaddasālamūle vihāsi. Tena vuttaṃ – ‘‘atha kho bhagavā pubbaṇhasamayaṃ…pe… bhaddasālamūle’’ti. Tattha sāmanti sayaṃ. Saṃsāmetvāti paṭisāmetvā. Pattacīvaramādāyāti etthāpi sāmanti padaṃ ānetvā yojetabbaṃ. Upaṭṭhāketi kosambinagaravāsino ghositaseṭṭhiādike upaṭṭhāke, vihāre ca aggupaṭṭhākaṃ āyasmantaṃ ānandaṃ anāmantetvā.

Evaṃ gate satthari pañcasatā bhikkhū āyasmantaṃ ānandaṃ āhaṃsu – ‘‘āvuso ānanda, satthā ekakova gato, mayaṃ anubandhissāmā’’ti. ‘‘Āvuso, yadā bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke ca anapaloketvā bhikkhusaṅghaṃ adutiyo gacchati, tadā ekacāraṃ carituṃ bhagavato ajjhāsayo, sāvakena nāma satthu ajjhāsayānurūpaṃ paṭipajjitabbaṃ, tasmā na imesu divasesu bhagavā anugantabbo’’ti nivāresi, sayampi nānugacchi.

Anupubbenāti anukkamena, gāmanigamapaṭipāṭiyā cārikaṃ caramāno ‘‘ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passissāmī’’ti bālakaloṇakāragāmaṃ gantvā tattha bhaguttherassa sakalaṃ pacchābhattañceva tiyāmañca rattiṃ ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā ‘‘samaggavāsaṃ vasamāne tayo kulaputte passissāmī’’ti pācīnavaṃsamigadāyaṃ gantvā tesampi sakalarattiṃ samaggavāse ānisaṃsaṃ kathetvā tepi tattheva nivattetvā ekakova pālileyyagāmaṃ sampatto. Pālileyyagāmavāsino paccuggantvā bhagavato dānaṃ datvā pālileyyagāmassa avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā ‘‘ettha bhagavā vasatū’’ti yācitvā vāsayiṃsu. Bhaddasāloti pana tattheko manāpo bhaddako sālarukkho, bhagavā taṃ gāmaṃ upanissāya vanasaṇḍe paṇṇasālasamīpe tasmiṃ rukkhamūle vihāsi. Tena vuttaṃ – ‘‘pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle’’ti.

Hatthināgoti mahāhatthī yūthapati. Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti khīrūpagehi daharahatthipotakehi, ye ‘‘bhiṅkā’’tipi vuccanti. Chinnaggānīti purato purato gacchantehi tehi hatthiādīhi chinnaggāni khāditāvasesāni khāṇusadisāni khādati. Obhaggobhagganti tena hatthināgena uccaṭṭhānato bhañjitvā bhañjitvā pātitaṃ. Assa sākhābhaṅganti etassa santakaṃ sākhābhaṅgaṃ te khādanti. Āvilānīti tehi paṭhamataraṃ otaritvā pivantehi āluḷitattā āvilāni kaddamamissāni pānīyāni pivati. Ogāhāti titthato. ‘‘Ogāha’’ntipi pāḷi. Assāti hatthināgassa. Upanighaṃsantiyoti ghaṭṭentiyo, upanighaṃsiyamānopi attano uḷārabhāvena na kujjhati, tena tā taṃ ghaṃsantiyeva. Yūthāti hatthighaṭā.

Yena bhagavā tenupasaṅkamīti so kira hatthināgo yūthavāse ukkaṇṭhito taṃ vanasaṇḍaṃ paviṭṭho tattha bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā pasannacitto bhagavato santike aṭṭhāsi, tato paṭṭhāya vattasīse ṭhatvā bhaddasālassa paṇṇasālāya ca samantato appaharitakaṃ katvā sākhābhaṅgehi sammajjati, bhagavato mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti, araññato madhurāni phalāni āharitvā satthu upaneti, satthā tāni paribhuñjati . Tena vuttaṃ – ‘‘tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā viharati, taṃ padesaṃ appaharitañca karoti, soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’ti. Soṇḍāya dārūni āharitvā aññamaññaṃ ghaṃsitvā aggiṃ uṭṭhāpetvā dārūni jālāpetvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi pavaṭṭetvā soṇḍiyaṃ khipitvā udakassa tattabhāvaṃ ñatvā bhagavato santikaṃ upagantvā tiṭṭhati, bhagavā ‘‘hatthināgo mama nhānaṃ icchatī’’ti tattha gantvā nhānakiccaṃ karoti, pānīyepi eseva nayo. Tasmiṃ pana sītale sañjāte upasaṅkamati, taṃ sandhāya vuttaṃ – ‘‘soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’ti.

Atha kho bhagavato rahogatassātiādi ubhinnaṃ mahānāgānaṃ vivekasukhapaccavekkhaṇadassanaṃ, taṃ vuttatthameva. Attano ca pavivekaṃ viditvāti kehici anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā, itare pana vivekā bhagavato sabbakālaṃ vijjantiyeva.

Imaṃudānanti imaṃ attano hatthināgassa ca pavivekābhiratiyā samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi.

Tatthāyaṃ saṅkhepattho – etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? Yadeko ramatī vane yasmā buddhanāgo ‘‘ahaṃ kho pubbe ākiṇṇo vihāsi’’nti purimaṃ ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni eko asahāyo vane araññe ramati abhiramati. Tasmāssa cittaṃ nāgena sameti tassa cittena sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Piṇḍolasuttavaṇṇanā

36. Chaṭṭhe piṇḍolabhāradvājoti piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo hutvā mahantaṃ bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallaṃ ‘‘patta’’nti gahetvā carati, kapallapūraṃ yāguṃ pivati, bhattaṃ bhuñjati, pūvakhajjakañca khādati. Athassa mahagghasabhāvaṃ satthu ārocesuṃ. Satthā tassa pattatthavikaṃ nānujāni, heṭṭhāmañce pattaṃ nikkujjitvā ṭhapeti, so ṭhapentopi ghaṃsentova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsentova ākaḍḍhitvā gaṇhāti. Taṃ gacchante gacchante kāle ghaṃsanena parikkhīṇaṃ, nāḷikodanamattasseva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ, athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvento aggaphale arahatte patiṭṭhāsi. Iti so pubbe savisesaṃ piṇḍatthāya ulatīti piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā ‘‘piṇḍolabhāradvājo’’ti vuccati.

Āraññakoti gāmantasenāsanapaṭikkhipanena araññe nivāso assāti āraññako, āraññakadhutaṅgaṃ samādāya vattantassetaṃ nāmaṃ. Tathā bhikkhāsaṅkhātānaṃ āmisapiṇḍānaṃ pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti attho. Piṇḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko, piṇḍāya vā patituṃ carituṃ vatametassāti piṇḍapātī, piṇḍapātīyeva piṇḍapātiko. Saṅkārakūṭādīsu paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya vā kucchitabhāvaṃ ulati gacchatīti paṃsukūlaṃ, paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ, taṃ sīlaṃ etassāti paṃsukūliko. Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātāni tīṇi cīvarāni ticīvaraṃ, ticīvarassa dhāraṇaṃ ticīvaraṃ, taṃ sīlaṃ etassāti tecīvariko. Appicchotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva.

Dhutavādoti dhuto vuccati dhutakileso puggalo, kilesadhunanakadhammo vā. Tattha atthi dhuto, na dhutavādo, atthi na dhuto, dhutavādo, atthi neva dhuto, na dhutavādo, atthi dhuto ceva, dhutavādo cāti idaṃ catukkaṃ veditabbaṃ. Tesu yo sayaṃ dhutadhamme samādāya vattati, na paraṃ tadatthāya samādapeti, ayaṃ paṭhamo. Yo pana sayaṃ na dhutadhamme samādāya vattati, paraṃ samādapeti, ayaṃ dutiyo. Yo ubhayarahito, ayaṃ tatiyo. Yo pana ubhayasampanno, ayaṃ catuttho. Evarūpo ca āyasmā piṇḍolabhāradvājoti. Tena vuttaṃ ‘‘dhutavādo’’ti. Ekadesasarūpekasesavasena hi ayaṃ niddeso yathā taṃ ‘‘nāmarūpa’’nti.

Adhicittamanuyuttoti ettha aṭṭhasamāpattisampayogato arahattaphalasamāpattisampayogato vā cittassa adhicittabhāvo veditabbo, idha pana ‘‘arahattaphalacitta’’nti vadanti. Taṃtaṃsamāpattīsu samādhi eva adhicittaṃ, idha pana arahattaphalasamādhi veditabbo. Keci pana ‘‘adhicittamanuyuttena, bhikkhave, bhikkhunā kālena kālaṃ tīṇi nimittāni manasi kātabbānīti etasmiṃ adhicittasutte (a. ni. 3.103) viya samathavipassanācittaṃ adhicittanti idhādhippeta’’nti vadanti, taṃ na sundaraṃ. Purimoyevattho gahetabbo.

Etamatthaṃviditvāti etaṃ āyasmato piṇḍolabhāradvājassa adhiṭṭhānaparikkhārasampadāsampannaṃ adhicittānuyogasaṅkhātaṃ atthaṃ sabbākārato viditvā. Evaṃ ‘‘adhicittānuyogo mama sāsanānuṭṭhāna’’nti dīpento imaṃ udānaṃ udānesi.

Tattha anūpavādoti vācāya kassacipi anupavadanaṃ. Anūpaghātoti kāyena kassaci upaghātākaraṇaṃ. Pātimokkheti ettha pātimokkhapadassa attho heṭṭhā nānappakārehi vutto, tasmiṃ pātimokkhe. Sattannaṃ āpattikkhandhānaṃ avītikkamalakkhaṇo saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti vivittaṃ saṅghaṭṭanavirahitaṃ senāsanaṃ. Adhicitte ca āyogoti aṭṭhannaṃ samāpattīnaṃ adhigamāya bhāvanānuyogo.

Aparo nayo – anūpavādoti kassacipi uparujjhanavacanassa avadanaṃ. Tena sabbampi vācasikaṃ sīlaṃ saṅgaṇhāti. Anūpaghātoti kāyena kassaci upaghātassa paraviheṭhanassa akaraṇaṃ. Tena sabbampi kāyikaṃ sīlaṃ saṅgaṇhāti. Yādisaṃ panidaṃ ubhayaṃ buddhānaṃ sāsanantogadhaṃ hoti, taṃ dassetuṃ – ‘‘pātimokkhe ca saṃvaro’’ti vuttaṃ. Casaddo nipātamattaṃ. Pātimokkhe ca saṃvaroti pātimokkhasaṃvarabhūto anūpavādo anūpaghāto cāti attho.

Atha vā pātimokkheti adhikaraṇe bhummaṃ. Pātimokkhe nissayabhūte saṃvaro. Ko pana soti? Anūpavādo anūpaghāto. Upasampadavelāyañhi avisesena pātimokkhasīlaṃ samādinnaṃ nāma hoti, tasmiṃ pātimokkhe ṭhitassa tato paraṃ upavādūpaghātānaṃ akaraṇavasena saṃvaro, so anūpavādo anūpaghāto cāti vutto.

Atha vā pātimokkheti nipphādetabbe bhummaṃ yathā ‘‘cetaso avūpasamo ayonisomanasikārapadaṭṭhāna’’nti (saṃ. ni. 5.232). Tena pātimokkhena sādhetabbo anūpavādo anūpaghāto, pātimokkhasaṃvarasaṅgahito anūpavādo anūpaghātoicceva attho. Saṃvaroti iminā pana satisaṃvaro , ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti imesaṃ catunnaṃ saṃvarānaṃ gahaṇaṃ, pātimokkhasādhanaṃ idaṃ saṃvaracatukkaṃ.

Mattaññutā ca bhattasminti pariyesanapaṭiggahaṇaparibhogavissajjanānaṃ vasena bhojane pamāṇaññutā. Pantañca sayanāsananti bhāvanānukūlaṃ araññarukkhamūlādivivittasenāsanaṃ. Adhicitte ca āyogoti sabbacittānaṃ adhikattā uttamattā adhicittasaṅkhāte arahattaphalacitte sādhetabbe tassa nipphādanatthaṃ samathavipassanābhāvanāvasena āyogo. Etaṃ buddhāna sāsananti etaṃ parassa anūpavadanaṃ, anūpaghātanaṃ, pātimokkhasaṃvaro , pariyesanapaṭiggahaṇādīsu mattaññutā, vivittavāso, yathāvuttaadhicittānuyogo ca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti attho. Evaṃ imāya gāthāya tisso sikkhā kathitāti veditabbā.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Sāriputtasuttavaṇṇanā

37. Sattame apubbaṃ natthi. Gāthāya adhicetasoti adhicittavato, sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti na pamajjato, appamādena anavajjadhammesu sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti ‘‘yo munāti ubho loke, muni tena pavuccatī’’ti (dha. pa. 269; cūḷani. mettagūmāṇavapucchāniddesa 21) evaṃ ubhayalokamunanena monaṃ vuccati ñāṇaṃ, tena arahattaphalañāṇasaṅkhātena ñāṇena samannāgatattā vā khīṇāsavo muni nāma, tassa munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu sattatiṃsabodhipakkhiyadhammesu tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgappaṭipadaṃ gahetvā vuttaṃ. Pariniṭṭhitasikkho hi arahā, tasmā evaṃ sikkhato, imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Yasmā ca etadeva, tasmā heṭṭhimamaggaphalacittānaṃ vasena adhicetaso, catusaccasambodhapaṭipattiyaṃ appamādavasena appamajjato, maggañāṇasamannāgamena muninoti evametesaṃ tiṇṇaṃ padānaṃ attho yujjatiyeva. Atha vā ‘‘appamajjato sikkhato’’ti padānaṃ hetuatthatā daṭṭhabbā appamajjanahetu sikkhanahetu ca adhicetasoti.

Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare iṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Atha vā tādinoti tādilakkhaṇasamannāgatassa evarūpassa munino sokā na bhavantīti ayamettha attho. Upasantassāti rāgādīnaṃ accantūpasamena upasantassa. Sadā satīmatoti sativepullappattiyā niccakālaṃ satiyā avirahitassa.

Ettha ca ‘‘adhicetaso’’ti iminā adhicittasikkhā, ‘‘appamajjato’’ti etena adhisīlasikkhā, ‘‘munino monapathesu sikkhato’’ti etehi adhipaññāsikkhā. ‘‘Munino’’ti vā etena adhipaññāsikkhā, ‘‘monapathesu sikkhato’’ti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgapaṭipadā, ‘‘sokā na bhavantī’’tiādīhi sikkhāpāripūriyā ānisaṃso pakāsitoti veditabbaṃ. Sesaṃ vuttanayameva.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Sundarīsuttavaṇṇanā

38. Aṭṭhame sakkatotiādīnaṃ padānaṃ attho heṭṭhā vaṇṇitoyeva. Asahamānāti na sahamānā, usūyantāti attho. Bhikkhusaṅghassa ca sakkāraṃ asahamānāti sambandho.

Sundarīti tassā nāmaṃ. Sā kira tasmiṃ kāle sabbaparibbājikāsu abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, teneva sā ‘‘sundarī’’ti paññāyittha. Sā ca anatītayobbanā asaṃyatasamācārāva hoti, tasmā te sundariṃ paribbājikaṃ pāpakamme uyyojesuṃ. Te hi aññatitthiyā buddhuppādato paṭṭhāya sayaṃ hatalābhasakkārā heṭṭhā akkosasuttavaṇṇanāyaṃ āgatanayena bhagavato bhikkhusaṅghassa ca uḷāraṃ aparimitaṃ lābhasakkāraṃ pavattamānaṃ disvā issāpakatā ekato hutvā sammantayiṃsu – mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya naṭṭhā hatalābhasakkārā, na no koci atthibhāvampi jānāti, kiṃ nissāya nu kho loko samaṇe gotame abhippasanno uḷāraṃ sakkārasammānaṃ upanetīti? Tattheko āha – ‘‘uccākulappasuto asambhinnāya mahāsammatappaveṇiyā jāto’’ti, aparo ‘‘abhijātiyaṃ tassa anekāni acchariyāni pātubhūtānī’’ti, añño ‘‘kāladevilaṃ vandāpetuṃ upanītassa pādā parivattitvā tassa jaṭāsu patiṭṭhitā’’ti, aparo ‘‘vappamaṅgalakāle jambucchāyāya sayāpitassa vītikkantepi majjhanhike jambucchāyā aparivattitvā ṭhitā’’ti, añño ‘‘abhirūpo dassanīyo pāsādiko rūpasampattiyā’’ti, aparo ‘‘jiṇṇāturamatapabbajitasaṅkhātanimitte disvā saṃvegajāto āgāminaṃ cakkavattirajjaṃ pahāya pabbajito’’ti. Evaṃ aparimāṇakāle sambhataṃ anaññasādhāraṇaṃ bhagavato puññañāṇasambhāraṃ ukkaṃsapāramippattaṃ nirupamaṃ sallekhappaṭipadaṃ anuttarañca ñāṇapahānasampadādibuddhānubhāvaṃ ajānantā attanā yathādiṭṭhaṃ yathāsutaṃ dharamānaṃ taṃ taṃ bhagavato bahumānakāraṇaṃ kittetvā abahumānakāraṇaṃ pariyesitvā apassantā ‘‘kena nu kho kāraṇena mayaṃ samaṇassa gotamassa ayasaṃ uppādetvā lābhasakkāraṃ nāseyyāmā’’ti. Tesu eko tikhiṇamantī evamāha – ‘‘ambho imasmiṃ sattaloke mātugāmasukhe asattasattā nāma natthi, ayañca samaṇo gotamo abhirūpo devasamo taruṇo, attano samarūpaṃ mātugāmaṃ labhitvā sajjeyya. Athāpi na sajjeyya, janassa pana saṅkiyo bhaveyya, handa mayaṃ sundariṃ paribbājikaṃ tathā uyyojema, yathā samaṇassa gotamassa ayaso pathaviyaṃ patthareyyā’’ti.

Taṃ sutvā itare ‘‘idaṃ suṭṭhu tayā cintitaṃ, evañhi kate samaṇo gotamo ayasakena upadduto sīsaṃ ukkhipituṃ asakkonto yena vā tena vā palāyissatī’’ti sabbeva ekajjhāsayā hutvā tathā uyyojetuṃ sundariyā santikaṃ agamaṃsu. Sā te disvā ‘‘kiṃ tumhe ekato āgatatthā’’ti āha. Titthiyā anālapantā ārāmapariyante paṭicchanne ṭhāne nisīdiṃsu. Sā tattha gantvā punappunaṃ ālapantī paṭivacanaṃ alabhitvā kiṃ tumhākaṃ aparajjhaṃ? Kasmā me paṭivacanaṃ na dethāti? Tathā hi pana tvaṃ amhe viheṭhiyamāne ajjhupekkhasīti . Ko tumhe viheṭhetīti? ‘‘Kiṃ pana tvaṃ na passasi, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicaranta’’nti vatvā ‘‘tattha mayā kiṃ kātabba’’nti vutte ‘‘tena hi tvaṃ abhikkhaṇaṃ jetavanasamīpaṃ gantvā mahājanassa evañcevañca vadeyyāsī’’ti āhaṃsu. Sāpi ‘‘sādhū’’ti sampaṭicchi. Tena vuttaṃ – ‘‘aññatitthiyā paribbājakā bhagavatosakkāraṃ asahamānā’’tiādi.

Tattha ussahasīti sakkosi. Atthanti hitaṃ kiccaṃ vā. Kyāhanti kiṃ ahaṃ. Yasmā te titthiyā tassā aññātakāpi samānā pabbajjasambandhamattena saṅgaṇhituṃ ñātakā viya hutvā ‘‘ussahasi tvaṃ bhagini ñātīnaṃ atthaṃ kātu’’nti āhaṃsu. Tasmā sāpi migaṃ valli viya pāde laggā jīvitampi me pariccattaṃ ñātīnaṃ atthāyāti āha.

Tena hīti ‘‘yasmā tvaṃ ‘jīvitampi me tumhākaṃ atthāya pariccatta’nti vadasi, tvañca paṭhamavaye ṭhitā abhirūpā sobhaggappattā ca, tasmā yathā taṃ nissāya samaṇassa gotamassa ayaso uppajjissati, tathā kareyyāsī’’ti vatvā ‘‘abhikkhaṇaṃ jetavanaṃ gacchāhī’’ti uyyojesuṃ. Sāpi kho bālā kakacadantapantiyā pupphāvalikīḷaṃ kīḷitukāmā viya, pabhinnamadaṃ caṇḍahatthiṃ soṇḍāya parāmasantī viya, nalāṭena maccuṃ gaṇhantī viya titthiyānaṃ vacanaṃ sampaṭicchitvā mālāgandhavilepanatambūlamukhavāsādīni gahetvā mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchantī ‘‘kahaṃ gacchasī’’ti ca puṭṭhā ‘‘samaṇassa gotamassa santikaṃ, ahañhi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī’’ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī āgacchantī ‘‘kiṃ sundari kahaṃ gatāsī’’ti ca puṭṭhā ‘‘samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī’’ti vadati. Tena vuttaṃ – ‘‘evaṃ ayyāti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ agamāsī’’ti.

Titthiyā katipāhassa accayena dhuttānaṃ kahāpaṇe datvā ‘‘gacchatha, sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā avidūre mālākacavarantare nikkhipitvā ethā’’ti vadiṃsu. Te tathā akaṃsu. Tato titthiyā ‘‘sundariṃ na passāmā’’ti kolāhalaṃ katvā rañño ārocetvā ‘‘kattha pana tumhe parisaṅkathā’’ti raññā vuttā imesu divasesu jetavane vasati, tatthassā pavattiṃ na jānāmāti. ‘‘Tena hi gacchatha, naṃ tattha vicinathā’’ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā viya hutvā mālākacavaraṃ byūhitvā tassā sarīraṃ mañcakaṃ āropetvā nagaraṃ pavesetvā ‘‘samaṇassa gotamassa sāvakā ‘satthunā kataṃ pāpakammaṃ paṭicchādessāmā’ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū’’ti rañño ārocesuṃ. Rājāpi anupaparikkhitvā ‘‘tena hi gacchatha, nagaraṃ āhiṇḍathā’’ti āha. Te nagaravīthīsu ‘‘passatha samaṇānaṃ sakyaputtiyānaṃ kamma’’ntiādīni vadantā vicaritvā puna rañño nivesanadvāraṃ agamaṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake yebhuyyena ‘‘passatha samaṇānaṃ sakyaputtiyānaṃ kamma’’ntiādīni vatvā antonagare bahinagare ca bhikkhū akkosantā vicariṃsu. Tena vuttaṃ – ‘‘yadā te aññiṃsu titthiyā paribbājakā ‘vodiṭṭhā kho sundarī’’’tiādi.

Tattha aññiṃsūti jāniṃsu. Vodiṭṭhāti byapadiṭṭhā, jetavanaṃ āgacchantī ca gacchantī ca visesato diṭṭhā, bahulaṃ diṭṭhāti attho. Parikhākūpeti dīghikāvāṭe . Yā sā, mahārāja, sundarīti, mahārāja, yā sā imasmiṃ nagare rūpasundaratāya ‘‘sundarī’’ti pākaṭā abhiññātā paribbājikā. Sā no na dissatīti sā amhākaṃ cakkhu viya jīvitaṃ viya ca piyāyitabbā, idāni na dissati. Yathānikkhittanti purise āṇāpetvā mālākacavarantare attanā yathāṭhapitaṃ. ‘‘Yathānikhāta’’ntipi pāṭho, pathaviyaṃ nikhātappakāranti attho.

Rathiyāya rathiyanti vīthito vīthiṃ. Vīthīti hi vinivijjhanakaracchā. Siṅghāṭakanti tikoṇaracchā. Alajjinoti na lajjino, pāpajigucchāvirahitāti attho. Dussīlāti nissīlā. Pāpadhammāti lāmakasabhāvā nihīnācārā. Musāvādinoti dussīlā samānā ‘‘sīlavanto maya’’nti alikavāditāya musāvādino. Abrahmacārinoti ‘‘methunappaṭisevitāya aseṭṭhacārino ime hi nāmā’’ti hīḷentā vadanti. Dhammacārinoti kusaladhammacārino. Samacārinoti kāyakammādisamacārino. Kalyāṇadhammāti sundarasabhāvā, paṭijānissanti nāmāti sambandho. Nāmasaddayogena hi ettha paṭijānissantīti anāgatakālavacanaṃ. Sāmaññanti samaṇabhāvo samitapāpatā. Brahmaññanti seṭṭhabhāvo bāhitapāpatā. Kutoti kena kāraṇena. Apagatāti apetā paribhaṭṭhā. Purisakiccanti methunappaṭisevanaṃ sandhāya vadanti.

Atha bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Satthā ‘‘tena hi, bhikkhave, tumhepi te manusse imāya gāthāya paṭicodethā’’ti vatvā ‘‘abhūtavādī’’ti gāthamāha. Taṃ sandhāya vuttaṃ – ‘‘atha kho sambahulā…pe… nihīnakammā manujā paratthā’’ti. Tattha neso, bhikkhave, saddo ciraṃbhavissatīti idaṃ satthā tassa ayasassa nipphattiṃ sabbaññutaññāṇena jānitvā bhikkhū samassāsento āha.

Gāthāyaṃ abhūtavādīti parassa dosaṃ adisvāva musāvādaṃ katvā abhūtena atacchena paraṃ abbhācikkhanto. Yo vāpi katvāti yo vā pana pāpakammaṃ katvā ‘‘nāhaṃ etaṃ karomī’’ti āha. Pecca samā bhavantīti te ubhopi janā ito paralokaṃ gantvā nirayūpagamanena gatiyā samā bhavanti. Gatiyeva hi nesaṃ paricchinnā, āyū pana aparicchinnā. Bahukañhi pāpaṃ katvā ciraṃ niraye paccati, parittakaṃ katvā appamattakameva kālaṃ paccati. Yasmā pana nesaṃ ubhinnampi lāmakameva kammaṃ, tena vuttaṃ – nihīnakammā manujā paratthāti. ‘‘Paratthā’’ti imassa pana padassa purato ‘‘peccā’’tipadena sambandho, pecca parattha ito gantvā te nihīnakammā paraloke samā bhavantīti attho.

Pariyāpuṇitvāti uggahetvā. Akārakāti aparādhassa na kārakā. Nayimehi katanti evaṃ kira nesamahosi – imehi samaṇehi sakyaputtiyehi addhā taṃ pāpakammaṃ na kataṃ, yaṃ aññatitthiyā ugghositvā sakalanagaraṃ āhiṇḍiṃsu, yasmā ime amhesu evaṃ asabbhāhi pharusāhi vācāhi abbhācikkhantesupi na kiñci vikāraṃ dassenti, khantisoraccañca na vijahanti, kevalaṃ pana ‘‘abhūtavādī nirayaṃ upetī’’ti dhammaṃyeva vadantā sapantiyeva, ime samaṇā sakyaputtiyā amhe anupadhāretvā abbhācikkhante sapanti, sapathaṃ karontā viya vadanti . Atha vā ‘‘yo vāpi katvā ‘na karomi’ cāhā’’ti vadantā sapanti, attano akārakabhāvaṃ bodhetuṃ amhākaṃ sapathaṃ karonti imeti attho.

Tesañhi manussānaṃ bhagavatā bhāsitagāthāya savanasamanantarameva buddhānubhāvena sārajjaṃ okkami, saṃvego uppajji ‘‘nayidaṃ amhehi paccakkhato diṭṭhaṃ, sutaṃ nāma tathāpi hoti, aññathāpi hoti, ete ca aññatitthiyā imesaṃ anatthakāmā ahitakāmā, tasmā te saddhāya nayidaṃ amhehi vattabbaṃ, dujjānā hi samaṇā’’ti. Te tato paṭṭhāya tato oramiṃsu.

Rājāpi yehi sundarī māritā, tesaṃ jānanatthaṃ purise āṇāpesi. Atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. Tesu hi eko ekaṃ āha – ‘‘tvaṃ sundariṃ ekappahārena māretvā mālākacavarantare khipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū’’ti. Rājapurisā taṃ sutvā te dhutte gahetvā rañño dassesuṃ. Rājā ‘‘tumhehi sā māritā’’ti te dhutte pucchi. ‘‘Āma, devā’’ti. ‘‘Kehi mārāpitā’’ti? ‘‘Aññatitthiyehi, devā’’ti. Rājā titthiye pakkosāpetvā tamatthaṃ paṭijānāpetvā, ‘‘ayaṃ sundarī tassa samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva gotamassa, na gotamasāvakānaṃ doso atthi, amhākameva dosoti evaṃ vadantā nagaraṃ āhiṇḍathā’’ti āṇāpesi. Te tathā akaṃsu. Mahājano sammadeva saddahi. Titthiyānaṃ dhikkāraṃ akāsi, titthiyā manussavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhassa bhikkhusaṅghassa ca bhiyyosomattāya sakkārasammāno mahā ahosi. Bhikkhū acchariyabbhutacittajātā bhagavantaṃ abhivādetvā attamanā paṭivedesuṃ. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū…pe… antarahito so, bhante, saddo’’ti.

Kasmā pana bhagavā ‘‘titthiyānaṃ idaṃ kamma’’nti bhikkhūnaṃ nārocesi? Ariyānaṃ tāva ārocanena payojanaṃ natthi, puthujjanesu pana ‘‘ye na saddaheyyuṃ, tesaṃ taṃ dīgharattaṃ ahitāya dukkhāya saṃvatteyyā’’ti nārocesi. Apicetaṃ buddhānaṃ anāciṇṇaṃ, yaṃ anāgatassa īdisassa vatthussa ācikkhanaṃ. Parānuddesikameva hi bhagavā saṃkilesapakkhaṃ vibhāveti , kammañca katokāsaṃ na sakkā nivattetunti abbhakkhānaṃ tannimittañca bhagavā ajjhupekkhanto nisīdi. Vuttañhetaṃ –

‘‘Na antalikkhe na samuddamajjhe,

Na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso,

Yatthaṭṭhito mucceyya pāpakammā’’ti. (dha. pa. 127; mi. pa. 4.2.4);

Etamatthaṃ viditvāti mammacchedanavasenāpi bālajanehi pavattitaṃ duruttavacanaṃ khantibalasamannāgatassa dhīrassa duttitikkhā nāma natthīti imamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ adhivāsanakhantibalavibhāvanaṃ udānaṃ udānesi.

Tattha tudanti vācāya janā asaññatā, sarehi saṅgāmagataṃvakuñjaranti kāyikasaṃvarādīsu kassacipi saṃvarassa abhāvena asaṃyatā avinītā bālajanā sarehi sāyakehi saṅgāmagataṃ yuddhagataṃ kuñjaraṃva hatthināgaṃ paṭiyodhā viya vācāsattīhi tudanti vijjhanti, ayaṃ tesaṃ sabhāvo . Sutvāna vākyaṃ pharusaṃ udīritaṃ, adhivāsaye bhikkhu aduṭṭhacittoti taṃ pana tehi bālajanehi udīritaṃ bhāsitaṃ mammaghaṭṭanavasena pavattitaṃ pharusaṃ vākyaṃ vacanaṃ abhūtaṃ bhūtato nibbeṭhento mama kakacūpamaovādaṃ (ma. ni. 1.222 ādayo) anussaranto īsakampi aduṭṭhacitto hutvā ‘‘saṃsārasabhāvo eso’’ti saṃsāre bhayaṃ ikkhaṇasīlo bhikkhu adhivāsaye, adhivāsanakhantiyaṃ ṭhatvā khameyyāti attho.

Etthāha – kiṃ pana taṃ kammaṃ, yaṃ aparimāṇakālaṃ sakkaccaṃ upacitavipulapuññasambhāro satthā evaṃ dāruṇaṃ abhūtabbhakkhānaṃ pāpuṇīti? Vuccate – ayaṃ so bhagavā bodhisattabhūto atītajātiyaṃ munāḷi nāma dhutto hutvā pāpajanasevī ayonisomanasikārabahulo vicarati. So ekadivasaṃ surabhiṃ nāma paccekasambuddhaṃ nagaraṃ piṇḍāya pavisituṃ cīvaraṃ pārupantaṃ passi. Tasmiñca samaye aññatarā itthī tassa avidūrena gacchati. Dhutto ‘‘abrahmacārī ayaṃ samaṇo’’ti abbhācikkhi. So tena kammena bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena idāni buddho hutvāpi sundariyā kāraṇā abhūtabbhakkhānaṃ pāpuṇi. Yathā cetaṃ, evaṃ ciñcamāṇavikādīnaṃ vikārakitthīnaṃ bhagavato abbhakkhānādīni dukkhāni pattāni, sabbāni pubbe katassa kammassa vipākāvasesāni, yāni ‘‘kammapilotikānī’’ti vuccanti. Vuttañhetaṃ apadāne (apa. thera 1.39.64-96) –

‘‘Anotattasarāsanne, ramaṇīye silātale;

Nānāratanapajjote, nānāgandhavanantare.

‘‘Mahatā bhikkhusaṅghena, pareto lokanāyako;

Āsīno byākarī tattha, pubbakammāni attano.

‘‘Suṇātha bhikkhavo mayhaṃ, yaṃ kammaṃ pakataṃ mayā;

Pilotikassa kammassa, buddhattepi vipaccati.

1.

‘‘Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu;

Paccekabuddhaṃ surabhiṃ, abbhācikkhiṃ adūsakaṃ.

‘‘Tena kammavipākena, niraye saṃsariṃ ciraṃ;

Bahū vassasahassāni, dukkhaṃ vedemi vedanaṃ.

‘‘Tena kammāvasesena, idha pacchimake bhave;

Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā.

2.

‘‘Sabbābhibhussa buddhassa, nando nāmāsi sāvako;

Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.

‘‘Dasa vassasahassāni, niraye saṃsariṃ ciraṃ;

Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.

‘‘Tena kammāvasesena, ciñcamāṇavikā mamaṃ;

Abbhācikkhi abhūtena, janakāyassa aggato.

3.

‘‘Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;

Mahāvane pañcasate, mante vācemi māṇave.

‘‘Tatthāgato isī bhīmo, pañcābhiñño mahiddhiko;

Tañcāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.

‘‘Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;

Mayhampi bhāsamānassa, anumodiṃsu māṇavā.

‘‘Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;

Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.

‘‘Tena kammavipākena, pañca bhikkhusatā ime;

Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā.

4.

‘‘Vemātubhātikaṃ pubbe, dhanahetu haniṃ ahaṃ;

Pakkhipiṃgiriduggasmiṃ, silāya ca apiṃsayiṃ.

‘‘Tena kammavipākena, devadatto silaṃ khipi;

Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā.

5.

‘‘Purehaṃ dārako hutvā, kīḷamāno mahāpathe;

Paccekabuddhaṃ disvāna, magge sakalikaṃ khipiṃ.

‘‘Tena kammavipākena, idha pacchimake bhave;

Vadhatthaṃ maṃ devadatto, abhimāre payojayi.

6.

‘‘Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;

Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.

‘‘Tena kammavipākena, bhanto nāḷāgirī gajo;

Giribbaje puravare, dāruṇo samupāgami.

7.

‘‘Rājāhaṃ patthivo āsiṃ, sattiyā purise haniṃ;

Tena kammavipākena, niraye paccisaṃ bhusaṃ.

‘‘Kammuno tassa sesena, sodāni sakalaṃ mama;

Pāde chaviṃ pakappesi, na hi kammaṃ vinassati.

8.

‘‘Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;

Macchake ghātite disvā, janayiṃ somanassakaṃ.

‘‘Tena kammavipākena, sīsadukkhaṃ ahū mama;

Sakkā ca sabbe haññiṃsu, yadā hani viṭaṭūbho.

9.

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā.

10.

‘‘Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ;

Tena kammavipākena, piṭṭhidukkhaṃ ahū mama.

11.

‘‘Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;

Tena kammavipākena, hoti pakkhandikā mama.

12.

‘‘Avacāhaṃ jotipālo, kassapaṃ sugataṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhiṃ apāpuṇiṃ.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito.

‘‘Puññapāpaparikkhīṇo, sabbasantāpavajjito;

Asoko anupāyāso, nibbāyissamanāsavo.

‘‘Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;

Sabbābhiññābalappatto, anotattamahāsare’’ti. (apa. thera 1.39.64-96);

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Upasenasuttavaṇṇanā

39. Navame upasenassāti ettha upasenoti tassa therassa nāmaṃ, vaṅgantabrāhmaṇassa pana puttattā ‘‘vaṅgantaputto’’ti ca naṃ voharanti.

Ayañhi thero āyasmato sāriputtassa kaniṭṭhabhātā, sāsane pabbajitvā apaññatte sikkhāpade upasampadāya dvivasso upajjhāyo hutvā ekaṃ bhikkhuṃ upasampādetvā tena saddhiṃ bhagavato upaṭṭhānaṃ gato, tassa bhikkhuno bhagavatā tassa saddhivihārikabhāvaṃ pucchitvā khandhake āgatanayena ‘‘atilahuṃ kho tvaṃ, moghapurisa, āvatto bāhullāya, yadidaṃ gaṇabandhiya’’nti (mahāva. 75) vigarahito patodābhitunno viya ājānīyo saṃviggamānaso ‘‘yadipāhaṃ idāni parisaṃ nissāya bhagavatā vigarahito, parisaṃyeva pana nissāya pāsaṃsiyo bhaveyya’’nti ussāhajāto sabbe dhutadhamme samādāya vattamāno vipassanaṃ ārabhitvā na cirasseva chaḷabhiñño paṭisambhidāppatto mahākhīṇāsavo hutvā attano nissitake dhutaṅgadhare eva katvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā santhatasikkhāpade (pārā. 565 ādayo) āgatanayena ‘‘pāsādikā kho tyāyaṃ, upasena, parisā’’ti parisavasena bhagavato santikā laddhapasaṃso ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ samantapāsādikānaṃ yadidaṃ upaseno vaṅgantaputto’’ti (a. ni. 1.213) etadagge ṭhapito asītiyā mahāsāvakesu abbhantaro.

So ekadivasaṃ pacchābhattaṃ piṇḍapātappaṭikkanto antevāsikesu attano attano divāṭṭhānaṃ gatesu udakakumbhato udakaṃ gahetvā pāde pakkhāletvā gattāni sītiṃ katvā cammakkhaṇḍaṃ attharitvā divāṭṭhāne divāvihāraṃ nisinno attano guṇe āvajjesi. Tassa te anekasatā anekasahassā poṅkhānupoṅkhaṃ upaṭṭhahiṃsu. So ‘‘mayhaṃ tāva sāvakassa sato ime evarūpā guṇā, kīdisā nu kho mayhaṃ satthu guṇā’’ti bhagavato guṇābhimukhaṃ manasikāraṃ pesesi. Te tassa ñāṇabalānurūpaṃ anekakoṭisahassā upaṭṭhahiṃsu. So ‘‘evaṃsīlo me satthā evaṃdhammo evaṃpañño evaṃvimuttī’’tiādinā ca ‘‘itipi so bhagavā arahaṃ sammāsambuddho’’tiādinā ca āvibhāvānurūpaṃ satthu guṇe anussaritvā , tato ‘‘svākkhāto’’tiādinā dhammassa, ‘‘suppaṭipanno’’tiādinā ariyasaṅghassa ca guṇe anussari. Evaṃ mahāthero anekākāravokāraṃ ratanattayaguṇesu āvibhūtesu attamano pamudito uḷārapītisomanassaṃ paṭisaṃvedento nisīdi. Tamatthaṃ dassetuṃ ‘‘āyasmato upasenassa vaṅgantaputtassa rahogatassā’’tiādi vuttaṃ.

Tattha rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa. Evaṃ cetaso parivitakko udapādīti evaṃ idāni vuccamānākāro cittassa vitakko uppajji. Lābhā vata meti ye ime manussattabuddhuppādasaddhāsamadhigamādayo, aho vata me ete lābhā. Suladdhaṃ vata meti yañcidaṃ mayā bhagavato sāsane pabbajjūpasampadāratanattayapayirupāsanādi paṭiladdhaṃ, taṃ me aho vata suṭṭhu laddhaṃ. Tattha kāraṇamāha ‘‘satthā ca me’’tiādinā.

Tattha diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte anusāsatīti satthā. Bhāgyavantatādīhi kāraṇehi bhagavā. Ārakattā kilesehi, kilesārīnaṃ hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā arahaṃ. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhoti ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.123 ādayo) buddhānussatiniddesato gahetabbo.

Svākkhāteti suṭṭhu akkhāte, ekantaniyyānikaṃ katvā bhāsite. Dhammavinayeti pāvacane. Tañhi yathānusiṭṭhaṃ paṭipajjamānānaṃ saṃsāradukkhapātato dhāraṇena, rāgādikilese vinayanena ca dhammavinayoti vuccati. Sabrahmacārinoti seṭṭhaṭṭhena brahmasaṅkhātaṃ bhagavato sāsanaṃ ariyamaggaṃ saha caranti paṭipajjantīti sabrahmacārino. Sīlavantoti maggaphalasīlavasena sīlavanto. Kalyāṇadhammāti samādhipaññāvimuttivimuttiñāṇadassanādayo kalyāṇā sundarā dhammā etesaṃ atthīti kalyāṇadhammā. Etena saṅghassa suppaṭipattiṃ dasseti. Sīlesu camhi paripūrakārīti ‘‘ahampi pabbajitvā na tiracchānakathākathiko kāyadaḷhibahulo hutvā vihāsiṃ, atha kho pātimokkhasaṃvarādiṃ catubbidhampi sīlaṃ akhaṇḍaṃ achiddaṃ asabalaṃ akammāsaṃ bhujissaṃ viññuppasatthaṃ aparāmaṭṭhaṃ katvā paripūrento ariyamaggaṃyeva pāpesi’’nti vadati. Etena heṭṭhimaphaladvayasampattimattano dīpeti. Sotāpannasakadāgāmino hi sīlesu paripūrakārino. Susamāhito camhi ekaggacittoti upacārappanābhedena samādhinā sabbathāpi samāhito ca amhi avikkhittacitto. Iminā samādhismiṃ paripūrakāritāvacanena tatiyaphalasampattimattano dīpeti. Anāgāmino hi samādhismiṃ paripūrakārino. Arahā camhi khīṇāsavoti kāmāsavādīnaṃ sabbaso khīṇattā khīṇāsavo, tato eva parikkhīṇabhavasaṃyojano sadevake loke aggadakkhiṇeyyatāya arahā camhi. Etena attano katakaraṇīyataṃ dasseti. Mahiddhikocamhi mahānubhāvoti adhiṭṭhānavikubbanādiiddhīsu mahatā vasībhāvena samannāgatattā mahiddhiko uḷārassa puññānubhāvassa guṇānubhāvassa ca sampattiyā mahānubhāvo ca asmi. Etena lokiyābhiññānavānupubbavihārasamāpattiyogamattano dīpeti. Abhiññāsu vasībhāvena hi ariyā yathicchitanipphādanena mahiddhikā, pubbūpanissayasampattiyā nānāvihārasamāpattīhi ca visodhitasantānattā mahānubhāvā ca hontīti.

Bhaddakaṃ me jīvitanti evaṃvidhasīlādiguṇasamannāgatassa me yāvāyaṃ kāyo dharati, tāva sattānaṃ hitasukhameva vaḍḍhati, puññakkhettabhāvato jīvitampi me bhaddakaṃ sundaraṃ. Bhaddakaṃ maraṇanti sace panidaṃ khandhapañcakaṃ ajja vā imasmiṃyeva vā khaṇe anupādāno viya jātavedo nibbāyati, taṃ appaṭisandhikaṃ parinibbānasaṅkhātaṃ maraṇampi me bhaddakanti ubhayattha tādibhāvaṃ dīpeti. Evaṃ mahāthero appahīnasomanassuppilāvitavāsanussannattā uḷārasomanassito dhammabahumānena dhammapītipaṭisaṃvedanena parivitakkesi.

Taṃ satthā gandhakuṭiyaṃ nisinnova sabbaññutaññāṇena jānitvā jīvite maraṇe ca tassa tādibhāvavibhāvanaṃ imaṃ udānaṃ udānesi. Tena vuttaṃ – ‘‘atha kho bhagavā…pe… udānesī’’ti.

Tattha yaṃ jīvitaṃ na tapatīti yaṃ khīṇāsavapuggalaṃ jīvitaṃ āyatiṃ khandhappavattiyā sabbena sabbaṃ abhāvato na tapati na bādhati, vattamānameva vā jīvitaṃ sabbaso saṅkhatadhammattā satipaññāvepullappattiyā sabbattha satisampajaññasamāyogato na bādhati. Yo hi andhaputhujjano pāpajanasevī ayonisomanasikārabahulo akatakusalo akatapuñño, so ‘‘akataṃ vata me kalyāṇa’’ntiādinā vippaṭisārena tapatīti tassa jīvitaṃ taṃ tapati nāma. Itare pana akatapāpā katapuññā kalyāṇaputhujjanena saddhiṃ satta sekhā tapanīyadhammaparivajjanena atapanīyadhammasamannāgamena ca pacchānutāpena na tapantīti na tesaṃ jīvitaṃ tapati. Khīṇāsave pana vattabbameva natthīti pavattidukkhavasena atthavaṇṇanā katā.

Maraṇante na socatīti maraṇasaṅkhāte ante pariyosāne, maraṇasamīpe vā na socati anāgāmimaggeneva sokassa samugghātitattā. Sa ve diṭṭhapado dhīro, sokamajjhe na socatīti so anabhijjhādīnaṃ catunnaṃ dhammapadānaṃ nibbānasseva vā diṭṭhattā diṭṭhapado, dhitisampannattā dhīro khīṇāsavo socanadhammattā ‘‘sokā’’ti laddhanāmānaṃ avītarāgānaṃ sattānaṃ, sokahetūnaṃ vā lokadhammānaṃ majjhe ṭhatvāpi na socati.

Idānissa sabbaso sokahetūnaṃ abhāvaṃ dīpetuṃ ‘‘ucchinnabhavataṇhassā’’tiādimāha. Tattha yassa aggamaggena sabbaso ucchinnā bhavataṇhā, so ucchinnabhavataṇho. Tassa avasesakilesānaṃ anavasesavūpasamena santacittassa khīṇāsavabhikkhuno. Vikkhīṇo jātisaṃsāroti jātiādiko –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, ‘saṃsāro’ti pavuccatī’’ti. –

Vuttalakkhaṇo saṃsāro visesato khīṇo. Tasmā natthi tassa punabbhavoti yasmā tassa evarūpassa ariyapuggalassa āyatiṃ punabbhavo natthi, tasmā tassa jātisaṃsāro khīṇo. Kasmā panassa punabbhavo natthi? Yasmā ucchinnabhavataṇho santacitto ca hoti, tasmāti āvattetvā vattabbaṃ. Atha vā vikkhīṇo jātisaṃsāro, tato eva natthi tassa punabbhavoti attho yojetabbo.

Navamasuttavaṇṇanā niṭṭhitā.

10. Sāriputtaupasamasuttavaṇṇanā

40. Dasame attano upasamanti sāvakapāramīmatthakappattiyā hetubhūtaṃ aggamaggena attano anavasesakilesavūpasamaṃ.

Āyasmā hi sāriputto anupasantakilesānaṃ sattānaṃ rāgādikilesajanitasantāpadarathapariḷāhadukkhañceva kilesābhisaṅkhāranimittaṃ jātijarābyādhimaraṇasokaparidevādidukkhañca paccakkhato disvā atītānāgatepi nesaṃ vaṭṭamūlakadukkhaṃ parituletvā karuṇāyamāno attanāpi puthujjanakāle anubhūtaṃ kilesanimittaṃ vā anappakaṃ dukkhaṃ anussaritvā ‘‘īdisassa nāma mahādukkhassa hetubhūtā kilesā idāni me suppahīnā’’ti attano kilesavūpasamaṃ abhiṇhaṃ paccavekkhati. Paccavekkhanto ca ‘‘ime ettakā kilesā sotāpattimaggena upasamitā, ettakā sakadāgāmimaggena, ettakā anāgāmimaggena, ettakā arahattamaggena upasamitā’’ti taṃtaṃmaggañāṇehi odhiso kilesānaṃ upasamitabhāvaṃ paccavekkhati, tena vuttaṃ – ‘‘attano upasamaṃ paccavekkhamāno’’ti.

Apare ‘‘thero arahattaphalasamāpattiṃ samāpajjitvā taṃ paccavekkhitvā ‘imassa vatāyaṃ santapaṇītabhāvo accantasantāya asaṅkhatāya dhātuyā ārammaṇato, sayañca sammadeva kilesavūpasamato’ti evaṃ abhiṇhaṃ upasamaṃ paccavekkhatī’’ti vadanti. Aññe pana ‘‘anavasesakilesānaṃ upasamapariyosāne jātaṃ aggaphalamevettha upasamo nāma, taṃ paccavekkhamāno nisinno’’ti.

Etamatthaṃ viditvāti yadidaṃ āyasmato sāriputtassa mahāpaññatādihetubhūtaṃ sāvakesu anaññasādhāraṇaṃ kilesappahānaṃ aggaphalaṃ vā upasamapariyāyena vuttaṃ, tassa paccavekkhaṇasaṅkhātaṃ atthaṃ sabbākārato viditvā tadanubhāvadīpakaṃ imaṃ udānaṃ udānesi.

Tattha upasantasantacittassāti upasantameva hutvā santaṃ cittaṃ etassāti upasantasantacitto. Samāpattiyā vikkhambhanena hi upasantakilesattā upasantacittaṃ na sabbathā ‘‘upasantasanta’’nti vuccati tassa upasamassa anaccantikabhāvato, na tathā aggamaggena. Tena pana accantameva kilesānaṃ samucchinnattā arahato cittaṃ puna kilesānaṃ anupasametabbatāya samathavipassanāheṭṭhimamaggehi upasantakilesaṃ hutvā accantasantabhāvatova ‘‘upasantasanta’’nti vuccati. Tena vuttaṃ – ‘‘upasantameva hutvā santaṃ cittaṃ etassāti upasantasantacitto’’ti. Upasantanti vā upasamo vuccati, tasmā ‘‘upasantasantacittassā’’ti accantūpasamena santacittassāti attho.

Atha vā satipi sabbesaṃ khīṇāsavānaṃ anavasesakilesavūpasame sāvakapāramīñāṇassa pana matthakappattihetubhūto sāvakesu anaññasādhāraṇo saviseso dhammasenāpatino kilesavūpasamoti dassetuṃ satthā upasantasaddena visesetvā āha ‘‘upasantasantacittassā’’ti.

Tatrāyamattho – bhusaṃ daḷhaṃ vā santaṃ upasantaṃ, tena upasantena upasantameva hutvā santaṃ upasantasantaṃ , tādisaṃ cittaṃ etassāti sabbaṃ purimasadisameva. Tathā hesa bhagavatā – ‘‘sāriputto, bhikkhave, mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño’’tiādinā (ma. ni. 3.93) anekapariyāyena vaṇṇito thomito. Netticchinnassāti netti vuccati bhavataṇhā saṃsārassa nayanato, sā netti chinnā etassāti netticchinno. Tassa netticchinnassa, pahīnataṇhassāti attho. Mutto so mārabandhanāti so evaṃvidho parikkhīṇabhavasaṃyojano sabbasmā mārabandhanato mutto, na tassa mārabandhanamocanāya karaṇīyaṃ atthi, tasmā dhammasenāpati attano upasamaṃ paccavekkhatīti. Sesaṃ vuttanayameva.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca meghiyavaggavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app